Pañcavaggo

Pañcavaggo Kammavaggavaṇṇanā 483. Kammavagge ṭhapitauposathapavāraṇānaṃ kattikamāse sāmaggiyā katāya sāmaggīpavāraṇaṃ muñcitvā uposathaṃ kātuṃ na vaṭṭatīti āha ‘‘ṭhapetvā kattikamāsa’’nti. Sace pana tesaṃ

ĐỌC BÀI VIẾT

Sedamocanagāthā

Sedamocanagāthā Avippavāsapañhāvaṇṇanā 479. Sedamocanagāthāsu akappiyasambhogoti anupasampannehi saddhiṃ kātuṃ paṭikkhitto uposathādisaṃvāso eva vutto. Pañhā mesāti ettha ma-kāro padasandhikaro. Esāti ca liṅgavipallāsavasena

ĐỌC BÀI VIẾT

Aparadutiyagāthāsaṅgaṇikaṃ

Aparadutiyagāthāsaṅgaṇikaṃ Kāyikādiāpattivaṇṇanā 474.‘‘Katiāpattiyo’’tiādinā upālittherena vinayassa pāṭavatthaṃ sayameva pucchitvā vissajjanaṃ kataṃ. Bhikkhunīnaṃyeva…pe… aṭṭhavatthukā nāmāti bhikkhunīnaṃ paññattā ekā eva āpatti aṭṭhavatthukā nāmāti

ĐỌC BÀI VIẾT

Upālipañcakaṃ

Upālipañcakaṃ Nappaṭippassambhanavaggavaṇṇanā 421.Samaggehikaraṇīyānīti vivādādhikaraṇehi pubbe asamaggā hutvā pacchā sāmaggiṃ upagatehi kattabbāni. Kiṃ pana asaññatamissaparisāya saddhiṃ lajjino sāmaggiṃ karontīti āha ‘‘uposathapavāraṇādīsu

ĐỌC BÀI VIẾT

Kathinabhedaṃ

Kathinabhedaṃ Kathinaatthatādivaṇṇanā 404. Kathine anāgatavasenāti udakāharaṇādipayoge uppanne pacchā dhovanādipubbakaraṇassa uppattito tappayogassa anāgatavaseneva anantarapaccayo. Paccayattañcassa kāriyabhūtassa yasmā nipphādetabbataṃ nissāya paccayā pavattā,

ĐỌC BÀI VIẾT

Mahāsaṅgāmaṃ

Mahāsaṅgāmaṃ Voharantena jānitabbādivaṇṇanā 368-374. Mahāsaṅgāme pāḷiyaṃ saṅgāmāvacarenāti anuvijjakaṃ sandhāya vuttaṃ. Vatthūti methunādivītikkamo. Nidānanti vesāliādipaññattiṭṭhānaṃ. Puggalo akārako jānitabboti ettha saṅghe vā

ĐỌC BÀI VIẾT

Cūḷasaṅgāmaṃ

Cūḷasaṅgāmaṃ Anuvijjakassa paṭipattivaṇṇanā 365.Tatrahīti tasmiṃ sannipāte. Attapaccatthikāti lajjipesalassa codakapāpagarahīpuggalassa anatthakāmā verīpuggalā. Sāsanapaccatthikāti attano anācārānuguṇaṃ buddhavacanaṃ pakāsento taṇhāgatikā, diṭṭhigatikā ca. Ajjhogāhetvāti

ĐỌC BÀI VIẾT

Adhikaraṇabhedaṃ

Adhikaraṇabhedaṃ Ukkoṭanabhedādikathāvaṇṇanā 341.‘‘Alaṃāvuso’’ti attapaccatthike saññāpetvāti pattacīvarādiatthāya alaṃ bhaṇḍanādikaraṇanti vivādādīsu dosadassanamattena saññāpetvā aññamaññaṃ khamāpetvā vūpasamenti, na pana aññamaññaṃ āpattānāpattidassanavasenāti adhippāyo. Tenāha

ĐỌC BÀI VIẾT

Paṭhamagāthāsaṅgaṇikaṃ

Paṭhamagāthāsaṅgaṇikaṃ Sattanagaresu paññattasikkhāpadavaṇṇanā 335.Aḍḍhuḍḍhasatānīti paññāsādhikāni tīṇi satāni. Viggahapadena manussaviggahaṃ vuttaṃ. Atirekanti paṭhamakathinaṃ. Kāḷakanti suddhakāḷakaṃ. Bhūtanti bhūtārocanaṃ. Bhikkhunīsu ca akkosoti ‘‘yā

ĐỌC BÀI VIẾT

Uposathādipucchāvissajjanāvaṇṇanā

Uposathādipucchāvissajjanāvaṇṇanā 332. Uposathādipucchāsu pavāraṇagāthāti diṭṭhādīhi tīhi ṭhānehi pavāraṇāvācā eva. Evaṃ vuttānaṃ pana chandovicitilakkhaṇena vuttajātibhedā gāthā. Chakkavārādivaṇṇanā niṭṭhitā. Mahāvaggavaṇṇanānayo niṭṭhito. Paññattivaggo

ĐỌC BÀI VIẾT

Ekuttarikanayaṃ

Ekuttarikanayaṃ Ekakavāravaṇṇanā 321. Ekuttarikanaye pana ajānantena vītikkantāti paṇṇattiṃ vā vatthuṃ vā ajānantena vītikkantā pathavīkhaṇanasahaseyyādikā, sāpi pacchā āpannabhāvaṃ ñatvā paṭikammaṃ akarontassa

ĐỌC BÀI VIẾT

Khandhakapucchāvāro

Khandhakapucchāvāro Pucchāvissajjanāvaṇṇanā 320.Upasampadakkhandhakanti pabbajjākhandhakaṃ (mahāva. 84). Saha niddesenāti saniddesaṃ. ‘‘Sanniddesa’’nti vā pāṭho, so evattho. Nidānena ca niddesena ca saddhinti ettha

ĐỌC BÀI VIẾT

Samuṭṭhānasīsavaṇṇanā

Samuṭṭhānasīsavaṇṇanā 257. Pāḷiyaṃ nibbānañceva paññattīti ettha yasmā saṅkhatadhamme upādāya paññattā sammutisaccabhūtā puggalādipaññatti paramatthato avijjamānattā uppattivināsayuttavatthudhammaniyatena aniccadukkhalakkhaṇadvayena yuttāti vattuṃ ayuttā, kārakavedakādirūpena

ĐỌC BÀI VIẾT

Paññattivāravaṇṇanā

Paññattivāravaṇṇanā 1. Visuddhaparivārassa sīlakkhandhādidhammakkhandhasarīrassa bhagavato vinayapariyattisāsane khandhakānaṃ anantaraṃ parivāroti yo vinayo saṅgahaṃ samāruḷho, tassa dāni anuttānatthavaṇṇanaṃ karissāmīti yojanā. Samantacakkhunāti sabbaññutaññāṇena.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app