15. Pannarasamo paricchedo

Arūpāvacarasamādhibhāvanāniddesavaṇṇanā

980. Evaṃ pathavīkasiṇavasena catukkapañcakajjhānāni dassetvā yasmā sesakasiṇavasena niddisiyamāne ganthagāravo hoti, tasmā taṃ sabbaṃ ṭhapetvā arūpāvacaraṃ vibhāvetuṃ ‘‘rūpārūpa’’ntiādi āraddhaṃ. Rūpārūpamatītenāti rūpārūpabhavaṃ atikkantena, punānūpapattivasena rūpārūpabhavaṃ atikkantena, pageva kāmāvacarabhavaṃ. Rūpārūpādivedināti rūpārūpādibhūmantaravedinā.

982-4. Yasmā ayaṃ arūpāvacarasamādhi nāma rūpavirāgabhāvanā rūpavirāgavaseneva abhinipphādetabbāva, tasmā taṃ uppādetukāmassa rūpe virajjanākāraṃ, virattamānasena ca tadatthāya paṭipajjanavidhiṃ dassetuṃ ‘‘rūpe kho’’tiādi āraddhaṃ. Daṇḍanaṭṭhena daṇḍo, muggarādi, parapīḷanādhippāyena tassa ādānaṃ daṇḍādānaṃ. Ādi-saddena satthādānakalahaviggahavivādatuvaṃtuvaṃpesuññādīnaṃ, adinnādānādīnañca gahaṇaṃ. Cakkhurogādayoti ādi-saddena sotarogādīnaṃ. Rūpe ādīnavaṃ disvāti karajarūpādioḷārikarūpe tannidānaṃ dosaṃ disvā. Nibbindamānasoti virattamānaso. Arūpanti arūpāvacarabhāvanaṃ. Tamhā kasiṇarūpāti tamhā paṭibhāganimittasaṅkhātā kasiṇarūpā. Nanu cāyaṃ rūpe ādīnavaṃ disvā taṃ samatikkamatthāya paṭipajjati , paṭibhāganimittañca arūpaṃ paṇṇattimattattāti kathaṃ tasmā nibbijjatīti anuyogaṃ sandhāya opammavasena tamatthaṃ dassento āha ‘‘sūkarābhihatova sā’’ti. Yathā hi vane sūkarena pahatamatto sunakho tato bhīto rūpadassanavelāyaṃ bhattapacanaukkhaliṃ dūrato disvā sūkarapaṭibhāgatāya tassaṃ sūkarāsaṅkaṃ uppādetvā utrasto palāyateva, evameva rūpe nibbindamānaso taṃ atikkamitukāmo tappaṭibhāge kasiṇarūpepi nibbijjati, samatikkamitukāmoti adhippāyo.

985-6.Catutthe pana jhānasminti ṭhapetvā paricchinnākāsakasiṇaṃ navasu pathavīkasiṇādīsu aññatarasmiṃ paṭiladdhacatutthajjhāne. Keci pana ālokakasiṇampi ṭhapetvā aṭṭhasūti vadanti. Tassa pana ṭhapane kāraṇaṃ na dissati. Suṭṭhu ciṇṇo carito atippaguṇikato āvajjanādilakkhaṇo vasībhāvo etenāti suciṇṇavasī. Karoti…pe… yatoti yasmā idaṃ catutthajjhānacittaṃ mayā nibbindakasiṇarūpaṃ ārammaṇaṃ karoti. Āsannasomanassañcāti yato tatiyajjhānassa āsannatāya āsannasomanassapaccatthikañca. Thūlasantavimokkhatoti santavimokkhasaṅkhātaarūpajjhānato etaṃ yato thūlaṃ oḷārikaṃ. Arūpajjhānañhi ye te santā vimokkhā atikkamma rūpe āruppantiādīsu ‘‘santavimokkha’’nti vuccati, santatāsiddhi cassa anussatito daṭṭhabbā.

987-91.Catuttheti catutthajjhāne. Paṭhamāruppañca santato disvāti sambandho, santavasena manasi karitvāti attho. Santato manasikaraṇeneva cettha paṇītato, sukhumato ca manasikāro siddhova hotīti na te visuṃ gahitā. Pattharitvānāti pageva vaḍḍhitaṃ, tadā vaḍḍhanavasena vā pattharitvā. Pubbakālavasena cetaṃ vuttaṃ. Tena naṃ ugghāṭetvā pacchā na vaḍḍhitabbanti dasseti. Na hi taṃ pacchā vaḍḍhanatthāya vāyamiyamānampi vaḍḍhatīti. Tenāti kasiṇarūpena.

Idānissa ugghāṭanākāraṃ dassetuṃ ‘‘ākāso iti vā’’tiādiṃ vatvā puna taṃ samatthetuṃ ‘‘ugghāṭento hī’’tiādi vuttaṃ. Udayavasena, paricchedapharaṇavasena ca antābhāvato ananto. Na saṃvelletīti kaṭasārakakilañjādayo viya na paṭisaṃharati. Nāvajjanto na pekkhantoti anāvajjanto anapekkhanto. Aññadatthu tena phuṭṭhokāsaṃ vuttanayena manasikarontoyevāti adhippāyo . Idañhi vuttaṃ hoti – rūpāvacaracatutthajjhānassa ārammaṇabhūtaṃ kasiṇarūpaṃ sabbena sabbaṃ amanasikaroto, tena ca phuṭṭhokāsaṃ ‘‘ākāso ākāso’’ti manasikaroto yadā taṃ bhāvanānubhāvena ākāsaṃ hutvā upaṭṭhāti, tadā so kasiṇaṃ ugghāṭeti nāmāti.

992-5. Evaṃ kasiṇugghāṭanavasena paṭiladdhe ākāsanimitte puna paṭipajjanavidhiṃ, yassatthāya yesaṃ paṭipajjati, tadatthasiddhañca dassetuṃ ‘‘kasiṇugghāṭimākāsaṃ nimitta’’ntiādi vuttaṃ. Ākāsassa animittabhāvepi nimittena phuṭṭhokāsabhāvato ‘‘nimitta’’nti vuttaṃ. Pañca…pe… vikkhambhantīti nanu rūpāvacarapaṭhamajjhānassa upacārakkhaṇeyeva nīvaraṇāni vikkhambhitāni, tato paṭṭhāya ca na tesaṃ pariyuṭṭhānaṃ atthi. Yadi siyā, jhānato parihāyeyyāti? Saccametaṃ, imassa pana jhānassa vaṇṇabhaṇanavasenetaṃ vuttaṃ yathā aññatthāpi heṭṭhā pahīnānaṃ upari pahānavacananti. Ye pana ‘‘sabbe kusalā dhammā sabbesaṃ akusalānaṃ paṭipakkhāti katvā evaṃ vutta’’nti vadanti, tehi dutiyajjhānūpacārādīsu nīvaraṇavikkhambhanāvacanassa kāraṇaṃ vattabbaṃ hoti. Yampi ceke vadanti ‘‘santeva sukhumāni rūpāvacaraavikkhambhanīyāni, tāni sandhāyetaṃ vutta’’nti, taṃ tesaṃ matimattaṃ. Na hi mahaggatakusalesu lokuttarakusalaṃ viya odhiso pahānaṃ nāma atthi. Yo pana rūpāvacarehi arūpānaṃ uḷāraphalatādiviseso, so bhāvanāvisesena santatarappaṇītatarabhāvena tesuyeva purimapurimehi pacchimapacchimānaṃ viyāti daṭṭhabbaṃ. Idhāpīti na kevalaṃ rūpāvacaracatutthajjhāne, ‘‘sesāni kāmāvacarānī’’tiādīsu pana idha yaṃ vattabbaṃ avuttaṃ, taṃ rūpāvacarajjhānaniddese vuttanayānusārena veditabbaṃ.

997-1001. ‘‘Puna bhāvetukāmenā’’ti vutte paṭhamameva paṭhamāruppassa bhāvitattā kiṃ bhāvetukāmenāti anuyoge ‘‘dutiyāruppamānasa’’nti vuttaṃ, na pana ‘‘dutiyāruppamānasaṃ bhāvetukāmenā’’ti iminā ajjhāsayena. Na hi paṭhamaṃ dutiyāruppaṃ bhāvitanti. Rūpāvacarajjhānaṃ anatikkamitvā anadhigantabbato taṃ manasikārasamudācārassa hānabhāgiyabhāvāvahanato rūpāvacarajjhānametassa paccatthikanti katvā vuttaṃ ‘‘āsanna…pe… paccatthikanti cā’’ti. Vīthipaṭipannāya bhāvanāya uparūparivisesāvahabhāvato, paṇītabhāvasiddhito ca paṭhamāruppato dutiyāruppaṃ santatarasabhāvanti āha ‘‘dutiyāruppa…pe… panā’’ti. Vakkhati hi ‘‘supaṇītatarā honti, pacchimā pacchimā idhā’’ti (abhidha. 1040). Viññāṇamiccevaṃ manasā kātabbanti viññāṇaṃ viññāṇaṃ iccevaṃ manasā kātabbaṃ, kevalaṃ anantaṃ anantanti na manasi kātabbaṃ. Tenāha ‘‘anantanti…pe… manasā nidhā’’ti. Anantaṃ viññāṇaṃ anantaṃ viññāṇanti pana manasi kātuṃ vaṭṭati.

1002-6.Tasmiṃpana nimittasminti tasmiṃ paṭhamāruppaviññāṇasaṅkhāte viññāṇanimitte. Vicārentassa mānasanti bhāvanācittaṃ pavattentassa. Ākāsaphuṭaviññāṇeti kasiṇugghāṭimākāsaṃ pharitvā pavatte paṭhamāruppaviññāṇe ārammaṇabhūte. Appetīti appanāvasena pavattati. Sabhāvadhammepi ārammaṇasamatikkamabhāvanāvisesabhāvato idaṃ appanāpattaṃ hoti catutthāruppaṃ viya. Appanā…pe… nayovāti dutiyāruppajjhāne purimabhāge tīṇi, cattāri vā javanāni kāmāvacarāni upekkhāvedanāsampayuttāneva honti. Catutthaṃ, pañcamaṃ vā āruppamānasantiādinā appanānayo paṭhamāruppajjhāne vuttanayova. Pharitvā pavattaviññāṇanti paṭhamāruppaviññāṇaṃ viññāṇañcanti vuccatīti ruḷhīsaddavasena vuttabhāvameva pakāsetuṃ ‘‘viññāṇā…pe… siyā’’ti vuttaṃ. Pubbe anantassa ākāsassa ārammaṇakaraṇavasena anantatāya ‘‘viññāṇañca’’nti vuttanti. Puna manasikāravasena vā anantatāya tathā vuttanti dassetuṃ ‘‘manakkāravasenāpī’’tiādi vuttaṃ. Dutiyāruppaṃ bhāvento hi paṭhamāruppaṃ anantato anavasesato manasi karonto anantanti manasi karoti.

1010.Paṭhamāruppaviññāṇābhāvoti kasiṇaṃ ugghāṭetvā ākāso viya ākāsānañcāyatanaṃ pahāya tassa abhāvo manasi kātabbo. Kasmā panettha dutiyāruppaviññāṇābhāvaṃ amanasikatvā paṭhamāruppaviññāṇābhāvo manasi kātabboti? Vuccate – tayidaṃ ārammaṇātikkamanavasena pattabbaṃ, na pana aṅgātikkamanavasena. Tathā ca sati ārammaṇeyeva sātisayaṃ dosadassanena taṃ samatikkamitabbaṃ, ārammaṇañca dutiyāruppassa paṭhamāruppameva, tasmā kasiṇe ādīnavaṃ disvā taṃ ugghāṭetvā tabbivittākāsassa viya paṭhamāruppaviññāṇe ādīnavaṃ disvā taṃ pahāya tadabhāvasseva manasikaraṇaṃ yuttanti. Abhayagirivāsino pana ‘‘viññāṇañcāyatanābhāvoyeva manasi kātabbo’’ti vadanti, te pana imesaṃ ārammaṇātikkamanavasena pattabbabhāvaṃ asallakkhetvā kathenti. Yadi sallakkhenti, aññattha dosaṃ disvā aññassa samatikkame atippasaṅgadosato na muccanti.

Athāpi vadeyyuṃ – ‘‘viññāṇañcāyatanaṃ sato samāpajjati, sato samāpajjitvā sato vuṭṭhāti, sato vuṭṭhahitvā taññeva viññāṇaṃ bhāvetī’ti vacanato viññāṇañcāyatanābhāvoyeva manasi kātabbo’’ti, tayidaṃ pāḷiatthaṃ virujjhitvā gahaṇavasena cintitaṃ. Na hettha taññeva viññāṇanti viññāṇañcāyatanaṃ adhippetaṃ. Yadi hi taṃ adhippetaṃ siyā, viññāṇañcāyatananti tassa padhānabhāvena niddiṭṭhattā taññevāti vacaneneva pariyattaṃ, kiṃ viññāṇanti vacanena. Atha sarūpaniddesatthaṃ viññāṇavacanaṃ, evaṃ sati taññeva viññāṇañcāyatananti vuttaṃ siyā, tasmā viññāṇanti vacanena yaṃ ārabbha viññāṇañcāyatanaṃ pavattaṃ, tasseva ākāsānañcāyatanassa gahaṇaṃ, na itarassāti suṭṭhu vuttaṃ.

1011-2. Paṭhamāruppaviññāṇābhāvomanasikātabboti vatvā manasikāravidhiṃ dassetuṃ ‘‘taṃ panā’’tiādi vuttaṃ. Akatvā manasāti manasā ārammaṇaṃ akatvā sabbena sabbaṃ taṃ acintetvā. ‘‘Ākāsaṃ ākāsa’’nti manasi karontassa kasiṇavivittākāsaṃ viya ‘‘natthi natthī’’ti, ‘‘suññaṃ suñña’’nti vā manasi karontassa viññāṇavivittaṃ abhāvamattameva upaṭṭhātīti āha ‘‘natthī’’tiādi. -saddo aniyamattho, tena dvīsu pakāresu ekenapi atthasiddhi hotīti dasseti. Avuttavikappanattho vā vā-saddo, tena ‘‘vivittaṃ vivitta’’nti imassapi saṅgaho daṭṭhabbo. Aniyamo panettha tiṇṇampi visuṃ visuṃ pariyāyabhāvatova siddho. Pariyāyasaddā hi visuṃ visuṃyeva atthaṃ sādhentā pariyāyāti loke niruḷhā. Yathāhu –

‘‘Pariyāyeneva te yasmā, vadantatthaṃ na saṃhatā;

Pariyāyatthaṃ tato sabbaṃ, pariyāyesu vavatthita’’nti.

1013-6.Tasmiṃ nimitteti paṭhamāruppaviññāṇassa abhāvasaṅkhāte jhānuppattikāraṇabhūte nimitte. Sati santiṭṭhatīti abhāvanimittārammaṇā sati sammā suppatiṭṭhitā hutvā tiṭṭhati. Satisīsena cettha upacārajjhānānuguṇānaṃ saddhāpañcamānaṃ indriyānaṃ sakiccayogaṃ dasseti. Upacārajjhānaṃ pana ‘‘bhiyyopi samādhiyati mānasa’’nti iminā vuttanti daṭṭhabbaṃ. Kasiṇugghāṭimā…pe… abhāvaketi evaṃ pavattaviññāṇassa natthibhāvasaṅkhāte vināsābhāvake na pure abhāvādike. Appanānayo panettha pathavīkasiṇe vuttanayānusārena veditabboti āha ‘‘appanāya nayo’’tiādi.

1017-9. Evaṃ yaṃ tattha avasiṭṭhaṃ, taṃ atidisitvā idāni visesaṃ dassetuṃ ‘‘ākāsagataviññāṇa’’ntiādi vuttaṃ. Parikammamanakkāre tasmiṃ antarahiteti ‘‘natthi natthī’’ti pavattaparikammamanasikāre amanasikaraṇena asmiṃ paṭhamāruppaviññāṇe antarahite, na pana khaṇabhaṅgavasena, jhānaparihānivasena vā antarahite. Khaṇabhaṅgavasena hi antaradhānaṃ khaṇe khaṇe upalabbhati. Parihānivasena ca antaradhāne puna taṃ anuppādetvā uttari ñāṇādhigamoyeva natthīti. Tassāpagamamattaṃva passanto vasatīti tassa paṭhamāruppassa abhāvamattaṃ passanto so yogāvacaro viharati. Yathā kathaṃ viyāti āha ‘‘sannipāta’’ntiādi. Idaṃ vuttaṃ hoti – yathā nāma koci puriso maṇḍalamāḷādīsu katthaci kenacideva karaṇīyena sannipatitaṃ bhikkhusaṅghaṃ disvā katthaci gantvā sannipātakiccāvasāne uṭṭhāya pakkantesu bhikkhūsu puna taṃ ṭhānaṃ gantvā olokento suññameva passati, evaṃsampadamidaṃ daṭṭhabbanti. Tatridaṃ opammasaṃsandanaṃ – yathā so puriso sannipatitaṃ bhikkhusaṅghaṃ disvā gato, tato sabbesu bhikkhūsu apagatesu taṃ ṭhānaṃ tehi suññameva passati, na pana tesaṃ kutoci apagatakāraṇaṃ, evamayaṃ yogāvacaro pubbe viññāṇañcāyatanajjhānacakkhunā paṭhamāruppaviññāṇaṃ disvā natthīti manasikārena tasmiṃ apagate tatiyāruppacakkhunā tassa natthibhāvameva passati, na tassa apagatakāraṇaṃ vīmaṃsati jhānassa tādisābhogābhāvatoti.

1020-4.Catutthā…pe… na ca santanti yathā nevasaññānāsaññāyatanacittaṃ saṅkhārāvasesasukhumabhāvappattiyā savisesaṃ santaṃ, evamayaṃ ākiñcaññāyatanasamāpatti na ca santā tadabhāvatoti adhippāyo. Ca-saddo panettha avuttasamuccayattho. Tena ‘‘saññā rogo, saññā gaṇḍo, saññā sallaṃ, etaṃ santaṃ, etaṃ paṇītaṃ, yadidaṃ nevasaññānāsaññāyatana’’nti imassapi saṅgaho veditabbo. Catutthaṃ santatoti saṅkhārāvasesasukhumabhāveneva savisesaṃ santatāya, asantabhāvakararogādisarikkhakasaññāvirahato ca santato disvā. ‘‘Santaṃ santamidaṃ citta’’nti iminā bhāvanākāraṃ dasseti. Vibhaṅgepi hi taṃyeva ākiñcaññāyatanaṃ santato manasi karotīti ayameva bhāvanākāro gahito. Apare pana ‘‘pāḷiyaṃ imassa bhāvanākāro na gahito’’ti vatvā tattha kāraṇaṃ vadanti, tattha vattabbaṃ visuddhimaggasaṃvaṇṇanādito gahetabbaṃ.

1027. Tatiyāruppasaṅkhātakkhandhesu ca catūsupi ārammaṇabhūtesūti adhippāyo.

1029-31.Abhāvamattampīti suññatamattampi evaṃ sukhumampīti adhippāyo. Santārammaṇatāyāti santaṃ ārammaṇaṃ etassāti santārammaṇā, tabbhāvo santārammaṇatā, tāya, na jhānasantatāya. Na hi tatiyāruppasamāpatti catutthāruppato santatarā. Codako yaṃ santato manasi karoti, na tattha ādīnavadassanaṃ bhaveyya. Asati ca ādīnavadassane na samatikkamo eva siyāti ‘‘santato ce manakkāro kathañca samatikkamo’’ti āha. Itaro ‘‘anāpajjitukāmattā’’tiādinā parihāramāha. Tena ādīnavadassanampi atthevāti dasseti. Yasmiñhi jhāne abhirati, tattha āvajjanasamāpajjanādipaṭipattiyā bhavitabbaṃ. Sā panassa tatiyāruppe sabbasova natthi, kevalaṃ suññabhāvato ārammaṇakaraṇamattameva. Tathā hesa kiñcāpi taṃ santato manasi karoti, atha khvassa ‘‘ahametaṃ āvajjissāmi, samāpajjissāmī’’ti ābhogo samannāhāro na hoti. Kasmā? Ākiñcaññāyatanato nevasaññānāsaññāyatanasamāpattiyā paṇītataratāya. Yathā hi rājā mahatā rājānubhāvena nagaravīthiyaṃ caranto dantakārādayo kammakāre cheke anekāni dantavikatiādīni sippāni karonte disvā ‘‘aho vata re chekā ācariyā, īdisāni sippāni karissantī’’ti evaṃ tesaṃ chekatāya tussati, na cassa evaṃ hoti ‘‘aho vatāhampi rajjaṃ pahāya evarūpo sippiko bhaveyya’’nti. Taṃ kissa hetu? Rajjasiriyā mahānisaṃsatāya, so tesaṃ jīvitaṃ tiṇāyapi amaññamāno te samatikkamitvā gacchati, evaṃsampadamidaṃ daṭṭhabbaṃ.

1032.Sukhumaṃ paranti ukkaṃsato sukhumaṃ, paṭhamajjhānūpacārato paṭṭhāya hi tacchentiyā viya pavattamānāya bhāvanāya anukkamena saṅkhārā tattha antimakoṭṭhāsataṃ pāpitāti. Yadi evaṃ kathaṃ bhāvanā attano kiccaṃ sādheti, nanu cesā tadavatthaṃ pāpitā ārammaṇaṃ na sammā upanijjhāyatīti? Nayidameva daṭṭhabbaṃ. Bhāvanābalena sukhumabhāvaṃ pāpitāpi cesā attano kicce dubbalattaṃ na pāpitā, atha kho vipphārikatābhāvaṃ gamitā, tena tathā sukhumāpi attano kicce na dubbalā evāti na tattha tassā asāmatthiyaṃ hoti.

1033-4.Yāya saññāyāti yādisāya saññāya saddappavattihetubhūtāya. So nevasaññānāsaññāyatanasamaṅgī puggalo. Nevasaññī ca nāsaññī hoti nevasaññānāsaññāsamaṅgī hoti. Na kevalaṃ tu saññāva edisī sukhumā nevasaññānāsaññā hoti, atha kho pana vedanādayopi sukhumā, vedanāpi nevavedanānāvedanā, cittampi nevacittaṃnācittaṃ, phassopi nevaphassonāphasso . Esa nayo sesasampayuttadhammesu. Saññāsīsena pana ‘‘nevasaññānāsaññāyatana’’nti vuttaṃ ‘‘nānattakāyā nānattasaññino’’tiādīsu (dī. ni. 3.332, 341, 357, 359; a. ni. 7.44; 9.24) viya. Nanu cettha yadi saññā atthi, kathaṃ nevasaññāti vattuṃ vaṭṭati. Yadi natthi, kathaṃ nāsaññāti anuyogaṃ sandhāya imamatthaṃ upamāhi sādhetuṃ ‘‘pattamakkhanatelenā’’tiādi vuttaṃ. Tattha pattamakkhaṇatelenāti antovutthatāya yāguyā saddhiṃ akappiyaṭṭhena telaṃ atthīti, nāḷipūrādīnaṃ vasena natthīti ca vattabbena patte makkhitatelena. Maggasmiṃ udakena cāti upāhanatemanamattaṭṭhena udakaṃ atthīti, nahānavasena natthīti ca vattabbena maggasmiṃ udakena.

1035-7.Ayaṃ atthoti kiñci visesaṃ upādāya sabhāvato atthīti vattabbasseva dhammassa kiñci visesaṃ upādāya natthīti vattabbatāsaṅkhāto ayamattho. Paṭusaññākiccaṃ kātuṃ asamatthatāya hi nevasaññatā, saṅkhārāvasesasukhumabhāvena nāsaññatā ca hoti. Tenāha ‘‘paṭusaññāya kiccassā’’tiādi. Ārammaṇasañjānanañceva vipassanāya visayabhāvaṃ upagantvā nibbidājananañca paṭusaññākiccaṃ kathamayaṃ saññāva samānā saññākiccaṃ kātuṃ na sakkotīti āha ‘‘yathā dahanakicca’’ntiādi. Nhātukāmassa uṇhasītabhāvaṃ akatvā sukhajananatāya sukhodakaṃ, tasmiṃ. Tejodhātu yathā dahanakiccaṃ kātuṃ na sakkoti, evamesā atisantārammaṇe pavattattā ārammaṇasañjānanaṃ kātuṃ na sakkoti, paramasukhumattaṃ gatāva. Teneva hesā akatābhinivesassa vipassanāñāṇena sukhaggayhā na hotīti sesasamāpattīsu saññā viya vipassanāya visayabhāvaṃ upagantvā nibbidājananampi kātuṃ na sakkoti, aññesu hi khandhesu akatavipassanābhiniveso bhikkhu nevasaññānāsaññāyatanakkhandhe sammasitvā nibbidaṃ pattuṃ samattho nāma natthi, api āyasmā sāriputto. Pakativipassako pana sāriputtasadiso bhikkhu khandhādimukhena vipassanaṃ abhinivisitvā dvārārammaṇehi saddhiṃ dvārappavattadhammānaṃ vipassanaṃ ārabhitvā ṭhito sakkuṇeyya tabbisayaṃ udayabbayañāṇaṃ uppādetuṃ, sopi kalāpasammasanavaseneva, no anupadadhammavipassanāvasena. Na hi sāriputtasadiso bhikkhu catutthāruppapariyāpannesu phassādidhammesu vinibbhujitvā visuṃ visuṃ sarūpato gahetvā aniccādivasena sammasituṃ sakkoti. Kevalaṃ pana avinibbhujja ekato gahetvā kalāpato samūhatoyeva sammasituṃ samattho hoti, evaṃ sukhumattenesā vijjati.

1038-40.Rūpanti kasiṇarūpasaṅkhātaṃ paṭibhāganimittaṃ. Ākāsanti kasiṇugghāṭimākāsaṃ. Viññāṇanti ākāse pavattaviññāṇaṃ . Tadabhāvakanti tassa ākāse pavattaviññāṇassa abhāvakaṃ. Kamatoti paṭhamāruppaṃ samatikkamitvā hotītiādinā anukkamato. Attanā vuttamatthaṃ aṭṭhakathāvacanaṃ āharitvā sādhento ‘‘āha cā’’tiādimāha. Idhāti imāsu catūsu arūpasamāpattīsu. Pacchimā pacchimā samāpattiyo hi purimāpurimāhi samāpattīhi supaṇītatarā suṭṭhu paṇītatarā, sundarapaṇītatarāti vā attho. Pāsādatalasāṭikāti catubhūmakapāsādassa heṭṭhimaheṭṭhimato uparūpari savisesā pañca kāmaguṇā, cattāro pāsādatalā ca thūlasaṇhasaṇhatarasaṇhatamasuttehi vihitā āyāmavitthārato samappamāṇā sāṭikā ca.

1042. Rūpārūpabhavaṃ abhibhuyya nibbānaṃ yāti, atha vā nīvaraṇe abhibhuyya rūpārūpabhavaṃ yātīti attho.

Iti abhidhammatthavikāsiniyā nāma

Abhidhammāvatārasaṃvaṇṇanāya

Arūpāvacarasamādhibhāvanāniddesavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app