1. Kammakkhandhako

Tajjanīyakammakathāvaṇṇanā

1. Cūḷavaggassa paṭhame kammakkhandhake tāva ‘‘balavābalava’’nti idaṃ ekapadaṃ. ‘‘Balavabalava’’nti vattabbe ākāraṃ katvā ‘‘balavābalava’’nti vuttaṃ. Tañca ‘‘dukkhadukkha’’ntiādīsu viya atisayatthe vattatīti āha ‘‘suṭṭhu balavaṃ paṭivadathā’’ti, ati viya balavaṃ katvā paṭivacanaṃ dethāti attho.

2. Pāḷiyaṃ āpatti āropetabbāti ettha kiñcāpi ‘‘mā kho tumhe āyasmanto eso ajesī’’tiādike bhaṇḍanādijanake vacane paññattā kāci āpatti nāma natthi musāpesuññādīsu etassa appaviṭṭhattā, tathāpi bhikkhūhi visuṃ, saṅghamajjhe ca ‘‘mā, āvuso, bhikkhū aññamaññaṃ payojetvā bhaṇḍanādiṃ akāsi, nedaṃ appicchatādīnaṃ atthāya vattatī’’ti evaṃ apaññattena vuccamānassa bhikkhuno anādariyena anoramanapaccayā vā aññavādavihesādikaraṇapaccayā vā yā āpatti hoti, sā āpatti āropetabbā diṭṭhivipannassa viyāti evamattho daṭṭhabbo.

Yassa pana idaṃ vacanaṃ vināva kāyavācāhi āpannā lahukāpatti atthi, tassapi āropetabbāva. Yaṃ pana kammavācāya ‘‘attanā bhaṇḍanakārakā’’ti attanā-saddaggahaṇaṃ, ‘‘yepi caññe bhikkhū bhaṇḍanakārakā…pe… te upasaṅkamitvā’’tiādivacanañca, taṃ vatthuvasena gahitaṃ. Yo pana sayameva bhaṇḍanakārako hoti, aññe pana bhaṇḍanakārake upasaṅkamitvā ‘‘mā kho tumhe’’tiādivacanaṃ na vadati, tassāpetaṃ kammaṃ kātabbameva. Karontehi ca ‘‘suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu bhaṇḍanakārako…pe… saṅghe adhikaraṇakārako. Yadi saṅghassa pattakalla’’ntiādināva kammavācā kātabbā. Yo ca aññepi bhikkhū kalahāya samādapeti, tassāpi evameva kammavācaṃ kātuṃ vaṭṭati aññesaṃ samādāpanassapi bhaṇḍanakārakatte eva pavisanato. Aññesaṃ samādāpanākārampi vatvāva, kammavācaṃ kātukāmenapi ca tehi vuttavacanatthameva gahetvā tadanuguṇaṃ yojetvāva kātabbaṃ, na idhāgatavaseneva sabbesampi idhāgatavaseneva vacanāsambhavā. Bhūtena vatthunā katameva hi avipannaṃ hoti, nāññanti gahetabbaṃ. Esa nayo niyassakammādīsupi.

Tajjanīyakammakathāvaṇṇanā niṭṭhitā.

Adhammakammadvādasakakathādivaṇṇanā

4.Appaṭiññāya katanti vatthuṃ vā āpattiṃ vā asampaṭicchāpetvā kataṃ. Yo pana sabbesaṃ passantānaṃ eva vatthuvītikkamaṃ katvā pacchā kammakaraṇabhayena ‘‘na karomī’’ti musā vadati, tassa bhikkhūnaṃ sammukhe vītikkamakaraṇameva paṭiññā. Tathato jānanatthameva paṭiññāya karaṇaṃ anuññātaṃ. Yattha pana sandeho hoti, tattha sampaṭicchāpetvāva kattabbanti gahetabbaṃ.

‘‘Pārājikāpattiyā vā’’ti idaṃ liṅganāsananimittatāya pārājikassa kammena atikicchanīyato vuttaṃ. ‘‘Saṅghādisesāpattiyā vā’’ti idaṃ pana parivāsādinissāraṇakammassa āveṇikassa vijjamānattā vuttaṃ. Yaṃ pana parato ‘‘adhisīle sīlavipanno hoti…pe… tajjanīyakammaṃ kareyyā’’ti (cūḷava. 6) vuttaṃ, taṃ ‘‘āyatiṃ saṃvare ṭhatvā vuṭṭhānaṃ karohī’’ti ovadiyamānassa anādariyādipaccayalahukāpattiṃ sandhāya vuttaṃ. Sīlavipattimūlakañhi lahukāpattiṃ āpanno idha abhedūpacārena ‘‘adhisīle sīlavipanno’’ti vutto ‘‘atidiṭṭhiyā diṭṭhivipanno’’ti ettha viya.

Yathā ca diṭṭhiṃ gahetvā voharantassa ‘‘ito diṭṭhito oramāhī’’ti avatvā katakammaṃ kevalāya diṭṭhivipattiyā katattā anāpattiyā kataṃ nāma adhammakammaṃ hoti, evaṃ sīlavipattiṃ āpajjitvā lajjidhamme okkante yathādhammaṃ vuṭṭhāya saṃvare ṭhātukāmassa kataṃ tajjanīyādikammaṃ kevalāya sīlavipattiyā katattā adesanāgāminiyā kataṃ nāma adhammakammaṃ hoti. Teneva niyassakammepi ‘‘apissu bhikkhū pakatā parivāsaṃ dentā’’tiādinā saṃvare aṭṭhānameva kammanimittabhāvena vuttaṃ. Adantaṃ damanatthameva hi tajjanīyādikammāni anuññātānīti. Keci pana ‘‘adesanāgāminiyāti idaṃ pārājikāpattiṃyeva sandhāya vuttaṃ, na saṅghādisesa’’nti (sārattha. ṭī. cūḷavagga 3.4) vadanti, taṃ sukkapakkhe ‘‘desanāgāminiyā āpattiyā kataṃ hotī’’ti iminā vacanena virujjhati. Saṅghādisesassāpi ca pariyāyato desanāgāminivohāre gayhamāne ‘‘āpattiyā kataṃ hotī’’ti vuttavārato imassa vārassa viseso na siyā, aṭṭhakathāyampettha visesabhāvo na dassito. Tasmā vuttanayenevettha adhippāyo gahetabbo.

6.Sabbānipīti tajjanīyaniyassapabbājanīyakammāni tīṇipi. Aññakammassa vatthunāti tajjanīyato aññassa kammassa vatthunā aññakammakaraṇaṃ nāma koci dosopi na hotīti adhippāyo. Kāraṇamāha ‘‘kasmā’’tiādinā.

8.Pannalomāti patitamānalomā.

Adhammakammadvādasakakathādivaṇṇanā niṭṭhitā.

Niyassakammakathādivaṇṇanā

11. Niyassakamme pāḷiyaṃ apissūti apicāti imasmiṃ atthe nipātasamudāyo. Nissāyate vatthabbanti ettha keci kalyāṇamittāyattavuttitaṃ sandhāya vuttanti vadanti, aññe pana nissayaggahaṇamevāti, ubhayenapissa serivihāro na vaṭṭatīti dīpitanti daṭṭhabbaṃ.

21. Pabbājanīyakamme ‘‘pabbājanīyakammaṃ paṭippassambhetū’’ti idaṃ pakkamanādiṃ akatvā sammāvattantānaṃ vasena vuttaṃ.

33. Paṭisāraṇīyakamme neva bhikkhuvacanaṃ, na gihivacananti ettha pariyāyatopi bhikkhū parakhuṃsanaṃ na vadanti, gahaṭṭhā pana sarūpeneva akkosituṃ samatthāpi upakārīsu akāraṇaṃ evarūpaṃ na vadanti, tvaṃ gihiguṇatopi parihīnoti adhippāyo.

39.‘‘Aṅgasamannāgamo purimehi asadiso’’ti iminā tajjanīyādīnaṃ vuttakāraṇamattena idaṃ kātuṃ na vaṭṭatīti dīpeti. Idha vuttena pana gihīnaṃ alābhāya parisakkanādinā aṅgena tānipi kātuṃ vaṭṭatīti gahetabbaṃ. Ettha ca ‘‘saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsetī’’ti vuttattā tādisesu gihīsu khuṃsanādīhi gihipaṭisaṃyuttehi eva aṅgehi kammārahatā, na ārāmikaceṭakādīsu khuṃsanādīhi. Tatthāpi dāyakādīsu khamāpitesu kammārahatā natthi, āpatti ca yattha katthaci desetuṃ vaṭṭati. Yo ce tikkhattuṃ khamāpiyamānopi na khamati, akatakammenapi dassanūpacāre āpatti desetabbā. So ce kālakato hoti, desantaraṃ vā gato, gatadisā na ñāyati, antarāmagge vā jīvitantarāyo hoti, katakammenapi akatakammenapi saṅghamajjhe yathābhūtaṃ viññāpetvā khamāpetvā āpatti desetabbāti vadanti. Dhammikapaṭissavassa asaccāpane pana tesaṃ santikaṃ gantvā ‘‘mayā asamavekkhitvā paṭissavaṃ katvā so na saccāpito, taṃ me khamathā’’tiādinā khamāpane vacanakkamo ñāpetabbo.

41. Pāḷiyaṃ maṅkubhūto nāsakkhi cittaṃ gahapatiṃ khamāpetunti tiṃsayojanamaggaṃ puna gantvāpi mānathaddhatāya yathābhūtaṃ dosaṃ āvikatvā akhamāpanena ‘‘nāhaṃ khamāmī’’ti tena paṭikkhitto maṅkubhūto khamāpetuṃ na sakkhi, so punadeva sāvatthiṃ paccāgantvāpi mānaniggahatthāyeva punapi satthārā pesito purimanayeneva khamāpetuṃ asakkonto punāgacchi. Athassa bhagavā ‘‘asantaṃ bhāvanamiccheyyā’’tiādināva (dha. pa. 73) dhammaṃ desetvā mānanimmathanaṃ katvā anudūtadānaṃ anuññāsīti daṭṭhabbaṃ.

42.‘‘Noce khamati…pe… āpattiṃ desāpetabbo’’ti vuttattā pageva gahaṭṭho khamati ce, dassanūpacāre āpattidesanākiccaṃ natthīti gahetabbaṃ.

46. Ukkhepanīyakammesu tīsu ariṭṭhavatthusmiṃ āpattiṃ āropetvāti visuṃ saṅghamajjheva pāpikāya diṭṭhiyā appaṭinissajjanapaccayā dukkaṭaṃ, samanubhāsanapariyosāne pācittiyaṃ vā āpattiṃ āropetvā. Etthāpi kammavācāya ‘‘tathāhaṃ bhagavatā’’tiādi vatthuvasena vuttaṃ. Yena yena pakārena diṭṭhigatikā vohariṃsu, tena tena pakārena yojetvā kammavācā kātabbā. Gahaṇākāraṃ pana vināpi ‘‘suṇātu me, bhante, saṅgho, itthannāmassa bhikkhuno pāpikaṃ diṭṭhigataṃ uppannaṃ, so taṃ diṭṭhiṃ appaṭinissajjati, yadi saṅghassa pattakalla’’nti evaṃ sāmaññatopi kammavācaṃ kātuṃ vaṭṭati.

65.‘‘Yaṃ diṭṭhiṃ nissāya bhaṇḍanādīni karotī’’ti iminā diṭṭhiṃ nissāya uppannāni eva bhaṇḍanādīni idha adhippetāni, na kevalānīti dasseti. Yo pana ‘‘bhaṇḍanādīnaṃ karaṇe doso natthī’’ti diṭṭhiko hutvā bhaṇḍanādiṃ karoti, sāpissa diṭṭhi eva hoti, tassapi appaṭinissagge kammaṃ kātuṃ vaṭṭati.

Niyassakammakathādivaṇṇanā niṭṭhitā.

Kammakkhandhakavaṇṇanānayo niṭṭhito.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app