12. Dvādasamo paricchedo

Paññattiniddesavaṇṇanā

Etthāti yathāuddiṭṭhadhammānaṃ niddesapariyosāne. Ettakamevāti cittacetasikarūpanibbānamattameva. Paññāpetabbatoti paramatthadhammā viya sakasakasabhāvavasena apaññāyamānā hutvā lokasaṅketavasena paññāpiyamānattā. Paññāpanatoti paramatthavasena vijjamānāvijjamānadhammānaṃ pakāsanavasena paññāpanato. Tattha ‘‘paññāpetabbato’’ti iminā paññāpīyati pakārena ñāpīyatīti paññattīti evaṃ kammasādhanavasena atthapaññattibhūtā upādāpaññatti vuttā. ‘‘Paññāpanato’’ti iminā paññāpeti pakārena ñāpetīti paññattīti evaṃ kattusādhanavasena tassā abhidhāyakabhūtā nāmapaññattīti veditabbaṃ. Paṇṇattidukaniddese ‘‘saṅkhā…pe… vohāro’’ti (dha. sa. 1313-1314) catūhi padehi upādāpaññatti vuttā. ‘‘Nāmaṃ…pe… abhilāpo’’ti (dha. sa. 1313-1314) chahi padehi nāmapaññatti kathitāti ācariyānaṃ icchitattā vuttaṃ ‘‘tenevāhā’’tiādi. Tesaṃ tesaṃ dhammānanti heṭṭhā abhidhammamātikāya vuttānaṃ kusalākusalādidhammānaṃ. Saṅkhāti ‘‘ahaṃ mamā’’tiādinā saṅkhāyamānatā. Samaññāti saṅketavasena ñāyamānatā. Paññattīti asaṅkaravasena anekadhā vibhajitvā paññāpiyamānatā. Vohāroti pākaṭaṃ katvā vuccamānatā, kathanavasena upayujjamānatā vā. Atthābhimukhaṃ namatīti nāmaṃ. Taṃ pana anvattharuḷhīvasena duvidhaṃ, sāmaññaguṇakittimaopapātikanāmavasena catubbidhaṃ. Nāmakammanti nāmakaraṇaṃ. Nāmadheyyanti nāmaṭhapanaṃ, nāmadheyyanti vā seṭṭhānaṃ nāmaṃ. Akkharadvārena atthaṃ nīharitvā utti kathanaṃ nirutti. Byañjananti pākaṭakaraṇaṃ. Abhilāpoti abhilāpanaṃ.

Ahanti rūpādivinimuttaṃ ahaṃkārabuddhivisayabhūtaṃ attano khandhasamūhasantānamupādāya paññattaṃ tadaññānaññabhāvena anibbacanīyaṃ upādāpaññattiṃ vadati. Tenāha ‘‘ahanti hī’’tiādi. ‘‘Ahanti…pe… katvā’’ti upādāpaññattiyā uppattiṃ dassetvā yathātiādinā taṃ pakāseti.

Yasmā ‘‘samaññā paññatti vohāro’’ti ‘‘evaṃ saṅkhā’’ti imasseva vevacanaṃ, tasmā vuttaṃ ‘‘idāni paññāpanato paññatti’’ntiādi.

Tadanurūpā jātāti tajjā, avijjamānapaññatti viya kevalaṃ lokasaṅketavaseneva ahutvā dhammasabhāvassa anurūpavasena pavattā paññattīti attho. Nāmapaññattipi vacanatthasaṅkhātakāraṇaṃ upādāya paṭicca pavattanato upādāpaññattivohāraṃ labhatīti tassāpi upādāpaññattipariyāyo vutto. Gaṇṭhipadakārenāpi hi imināva adhippāyena upādāpaññattīti upādānavatī paññatti kāraṇavatiṃ kāraṇabhūtamatthamupādāya gahetvā tannissayena paññāpīyati, sabbopi paññattibhedo anena lakkhaṇena upādāpaññattimeva bhajati. Anupādāya hi paññatti natthīti vuttaṃ. Upanidhāpaññattīti paṭipakkhabhūtaṃ ekapaññattiṃ upanidhāya apekkhitvā pavattā paññatti. Cakkhusota-ggahaṇena ajjhattikāyatanāni dasseti, rūpasadda-ggahaṇena bāhirāyatanāni. Pathavītejovāyu-ggahaṇena phoṭṭhabbāyatanaṃ pabhedato dasseti. Eteneva dhammāyatanepi labbhamānabhedo dassitoti daṭṭhabbaṃ.

Yasmā pathavādikā paññatti sasambhārapathaviyaṃ ekassa nāmaṃ gahetvā samūhamevopādāya paññāpīyati, ghaṭādikā ca paññatti dhammasamūhesu sabbesameva nāmaṃ gahetvā samūhamevopādāya paññāpīyati, tasmā vuttaṃ ‘‘ekassa vā’’tiādi . Tattha ekassa nāmaṃ gahetvā samūhamupādāya paññāpiyamānāya pathavādivasena pākaṭabhāvato taṃ ṭhapetvā itaraṃ dassetuṃ ‘‘katha’’ntiādi vuttaṃ. Ayaṃ samūhapaññatti nāma samūhassa paññāpanato. Disākāsādīsu disā-ggahaṇena candasūriyāvattanamupādāya paññāpiyamānaṃ puratthimādidisāpaññattiṃ dasseti. Ākāsa-ggahaṇena asamphuṭṭhadhamme upādāya paññāpiyamānaṃ kūpaguhādiākāsapaññattiṃ dasseti. Kāla-ggahaṇena candāvattanādikamupādāya paññāpiyamānaṃ pubbaṇhādikālapaññattiṃ dasseti. Nimitta-ggahaṇena bahiddhā pathavīmaṇḍalādikaṃ, ajjhattikañca bhāvanāvisesaṃ upādāya paññāpiyamānaṃ kasiṇanimittādikaṃ dasseti. Abhāva-ggahaṇena bhāvanābalena appavattanasabhāvaṃ ākāsānañcāyatanajhānaṃ upādāya pavattaṃ ākiñcaññāyatanajhānārammaṇaṃ abhāvapaññattiṃ dasseti. Nirodha-ggahaṇena bhāvanābalena niruddhaṃ nevasaññānāsaññāyatanaṃ nissāya paññattaṃ nirodhapaññattiṃ dasseti. Ādi-ggahaṇena khayādisabhāvaṃ taṃ taṃ dhammamupādāya paññāpiyamānaṃ aniccalakkhaṇādikaṃ saṅgaṇhāti. Sāpi hi disākāsādikā viya dhammasamūhamupādāya apaññattabhāvato asamūhapaññattiyevāti.

ti ayaṃ dvidhā upādāpaññatti. Tajjāpaññatti vacanatthaṃ amuñcitvā pavattito upādāpaññattiyaṃyeva saṅgayhatīti vuttaṃ ‘‘vijjamānaṃ paramatthaṃ jotayatī’’ti. Evañca katvā upari ‘‘cha paññattiyopi ettheva saṅgahaṃ gacchantī’’ti vuttaṃ. Vijjamānanti sabhāvena upalabbhamānaṃ. Avijjamānanti ṭhapetvā lokasaṅketaṃ sabhāvavasena anupalabbhamānaṃ. Nāmamattanti nāmamattavantaṃ. Sotadvārajavanānantaranti paccuppannasaddārammaṇāya sotadvārajavanavīthiyā, tadanusārappavattāya atītasaddārammaṇāya manodvārajavanavīthiyā ca anantarappavattena . Manodvārajavanavīthipi hi sotadvārajavanānantarappavattā taggahaṇeneva idha gahitā. Gahitapubbasaṅketenāti ‘‘ayaṃ imassa attho, idamimassa vācaka’’nti evaṃ vacanavacanatthasambandhaggahaṇavasena gahitapubbabhāvasaṅketena. Yāyāti yāya nāmapaññattiyā karaṇabhūtāya. Manodvārajavanaviññāṇena kattubhūtena. Manodvārajavanaviññāṇena vā karaṇabhūtena, yāya nāmapaññattiyā kattubhūtāyāti attho. Paññāpīyatīti sammutiparamatthavasena pana duvidhaṃ atthajātaṃ paññāpīyati viññāpīyatīti vuttaṃ hoti. Tenāhu porāṇā –

‘‘Atthā yassānusārena, viññāyanti tato paraṃ;

Sāyaṃ paññatti viññeyyā, lokasaṅketanimmitā’’ti.

Katarajavanavīthiyaṃ panāyaṃ viññāyatīti? ‘‘Ghaṭo’’tiādisaddaṃ suṇantassa ekamekaṃ saddaṃ ārabbha paccuppannātītārammaṇavasena dve dve javanavārā honti, tato saddasamudāyamārabbha eko, tato nāmapaññattimārabbha ekoti evaṃ saddasamudāyārammaṇāya javanavīthiyā anantaraṃ nāmapaññatti pākaṭā hoti, tato paraṃ atthāvabodhoti ācariyā.

Yaṃ sandhāya chakkanayo vuttoti sambandho. Tathā avijjamānānanti paramatthato avijjamānānaṃ. Kenaci ākārenāti paramatthato, lokasaṅketato vā kenaci pakārena. Anupalabbhamānānaṃ pañcamasaccādīnanti ākāsādipañcamasaccādīnaṃ. Ādi-ggahaṇena aṭṭhamabojjhaṅgādike saṅgaṇhāti. Pakatipurisādīnanti satvarajatamānaṃ samānāvatthā pakatiaṅguṭṭhādiparimāṇo kārako vedako attā purisotiādinā parikappitānaṃ pakatipurisādīnaṃ. Ādi-ggahaṇena ākāsakusumādiṃ saṅgaṇhāti. Vijjamānena avijjamānapaññatti paramatthato vijjamānāhi vijjādīhi avijjamānassa puggalassa paññattattā. Sesesupi imināva nayānusārena attho veditabbo. Etthevāti upādāpaññattiyameva.

‘‘Kusaggenudakamādāya, samudde udakaṃ mine;

Evaṃ mānusakā kāmā, dibbakāmāna santike’’ti. (jā. 2.21.389) –

Vacanato manussaloke cakkavattisampattidibbasampattiṃ upanidhāya nihīnāyevāti vuttaṃ ‘‘kapaṇaṃ…pe… nidhāyā’’ti. Mānusakanti manussaloke bhavaṃ. Paramattho ca vijjatīti pāṭhaseso.

778.Tatiyā koṭi na vijjati anupalabbhamānattā. Vuttañhetaṃ mahāaṭṭhakathāyaṃ

‘‘Duve saccāni akkhāsi, sambuddho vadataṃ varo;

Sammutiṃ paramatthañca, tatiyaṃ nopalabbhatī’’ti. (dī. ni. aṭṭha. 1.439-443);

Paravādesu na kampatīti pakatipurisantarādivādīnaṃ paresaṃ titthiyānaṃ vādesu sampattesu, nimittabhūtesu vā na kampati na pavedhati na calatīti attho.

Iti abhidhammatthavikāsiniyā nāma

Abhidhammāvatārasaṃvaṇṇanāya

Paññattiniddesavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app