4. Pavāraṇākkhandhako

Aphāsuvihārakathādivaṇṇanā

209. Pavāraṇākkhandhake pāḷiyaṃ piṇḍāya paṭikkameyyāti piṇḍāya caritvā paṭikkameyya. Avakkārapātinti atirekapiṇḍapātaṭhapanakaṃ ekaṃ bhājanaṃ. Avisayhanti ukkhipituṃ asakkuṇeyyaṃ. Vilaṅghanaṃ ukkhipanaṃ vilaṅgho, so eva vilaṅghako, hatthehi vilaṅghako hatthavilaṅghakoti āha ‘‘hatthukkhepakenā’’ti. Atha vā vilaṅghakena ukkhepakena hatthenātipi attho, aññamaññaṃ saṃsibbitahatthehīti vuttaṃ hoti.

213.Sace pana vuḍḍhataro hotīti pavāraṇādāyako bhikkhu vuḍḍhataro hoti. Evañhi tena tassatthāya pavāritaṃ hotīti ettha evaṃ tena appavāritopi tassa saṅghappattimattena saṅghapavāraṇākammaṃ samaggakammameva hotīti daṭṭhabbaṃ. Tena ca bhikkhunāti pavāraṇādāyakena bhikkhunā.

234.Bahūpi samānavassā ekato pavāretuṃ labhantīti ekasmiṃ saṃvacchare laddhūpasampadatāya samānupasampannavassā sabbe ekato pavāretuṃ labhantīti attho.

237. Pāḷiyaṃ micchādiṭṭhīti ‘‘natthi dinna’’ntiādi (dī. ni. 1.171; ma. ni. 1.445; 2.94, 95, 225; 3.91, 116, 136; saṃ. ni. 3.210; dha. sa. 1221) nayappavattā. Antaggāhikāti sassatucchedasaṅkhātassa antassa gāhikā. Yaṃ kho tvantiādīsu yaṃ pavāraṇaṃ ṭhapesi, taṃ diṭṭhena ṭhapesīti taṃ-saddaṃ ajjhāharitvā yojetabbaṃ.

239.Vatthuṃ pakāsentoti puggale parisaṅkuppattiyā nimittabhūtaṃ vatthumattaṃyeva sandhāya vuttaṃ . Yaṃ pana vatthuṃ sandhāya ‘‘puggalo paññāyati, na vatthū’’ti āha, na taṃ sandhāyetaṃ vuttaṃ. Yadi pana tassa bhikkhuno vasanaṭṭhāne pokkharaṇito macchaggahaṇādi disseyya, tadā ‘‘vatthu ca puggalo ca paññāyatī’’ti vattabbaṃ bhaveyya. Tenāha ‘‘purimanayeneva corehī’’tiādi. Bhikkhuno sarīre mālāgandhañca ariṭṭhagandhañca disvā evaṃ ‘‘vatthu ca puggalo ca paññāyatī’’ti vuttanti veditabbaṃ.

Aphāsuvihārakathādivaṇṇanā niṭṭhitā.

Bhaṇḍanakārakavatthukathāvaṇṇanā

240.Dvecātuddasikā hontīti tatiyapakkhe cātuddasiyā saddhiṃ dve cātuddasikā honti. ‘‘Bhaṇḍanakārakānaṃ terase vā cātuddase vā ime pannarasīpavāraṇaṃ pavāressantī’’ti iminā yathāsakaṃ uposathakaraṇadivasato paṭṭhāya bhikkhūnaṃ cātuddasīpannarasīvohāro, na candagatisiddhiyā tithiyā vasenāti dasseti. Kiñcāpi evaṃ ‘‘anujānāmi, bhikkhave, rājūnaṃ anuvattitu’’nti (mahāva. 186) vacanato panettha lokiyānaṃ tithiṃ anuvattantehipi attano uposathakkamena cātuddasiṃ pannarasiṃ vā, pannarasiṃ cātuddasiṃ vā karonteheva anuvattitabbaṃ, na pana soḷasamadivasaṃ vā terasamadivasaṃ vā uposathadivasaṃ karontehi. Teneva pāḷiyampi ‘‘dve tayo uposathe cātuddasike kātu’’nti vuttaṃ. Aññathā dvādasiyaṃ, terasiyaṃ vā uposatho kātabboti vattabbato. ‘‘Sakiṃ pakkhassa cātuddase, pannarase vā’’tiādivacanampi upavutthakkameneva vuttaṃ, na tithikkamenāti gahetabbaṃ.

Bhaṇḍanakārakavatthukathāvaṇṇanā niṭṭhitā.

Pavāraṇāsaṅgahakathāvaṇṇanā

241.‘‘Pavāretvā pana antarāpi cārikaṃ pakkamituṃ labhantī’’ti iminā pavāraṇāsaṅgahe kate antarā pakkamitukāmā saṅghaṃ sannipātāpetvā pavāretuṃ labhantīti dasseti.

Pavāraṇāsaṅgahakathāvaṇṇanā niṭṭhitā.

Pavāraṇākkhandhakavaṇṇanānayo niṭṭhito.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app