9. Pātimokkhaṭṭhapanakkhandhako

Pātimokkhuddesayācanakathāvaṇṇanā

383. Pātimokkhaṭṭhapanakkhandhake pāḷiyaṃ nandimukhiyāti odātadisāmukhatāya tuṭṭhamukhiyā. ‘‘Uddhastaṃ aruṇa’’nti vatvāpi ‘‘uddisatu, bhante, bhagavā’’ti pātimokkhuddesayācanaṃ anuposathe uposathakaraṇapaṭikkhepassa sikkhāpadassa apaññattattā therena katanti daṭṭhabbaṃ. Kasmā pana bhagavā evaṃ tuṇhībhūtova tiyāmarattiṃ vītināmesīti? Aparisuddhāya parisāya uposathādisaṃvāsakaraṇassa sāvajjataṃ bhikkhusaṅghe pākaṭaṃ kātuṃ, tañca āyatiṃ bhikkhūnaṃ tathāpaṭipajjanatthaṃ sikkhāpadaṃ ñāpetuṃ. Keci panettha ‘‘aparisuddhampi puggalaṃ tassa sammukhā ‘aparisuddho’ti vattuṃ mahākaruṇāya avisahanto bhagavā tathā nisīdī’’ti kāraṇaṃ vadanti. Taṃ akāraṇaṃ pacchāpi avattabbato, mahāmoggallānattherenāpi taṃ bāhāyaṃ gahetvā bahi nīharaṇassa akattabbatāpasaṅgato. Tasmā yathāvuttamevettha kāraṇanti. Teneva ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya, pātimokkhaṃ uddiseyyā’’ti (a. ni. 8.20; cūḷava. 386; udā. 45) vatvā ‘‘na ca, bhikkhave, sāpattikena pātimokkhaṃ sotabba’’ntiādinā (cūḷava. 386) sāpattikaparisāya kattabbavidhi dassito.

Saṅkassarasamācāranti kiñcideva asāruppaṃ disvā ‘‘idaṃ iminā kataṃ bhavissatī’’ti parehi saṅkāya saritabbasamācāraṃ, attanā vā ‘‘mama anācāraṃ ete jānantī’’ti saṅkāya saritabbasamācāraṃ. Samaṇavesadhāraṇena, saṅghikapaccayabhāgagahaṇādinā ca jīvikaṃ kappento ‘‘ahaṃ samaṇo’’ti paṭiññaṃ adentopi atthato dento viya hotīti ‘‘samaṇapaṭiññaṃ brahmacāripaṭiñña’’nti vuttaṃ. Avassutanti kilesāvassanena tintaṃ. Sañjātadussilyakacavarattā kasambujātaṃ, asāratāya vā kasambu viya jātaṃ. Bahidvārakoṭṭhakā nikkhāmetvāti dvārasālato bahi nikkhamāpetvā.

384.Mahāsamuddeabhiramantīti bahuso dassanapavisanādinā mahāsamudde abhiratiṃ vindanti. Na āyatakeneva papātoti chinnataṭamahāsobbho viya na āditova ninnoti attho. Ṭhitadhammoti avaṭṭhitasabhāvo. Pūrattanti puṇṇattaṃ. Nāgāti sappajātikā.

Pātimokkhuddesayācanakathāvaṇṇanā niṭṭhitā.

Pātimokkhasavanārahakathādivaṇṇanā

386.Udāharitabbanti pāḷiyā avatvā tamatthaṃ yāya kāyaci bhāsāya udāhaṭampi udāhaṭamevāti daṭṭhabbaṃ.

Pure vā pacchā vāti ñattiārambhato pubbe vā ñattiniṭṭhānato pacchā vā.

387.Katañca akatañca ubhayaṃ gahetvāti yassa katāpi atthi akatāpi. Tassa tadubhayaṃ gahetvā. Dhammikaṃ sāmagginti dhammikaṃ samaggakammaṃ. Paccādiyatīti ukkoṭanādhippāyena puna kātuṃ ādiyati.

388.Ākārādisaññā veditabbāti ākāraliṅganimittanāmāni vuttānīti veditabbāni.

Pātimokkhasavanārahakathādivaṇṇanā niṭṭhitā.

Attādānaaṅgakathādivaṇṇanā

398. Puna codetuṃ attanā ādātabbaṃ gahetabbaṃ adhikaraṇaṃ attādānanti āha ‘‘sāsanaṃ sodhetukāmo’’tiādi. Vassārattoti vassakālo. Sopi hi dubbhikkhādikālo viya adhikaraṇavūpasamatthaṃ lajjiparisāya dūrato ānayanassa, āgatānañca piṇḍāya caraṇādisamācārassa dukkarattā akālo eva.

Samanussaraṇakaraṇanti anussaritānussaritakkhaṇe pītipāmojjajananato anussaraṇuppādakaṃ. Vigatūpakkilesa…pe… saṃvattatīti ettha yathā abbhahimādiupakkilesavirahitānaṃ candimasūriyānaṃ sassirīkatā hoti, evamassāpi codakassa pāpapuggalūpakkilesavigamena sassirīkatā hotīti adhippāyo.

399.Adhigataṃ mettacittanti appanāppattaṃ mettajhānaṃ.

400-1. ‘‘Dosantaro’’ti ettha antara-saddo cittapariyāyoti āha ‘‘na duṭṭhacitto hutvā’’ti.

Kāruññaṃ nāma karuṇā evāti āha ‘‘kāruññatāti karuṇābhāvo’’ti. Karuṇanti appanāppattaṃ vadati. Tathā mettanti.

Attādānaaṅgakathādivaṇṇanā niṭṭhitā.

Pātimokkhaṭṭhapanakkhandhakavaṇṇanānayo niṭṭhito.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app