Ekuttarikanayaṃ

Ekakavāravaṇṇanā

321. Ekuttarikanaye pana ajānantena vītikkantāti paṇṇattiṃ vā vatthuṃ vā ajānantena vītikkantā pathavīkhaṇanasahaseyyādikā, sāpi pacchā āpannabhāvaṃ ñatvā paṭikammaṃ akarontassa antarāyikāva hoti.

Pārivāsikādīhi pacchā āpannāti vattabhedesu dukkaṭāni sandhāya vuttaṃ. Tasmiṃ khaṇe āpajjitabbaantarāpattiyo sandhāyāti keci vadanti, tassa pubbāpattīnaṃantarāpatti-padeneva vakkhamānattā purimameva yuttataraṃ. Mūlavisuddhiyā antarāpattīti mūlāyapaṭikassanādīni akatvā sabbapaṭhamaṃ dinnaparivāsamānattavisuddhiyā caraṇakāle āpannaantarāpattisaṅkhātasaṅghādiseso. Agghavisuddhiyāti antarāpattiṃ āpannassa mūlāya paṭikassitvā odhānasamodhānavasena odhunitvā purimāpattiyā samodhāya tadagghavasena puna dinnaparivāsādisuddhiyā caraṇakāle puna āpannā antarāpatti.

Saussāhenevāti punapi taṃ āpattiṃ āpajjitukāmatācittena, evaṃ desitāpi āpatti na vuṭṭhātīti adhippāyo. Dhuranikkhepaṃ akatvā āpajjane sikhāppattadosaṃ dassento āha ‘‘aṭṭhame vatthusmiṃ bhikkhuniyā pārājikamevā’’ti. Na kevalañca bhikkhuniyā eva, bhikkhūnampi dhuranikkhepaṃ akatvā thokaṃ thokaṃ sappiādikaṃ theyyāya gaṇhantānaṃ pādagghanake puṇṇe pārājikameva. Keci pana ‘‘aṭṭhame vatthusmiṃ bhikkhuniyā pārājikameva hotīti vuttattā aṭṭhavatthukamevetaṃ sandhāya vutta’’nti vadanti.

Dhammikassa paṭissavassāti ‘‘idha vassaṃ vasissāmī’’tiādinā gihīnaṃ sammukhā katassa dhammikassa paṭissavassa, adhammikassa pana ‘‘asukaṃ paharissāmī’’tiādikassa paṭissavassa asaccāpanena āpatti natthi.

Tathā coditoti adhammena codito, sayaṃ sacce, akuppe ca aṭṭhatvā paṭicchādentopi adhammacuditako eva. Pañcānantariyaniyatamicchādiṭṭhiyeva micchattaniyatā nāma. Cattāro maggā sammattaniyatā nāma.

Ekakavāravaṇṇanā niṭṭhitā.

Dukavāravaṇṇanā

322. Dukesu sayameva sapuggaloti āha ‘‘mudupiṭṭhikassā’’tiādi. Ādi-saddena aṅgajātacchedaattaghātādiāpattiyo saṅgahitā.

Bhaṇḍāgārikacittakammāni vāti gahaṭṭhānaṃ bhaṇḍapaṭisāmanaṃ, itthipurisādipaṭibhānacittakammāni vā. ‘‘Cīvarādīni adento āpajjatī’’ti idaṃ ‘‘upajjhāyena, bhikkhave, saddhivihāriko saṅgahetabbo anuggahetabbo…pe… patto dātabbo’’tiādi (mahāva. 67) vacanato anādariyena āmisasaṅgahaṃ akarontassa dukkaṭaṃ, bhikkhuniyā pācittiyañca sandhāya vuttaṃ. Nissaṭṭhacīvarādīnaṃ adānaāpattipi ettheva saṅgahitā.

Pāḷiyaṃ desentoti sabhāgāpattiṃ, adesanāgāminiādiñca desento. Nidānuddese āpattiṃ anāvikaronto, na desento ca āpajjati nāma. Ovādaṃ agaṇhantoti bhikkhūhi bhikkhuniovādatthāya vuttaṃ vacanaṃ agaṇhanto bālagilānagamiyavivajjito. Attano paribhogatthaṃ dinnaṃ aññassa dāne, saṅghāṭiṃ apārupitvā santaruttarena gāmappavesanādīsu ca āpattiyopi aparibhogena āpajjitabbāpattiyova. Pamāṇanti saṅghabhedānantariyanipphattiyā lakkhaṇaṃ. Bālassāti nissayaggahaṇavidhiṃ ajānantassa lajjibālasseva. Lajjissāti byattassa nissayadāyakasabhāgataṃ parivīmaṃsantassa. Vinaye āgatā atthā venayikāti āha ‘‘dve atthā vinayasiddhā’’ti.

Pāḷiyaṃ appatto nissāraṇanti ettha pabbājanīyakammaṃ vihārato nissāraṇattā nissāraṇanti adhippetaṃ, tañca yasmā kuladūsakaṃ akaronto puggalo āpattibahulopi āveṇikalakkhaṇena appatto nāma hoti, tasmā appatto nissāraṇaṃ. Yasmā pana āpattādibahulassāpi ‘‘ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyyā’’ti (cūḷava. 27) vuttaṃ, tasmā sunissārito, sabbathā pana suddho nirāpattiko dunnissāritoti daṭṭhabbo.

Appatto osāraṇantiādīsu upasampadākammaṃ ettha osāraṇaṃ adhippetaṃ, tañca hatthacchinnādiko ekacco paṭikkhittattā appattopi sosārito, paṇḍakādiko dosāritoti attho.

Dukavāravaṇṇanā niṭṭhitā.

Tikavāravaṇṇanā

323. Tikesu lohituppādāpattinti pārājikāpattiṃ. Āvusovādenāti ‘‘āvuso’’ti ālapanena. Āpattinti dukkaṭāpattiṃ. Sesā rattiñceva divā cāti ettha aruṇuggamane āpajjitabbā paṭhamakathinādī (pārā. 459) sabbā āpattiyopi rattindivānaṃ vemajjheyeva āpajjitabbattā tatiyakoṭṭhāsaññeva paviṭṭhāti daṭṭhabbā. Atha vā uddhaste aruṇe āpajjitabbattā divā āpajjitabbesu eva paviṭṭhāti daṭṭhabbā, atthaṅgate sūriye bhikkhuniyo ovādanāpattiyo, pana rattandhakāre purisena saddhiṃ santiṭṭhanāpatti ca rattiyaññeva āpajjitabbā.

Purebhattaṃ kulāni upasaṅkamanaanatirittabhojanādīni divā eva āpajjitabbāni. Keci pana ‘‘bhojanapaṭisaṃyuttāni sekhiyāni, gaṇabhojanādīni ca divā eva āpajjitabbānī’’ti vadanti. Tasmā īdisā āpattiyo muñcitvā sesāva tatiyakoṭṭhāsaṃ bhajantīti veditabbaṃ.

Na ūnadasavassoti dasavassassa bālasseva paññattasikkhāpadattā vuttaṃ. Saddhivihārikaantevāsikesu asammāvattanāpattiṃ, alajjīnaṃ nissayadānādimpi dasavassova āpajjati, vuṭṭhāpiniṃ dve vassāni ananubandhādimpi ūnadasavassā āpajjanti. Abyākatacittoti supantassa bhavaṅgacittaṃ sandhāya vuttaṃ.

Appavārentoti anādariyena appavārento kenaci paccayena appavāretvā kāḷapakkhacātuddase saṅghe pavārente tattha anādariyena appavārento tameva āpattiṃ kāḷepi āpajjatīti juṇhe evāti niyamo na dissati, pacchimavassaṃvuttho pana pacchimakattikapuṇṇamiyameva pavāretuṃ labbhatīti tattha appavāraṇāpaccayā āpattiṃ āpajjamāno eva juṇhe āpajjatīti niyametabboti daṭṭhabbaṃ. Juṇhe kappatīti etthāpi eseva nayo.

‘‘Apaccuddharitvā hemante āpajjatī’’ti iminā ‘‘vassānaṃ cātumāsaṃ adhiṭṭhātu’’nti niyamavacaneneva apaccuddharantassa dukkaṭanti dasseti. Vassānupagamanaakaraṇīyena pakkamādayopi vasse eva āpajjati. Vatthikammādimpi gilāno eva. Adhotapādehi akkamanādīnipi anto eva āpajjati . Bhikkhuniyā anāpucchā ārāmappavesanādi ca antosīmāyameva. Nissayapaṭipannassa anāpucchādisāpakkamanādi ca bahisīmāyameva. Pātimokkhuddese santiyā āpattiyā anāvikaraṇāpattisamanubhāsanaūnavīsativassūpasampādanādisabbaadhammakammāpattiyopi saṅghe eva. Adhammena gaṇuposathādīsupi gaṇādimajjhe eva. Alajjissa santike nissayaggahaṇādipi puggalassa santike eva āpajjati.

Tīṇi adhammikāni amūḷhavinayassa dānānīti yo ummattakopi vītikkamakāle, anummatto sañcicceva āpattiṃ āpajjitvā bhikkhūhi pacchā codito saramāno eva ‘‘na sarāmī’’ti vadati, yo ca ‘‘supinaṃ viya sarāmī’’ti vā musā vadati, yo ca ummattakakāle kataṃ sabbampi sabbesaṃ vaṭṭatīti vadati, imesaṃ tiṇṇaṃ dinnāni tīṇi amūḷhavinayassa dānāni adhammikāni.

Apakatattoti vinaye apakataññū. Tenāha ‘‘āpattānāpattiṃ na jānātī’’ti (pari. 325). ‘‘Diṭṭhiñca anissajjantānaṃyeva kammaṃ kātabba’’nti idaṃ bhikkhūhi ovadiyamānassa diṭṭhiyā anissajjanapaccayā dukkaṭaṃ, pācittiyampi vā avassameva sambhavatīti vuttaṃ.

Mukhālambarakaraṇādibhedoti mukhabherīvādanādippabhedo. Upaghātetīti vināseti. Bījaniggāhādiketi cittaṃ bījaniṃ gāhetvā anumodanādikaraṇeti attho.

Tikavāravaṇṇanā niṭṭhitā.

Catukkavāravaṇṇanā

324. Catukkesu soti gihiparikkhāro. Avāpuraṇaṃ dātunti gabbhaṃ vivaritvā anto parikkhāraṭṭhapanatthāya vivaraṇakuñcikaṃ dātuṃ. Saṅghatthāya upanītaṃ sayameva anto paṭisāmitumpi vaṭṭati. Tenāha ‘‘anto ṭhapāpetuñca vaṭṭatī’’ti.

Ādikammikesu paṭhamaṃ purisaliṅgaṃ uppajjatīti āha ‘‘paṭhamaṃ uppannavasenā’’ti. Pāḷiyaṃ anāpatti vassacchedassāti vassacchedasambandhiniyā anāpattiyā evamattho. Mantabhāsāti mantāya paññāya kathanaṃ. ‘‘Navamabhikkhunito paṭṭhāyā’’ti idaṃ ‘‘anujānāmi, bhikkhave, aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhaṃ avasesānaṃ yathākatika’’nti (cūḷava. 426) vacanato ādito aṭṭhannaṃ bhikkhunīnaṃ paccuṭṭhātabbattā vuttaṃ.

‘‘Idha na kappantīti vadantopi paccantimesu āpajjatī’’tiādinā sañcicca kappiyaṃ akappiyanti vā akappiyaṃ kappiyanti vā kathentassa sabbattha dukkaṭanti dasseti.

Pubbakaraṇanti vuccatīti aṭṭhakathāsu vuttaṃ, tāni idha parivāre uddhaṭānīti adhippāyo. Idhādhippetāni pana dassento ‘‘chandapārisuddhī’’tiādimāha.

Catukkavāravaṇṇanā niṭṭhitā.

Pañcakavāravaṇṇanā

325. Pañcakesu āpucchitvā cārassa abhāvoti piṇḍapātikassa ‘‘nimantito sabhatto’’ti imassa aṅgassa abhāvā tena sikkhāpadena tassa sabbathā anāpattīti adhippāyo . Susānaṃ netvā puna ānītakanti susāne petakiccaṃ katvā nikkhantehi nhatvā chaḍḍitāni nivatthapārutavatthāni evaṃ vuccanti.

Pāḷiyaṃ pañcahākārehīti pañcahi avahāraṅgehi. Vatthuto pana garukalahukabhedena pārājikathullaccayadukkaṭāni vuttāni. Itthipurisasaṃyogādikaṃ kilesasamudācārahetukaṃ paṭibhānacittakammaṃ nāma. Pañhāsahassaṃ pucchīti samathavipassanākammaṭṭhānesu pañhāsahassaṃ sammajjitvā ṭhitaṃ daharaṃ pucchi. Itaropi daharo attano gatamaggattā sabbaṃ vissajjesi, tena thero pasīdi. Vattaṃ paricchindīti vattaṃ niṭṭhāpesi. Kiṃ tvaṃ āvusotiādikaṃ thero khīṇāsavo sammajjanānisaṃsaṃ sabbesaṃ pākaṭaṃ kātuṃ avocāti daṭṭhabbaṃ.

‘‘Jaṇṇukehi patiṭṭhāya padacetiya’’nti pāṭhaseso. Codanaṃ kāressāmīti bhagavatā attānaṃ codāpessāmi, attānaṃ niggaṇhāpessāmīti attho.

Ettakaṃ gayhūpaganti ettakaṃ adhikaraṇavūpasamatthāya gahetabbavacananti yathā sutvā viññātuṃ sakkoti, evaṃ anuggaṇhantoti yojanā. Ettha ca ‘‘attano bhāsapariyantaṃ anuggahetvā parassa bhāsapariyantaṃ anuggahetvā’’ti ekaṃ, ‘‘adhammena karotī’’ti ekaṃ, ‘‘appaṭiññāyā’’ti ekañca katvā purimehi dvīhi pañcaṅgāni veditabbāni. Vatthunti methunādivītikkamaṃ. Kathānusandhivinicchayānulomasandhivasena vatthuṃ na jānātīti codakena vā cuditakena vā vuttakathānusandhinā tesaṃ vacanapaṭivacanānurūpena vadanto kathānusandhinā vatthuṃ na jānāti nāma, tañca suttavibhaṅge vinītavatthusaṅkhātena vinicchayānulomeneva vadanto vinicchayānulomasandhivasena vatthuṃ na jānāti nāma. Ñattikammaṃ nāma hotīti ñattikammaṃ niṭṭhitaṃ nāma hotīti na jānātīti sambandho. Ñattiyā kammappattoti ñattiyā niṭṭhitāyapi kammappatto eva hoti. Anussāvanaṭṭhāne eva kammaṃ niṭṭhitaṃ hotīti ñattikammaṃ niṭṭhitaṃ nāma hoti, taṃ ñattiyā kāraṇaṃ na jānātīti attho.

Pāḷiyaṃ pañca visuddhiyoti āpattito visuddhihetuttā, visuddhehi kattabbato ca pātimokkhuddesā vuttā.

Pañcakavāravaṇṇanā niṭṭhitā.

Chakkavārādivaṇṇanā

326. Chakkādīsu pāḷiyaṃ cha agāravāti buddhadhammasaṅghasikkhāsu, appamāde, paṭisanthāre ca cha agāravā, tesu eva ca cha gāravā veditabbā. ‘‘Chabbassaparamatā dhāretabba’’nti idaṃ vibhaṅge āgatassa paramassa dassanaṃ.

328. Pāḷiyaṃ āgatehi sattahīti ‘‘pubbevassa hoti musā bhaṇissa’’ntiādinā musāvādasikkhāpade (pāci. 4) āgatehi sattahi.

329.Taṃkutettha labbhāti taṃ anatthassa acaraṇaṃ ettha etasmiṃ puggale, lokasannivāse vā kuto kena kāraṇena sakkā laddhunti āghātaṃ paṭivineti.

330.Sassato lokotiādinā vasenāti ‘‘sassato loko, asassato loko. Antavā loko, anantavā loko. Taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā. Hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā. Hoti ca na hoti ca tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā’’ti (ma. ni. 1.269) evaṃ āgatā dasa antaggāhikā diṭṭhiyo sandhāya vuttaṃ. Micchādiṭṭhiādayoti micchādiṭṭhimicchāsaṅkappādayo aṭṭhamicchāñāṇamicchāvimuttīhi saddhiṃ dasa micchattā. Tattha micchāñāṇanti micchādiṭṭhisampayutto moho. Avimuttasseva vimuttasaññitā micchāvimutti nāma.

Viparītāti sammādiṭṭhiādayo sammāñāṇasammāvimuttipariyosānā dasa. Tattha sammāvimutti arahattaphalaṃ, taṃsampayuttaṃ pana ñāṇaṃ vā paccavekkhaṇañāṇaṃ vā sammāñāṇanti veditabbaṃ.

Ekuttarikanayo niṭṭhito.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app