15. Pannarasamo paricchedo

Arūpāvacarasamādhibhāvanāniddesavaṇṇanā

982-3.Rūpekho vijjamānasminti rūpakāye vijjamāne daṇḍādānādayo daṇḍaggahaṇādayo. Iti rūpe rūpakāye ādīnavaṃ disvā.

984.Sūkarābhihatova sāti sūkaraṃ anubandhito sā sunakho viya.

985.Vasīti yogī.

988-990.Phuṭṭhokāsañca tena tanti tena cittena phuṭṭhaṃ tamokāsaṃ ‘‘ananto ākāso’’iti ca manasā karonto eva ugghāṭeti. Iti vacanaṃ vuccate, ayamañño nayo, ‘‘ākāso’’ iti manasā karonto taṃ kasiṇaṃ na saṃvelleti.

998. Rūpāvacarajjhānameva paccatthikaṃ rūpāvacarajjhānapaccatthikaṃ.

1004.Ākāsaphuṭaviññāṇeti phuṭameva viññāṇaṃ phuṭaviññāṇaṃ, tasmiṃ ākāsārammaṇe phuṭaviññāṇe.

1005-6. Ayaṃ ākāso ananto iti evaṃ taṃ ākāsameva pharitvā pavattaṃ viññāṇaṃ viññāṇañca iti vacanaṃ vuccate. Viññāṇaṃ anantaṃ nāma na hoti, anantārammaṇattā ‘‘viññāṇaṃ ananta’’nti vuccate, taṃ viññāṇaṃ manakkāravasena api anantaṃ paridīpitaṃ.

1010. Paṭhamāruppaviññāṇassa abhāvo tassa eva paṭhamāruppassa suññato suññabhāvato.

1013.Satitiṭṭhati bhiyyo balavā sati tiṭṭhati.

1015. Abhāvake natthibhāve.

1017-8.Dutiyāruppacakkhunāti cakkhunā dutiyāruppaṃ ‘‘natthi natthī’’tiādinā ākārena parikammavasena manakkāre. Tassāpagamamattañca tassa paṭhamāruppassa apagamamattañca.

1029. Yā nāma ayaṃ samāpatti abhāvamattampi gocaraṃ katvā ṭhassati, ayaṃ samāpatti vata ekantena aho santāti padissati.

1033. Yāya saññāya nevasaññī, nāsaññī ca hoti, kevalaṃ ekantena atha kho sā saññā edisī na hoti.

1035-7. Paṭusaññāya kiccassa neva karaṇato ayaṃ samāpatti ‘‘nevasaññā’’ti niddiṭṭhāti catutthaāruppato sambhavā pavattā tejodhātu sukhodake dahanakiccaṃ kātuṃ na sakkoti yathā, sā saṅkhāradhammānaṃ avasesattā.

1040. Pāsādatalañca sāṭikā ca.

1041. Yo pana bhikkhu imaṃ rūpārūpajjhānasamāpattividhānaṃ sārataraṃ jānāti, so rūpārūpajjhānasamāpattipurekkho sekkho bhavaṃ kāmabhavaṃ abhibhuyya abhibhavitvā rūpārūpaṃ yāti pāpuṇāti.

Iti abhidhammāvatāraṭīkāya

Arūpāvacarasamādhibhāvanāniddesavaṇṇanā niṭṭhitā.

Pannarasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app