Cūḷasaṅgāmaṃ

Anuvijjakassa paṭipattivaṇṇanā

365.Tatrahīti tasmiṃ sannipāte. Attapaccatthikāti lajjipesalassa codakapāpagarahīpuggalassa anatthakāmā verīpuggalā. Sāsanapaccatthikāti attano anācārānuguṇaṃ buddhavacanaṃ pakāsento taṇhāgatikā, diṭṭhigatikā ca. Ajjhogāhetvāti alajjiabhibhavanavasena saṅghamajjhaṃ pavisitvā. So saṅgāmāvacaroti so codako saṅgāmāvacaro nāma. Diṭṭhasutamutampi rājakathādikanti diṭṭhasutavaseneva rājacorādikathaṃ, mutavasenapi annādikathañca akathentenāti yojetabbaṃ. Kappiyākappiyanissitā vātiādīsu rūpārūpapaṭicchedapadena sakalaabhidhammatthapiṭakattaṃ dasseti. Samathācārādīhi paṭisaṃyuttanti sakalasuttantapiṭakattaṃ. Tattha samathācāro nāma samathabhāvanākkamo. Tathā vipassanācāro. Ṭhānanisajjavattādinissitāti saṅghamajjhādīsu garucittīkāraṃ paccupaṭṭhapetvā ṭhānādikkamanissitā ceva cuddasamahāvattādivattanissitā ca, ādi-saddena appicchatādinissitā cāti attho. Pañhe uppanneti kenaci uppanne pañhe pucchite. Idañca upalakkhaṇamattaṃ, yaṃ kiñci upaṭṭhitaṃ dhammaṃ bhāsassūti adhippāyo.

Kulapadeso nāma khattiyādijātiyampi kāsikarājakulādikulaviseso. Etamevāha ‘‘kulapadeso khattiyakulādivaseneva veditabbo’’ti. Sannipātamaṇḍaleti attano anuvijjamānappakāraṃ saṅghassa ñāpanatthaṃ uṭṭhāya saṅghasannipātamajjhe ito cito ca paresaṃ mukhaṃ olokentena na caritabbaṃ. Yathānisinneneva dhammavinayānuguṇaṃ vinicchayaṃ yathā sabbe suṇanti, tathā vattabbanti attho.

Pāḷiyaṃ acaṇḍikatenāti akatacaṇḍabhāvena, apharusenāti attho. ‘‘Hitānukampinā’’ti etena mettāpubbabhāgo vutto. ‘‘Kāruṇikena bhavitabba’’nti iminā appanāppattakaruṇā vuttā. ‘‘Hitaparisakkinā’’ti iminā karuṇāpubbabhāgo. Tenāha ‘‘karuṇā ca karuṇāpubbabhāgo ca upaṭṭhāpetabboti ayaṃ padadvayepi adhippāyo’’ti. Lajjiyāti lajjinī.

Anuyogavattaṃkathāpetvāti ‘‘kālena vakkhāmī’’tiādinā (pari. 362) vuttavattaṃ. Anuyuñjanācārakkameneva anuyuñjanaṃ anuyogavattaṃ nāma, taṃ kathāpetvā teneva kamena anuyuñjāpetvāti attho. Ujumaddavenāti ettha ajjhāharitabbapadaṃ dasseti ‘‘upacaritabbo’’ti. ‘‘Dhammesu ca puggalesu cā’’ti idaṃ ‘‘majjhattena bhavitabba’’nti pakatena sambandhitabbanti āha ‘‘dhammesu ca puggalesu ca…pe… majjhattoti veditabbo’’ti. Yañhi yattha katthaci kattabbaṃ, taṃ tattha atikkamanto majjhatto nāma na hoti, dhammesu ca gāravo kattabbo. Puggalesu pana mettābhāvena pakkhapātagāravo. Tasmā imaṃ vidhiṃ anatikkantova tesu majjhattoti veditabbo.

366.Saṃsandanatthanti āpatti vā anāpatti vāti saṃsaye jāte saṃsanditvā nicchayakaraṇatthaṃ vuttanti adhippāyo. Atthadassanāyāti sādhetabbassa āpattādiupameyyatthassa codakacuditake attano paṭiññāya eva sarūpavibhāvanatthaṃ. Attho jānāpanatthāyāti evaṃ vibhāvito attho codakacuditakasaṅghānaṃ ñāpanatthāya nijjhāpanatthāya, sampaṭicchāpanatthāyāti attho. Puggalassa ṭhapanatthāyāti codakacuditake attano paṭiññāya eva āpattiyaṃ, anāpattiyaṃ vā patiṭṭhāpanatthāya. Sāraṇatthāyāti pamuṭṭhasarāpanatthāya. Savacanīyakaraṇatthāyāti dose sāritepi sampaṭicchitvā paṭikammaṃ akarontassa savacanīyakaraṇatthāya. ‘‘Na te apasādetabbā’’ti idaṃ adhippetatthadassanaṃ. Tattha avisaṃvādakaṭṭhāne ṭhitā eva na apasādetabbā, na itareti daṭṭhabbaṃ.

Appaccayaparinibbānatthāyāti āyatiṃ paṭisandhiyā akāraṇabhūtaparinibbānatthāya. Parinibbānañhi nāma khīṇāsavānaṃ sabbapacchimā cuticittakammajarūpasaṅkhātā khandhā, te ca sabbākārato samucchinnānusayatāya punabbhavāya anantarādipaccayā na honti aññehi ca taṇhādipaccayehi virahitattā. Tasmā ‘‘appaccayaparinibbāna’’nti vuccati. Tanti vimuttiñāṇadassanaṃ. Tenevāha ‘‘tasmi’’nti. Vinayamantanāti vinayavinicchayo. Sotāvadhānanti sotassa odahanaṃ, savananti attho. Tenāha ‘‘yaṃ uppajjati ñāṇa’’nti. Yathāvuttāya vinayasaṃvarādikāraṇaparamparāya vimuttiyā eva padhānattā sā puna cittassa vimokkhoti uddhaṭoti āha ‘‘arahattaphalasaṅkhāto vimokkho’’ti. Atha vā yo yaṃ kiñci dhammaṃ anupādiyitvā parinibbānavasena cittassa cittasantatiyā, tappaṭibaddhakammajarūpasantatiyā ca vimokkho vimuccanaṃ apunappavattivasena vigamo, etadatthāya etassa vigamassatthāya evāti evaṃ nigamanavasenapettha attho veditabbo.

367. Anuyogavattagāthāsu kusalena buddhimatāti sammāsambuddhena. Katanti nibbattitaṃ, pakāsitanti attho. Tenevātiādīsu teneva katākatassa ajānaneva pubbāparaṃ ajānanassa, aññassapi bhikkhuno yaṃ katākataṃ hoti, tampi na jānātīti attho. Attano sadisāyāti yathāvuttehi dosehi yuttatāya attanā sadisāya.

Anuvijjakassa paṭipattivaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app