10. Kosambakakkhandhako

Kosambakavivādakathāvaṇṇanā

451. Kosambakakkhandhake sace hoti, desessāmīti vinayadharassa vacanena āpattidiṭṭhiṃ paṭilabhitvā evamāha. Teneva pāḷiyaṃ ‘‘so tassā āpattiyā anāpattidiṭṭhi hotī’’ti vuttaṃ. Natthi āpattīti udakassa ṭhapanabhāvaṃ ajānitvā vā ṭhapitaṃ chaḍḍetvā vissaritvā vā gamane asañcicca asatiyā anāpattipakkhopi sambhavatīti vinayadharo tattha anāpattidiṭṭhiṃ paṭilabhitvā evamāha. Teneva pāḷiyaṃ ‘‘aññe bhikkhū tassa āpattiyā anāpattidiṭṭhino hontī’’ti vuttaṃ. Parisāyapissa anāpattidiṭṭhiyā uppannattā ‘‘aññe’’ti bahuvacanaṃ kataṃ. Anāpattidiṭṭhi ahosīti suttantikattherassa vinaye apakataññutāya vinayadharassa vacanamattena so evamahosi, sā panassa āpatti eva udakāvasesassa ṭhapanabhāvaṃ ñatvā ṭhapitattā. Vatthumattajānane eva hi sekhiyā sacittakā, na paṇṇattivijānane. Teneva pāḷiyaṃ ‘‘tassā āpattiyā anāpattidiṭṭhi hotī’’ti sabbattha āpatti icceva vuttaṃ. ‘‘Āpattiṃ āpajjamāno’’ti idaṃ vinayadharatthero ‘‘tayā idaṃ udakaṃ ṭhapita’’nti attanā puṭṭhena suttantikattherena ‘‘āmāvuso’’ti vuttavacanaṃ saritvā paṇṇattiakovidatāya sañcicceva akāsīti āpattidiṭṭhi hutvāva avoca. Teneva pāḷiyaṃ ‘‘aññe bhikkhū tassā āpattiyā āpattidiṭṭhino hontī’’ti vuttaṃ.

453.‘‘Na tāva bhinno’’ti idaṃ ukkhipanatadanuvattanamattena saṅgho bhinno nāma na hoti, taṃ nissāya pana ubhayapakkhikānaṃ pakkhaṃ pariyesitvā aññamaññaṃ kodhavasena kāyavacīkalahavaḍḍhaneneva hotīti imamatthaṃ sandhāya vuttaṃ. Tenāha ‘‘so ca kho kalahavasenā’’ti. Sambhamaatthavasenāti turitatthavasena.

454.Akāraṇetiādi anukkhipitvāva upāyena saññāpetvā hitesitāya āpattito mocetuṃ yuttaṭṭhāne kodhacittavasena viheṭhanatthāya katabhāvaṃ sandhāya vuttaṃ, na pana kammaṅgassa abhāvaṃ sandhāya. Teneva pāḷiyaṃ ‘‘āpatti esā, bhikkhave, nesā anāpatti…pe… ukkhitto eso bhikkhū’’tiādi vuttaṃ.

455.‘‘Adhammavādīnaṃ pakkhe nisinno’’ti idaṃ upalakkhaṇamattaṃ, dhammavādīnaṃ pakkhe nisīditvā adhammavādīnaṃ laddhiṃ gaṇhantopi dhammavādīnaṃ nānāsaṃvāsako hoti eva. Kammaṃ kopetīti taṃ vinā gaṇassa apūraṇapakkhaṃ sandhāya vuttaṃ. Yattha vā tattha vāti dhammavādīnaṃ pakkhe vā adhammavādīnaṃ pakkhe vāti attho. Ime dhammavādinoti gaṇhātīti taṃtaṃpakkhagate bhikkhū yāthāvato vā ayāthāvato vā ‘‘ime dhammavādino’’ti gaṇhāti, ayaṃ taṃtaṃpakkhagatānaṃ attānaṃ samānasaṃvāsakaṃ karoti.

456.Upadaṃsentīti pavattenti. Pāḷiyaṃ ettāvatāti ‘‘ettakapadesaṃ muñcitvā nisinnā mayaṃ kodhacitte uppannepi aññamaññaṃ ananulomikaṃ kāyakammādiṃ pavattetuṃ na sakkhissāmā’’ti sallekkhetvā dūre nisīditabbanti adhippāyo. Tenāha ‘‘upacāraṃ muñcitvā’’ti.

457. Pāḷiyaṃ bhaṇḍanajātātiādīsu kalahassa pubbabhāgo bhaṇḍanaṃ nāma. Hatthaparāmāsādi kalaho nāma. Viruddhavādo vivādo nāma.

458.Paripuṇṇakosakoṭṭhāgāroti ettha koso nāma suvaṇṇamaṇiādibhaṇḍāgārasāragabbho. Koṭṭhaṃ vuccati dhaññassa āvasanaṭṭhānaṃ, koṭṭhabhūtaṃ agāraṃ koṭṭhāgāraṃ, dhaññasaṅgahaṭṭhānaṃ. Abbhuyyāsīti yuddhāya abhimukho nikkhamīti attho. Ekasaṅghātampīti ekayuddhampi. Dhovananti dhovanudakaṃ.

463.Pariyādinnarūpāti kodhacittena pariggahitasabhāvā.

464.Taṃ na jānantīti taṃ kalahaṃ na jānanti. Ye upanayhantīti yathāvuttaṃ kodhākāraṃ citte bandhanti. Pākaṭaparissayeti sīhādike. Paṭicchannaparissayeti rāgādike. Pāḷiyaṃ natthi bāle 97 sahāyatāti bālaṃ nissāya sīlādiguṇasaṅkhātā sahāyatā natthi, na sakkā laddhunti attho.

466.Attakāmarūpāti attano hitakāmayamānasabhāvā. Anuruddhāti ekasesanayena tiṇṇampi kulaputtānaṃ ālapanaṃ, teneva bahuvacananiddeso kato. Khamanīyaṃ sarīraṃ yāpanīyaṃ jīvitaṃ ‘‘kacci vo sarīrañca dhāretuṃ, jīvitañca yāpetuṃ sakkā’’ti pucchati. Tagghāti ekaṃsatthe nipāto, ekaṃsena mayaṃ bhanteti attho. Yathā kathanti ettha yathāti nipātamattaṃ, yathākathanti vā eko nipāto kāraṇapucchanattho, kena pakārenāti attho. Ekañca pana maññe cittanti ekassa cittavasena itaresampi pavattanato sabbesaṃ no ekaṃ viya cittanti attho. Kacci pana vo anuruddhāti ettha voti nipātamattaṃ, paccattavacanaṃ vā, kacci tumheti attho. Amhākanti niddhāraṇe sāmivacanaṃ, amhesu tīsu yo paṭhamaṃ paṭikkamatīti attho.

Kosambakavivādakathāvaṇṇanā niṭṭhitā.

Pālileyyakagamanakathāvaṇṇanā

467.Yena pālileyyakanti paccatte upayogavacanaṃ, yattha pālileyyako gāmo, tattha avasarīti attho. Daharapotakehīti bhiṅkacchāpehi. ‘‘Ogāhi’’ntipi pāṭho, nahānapokkharaṇinti attho.

Udānagāthāyaṃ pana – rathaīsasadisadantassa nāgassa hatthino etaṃ vivekaninnaṃ cittaṃ nāgena buddhanāgassa vivekaninnacittena sameti. Kasmā? Yaṃ yasmā ekova ramati vane, tasmā evaṃ yojanā daṭṭhabbā.

Pālileyyakagamanakathāvaṇṇanā niṭṭhitā.

Aṭṭhārasavatthukathāvaṇṇanā

468.Yathā dhammo tathā tiṭṭhāhīti yathā dhammo ca vinayo ca ṭhito, tathā tiṭṭha, dhammavādīpakkhe tiṭṭhāti attho.

473.‘‘Yopaṭibāheyya, āpatti dukkaṭassā’’ti idaṃ sāmaggībhedassa akārake sandhāya vuttaṃ. Ye pana bhedakārakā viruddhā alajjino , tesaṃ paṭibāhituṃ vaṭṭati tesaṃ santakassapi senāsanassa vināsanavacanato. ‘‘Vivittaṃ katvāpi dātabba’’nti vuttattā pana yathāvuḍḍhaṃ varasenāsanaṃ adatvā vuḍḍhānampi asaññatānaṃ saññatehi vivittaṃ katvā dātabbanti daṭṭhabbaṃ.

475.Kammavācāya osāretvāti ettha ukkhittassa bhikkhuno āpattiyāpannabhāvaṃ paṭijānitvā sammāvattanena ukkhepakānaṃ samuppannaosāraṇacchandassa pageva ñātattā paṭippassambhanakammavācāya ukkhittānuvattakā sayameva naṃ osāresunti daṭṭhabbaṃ.

476.Atthato apagatāti sāmaggīatthavirahitā, tucchabyañjanāti attho.

477.Appaṭicchannācāroti appaṭicchādetabbasundarācāro. Anapagatanti kāraṇato anapetaṃ. Ādātabbato gahetabbato ādāyanti ācariyavādo vuttoti āha ‘‘ādāyaṃ attano ācariyavāda’’nti.

Aṭṭhahi dūtaṅgehīti ‘‘sotā ca hoti sāvetā ca uggahetā ca dhāretā ca viññātā ca viññāpetā ca kusalo ca sahitāsahitassa no ca kalahakārako’’ti (a. ni. 8.16) evaṃ vuttehi aṭṭhahi dūtaṅgehi. Sesamettha, heṭṭhā ca sabbattha suviññeyyamevāti.

Aṭṭhārasavatthukathāvaṇṇanā niṭṭhitā.

Kosambakakkhandhakavaṇṇanānayo niṭṭhito.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Mahāvaggavaṇṇanānayo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app