7. Kathinakkhandhako

Kathinānujānanakathāvaṇṇanā

306. Kathinakkhandhake sīsavasenāti padhānavasena. Kathinanti pañcānisaṃse antokaraṇasamatthatāya thiranti attho. So nesaṃ bhavissatīti yujjatīti ‘‘so tumhāka’’nti avatvā ‘‘nesa’’nti vacanaṃ yujjati. Ye atthatakathināti na kevalaṃ tumhākameva, ye aññepi atthatakathinā, tesaṃ bhavissatīti attho. Atha vā voti tadā sammukhībhūtehi saddhiṃ asammukhībhūte ca anāgate ca bhikkhū sabbe ekato sampiṇḍetvā vuttaṃ, tumhākanti attho. So nesanti ettha so tesanti yojetabbaṃ. Tenāha ‘‘atthatakathinānaṃ vo, bhikkhave, imāni pañca kappissantī’’ti. Matakacīvaranti matassa cīvaraṃ. ‘‘Vutthavassavasenā’’ti idaṃ pacchimavassaṃvutthānampi sādhāraṇanti āha ‘‘purimikāya vassaṃ upagantvā paṭhamapavāraṇāya pavāritā labhantī’’ti. Upagatā vā na labhantīti pacchimikāya vutthavassepi sandhāya vuttaṃ.

Khalimakkhitasāṭakoti ahatavatthaṃ sandhāya vuttaṃ. ‘‘Akātuṃ na labbhatī’’ti iminā anādariye sati dukkaṭanti dīpeti.

‘‘Apaloketvā’’ti idaṃ aññesaṃ vassaṃvutthabhikkhūnaṃ adatvā dātukāmehi kattabbavidhidassanaṃ. Yadi evaṃ kammavācāya eva dānaṃ avuttanti āha ‘‘kammavācā panā’’tiādi. Kathinacīvaraṃ viya kammavācāya dātuṃ na vaṭṭatīti apaloketvāva dātabbanti adhippāyo.

308.Mahābhūmikanti mahāvisayaṃ, catuvīsatiākāravantatāya mahāvitthārikanti vuttaṃ hoti. Pañcakanti pañcakhaṇḍaṃ. Eseva nayo sesesupi. Paṭhamacimilikāti kathinavatthato aññā attano pakaticimilikā. Kucchicimilikaṃ katvā sibbitamattenāti thirajiṇṇānaṃ cimilikānaṃ ekato katvā sibbanassetaṃ adhivacananti vadanti. Mahāpaccariyaṃ, kurundiyañca vuttavacananti dassanaṃ, byañjanato eva bhedo, na atthatoti dassanatthaṃ katantipi vadanti. Piṭṭhianuvātāropanamattenāti dīghato anuvātassa āropanamattena. Kucchianuvātāropanamattenāti puthulato anuvātassa āropanamattena. Rattinissaggiyenāti rattiatikkantena.

309.Hatavatthakasāṭakenāti atijiṇṇasāṭako. Na hi tenātiādīsu tena parivārāgatapāṭhena idha ānetvā avuccamānena kathinatthārakassa jānitabbesu na kiñci parihāyati, tassa sabbassa idheva vuttattāti adhippāyo.

310. Mātā viyāti mātikā, ivatthe ka-paccayo daṭṭhabbo. Tena siddhamatthaṃ dassento āha ‘‘mātikāti mātaro’’tiādi. Assāti etissā mātikāya. Pakkamanantiko kathinubbhāro eva hi sayaṃ attano uppajjatīti evamabhedūpacārena ‘‘mātikā’’ti vutto ubbhārasseva pakkamanante samuppattito, tabbinimuttāya ca mātikāya abhāvā, tappakāsikāpi cettha pāḷi ‘‘mātikā’’ti vattuṃ yujjati. Sāpi hi pakkamanantikubbhārappakāsanena ‘‘pakkamanantikā’’ti vuttā. Eseva nayo sesubbhāresupi. Pakkamananti cettha upacārasīmātikkamanaṃ daṭṭhabbaṃ.

Kathinānujānanakathāvaṇṇanā niṭṭhitā.

Ādāyasattakakathāvaṇṇanā

311.‘‘Na puna āgamissa’’nti idaṃ āvāsapalibodhupacchedakāraṇadassanaṃ. Pañcasu hi cīvaramāsesu yadā kadāci na paccessanti cittena upacārasīmātikkamena āvāsapalibodho chijjati. Paccessanti bahiupacāragatassa pana yattha katthaci na paccessanti citte uppannamatte chijjati. Paṭhamaṃ cīvarapalibodho chijjatīti na paccessanti pakkamanato puretarameva cīvarassa niṭṭhitattā vuttaṃ. ‘‘Katacīvaramādāyā’’ti hi vuttaṃ. Atthatakathinassa hi bhikkhuno yāva ‘‘saṅghato vā dāyakakulādito vā cīvaraṃ labhissāmī’’ti cīvarāsā vā laddhavatthānaṃ sahāyasampadādiyogaṃ labhitvā saṅghāṭiādibhāvena ‘‘chinditvā karissāmī’’ti karaṇicchā vā pavattati, tāva cīvarapalibodho anupacchinno eva. Yadā pana yathāpatthitaṭṭhānato cīvarādīnaṃ sabbathā alābhena vā cīvarāsā ceva laddhānaṃ katvā niṭṭhānena vā naṭṭhavinaṭṭhādibhāvena vā cīvare nirapekkhatāya vā karaṇicchā ca vigacchati, tadā cīvarapalibodho upacchinno hoti.

So ca idha ‘‘katacīvaraṃ ādāyā’’ti vacanena pakāsito. Evaṃ upari sabbattha pāḷivacanakkamaṃ nissāya nesaṃ paṭhamaṃ, pacchā ca upacchijjanaṃ vuttanti daṭṭhabbaṃ. Sabbathāpi ca imesaṃ ubhinnaṃ palibodhānaṃ upacchedeneva kathinubbhāro, na ekassa. Tesañca pubbāpariyena, ekakkhaṇe ca upacchijjanaṃ dassetuṃ imā aṭṭha mātikā ṭhapitāti veditabbā. Antosīmāyanti cīvaraniṭṭhānakkhaṇeyeva chinnattā vuttaṃ. Nevimaṃ cīvaraṃ kāressanti cīvare apekkhāya vigatattā karaṇapalibodhassāpi upacchinnataṃ dasseti. Yo pana appicchatāya vā anatthikatāya vā sabbathā cīvaraṃ na sampaṭicchati, tassa bahisīmāgatassa sabbathāpi cīvarapalibodhābhāvena na paccessanti sanniṭṭhānamattena sanniṭṭhānantiko kathinubbhāro veditabbo. So panāti palibodhupacchedo. Ayaṃ panāti āsāvacchedako kathinubbhāro visuṃ vitthāretvā vutto, idha na vuttoti sambandho.

Anāsāya labhatīti ‘‘yasmiṃ kule cīvaraṃ labhissāmā’’ti āsā anuppannapubbā, tattha cīvarāsāya anuppannaṭṭhāne yattha katthaci labhatīti attho. Āsāya na labhatīti āsīsitaṭṭhāne na labhatīti attho. Idha na vuttoti idha savanantikānantare na vutto. Tatthāti tasmiṃ sīmātikkantike. Sīmātikkantiko nāma cīvaramāsānaṃ pariyantadivasasaṅkhātāya sīmāya atikkamanato sañjāto. Keci ‘‘bahisīmāya kālātikkamo sīmātikkamo’’ti maññanti, tesaṃ antoupacāre cīvarakālātikkamepi kathinubbhāro asammato nāma siyāti na cetaṃ yuttaṃ. Tasmā yattha katthaci kālātikkamo sīmātikkamoti veditabbo. Ettha ca pāḷiyaṃ ‘‘katacīvaro’’ti idaṃ upalakkhaṇamattaṃ, akatacīvarassapi kālātikkamena sīmātikkantiko hoti, dve ca palibodhā ekato chijjanti. Evaṃ aññatthāpi yathāsambhavaṃ taṃtaṃ visesanābhāvepi kathinubbhāratā, palibodhupacchedappakāro ca veditabbo. ‘‘Sahubbhāre dvepi palibodhā apubbaṃ acarimaṃ chijjantī’’ti idaṃ akatacīvarassa paccessanti adhiṭṭhānasambhavapakkhaṃ sandhāya vuttaṃ, tesu aññatarābhāvepi sahubbhārova hoti.

312-325. Samādāyavāro ādāyavārasadisova. Upasaggamevettha viseso. Tenāha ‘‘puna samādāyavārepi…pe… teyeva dassitā’’ti . Vippakatacīvare pakkamanantikassa abhāvato ‘‘yathāsambhava’’nti vuttaṃ. Teneva vippakatacīvaravāre chaḷeva ubbhārā vuttā, cīvare hatthagate ca āsāvacchedikassa asambhavā, so etesu vāresu yattha katthaci na vutto, visuññeva vutto. Vippakatavāre cettha ādāyavārasamādāyavāravasena dve chakkavārā vuttā.

Tato paraṃ niṭṭhānasanniṭṭhānanāsanantikānaṃ vasena tīṇi tikāni dassitāni. Tattha tatiyattike anadhiṭṭhitenāti ‘‘paccessaṃ, na paccessa’’nti evaṃ anadhiṭṭhitena, na evaṃ manasikatvāti attho. Tatiyattikato pana paraṃ ekaṃ chakkaṃ dassitaṃ. Evaṃ tīṇi tikāni, ekaṃ chakkañcāti paṭhamaṃ pannarasakaṃ vuttaṃ, iminā nayena dutiyapannarasakādīni veditabbāni.

Pāḷiyaṃ āsādvādasake bahisīmāgatassa kathinuddhāresu tesampi cīvarāsādivasena cīvarapalibodho yāva cīvaraniṭṭhānā tiṭṭhatīti āha ‘‘so bahisīmāgato suṇāti ‘ubbhataṃ kira tasmiṃ āvāse kathinanti…pe… savanantiko kathinuddhāro’’’ti. Ettha ca savanakkhaṇe āvāsapalibodho paṭhamaṃ chijjati, niṭṭhite cīvarapalibodhoti veditabbo.

Disaṃgamikanavake disaṃgamiko pakkamatīti na paccessanti pakkamati, iminā āvāsapalibodhābhāvo dassito hoti. Teneva vassaṃvutthāvāse puna gantvā cīvaraniṭṭhāpitamatte niṭṭhānantiko kathinuddhāro vutto. ‘‘Cīvarapaṭivisaṃ apavilāyamāno’’ti iminā cīvarapalibodhasamaṅgikattamassa dasseti, apavilāyamānoti ākaṅkhamāno. Sesaṃ suviññeyyameva.

Ādāyasattakakathāvaṇṇanā niṭṭhitā.

Kathinakkhandhakavaṇṇanānayo niṭṭhito.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app