8. Cīvarakkhandhako

Jīvakavatthukathādivaṇṇanā

329. Cīvarakkhandhake kammavipākanti kammapaccayautucittāhārasamuṭṭhitaṃ appaṭibāhiyarogaṃ sandhāya vuttaṃ kammajassa rogassa abhāvā.

330. Pāḷiyaṃ saṃyamassāti saṅgahaṇassa. Avisajjanassāti attho ‘‘yo saṃyamo so vināso’’tiādīsu (pe. va. 237) viya. Etassa saṃyamassa phalaṃ upajānāmāti yojanā. Tameva phalaṃ dassentī āha ‘‘varametaṃ…pe… āsitta’’nti. Keci pana ‘‘saṃyamassāti ānisaṃsassa, upayogatthe cetaṃ sāmivacana’’nti (sārattha. ṭī. mahāvagga 3.329-330) atthaṃ vadanti.

336.Ussannadosoti sañjātapittādidoso. Sabbatthāti sakalasarīre.

337.Mahāpiṭṭhiyakojavanti hatthipiṭṭhiyaṃ attharitabbatāya ‘‘mahāpiṭṭhiya’’nti laddhasamaññaṃ uṇṇāmayattharaṇaṃ.

338-9.Upaḍḍhakāsinaṃ khamamānanti aḍḍhakāsiagghanakaṃ. Pāḷiyaṃ kiṃ nu khoti katamaṃ nu kho.

340-342.Upacāreti susānassa āsanne padese. Chaḍḍetvā gatāti kiñci avatvā eva chaḍḍetvā gatā, etena ‘‘bhikkhū gaṇhantū’’ti chaḍḍite eva akāmā bhāgadānaṃ vihitaṃ, kevalaṃ chaḍḍite pana katikāya asati ekato bahūsu paviṭṭhesu yena gahitaṃ, tena akāmabhāgo na dātabboti dasseti. Samānā disā puratthimādibhedā etesanti sadisāti āha ‘‘ekadisāya vā okkamiṃsū’’ti. Dhuravihāraṭṭhāneti vihārassa sammukhaṭṭhāne.

Jīvakavatthukathādivaṇṇanā niṭṭhitā.

Bhaṇḍāgārasammutiādikathāvaṇṇanā

343.Vihāramajjheti sabbesaṃ jānanatthāya vuttaṃ. Vaṇṇāvaṇṇaṃ katvāti paṭivīsappahonakatājānanatthaṃ haliddiyādīhi khuddakamahantavaṇṇehi yutte same koṭṭhāse katvā. Tenāha ‘‘same paṭivīse ṭhapetvā’’ti. Idanti sāmaṇerānaṃ upaḍḍhapaṭivīsadānaṃ. Phātikammanti pahonakakammaṃ. Yattakena vinayāgatena sammuñjanībandhanādihatthakammena vihārassa ūnakatā na hoti, tattakaṃ katvāti attho. Sabbesanti tatruppādavassāvāsikaṃ gaṇhantānaṃ sabbesaṃ bhikkhūnaṃ, sāmaṇerānañca. Bhaṇḍāgārikacīvarepīti akālacīvaraṃ sandhāya vuttaṃ. Etanti ukkuṭṭhiyā katāya samabhāgadānaṃ. Virajjhitvā karontīti kattabbakālesu akatvā yathārucitakkhaṇe karonti.

Ettakena mama cīvaraṃ pahotīti dvādasagghanakeneva mama cīvaraṃ paripuṇṇaṃ hoti, na tato ūnenāti sabbaṃ gahetukāmoti attho.

Bhaṇḍāgārasammutiādikathāvaṇṇanā niṭṭhitā.

Cīvararajanakathādivaṇṇanā

344.Evañhi kateti vaṭṭādhārassa anto rajanodakaṃ, bahi challikañca katvā viyojane kate. Na uttaratīti kevalaṃ udakato pheṇuṭṭhānābhāvā na uttarati. Rajanakuṇḍanti pakkarajanaṭṭhapanakaṃ mahāghaṭaṃ.

345.Anuvātādīnaṃ dīghapattānanti āyāmato, vitthārato ca anuvātaṃ. Ādi-saddena dvinnaṃ khandhānaṃ antarā mātikākārena ṭhapitapattañca ‘‘dīghapatta’’nti daṭṭhabbaṃ. Āgantukapattanti diguṇacīvarassa upari aññaṃ paṭṭaṃ appenti, taṃ sandhāya vuttaṃ. Taṃ kira idāni na karonti.

346. Pāḷiyaṃ nandimukhiyāti tuṭṭhimukhiyā, pasannadisāmukhāyāti attho.

348.Acchupeyyanti patiṭṭhapeyyaṃ. Hatavatthakānanti purāṇavatthānaṃ. Anuddharitvāvāti aggaḷe viya dubbalaṭṭhānaṃ anapanetvāva.

349-351. Visākhavatthumhi kallakāyāti akilantakāyā. Gatīti ñāṇagati adhigamo. Abhisamparāyoti ‘‘sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karotī’’tiādinā (saṃ. ni. 5.1048) vutto ñāṇābhisamparāyo, maggañāṇayuttehi gantabbagativisesoti attho. Taṃ bhagavā byākarissati. ‘‘Dadāti dāna’’nti idaṃ annapānavirahitānaṃ sesapaccayānaṃ dānavasena vuttaṃ. Sovaggikanti saggasaṃvattanikaṃ.

359.Aṭṭhapadakacchannenāti aṭṭhapadakasaṅkhātajūtaphalakalekhāsaṇṭhānena.

362. Pāḷiyaṃ nadīpāraṃ gantunti bhikkhuno nadīpāragamanaṃ hotīti attho. Aggaḷaguttiyeva pamāṇanti imehi catūhi nikkhepakāraṇehi ṭhapentenapi aggaḷaguttivihāre eva ṭhapetuṃ vaṭṭatīti adhippāyo. Nissīmāgatanti vassānasaṅkhātaṃ kālasīmaṃ atikkantaṃ, taṃ vassikasāṭikacīvaraṃ na hotīti attho.

Cīvararajanakathādivaṇṇanā niṭṭhitā.

Saṅghikacīvaruppādakathāvaṇṇanā

363.Pañca māseti accantasaṃyoge upayogavacanaṃ. Vaḍḍhiṃ payojetvā ṭhapitaupanikkhepatoti vassāvāsikassatthāya dāyakehi vaḍḍhiṃ payojetvā ṭhapitaupanikkhepato. ‘‘Idha vassaṃvutthasaṅghassā’’ti idaṃ abhilāpamattaṃ. Idha-saddaṃ pana vinā ‘‘vassaṃvutthasaṅghassa demā’’ti vuttepi so eva nayo. Anatthatakathinassāpi pañca māse pāpuṇātīti vassāvāsikalābhavasena uppannattā anatthatakathinassāpi vutthavassassa pañca māse pāpuṇāti. Vakkhati hi ‘‘cīvaramāsato paṭṭhāya yāva hemantassa pacchimo divaso, tāva vassāvāsikaṃ demāti vutte kathinaṃ atthataṃ vā hotu anatthataṃ vā, atītavassaṃvutthānameva pāpuṇātī’’ti (mahāva. aṭṭha. 379). Tato paranti pañcamāsato paraṃ, gimhānassa paṭhamadivasato paṭṭhāyāti attho. ‘‘Kasmā? Piṭṭhisamaye uppannattā’’ti idaṃ ‘‘udāhu anāgatavasse’’ti imassānantaraṃ daṭṭhabbaṃ. Potthakesu pana ‘‘anatthatakathinassāpi pañca māse pāpuṇātī’’ti imassānantaraṃ ‘‘kasmā piṭṭhisamaye uppannattā’’ti idaṃ likhanti, taṃ pamādalikhitaṃ piṭṭhisamaye uppannaṃ sandhāya ‘‘anatthatakathinassāpī’’ti vattabbato. Vutthavasse hi sandhāya ‘‘anatthatakathinassāpī’’ti vuttaṃ, na ca piṭṭhisamaye uppannaṃ vutthavassasseva pāpuṇātīti sammukhībhūtānaṃ sabbesampi pāpuṇanato. Teneva vakkhati ‘‘sace pana gimhānaṃ paṭhamadivasato paṭṭhāya evaṃ vadati, tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti. Kasmā? Piṭṭhisamaye uppannattā’’ti (mahāva. aṭṭha. 179).

Duggahitānīti aggahitāni. Saṅghikānevāti attho. Itovāti therānaṃ dātabbatova, idānevāti vā attho.

Saṅghikacīvaruppādakathāvaṇṇanā niṭṭhitā.

Upanandasakyaputtavatthukathāvaṇṇanā

364.‘‘Sattāhavārena aruṇameva uṭṭhāpetī’’ti idaṃ nānāsīmāvihāresu kattabbanayena ekasmimpi vihāre dvīsu senāsanesu nivutthabhāvadassanatthaṃ vuttaṃ, aruṇuṭṭhāpaneneva tattha vuttho hoti, na pana vassacchedaparihārāya. Antoupacārasīmāyapi yattha katthaci aruṇaṃ uṭṭhāpento attanā gahitasenāsanaṃ appaviṭṭhopi vutthavasso eva hoti, gahitasenāsane pana nivuttho nāma na hoti, tattha ca aruṇuṭṭhāpane pana sati hoti. Tenāha ‘‘purimasmiṃ bahutaraṃ nivasati nāmā’’ti, etena ca itarasmiṃ sattāhavārenāpi aruṇuṭṭhāpane sati eva appakataraṃ nivasati nāma hoti, nāsatīti dīpitaṃ hoti. Nānālābhehīti visuṃ visuṃ nibaddhavassāvāsikalābhehi. Nānūpacārehīti nānāparikkhepanānādvārehi. Ekasīmāvihārehīti dvinnaṃ vihārānaṃ ekena pākārena parikkhittattā ekāya upacārasīmāya antogatehi dvīhi vihārehi. Senāsanaggāho paṭippassambhatīti paṭhamaṃ gahito paṭippassambhati. Tatthāti yattha senāsanaggāho paṭippassaddho, tattha.

Upanandasakyaputtavatthukathāvaṇṇanā niṭṭhitā.

Gilānavatthukathāvaṇṇanā

365-6.Bhūmiyaṃparibhaṇḍaṃ akāsīti gilānena nipannabhūmiyaṃ kiliṭṭhaṭṭhānaṃ dhovitvā haritūpalittaṃ kāresīti attho. Bhesajjaṃ yojetuṃ asamatthoti parehi vuttavidhimpi kātuṃ asamattho. Pāḷiyaṃ gilānupaṭṭhākānaṃ cīvaradāne sāmaṇerānaṃ ticīvarādhiṭṭhānābhāvā ‘‘cīvarañca pattañcā’’tiādi sabbattha vuttaṃ. Sacepi sahassaṃ agghati, gilānupaṭṭhākānaññeva dātabbanti sambandho.

Gilānavatthukathāvaṇṇanā niṭṭhitā.

Matasantakakathādivaṇṇanā

369.Aññanti cīvarapattato aññaṃ. Appagghanti atijiṇṇādibhāvena nihīnaṃ. Tatoti avasesaparikkhārato. Sabbanti pattaṃ, ticīvarañca.

Tattha tattha saṅghassevāti tasmiṃ tasmiṃ vihāre saṅghasseva. Pāḷiyaṃ avissajjikaṃ avebhaṅgikanti āgatānāgatassa cātuddisassa saṅghasseva santakaṃ hutvā kassaci avissajjikaṃ avebhaṅgikaṃ bhavituṃ anujānāmīti attho.

371-2.Akkanāḷamayanti akkadaṇḍamayaṃ. Akkadussānīti akkavākena katadussāni, potthakagatikāni dukkaṭavatthukānīti attho. Dupaṭṭacīvarassa vā majjheti yaṃ niṭṭhite tipaṭṭacīvaraṃ hoti, tassa majjhe paṭalaṃ katvā dātabbānīti attho.

374.‘‘Sante patirūpe gāhake’’ti vuttattā gāhake asati adatvā bhājitepi subhājitamevāti daṭṭhabbaṃ.

376.Dakkhiṇodakaṃ pamāṇanti ‘‘ettakāni cīvarāni dassāmī’’ti paṭhamaṃ udakaṃ pātetvā pacchā denti. Taṃ yehi gahitaṃ, te bhāginova hontīti adhippāyo. Parasamuddeti jambudīpe. Tambapaṇṇidīpañhi upādāyesa evaṃ vutto.

Matasantakakathādivaṇṇanā niṭṭhitā.

Aṭṭhacīvaramātikākathāvaṇṇanā

379.Puggalādhiṭṭhānanayena vuttanti ‘‘sīmāya dāna’’ntiādinā vattabbe ‘‘sīmāya detī’’tiādi puggalādhiṭṭhānena vuttaṃ. ‘‘Apicā’’tiādinā paṭhamaleḍḍupātabhūtaparikkhepārahaṭṭhānato bahi dutiyaleḍḍupātopi upacārasīmā evāti dasseti. Dhuvasannipātaṭṭhānādikampi pariyante ṭhitameva gahetabbaṃ. Loke gāmasīmādayo viya lābhasīmā nāma visuṃ pasiddhā nāma natthi, kenāyaṃ anuññātāti āha ‘‘neva sammāsambuddhenā’’tiādi. Etena nāyaṃ sāsanavohārasiddhā, lokavohārasiddhā evāti dasseti. ‘‘Janapadaparicchedo’’ti idaṃ lokapasiddhasīmāsaddatthavasena vuttaṃ. Paricchedabbhantaraṃ pana sabbaṃ janapadasīmāti gahetabbaṃ, janapado eva janapadasīmā. Evaṃ raṭṭhasīmādīsupi. Tenāha ‘‘āṇāpavattiṭṭhāna’’ntiādi.

Pathavīvemajjhe gatassāti yāva udakapariyantā khaṇḍasīmattā vuttaṃ, upacārasīmādīsu pana abaddhasīmāsu heṭṭhāpathaviyaṃ sabbattha ṭhitānaṃ na pāpuṇāti, kūpādipavesārahaṭṭhāne ṭhitānaññeva pāpuṇātīti heṭṭhā sīmākathāyaṃ vuttanayena taṃtaṃsīmaṭṭhabhāvo veditabbo. Cakkavāḷasīmāya pana dinnaṃ pathavīsandhārakaudakaṭṭhānepi ṭhitānaṃ pāpuṇāti sabbattha cakkavāḷavohārattā.

Buddhādhivutthoti buddhena bhagavatā nivuttho. Pākavaṭṭanti nibaddhadānaṃ. Vattatīti pavattati. Tehīti yesaṃ sammukhe esa deti, tehi bhikkhūhi. Dutiyabhāge pana therāsanaṃ āruḷheti yāva saṅghanavakā ekavāraṃ sabbesaṃ bhāgaṃ datvā cīvare aparikkhīṇe puna sabbesaṃ dātuṃ dutiyabhāge therassa dinneti attho. Paṃsukūlikānampi vaṭṭatīti ettha ‘‘tuyhaṃ demā’’ti avuttattāti kāraṇaṃ vadanti. Yadi evaṃ ‘‘saṅghassa demā’’ti vuttepi vaṭṭeyya, ‘‘bhikkhūnaṃ dema, therānaṃ dema, saṅghassa demā’’ti (mahāva. aṭṭha. 379) vacanato bhedo na dissati. Vīmaṃsitabbamettha kāraṇaṃ.

Pārupituṃ vaṭṭatīti paṃsukūlikānaṃ vaṭṭati. Bhikkhusaṅghassa ca bhikkhunīnañca dammīti vutte pana na majjhe bhinditvā dātabbanti ettha yasmā bhikkhunipakkhe saṅghassa paccekaṃ aparāmaṭṭhattā bhikkhunīnaṃ gaṇanāya bhāgo dātabboti dāyakassa adhippāyoti sijjhati, tathā dānañca bhikkhūpi gaṇetvā dinne eva yujjati. Itarathā hi kittakaṃ bhikkhūnaṃ dātabbaṃ, kittakaṃ bhikkhunīnanti na viññāyati, tasmā ‘‘bhikkhusaṅghassā’’ti vuttavacanampi ‘‘bhikkhūna’’nti vuttavacanasadisamevāti āha ‘‘bhikkhū ca bhikkhuniyo ca gaṇetvā dātabba’’nti. Tenāha ‘‘puggalo…pe… bhikkhusaṅghaggahaṇena aggahitattā’’ti. Bhikkhusaṅgha-saddena bhikkhūnaññeva gahitattā, puggalassa pana ‘‘tuyhañcā’’ti visuṃ gahitattā ca tatthassa aggahitatā daṭṭhabbā, ‘‘bhikkhūnañca bhikkhunīnañca tuyhañcā’’ti vuttaṭṭhānasadisattāti adhippāyo. Puggalappadhāno hettha saṅgha-saddo daṭṭhabbo. Keci pana ‘‘bhikkhusaṅghaggahaṇena gahitattā’’ti (sārattha. ṭī. mahāvagga 3.379) pāṭhaṃ likhanti, taṃ na sundaraṃ tassa visuṃ lābhaggahaṇe kāraṇavacanattā. Tathā hi visuṃ saṅghaggahaṇena gahitattāti visuṃ puggalassapi bhāgaggahaṇe kāraṇaṃ vuttaṃ. Yathā cettha puggalassa aggahaṇaṃ, evaṃ upari ‘‘bhikkhusaṅghassa ca tuyhañcā’’tiādīsupi saṅghādi-saddehi puggalassa aggahaṇaṃ daṭṭhabbaṃ. Yadi hi gahaṇaṃ siyā, saṅghatopi, visumpīti bhāgadvayaṃ labheyya ubhayattha gahitattā.

Pūjetabbantiādi gihikammaṃ na hotīti dassanatthaṃ vuttaṃ. ‘‘Bhikkhusaṅghassa harā’’ti idaṃ piṇḍapātaharaṇaṃ sandhāya vuttaṃ. Tenāha ‘‘bhuñjituṃ vaṭṭatī’’ti. ‘‘Antohemante’’ti iminā anatthate kathine vassānaṃ pacchime māse dinnaṃ purimavassaṃvutthānaññeva pāpuṇāti, tato paraṃ hemante dinnaṃ pacchimavassaṃvutthānampi vutthavassattā pāpuṇāti. Hemantato pana paraṃ piṭṭhisamaye ‘‘vassaṃvutthasaṅghassā’’ti evaṃ vatvā dinnaṃ anantare vasse vā tato paresu vā yattha katthaci tasmiṃ vutthavassānaṃ sabbesaṃ pāpuṇāti. Ye pana sabbathā avutthavassā, tesaṃ na pāpuṇātīti dasseti. Sabbesampīti hi tasmiṃ bhikkhubhāve vutthavassānaṃ sabbesampīti attho daṭṭhabbo. ‘‘Vassaṃvutthasaṅghassā’’ti vuttattā sammukhībhūtānaṃ sabbesanti etthāpi eseva nayo. Atītavassanti anantarātītavassaṃ.

Uddesaṃ gahetuṃ āgatoti uddese aggahitepi antevāsikovāti vuttaṃ. Gahetvā gacchantoti pariniṭṭhitauddeso hutvā gacchanto. ‘‘Vattaṃ katvā uddesaparipucchādīni gahetvā vicarantāna’’nti idaṃ ‘‘uddesantevāsikāna’’nti imasseva visesanaṃ, tena uddesakāle āgantvā uddesaṃ gahetvā gantvā aññattha nivasante anibaddhacārike nivatteti.

Aṭṭhacīvaramātikākathāvaṇṇanā niṭṭhitā.

Cīvarakkhandhakavaṇṇanānayo niṭṭhito.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app