3. Samuccayakkhandhako

Sukkavissaṭṭhikathāvaṇṇanā

97. Samuccayakkhandhake vedayāmahanti jānāpemi ahaṃ, ārocemītiattho. Anubhavāmītipissa atthaṃ vadanti. Purimaṃ pana pasaṃsanti āropanavacanattā. Ārocetvā nikkhipitabbanti dukkaṭaparimocanatthaṃ vuttaṃ. Keci pana ‘‘tadaheva puna vattaṃ samādiyitvā aruṇaṃ uṭṭhāpetukāmassa ratticchedaparihāratthampī’’ti vadanti.

‘‘Sabhāgā bhikkhū vasantī’’ti vuttattā visabhāgānaṃ vasanaṭṭhāne vattaṃ asamādiyitvā bahi eva kātumpi vaṭṭatīti daṭṭhabbaṃ. ‘‘Dve leḍḍupāte atikkamitvā’’ti idaṃ vihāre bhikkhūnaṃ sajjhāyādisaddasavanūpacāravijahanatthaṃ vuttaṃ. ‘‘Mahāmaggato okkammā’’ti idaṃ maggapaṭipannānaṃ bhikkhūnaṃ upacārātikkamanatthaṃ vuttaṃ. Gumbena vātiādi dassanūpacāravijahanatthaṃ.

‘‘Sopi kenaci kammena pure aruṇe eva gacchatī’’ti iminā ārocanāya katāya sabbesupi bhikkhūsu vihāragatesu ūne gaṇe caraṇadoso vā vippavāsadoso vā na hoti ārocitattā sahavāsassāti dasseti. Tenāha ‘‘ayañcā’’ tiādi. Abbhānaṃ kātuṃ na vaṭṭatīti katampi akatameva hotīti attho.

Sukkavissaṭṭhikathāvaṇṇanā niṭṭhitā.

Paṭicchannaparivāsakathāvaṇṇanā

102.Suddhassāti sabhāgasaṅghādisesaṃ anāpannassa, tato vuṭṭhitassa vā. Aññasminti suddhantaparivāsavasena āpattivuṭṭhānato aññasmiṃ āpattivuṭṭhāne. Pāḷiyaṃ ‘‘paṭikassito saṅghena udāyi bhikkhu antarā ekissā āpattiyā…pe… mūlāyapaṭikassanā’’ti idaṃ karaṇavasena vipariṇāmetvā mūlāyapaṭikassanāya paṭikassitoti yojetabbaṃ. Atha vā ‘‘mūlāya paṭikassanā khamati saṅghassā’’ti uttarapadena saha paccattavaseneva yojetumpi vaṭṭati.

‘‘Udāyiṃ bhikkhuṃ antarā ekissā āpattiyā…pe… mūlāya paṭikassitvā’’ti ettha antarā ekissā āpattiyā hetubhūtāya udāyiṃ bhikkhuṃ mūlāya paṭikassitvā mūladivase ākaḍḍhitvā tassā antarāpattiyā samodhānaparivāsaṃ detūti yojanā. Āvikārāpetvā vissajjetabboti tassa atekicchabhāvaṃ teneva saṅghassa pākaṭaṃ kāretvā lajjigaṇato viyojanavasena vissajjetabbo.

Sataṃ āpattiyoti kāyasaṃsaggādivasena ekadivase āpannā sataṃ āpattiyo. Dasasatanti sahassā āpattiyo. Rattisataṃ chādayitvānāti yojetabbo. Sabbaparivāsakammavācāvasāneti heṭṭhā dassitānaṃ dvinnaṃ suddhantaparivāsānaṃ, tiṇṇaṃ samodhānaparivāsānañcāti imesaṃ sabbesaṃ parivāsānaṃ kammavācāpariyosāne. Purimanayenevāti paṭicchannaparivāse vuttanayena.

Vihārūpacāratopīti bahigāme bhikkhūnaṃ vihārūpacāratopi. ‘‘Dve leḍḍupātā atikkamitabbā’’ti idaṃ bhikkhūnaṃ savanūpacārātikkamanaṃ vuttaṃ. Gāmassāti na vuttanti gāmassa upacāraṃ muñcituṃ vaṭṭatīti na vuttaṃ. Tena gāmūpacāre ṭhitāpi tattha dassanasavanūpacāre atikkamitvā ṭhitā bhikkhū ca bhikkhuniyo ca tassā ratticchedaṃ na karontīti dīpeti.

Anikkhittavattabhikkhūnaṃ vuttanayenevāti upacārasīmāya paviṭṭhānaṃ vasena ratticchedaṃ sandhāya vuttaṃ. Tasmiṃ gāmeti bhikkhunīnaṃ nivāsanagāme. Attānaṃ dassetvāti yathā ārocetuṃ sakkā, tathā dassetvā. ‘‘Sammannitvā dātabbā’’ti iminā sammatāya sahavāsepi ratticchedo na hotīti dasseti.

Mūlāyapaṭikassitassāti mūlāyapaṭikassitassa puna parivutthaparivāsassāti attho. Tissannanti mūlāpattiyā saha dvinnaṃ antarāpattīnañca.

108.Sacepaṭicchannāti nikkhittavattenāpannāpattiṃ sandhāya vuttaṃ. Pāḷiyaṃ pañcāhappaṭicchannavāre antarāpattikathāyaṃ ‘‘evañca pana, bhikkhave, chārattaṃ mānattaṃ dātabba’’nti idaṃ mūlāyapaṭikassanākammavācānantarameva dātuṃ vuttaṃ na hoti. Mūlāyapaṭikassitassa pana pañcadivasāni parivasitvā yācitassa mānattacaraṇakāle āpannāya tatiyāya antarāpattiyā appaṭicchannāya mānattadānaṃ sandhāya vuttaṃ. Evañca dinnamānattassa ekena chārattena pubbe dinnamānattāhi tīhi āpattīhi saha catassannampi āpattīnaṃ mānattaṃ ciṇṇameva hoti. Iminā pana nayena abbhānārahakāle āpannāya antarāpattiyā, pakkhappaṭicchannavāre antarāpattīsu ca paṭipajjanaṃ veditabbaṃ. ‘‘Ekāhappaṭicchannādivasena pañcā’’ti idaṃ ekāhappaṭicchannādīnaṃ catunnaṃ paccekaparivāsadānamānattadānaabbhānāni ekekaṃ katvā vuttaṃ. ‘‘Antarāpattivasena catasso’’ti idampi mānattadānaabbhānāni tasmiṃ tasmiṃ mūlāyapaṭikassane ekattaṃ āropetvā vuttaṃ.

Paṭicchannaparivāsakathāvaṇṇanā niṭṭhitā.

Samodhānaparivāsakathāvaṇṇanā

125.‘‘Yasmā paṭicchannā antarāpattī’’ti idaṃ samodhānaparivāsadānassa kāraṇavacanaṃ, na pana ciṇṇaparivutthadivasānaṃ makkhitabhāvassa, appaṭicchannāya antarāpattiyā mūlāyapaṭikassane katepi tesaṃ makkhitabhāvasambhavato. Tasmā ‘‘mānattaciṇṇadivasāpi parivutthadivasāpi sabbe makkhitāva hontī’’ti imassānantaraṃ ‘‘samodhānaparivāso cassa dātabbo’’ti evamettha yojanā kātabbā. Tenāha ‘‘tenevā’’tiādi.

Samodhānaparivāsakathāvaṇṇanā niṭṭhitā.

Agghasamodhānaparivāsakathāvaṇṇanā

134.‘‘Ekāpattimūlakañcā’’ti iminā ‘‘ekā āpatti ekāhappaṭicchannā, ekā āpatti dvīhappaṭicchannā’’tiādinayaṃ dasseti. Appaṭicchannabhāvaṃ dassetunti ajānanādinā paṭicchannāyapi āpattiyā mānattārahatāvacanena appaṭicchannabhāvaṃ dassetuṃ. ‘‘Ekassa, āvuso, māsassa bhikkhu mānattāraho’’ti (cūḷava. 153) hi vuttaṃ. Ettha ekassa ajānanapaṭicchannamāsassa parivāsāraho na hoti, kevalaṃ āpattiyā appaṭicchannattā mānattāraho hotīti adhippāyo. Pāḷiyaṃ makkhadhammoti madditukāmatā. Saṅghādisesānaṃ parivāsadānādisabbavinicchayassa samuccayattā panesa samuccayakkhandhakoti vuttoti veditabbo.

Agghasamodhānaparivāsakathāvaṇṇanā niṭṭhitā.

Samuccayakkhandhakavaṇṇanānayo niṭṭhito.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app