23. Tevīsatimo paricchedo

Kilesappahānakathāvaṇṇanā

1375. Idāni imissāyeva catutthañāṇāya ñāṇadassanavisuddhiyā ānubhāvavijānanatthaṃ yena ye dhammā pahātabbā, tesaṃ pahānañca abhisamayakāle pariññādikiccāni ca dassetuṃ ‘‘etesu yena ye dhammā’’tiādi āraddhaṃ . Ye dhammāti ye saṃkilesadhammā. Saṃyojanādīsu khandhehi khandhānaṃ, phalena kammassa, dukkhena vā sattānaṃ saṃyojanaṭṭhena bandhanaṭṭhena saṃyojanāni. Sampayuttadhammānaṃ vibādhanaṭṭhena, upatāpanaṭṭhena, saṃkiliṭṭhatāya ca kilesā. Abhinivesādivasena micchāviparītaṃ pavattanato micchāsabhāvāti micchattā. Loke dhammā, lokapariyāpannā dhammā, lokappavattiyaṃ sati anuparamadhammattā vāti lokadhammā. Maccherassa bhāvo, kammaṃ vāti macchariyaṃ. Viparītaṭṭhena vipallāsā. Nāmakāyassa ca rūpakāyassa ca ganthanato ganthā. Ariyehi agantabbā, ayuttā gatīti vā agati. Āsavantīti āsavā, ābhavaggato sabbamokāsalokaṃ, āgotrabhuto sabbe dhamme byāpetvā pavattantīti attho, āsavanti saṃsāradukkhanti vā āsavā, cakkhādīhi vā saṃvarāsaṃvaradvārehi sattasantāne āsavanti vaṇato yūsāni sandanti viyāti āsavā, āsavanti vā etehi cittāni visayesūti āsavā. Saṃsāramahāsāgarappattihananato oghā viyāti oghā. Heṭṭhā vuttanayena yojanato yogā. Nivārenti lokiyalokuttaraguṇavisesādhigamanti nīvaraṇāni. Aniccādidhammasabhāvaṃ atikkamma parato asabhāvato āmasantīti parāmāsā. Maṇḍūkaṃ pannago viya ārammaṇaṃ bhusaṃ ādiyantīti upādānāni. Appahīnabhāvena sattasantāne anusenti mūsikavisaṃ viya anurūpakāraṇaṃ labhitvā uppajjantīti anusayā. Cittassa malīnabhāvakaraṇaṭṭhena malā. Akusalakammāni ca tāni duggatīnaṃ pathā cāti akusalakammapathā. Idha pana kammapathabhāvaṃ appattānaṃ taṃsabhāvato gahaṇaṃ daṭṭhabbaṃ. Cittaṃ uppajjati etthāti cittuppādo, cetasikarāsi, akusalo ca so cittuppādo cāti akusalacittuppādo.

Kāmabhavato uparikoṭṭhāsabhāvato tatiyamaggappattiyā uddhaṃ bhajitabbato, sevitabbato cāti uddhambhāgā, rūpārūpabhavā, tesaṃ hitāni tatthuppajjanakhandhādiyojanatoti uddhambhāgiyāni, tāniyeva saṃyojanānīti uddhambhāgiyasaṃyojanāni. Rūpārūpabhavato heṭṭhimakoṭṭhāsabhāvato tatthuppādakilesānaṃ appahīnabhāvena tatiyamaggappattiyā heṭṭhā bhajitabbato vā adhobhāgā, kāmabhavā, tesaṃ hitāni saṃyojanānīti adhobhāgiyasaṃyojanānīti.

Imesu pana dasasu rūpabhavasaṃyojanaṃ, arūpabhavasaṃyojanaṃ, kāmabhavasaṃyojanañca atthato lobhova, sakkāyadiṭṭhisīlabbataparāmāsāpi diṭṭhiyeva, tasmā dhammato satta saṃyojanāni.

Micchāsaṅkappo micchāvāyāmo micchāsamādhīti tathā pavattānaṃ vitakkavīriyasamādhīnamadhivacanaṃ. Micchāvācādayo tayo tathā pavattā cetanā. Micchāsati pana cittuppādo. Micchāñāṇaṃ tathā pavatto moho. Micchāvimutti lokathūpikādīsu mokkhoti pavattamicchāgāho.

Kāraṇūpacārenāti lābhahetuko lābho, alābhahetuko alābhotiādinā kāriyassa kāraṇavasena upacaraṇena. Lokadhammaggahaṇanti lokadhammaggahaṇena gahaṇaṃ.

Āvāse macchariyaṃ, āvāsahetukaṃ vā macchariyanti āvāsamacchariyaṃ. Evaṃ kulamacchariyādīnipi. Tattha āvāsoti vihārādi. Kulanti upaṭṭhākakulaṃ, ñātikulañca. Lābhoti paccayalābhoyeva. Vaṇṇoti sarīravaṇṇo ca guṇavaṇṇo ca. Dhammoti āgamo, adhigamo ca.

‘‘Tayo’’ti vatthuṃ abhinditvā vuttaṃ, bhinditvā ca pana vuccamāne dvādasa honti.

Abhisajjanūpanayhanavasena pavattanato abhijjhābyāpādānaṃ kāyaganthatā daṭṭhabbā. ‘‘Idameva saccaṃ moghamañña’’nti evaṃ avatthumhi pavatto abhiniveso idaṃsaccābhiniveso. Sīlabbataparāmāsaidaṃsaccābhinivesakāyaganthā cettha atthato diṭṭhiyeva, tasmā dhammato tayo kāyaganthā.

‘‘Chandadosamohabhayānī’’ti agatikāraṇattā vuttaṃ, chandādīhi pana akattabbakaraṇaṃ, kattabbākaraṇañca agati nāma.

Āsavesu kāmarāgabhavarāgā atthato lobhoti dhammato tayo āsavā.

Tesamevāti kāmarāgādīnameva. Te hi ogho viya attani patite apāyasamuddaṃ pāpenti, saṃsāradukkhato ca sīsaṃ ukkhipituṃ na denti, khandhādīni ca khandhādīhi yojenti.

Kāmupādānādīnīti kāmupādānadiṭṭhupādānasīlabbatupādānaattavādupādānāni. Diṭṭhupādānādīni cettha tathā pavattā diṭṭhiyeva, kāmupādānaṃ lobhoti dhammato dve upādānāni.

Sattānusayāti ettha yadi appahīnaṭṭhena sattasantāne anusentīti anusayā. Kasmā satteva vuttā, nanu aññesampi kilesānaṃ appahīnabhāvo vijjatīti? Na mayaṃ appahīnamattena anusayaṃ vadāma, kintu appahīnabhāvena thāmagatakilesā anusayāti, thāmagamanañca nesaṃ aññehi asādhāraṇo sabhāvo daṭṭhabbo. Tathā hi dhammasabhāvavedinā tathāgatena imeyeva anusayā vuttā, kāmarāgoyeva anusayo kāmarāgānusayo. Evaṃ sesesupi. Apare pana ‘‘kāmarāgassa anusayo’’tiādinibbacanaṃ vatvā kāmarāgādīnaṃ bījabhūtā attabhāvassa kilesasambhūtā kilesuppādanasatti anusayāti vaṇṇenti, tesaṃ matapaṭikkhepo idha papañcāvahattā anāhaṭo.

Pāṇassa atipāto pāṇātipāto, pāṇoti vohārato satto, paramatthato jīvitindriyaṃ. Tasmiṃ pāṇe pāṇasaññino jīvitindriyupacchedakappayogasamuṭṭhāpikā vadhakacetanā pāṇātipāto. Parabhaṇḍe tathāsaññino tadādāyakappayogasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Asaddhammakāmatāya kāyadvārappavattā agantabbaṭṭhānavītikkamacetanā kāmesumicchācāro. Abhūtaṃ vatthuṃ bhūtato paraṃ viññāpetukāmassa tathā viññāpanappayogasamuṭṭhāpikā cetanā musāvādo. So pana parassa atthabhedakarova kammapatho, itaro kammameva. Saṃkiliṭṭhacittassa parabhedanakāmatāya, attapiyakamyatāya vā parabhedakappayogasamuṭṭhāpikā cetanā pisuṇavācā. Sāpi dvīsu bhinnesuyeva kammapatho. Paramammacchedakappayogasamuṭṭhāpikā ekantapharusacetanā pharusavācā. Anatthaviññāpanappayogasamuṭṭhāpikā saṃkiliṭṭhacetanā samphappalāpo nāma. So pana parehi gahiteyeva kammapatho hoti. ‘‘Aho vatedaṃ mama hotū’’ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā abhijjhā. ‘‘Aho vatāyaṃ satto vinasseyyā’’ti evaṃ manopadosalakkhaṇo byāpādo. ‘‘Natthi dinna’’ntiādinā nayena viparītadassanalakkhaṇā micchādiṭṭhi. Ettha ca natthikaahetukaakiriyadiṭṭhīhiyeva kammapathabhedo.

Imesu ca pāṇātipātādi tividhaṃ kāyakammameva. Taṃ kāyavacīdvāresuyeva uppajjati, na manodvāre. Tathā musāvādādi catubbidhaṃ vacīkammameva. Abhijjhādikaṃ pana tividhaṃ manokammameva. Taṃ tīsupi dvāresu pavattati. Dvārantaresupi pavattamānassa sakasakanāmāpariccāgo vuttoyeva. Dhammato cettha ādito satta cetanāsabhāvā, itare tayo cetanāsampayuttāti daṭṭhabbā. Mahāsāvajjaappasāvajjappayogādibhedo pana tattha tattha vuttanayena veditabbo.

Etānīti imāni maggañāṇāni. Yathāsambhavanti taṃtaṃmaggānurūpaṃ.

Apāyaṃ gacchanti etehīti apāyagamanīyā. Sesāti na apāyagamanīyā. Oḷārikāti tatiyamaggena pahātabbāvatthaṃ upādāya oḷārikā. Tenāha ‘‘sukhumā tatiyamaggañāṇavajjhā’’ti. Sukhumā kāmarāgapaṭighāti sambandho. Catutthamaggañāṇavajjhā evāti avadhāraṇena paṭhamamaggādivajjhataṃ nivatteti. Na hi rūparāgādīnaṃ apāyagāminiyāvatthāpi atthi, yato te paṭhamañāṇavajjhāpi siyunti.

Yattha yattha pana eva-saddena avadhāraṇaṃ akatvā yaṃ yaṃ dutiyañāṇavajjhanti vā tatiyañāṇavajjhanti vā catutthañāṇavajjhanti vā vakkhati, tattha tattha so so purimañāṇehi hatāpāyagamanīyādibhāvova hutvā upariñāṇavajjho hotīti veditabbo. Tena lobha…pe… catutthañāṇavajjhānīti ettha lobhādayo heṭṭhimamaggavajjhāpi honteva.

Yaseti parivāre.

Dukkhe sukhanti saññācittavipallāsāti sambandho.

Agatiyopaṭhamamaggañāṇavajjhāti kiñcāpi chandādayo taṇhādisabhāvā uparimaggavajjhā, tathāpi tammūlakassa akattabbakaraṇassa, kattabbākaraṇassa ca apāyagamanīyatāya paṭhamamaggañāṇavajjhā.

Katākatakusalākusalavisayaṃ yaṃ vippaṭisārabhūtaṃ kukkuccaṃ, taṃ idha tatiyañāṇavajjhaṃ vuttaṃ. Yaṃ pana ‘‘kukkuccapakatatāya āpattiṃ āpajjatī’’ti vuttaṃ kukkuccaṃ, taṃ sandhāya ‘‘kukkuccavicikicchā sotāpattimaggena pahīyantī’’ti (dha. sa. aṭṭha. 1176) dhammasaṅgaṇīaṭṭhakathāyaṃ vuttaṃ, tasmā dvinnaṃ vacanānaṃ ayaṃ adhippāyo veditabbo. Aññesupi edisesu ṭhānesu adhippāyova pariyesitabbo, na virodhato paccetabbaṃ. Oḷārikānavasesappahānaṃ vā sandhāya kukkuccassa paṭhamatatiyañāṇavajjhatā vuttā. Yaṃ pana arahato uppajjamānaṃ ‘‘bhagavatā paṭikkhittaṃ anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjitunti kukkuccāyanto na paṭiggahesī’’ti (pāci. 204) āgataṃ kukkuccaṃ, na taṃ nīvaraṇaṃ. Na hi nīvaraṇaṃ arahato uppajjati, nīvaraṇapatirūpakaṃ pana kappatīti vīmaṃsanabhūtaṃ vinayakukkuccaṃ nāma, taṃ tathāpavattacittuppādova.

Kāmarāgapaṭighānusayā anusahagatā tatiyañāṇavajjhā, oḷārikānaṃ pana dutiyañāṇavajjhatā heṭṭhā vuttanayāva.

Akusalacittuppāda-ggahaṇena cettha makkhapalāsamāyāsāṭheyyathambhasārambhādīnaṃ saṅgaho katoti daṭṭhabbaṃ.

1376.Tena tenāti tena tena ghātakena saddhiṃ. Kiṃ panetāni ete dhamme ghātentāni atītānāgate ghātenti, udāhu paccuppanneti. Kiṃ panettha, yadi tāva atītānāgate, aphalo vāyāmo āpajjati. Kasmā? Pahātabbānaṃ tadā natthitāya. Atha paccuppanne, tathāpi aphalo vāyāmena saddhiṃ pahātabbānaṃ atthitāya. Athāpi kathañci pahānaṃ siyā, saṃkilesikā maggabhāvanā āpajjati pahātabbappahāyakānaṃ sahāvaṭṭhānato? Saccametaṃ, ye pana maggena asamugghāṭitattā kāraṇalābhe sati avassaṃ uppajjanārahā kilesā, te attano uppattiyā anuppattidhammataṃ āpādentāni etāni te anāgate ghātenti nāma.

1377-82.Pariññādīnikiccānīti pariññāpahānasacchikiriyābhāvanāvasena cattāri kiccāni. Vuttānīti ‘‘dukkhaṃ pariññeyya’’ntiādinā (saṃ. ni. 5.1099), ‘‘yo, bhikkhave, dukkhaṃ passatī’’tiādinā (saṃ. ni. 5.1100) ca vuttāni. Saccābhisamayeti catunnaṃ ariyasaccānaṃ paṭivijjhanakkhaṇe.

Yathāsabhāvatoti aviparītasabhāvena. ‘‘Jānitabbānī’’ti vatvā kathaṃ panetaṃ jānitabbaṃ, kathaṃ nāma ekekassa ñāṇassa ekakkhaṇe cattāri kiccāni sambhavanti. Na hi tādisaṃ kiñci loke diṭṭhaṃ atthi, na ca vacanaṃ labbhatīti codanaṃ manasi nidhāya tesaṃ jānanavidhiṃ upamāvasena tāva dassetuṃ ‘‘padīpo hī’’tiādi vuttaṃ. Vidaṃsetīti dasseti. Pariyādiyatīti khepeti.

1383-4.Pariññābhisamayenāti anavasesato paricchijja jānanasaṅkhātena paṭivijjhanena. Abhisametīti asammohavasena paṭivijjhati. Pahānābhisamayenevāti samucchedappahānasaṅkhātena paṭivijjhanena asammohatova abhisameti. Bhāvanāvidhināti sahajātādipaccayatāvasena bhāvanābhisamayavidhinā. Maggañāṇañhi sammāsaṅkappādivasena maggapubbabhāgabhāvanāsambhūtena ariyamaggabhāvanāsaṅkhātena paṭivijjhanena abhisametīti aṭṭhaṅgikaṃ maggaṃ asammohato paṭivijjhati. Tañhi sampayuttadhammesu sammohaṃ viddhaṃsentaṃ attanipi sammohaṃ viddhaṃsetiyeva. Nirodhanti nibbānaṃ. Sacchikarotīti paccakkhakaraṇavasena paṭivijjhati. ‘‘Nirodhaṃ sacchikarotī’’ti nirodhasaccamekaṃ ārammaṇapaṭivedhena cattāripi saccāni asammohapaṭivedhena maggañāṇaṃ paṭivijjhati.

Evaṃ yuttivasena vibhāvitaṃ ekapaṭivedhaṃ āgamenapi sādhetuṃ ‘‘vuttampi ceta’’ntiādi vuttaṃ. Maggasamaṅgissa ñāṇanti hi ‘‘yo nu kho, āvuso, dukkhaṃ passati, dukkhasamudayampi so passati, dukkhanirodhampi, dukkhanirodhagāminipaṭipadampi so passatī’’ti (saṃ. ni. 5.1100) ekasaccadassanasamaṅgino aññasaccadassanasamaṅgibhāvavicāraṇāyaṃ tamatthaṃ sādhetuṃ āyasmatā gavampatittherena vuttaṃ. Aññathā kamābhisamaye sati purimadiṭṭhassa puna adassanato samudayādipassato dukkhādidassanaṃ puna avattabbaṃ siyā. Idāni panettha upamāsaṃsandanaṃ karonto āha ‘‘padīpo’’tiādi. Nissayābhāvahetutāya dukkhapariññāya vaṭṭijjhāpanasadisatā, paṭipakkhaviddhaṃsanatāya samudayappahānassa andhakāravināsanasadisatā, ñāṇālokaparibrūhanatāya maggabhāvanāya ālokavidaṃsanasadisatā, tena tena maggena yathā yathā nirodhassa sacchikiriyā, tathā tathā kilesasnehapariyādānaṃ hotīti nirodhasacchikiriyāya snehapariyādānasadisatā kāraṇūpacārena vuttā.

1385-6. Aparāyapi upamāya tamatthaṃ dassento āha ‘‘uggacchanto’’tiādi. Obhāsetīti pakāseti. Paṭihaññatīti paṭippassambheti. Etthāpi yathā sūriyo rūpagatāni obhāseti, evaṃ maggañāṇaṃ dukkhaṃ parijānāti. Yathā andhakāraṃ vināseti, evaṃ samudayaṃ pajahati. Yathā ālokaṃ dasseti, evaṃ sahajātādipaccayatāya maggaṃ bhāveti . Yathā sītaṃ paṭippassambheti, evaṃ sabbakilesadarathapariḷāhapaṭippassaddhibhūtaṃ nirodhaṃ sacchikarotīti upamāsaṃsandanaṃ daṭṭhabbaṃ.

1388.Appetīti pappoti. Dukkhapariññāya sakkāyatīrasamatikkamabhāvato orimatīrappajahanasadisatā, maggabhāvanāya sattatiṃsabodhipakkhiyadhammavahanatāya bhaṇḍavahanasadisatā, ettāvatā paññābhāvanāya nānākilesaviddhaṃsanavasappavatto ānisaṃso dassito hotīti.

Ariyaphalasamāpattinirodhasamāpattiyopi panassā ānisaṃsāti daṭṭhabbaṃ. Tā pana saṅkhepato evaṃ daṭṭhabbā – ‘‘ariyaphalasamāpattī’’ti hi catunnampi phalaṭṭhānaṃ attano attano ariyaphalassa diṭṭhadhammasukhavihāratthaṃ nirodhe appanā. Cattāropi hi ariyapuggalā sakaṃ sakaṃ phalasamāpattiṃ samāpajjanti. Keci pana ‘‘anāgāmiarahantova samāpajjanti samādhismiṃ paripūrakāritāyā’’ti vadanti, taṃ akāraṇaṃ attanā paṭiladdhasamāpattisamāpajjane samādhismiṃ paripūrakāritāya kātabbābhāvato. Sabbaso asamucchinnakilesassa hi puthujjanassāpi attanā paṭiladdhalokiyasamāpattisamāpajjanaṃ labbhati, kimaṅgaṃ pana samucchinnekaccakilesānaṃ ariyānaṃ. Uparimā pana heṭṭhimaṃ pubbe paṭiladdhampi na samāpajjanti puggalantarabhāvaṃ upagatattā. Samugghāṭitakammakilesanirodhanena hi puthujjanehi viya sotāpannassa, sotāpannādīhi sakadāgāmiādīnaṃ puggalantarabhāvūpagamanaṃ atthi, anantaraphalattā ca lokuttarakusalānaṃ heṭṭhimato uparimo bhavantaragato viya hotīti tassa tassa ariyassa taṃ taṃ phalaṃ bhavaṅgasadisaṃ hoti, tasmā puggalantarabhāvūpagamanena paṭippassaddhattā natthi uparimassa heṭṭhimaphalasamāpattiyā samāpajjanaṃ, heṭṭhimo pana uparimaṃ na samāpajjati anadhigatattāti cattāropi puggalā sakasakaphalameva samāpajjanti. Taṃ pana samāpajjitukāmena ariyasāvakena rahogatena paṭisallīnena udayabbayādivasena saṅkhārā vipassitabbā. Tassa pavattānupubbavipassanassa saṅkhārārammaṇagotrabhuñāṇānantaraṃ phalasamāpattivasena nirodhe cittaṃ appeti. Phalasamāpattininnacittatāya cettha sekhassa phalameva uppajjati, na maggo. Añño eva hi vipassanācāro ariyamaggāvaho, añño phalasamāpattiāvaho.

Tathā hi ariyamaggavīthiyaṃ anulomañāṇāni anibbiddhapubbānaṃ thūlathūlalobhakkhandhādīnaṃ sātisayaṃ padālanena lokiyañāṇesu ukkaṃsapāramippattāni maggānukūlāni hutvā uppajjanti, phalasamāpattivīthiyaṃ pana tāni tena tena maggena tesaṃ tesaṃ kilesānaṃ samucchinnattā kilesavikkhambhane nirussukkāni kevalaṃ ariyānaṃ phalasamāpattisukhasamaṅgibhāvassa parikammappattāni hutvā uppajjantīti na tesaṃ kutoci vuṭṭhānasambhavo. Yato nesaṃ pacchimo saṅkhāranimittato vuṭṭhahitvā maggassa anantarapaccayo bhaveyya, teneva ca phalasamāpattiyā anantarapaccayabhūtaṃ ñāṇaṃ saṅkhārārammaṇameva hoti, na nibbānārammaṇanti veditabbaṃ. Pubbābhisaṅkhāravasena cassā pabandhavasena pavattiparicchinnakālāpagame bhavaṅgavasena tato vuṭṭhānañca veditabbaṃ.

Nirodhasamāpatti pana tatiyacatutthaphalaṭṭhānaṃ anupubbanirodhavasena cittacetasikānaṃ dhammānaṃ appavatti. Anāgāmiarahantoyeva hi kāmacchandādisamucchindanena samādhismiṃ paripūrakāritāya samathaphalasamannāgatattā nirodhaṃ samāpajjanti. Tathā hetaṃ samathavipassanānaṃ yuganandhabhāvappavattanavasena dvīhi balehi samannāgatasseva sambhavati, tasmā taṃ samāpajjitukāmena anāgāminā, khīṇāsavena vā aṭṭhasamāpattilābhinā rahogatena paṭisallīnena paṭhamajjhānaṃ samāpajjitvā vuṭṭhāya tattha saṅkhārā aniccato dukkhato anattato vipassitabbā, tato dutiyaṃ tatiyaṃ catutthaṃ ākāsānañcāyatanaṃ viññāṇañcāyatanaṃ samāpajjitvā vuṭṭhāya tatheva tattha saṅkhārā sammasitabbā, atha ākiñcaññāyatanaṃ samāpajjitvā vuṭṭhāya nānābaddhāvikopanaṃ saṅghapaṭimānanaṃ satthupakkosanaṃ addhānaparicchedoti catubbidhaṃ pubbakiccaṃ kātabbaṃ.

Tattha sarīrato visaṃyuttā mañcapīṭhādayo sattāhabbhantare yathā na nassanti, tathā adhiṭṭhānaṃ nānābaddhāvikopanaṃ. Sarīrasaṃyutte visuṃ adhiṭṭhānakiccaṃ natthi. Saṅgho pana ñattikammādīsu kiñcideva kammaṃ kattukāmo ‘‘yāva maṃ na pakkosati, tāvadeva vuṭṭhahissāmī’’ti pubbābhogakaraṇaṃ saṅghapaṭimānanaṃ. Satthā ca ‘‘sikkhāpadapaññāpanādīsu yāva maṃ na pakkosati, tāvadeva vuṭṭhahissāmī’’ti pubbābhogakaraṇaṃ satthupakkosanaṃ. Sattāhabbhantare attano āyusaṅkhārassa pavattanasamatthatāvalokanaṃ addhānaparicchedo. Evaṃ katapubbakiccena nevasaññānāsaññāyatanaṃ samāpajjitabbaṃ. Athekaṃ vā dve vā cittavāre atikkamitvā acittako hoti, nirodhaṃ phusati, tato yathāparicchedaṃ tatiyacatutthaphalānaṃ aññatarena nirodhā vuṭṭhahissatīti. Evamayaṃ duvidhā samāpatti lokuttarapaññāya ānisaṃso.

1392-4. Sadevakalokato uttiṇṇena, uttaritarena vāti lokuttarena sammāsambuddhena. Paññāya bhāvananti sambandho. Hitabhāvananti idhalokaparalokahitavibhāvanaṃ imaṃ paññābhāvanaṃ. Sukhasaṃhitanti siniddhacchāyudakavantatādinā sukhasahitaṃ. Hitanti yogakammassa hitaṃ . Uttamanti uggatatamaṃ, accuggataṃ balavantampīti adhippāyo. Aviggahakampadanti viggahañca kampañca na detīti aviggahakampadanti attho.

Iti abhidhammatthavikāsiniyā nāma

Abhidhammāvatārasaṃvaṇṇanāya

Kilesappahānakathāvaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app