10. Dasamo paricchedo

Rūpavibhāgavaṇṇanā

622.Ādimhīti uddesagāthāyaṃ. Idānīti cittacetasikavibhāvanānantaraṃ. Vibhāvananti niddesapaṭiniddesavasena sarūpato pakāsanaṃ.

623.Ruppatīti sītuṇhādīhi vikāramāpajjati, āpādīyatīti vā attho. Vikārāpatti ca sītādivirodhipaccayasannidhāne visadisuppattiyeva. Na hi yathāsakaṃ paccayehi uppajjitvā ṭhitadhammānaṃ aññena kenaci vikārāpādanaṃ sakkā kātuṃ, tasmā purimuppannarūpasantati viya ahutvā pacchā uppajjamānānaṃ visabhāgapaccayasamavāyena visadisuppattiyeva idha ‘‘ruppana’’nti daṭṭhabbaṃ. Evañca katvā saṅghiyānaṃ vipariṇāmavādo paccakkhato hoti. Nanu ca arūpadhammānampi virodhipaccayasamavāye visadisuppatti labbhatīti? Saccaṃ labbhati, na pana vibhūtatarā. Vibhūtatarā hettha visadisuppatti adhippetā ukkaṭṭhagativasena yathā ‘‘abhirūpassa kaññā dātabbā’’ti (saṃ. ni. 3.78).

Kuto etaṃ viññāyatīti ce? Sītādiggahaṇato. Tathā hi vuttaṃ –

‘‘Kiñca, bhikkhave, rūpaṃ vadetha, ruppatīti kho, bhikkhave, tasmā rūpanti vuccati. Kena ruppati? Sītenapi ruppati, uṇhenapi ruppati, jighacchāyapi ruppati, pipāsāyapi ruppati, ḍaṃsamakasavātātapasarīsapasamphassenapi ruppati, ruppatīti kho, bhikkhave, tasmā rūpanti vuccatī’’ti (saṃ. ni. 3.79).

Ettha hi sītādiggahaṇaṃ sītādinā phuṭṭhassa ruppanaṃ vibhūtataraṃ, tasmā tadevettha gahitanti ñāpanatthaṃ. Itarathā ruppatīti sāmaññavacaneneva siddhe sītādiggahaṇaṃ niratthakaṃ siyāti.

Yadi evaṃ, kathaṃ brahmaloke rūpasamaññā? Na hi tattha upaghātako sītādiphassaviseso labbhatīti? Saccaṃ, tatthāpi taṃsabhāvānativattanato. Aruppanassāpi hi ruppanasabhāvānativattanato rūpasamaññā hoti. Yathā aduddhampi khīraṃ taṃsabhāvānativattanato ‘‘duddha’’nti vuccatīti. Atha vā kiñcāpi tattha upaghātako sītādiphassaviseso natthi, anuggāhako pana atthi. Tathā hi brahmānaṃ utujarūpaṃ atthi, tasmā attheva tattha ruppananti na koci tattha rūpasamaññāya vibandhoti.

Rūpayatīti vāti sayaṃ vijjamānameva attano santānaṃ vikāramāpādayatīti attho. Iti purimaviggahena vikāruppatti ‘‘ruppana’’nti dīpitaṃ. Iminā pana virodhipaccayasannipāte vijjamānasseva yo attano santāne visadisuppattihetubhāvo, taṃ ruppananti dīpitaṃ hoti. Imasmiṃ pakkhe arūpassa rūpasamaññāpasaṅgo eva natthi. Niruddhameva hi taṃ anantarādipaccayehi arūpaṃ uppādeti, na vijjamānanti. Ghaṭṭane vikārāpattiyaṃ rūpa-saddassa ruḷhī, tasmā arūpadhammānaṃ ghaṭṭanābhāvato na tesu rūpasamaññāti keci. Paṭighāto ruppananti apare, tesaṃ matena kiñcāpi sappaṭigharūpānameva rūpasamaññāpasaṅgo, atha kho avayavavohārena samudāyopi voharīyatīti sabbameva rūpaṃ rūpasamaññaṃ labhati. Keci panettha ‘‘rūpayatīti vaṇṇāyatanavasena vutta’’nti vadanti. Tañhi vaṇṇavikāraṃ āpajjamānaṃ rūpayati, hadayaṅgatabhāvaṃ pakāsetīti. Tayidaṃ upari vaṇṇāyatananiddese visuṃyeva vuccatīti na tassa idha saṃvaṇṇane payojanaṃ atthi. Surūpoti dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhāketumālādīhi alaṅkatattā sobhanarūpakāyo, sabhāvattho vā rūpa-saddo ‘‘yaṃ loke piyarūpaṃ sātarūpa’’ntiādīsu (paṭi. ma. 1.114) viya, tasmā surūpoti sobhanasabhāvo, tena dasabalacatuvesārajjādiasādhāraṇaguṇavisesasamāyogadīpanato satthu dhammakāyasampattiyāpi sobhanatā dassitā hoti.

624.Bhūtopādāyabhedatoti ettha tadadhīnavuttitāya bhavati ettha upādārūpanti bhūtaṃ. Atha vā mahābhūtāyeva idha purimapadalopavasena bhūta-saddena vuttā. Tenāha ‘‘catubbidhā mahābhūtā’’ti. Bhūtāni upādiyateva, na pana sayaṃ tehi aññehi vā upādiyatīti upādāyaṃ. Evañca katvā catunnaṃ mahābhūtānaṃ aññamaññaṃ nissāya pavattamānānampi upādāyarūpatāpasaṅgo natthi. Na hi te kevalaṃ aññamaññaṃ upādiyanteva, atha kho sayaṃ upādāyarūpehi upādiyanti, tasmā upādāya-saddaggahaṇasāmatthiyato na mahābhūtānaṃ upādāyarūpatāpasaṅgoti. Atha vā ‘‘catunnaṃ mahābhūtānaṃ upādāyarūpa’’nti (dha. sa. 584) vacanato catumahābhūtasannissitatāva upādāyarūpalakkhaṇaṃ, na bhūtattayādisannissitatāpīti na tesaṃ upādāyarūpatāti. Bhūtañca upādāyañca bhūtopādāyaṃ, tesaṃ vasena bhedatoti bhūtopādāyabhedato. Bhūtasaddassa ubhayaliṅgattā āha ‘‘mahābhūtā’’ti. Upādāti upādāyarūpāni ‘‘paṭisaṅkhā yoniso’’tiādīsu viya ettha ya-kāralopo daṭṭhabbo.

625. Katame pana cattāro mahābhūtā, kathañca te mahābhūtasaññitā, kāni ca upādāyarūpāni, kathañca tāni ‘‘upādāyarūpānī’’ti vuccantīti idaṃ codanaṃ hadaye katvā kamena sodhento āha ‘‘pathavīdhātū’’tiādi. Cattārometi cattāro ime. Mahā ca so bhūto cāti mahābhūto, tena mahābhūtena sadevake loke mahantabhāvena pātubhūtena sammāsambuddhenāti attho. Atha vā –

‘‘Kālo ghasati bhūtāni,

Sabbāneva sahattanā;

Yo ca kālaghaso bhūto,

Sa bhūtapacaniṃ pacī’’ti. (jā. 1.2.190) –

Ādīsu viya bhūta-saddassa sattesu, khīṇāsavesu ca pavattanato mahābhūtenāti mahatā sattena, mahākhīṇāsavenāti vā attho. Khīṇāsavopi hi parikkhīṇapaṭisandhikattā bhūtoyeva na bhavati, na ca bhavissatīti bhūtoti vuccati.

626.Mahantā pātubhūtāti upādinnakasantānepi anupādinnakasantānepi sasambhāradhātuvasena mahantā hutvā bhūtā jātā nibbattāti attho. Tesaṃ anupādinnakasantāne –

‘‘Duve satasahassāni, cattāri nahutāni ca;

Ettakaṃ bahalattena, saṅkhātāyaṃ vasundharā’’ti. (dha. sa. aṭṭha. 584) –

Ādinā nayena mahantapātubhūtatā vuttā. Upādinnakasantānepi anekayojanasatikamacchakacchapatigāvutappamāṇadevadānavādisarīravasena daṭṭhabbā. Vuttampi hetaṃ ‘‘santi, bhikkhave, mahāsamudde yojanasatikāpi attabhāvā’’tiādi (a. ni. 8.20; cūḷava. 385; udā. 45).

Mahābhūtasamāti anekabbhutavisesadassanena, anekabhūtadassanena ca mahantā bhūtā, mahantāni abbhutāni vā etesūti mahābhūtā, māyākārā, yakkhādayo vā jātivaseneva mahantā bhūtāti mahābhūtā, tehi ete samāti mahābhūtasamā. Ete hi yathā māyākārā amaṇiṃ eva udakaṃ maṇiṃ katvā dassenti, asuvaṇṇaṃyeva leḍḍuādikaṃ suvaṇṇaṃ katvā dassenti, yathā ca sayaṃ neva yakkhā na pakkhino samānā yakkhādibhāvampi dassenti, evamevaṃ sayaṃ anīlāneva hutvā nīlaṃ upādāyarūpaṃ dassenti, sayaṃ apītāyeva…pe… sayaṃ anodātāyeva hutvā odātaṃ upādāyarūpaṃ dassentīti māyākāramahābhūtasāmaññato mahābhūtā.

Yathā ca yakkhā mahābhūtā yaṃ gaṇhanti, nevassa antosarīre ṭhānaṃ upalabbhati, na sarīrato bahi, na ca tassa aṅgamaṅgaṃ nissāya na tiṭṭhanti. Yadi hi sarīrassa anto ṭhitā, sakalasarīre byāpanaṃ na siyā. Atha bahi ṭhitā, yakkhaggahitakena katakusalākusalaṃ yakkhassa na siyā. Yadi cassa aṅgamaṅgaṃ nissāya na ṭhitā, yakkhaggahitake pahaṭe yakkhassa dukkhavedanuppatti na siyā, na ca sarīre rājiuṭṭhānaṃ bhaveyya. Yasmā panetaṃ sabbaṃ atthi, tasmā te aniddisitabbaṭṭhānā, evametepi na aññamaññassa anto na bahi ṭhitā upalabbhanti, na ca aññamaññaṃ nissāya na tiṭṭhanti. Yadi hi te aññamaññassa anto ṭhitā, na sakasakakiccakarā siyuṃ aññamaññaṃ anupavesanato. Atha aññamaññato bahi ṭhitā, vinibbhuttā siyuṃ, tathā ca sati avinibbhuttavādo parihāyeyya, tasmā aniddisitabbaṭṭhānāti. Yakkhamahābhūtasamānatāya mahābhūtasamā. Aniddisitabbaṭṭhānāpi cete patiṭṭhānādinā yathāsakakiccavisesena sesānaṃ tiṇṇaṃ upakārakā hontā sahajātādinā paccayena paccayo hutvā aññamaññaṃ nissāyeva tiṭṭhanti.

Vañcakattā abhūtenāti yakkhinīādayo viya abhūtena atacchena manāpavaṇṇasaṇṭhānādinā sattānaṃ vañcakattā mahantāni abhūtāni etesūti mahābhūtāti sammatā . Yathā hi yakkhinīādayo manāpehi kāḷasāmādivaṇṇehi, puthulapīvarakisādisaṇṭhānehi, hatthabhamuādivikkhepehi ca attano bhayānakabhāvaṃ paṭicchādetvā satte vañcenti, attano vasaṃ nenti, evametepi itthipurisādīsu manāpena chavivaṇṇena, manāpena aṅgapaccaṅgasaṇṭhānena, manāpena ca hatthapādaaṅgulibhamukavikkhepena attano kakkhaḷattādisarīralakkhaṇaṃ paṭicchādetvā bālajanaṃ vañcenti, attano sabhāvaṃ daṭṭhuṃ na dentā taṃ attano vasaṃ nenti.

627-30.Cakkhusotantiādīsu rūpameva rūpatā. Hadayañca taṃ vatthu ca manodhātumanoviññāṇadhātūnanti hadayavatthu, hadayassa vā viññāṇassa vatthūti hadayavatthu, purimapadalopena pana ‘‘vatthu’’nti vuttaṃ. Kabaḷīkāro āhāroyeva āhāratā. Kiñcāpi dhammasaṅgaṇiyaṃ rūpaniddese kabaḷīkāro āhāro osāne uddiṭṭho, idha pana nipphannarūpānaṃ ekaṭṭhāne dassanatthaṃ hadayavatthuanantaraṃ uddiṭṭhoti. Lahutā ādi yāsaṃ mudutākammaññatānanti lahutādayo, tāsaṃ tayaṃ lahutādittayaṃ, tattha lahubhāvo lahutā, tathā mudutāpi. Kammani sādhu kammaññaṃ, tassa bhāvo kammaññatā. Lahutādīnaṃ sayaṃ anipphannattā nipphannarūpavikārabhāvaṃ dassetuṃ ‘‘rūpassā’’ti visesanaṃ kataṃ. Catuvīsatīti gaṇanaparicchedo, balavarūpādīnaṃ nisedhanattho. Tattha yaṃ vattabbaṃ, taṃ parato āvi bhavissati . Nissāyāti nissāya eva, na pana nissayavasenapi. Catūhi upādānehi nimuttatāya nikkhantaṃ upādānato mānasaṃ etassāti nirupādānamānaso.

631-2.Patthaṭattāti puthuttā, tena puthubhāvato puthavī, puthavī eva pathavīti niruttinayena saddasiddhi dīpitā hoti. Ayaṃ pana sambhārapathaviyā vasena yujjati. Sā hi puthubhūtā patthaṭāti. Lakkhaṇapathaviyā vasena pana pathanaṭṭhena pathavī, sahajarūpānaṃ patiṭṭhābhāvena pakkhāyati upaṭṭhātīti attho. Purimopi vā attho lakkhaṇapathaviyā vasena labbhati. Vāyanatoti samudīraṇato, desantaruppattihetubhāvena bhūtasaṅghāṭassa pāpanatoti attho. Tejeti paripāceti, niseti vā, tikkhabhāvena sesabhūtattayaṃ usmāpetīti attho. Gāthābandhavasena cettha iti-saddalopato ‘‘tejeti’’cceva vuttaṃ. Evaṃ ‘‘āpetī’’ti etthāpi. Tasmā tejetīti tejo, āpetīti āpoti vuttaṃ hoti. Āpeti pālanāti anupāletabbarūpapariyosānaṃ āpeti pattharati. Tathā hetaṃ ‘‘ābandhanakicca’’nti vuccati. Āpīyatīti āpo. Sosīyati pivīyatīti atthoti keci. Ayaṃ panattho sasambhārāpe yujjatīti vadanti, lakkhaṇāpepi yujjateva. Sopi hi pharusapācanavisosanākārena sesabhūtattayena pīyamāno viya pavattatīti. Āpāyatīti vā āpo, brūheti vaḍḍhetīti attho. Tathā hesa paribrūhanaraso. Tesanti yathāvuttānaṃ bhūtopādāyabhedānaṃ rūpānaṃ. Vakkhāmīti kathessāmi. Kiṃ kāraṇāti āha ‘‘lakkhaṇādīsū’’tiādi. Hi-saddo hetuattho. Yasmā lakkhaṇādīsu ñātesu dhammā āvi bhavissanti, tasmā tesaṃ parato āvibhāvahetūti attho.

633-4. Kāni pana tāni lakkhaṇarasapaccupaṭṭhānapadaṭṭhānāni nāma, yesu ñātesu dhammā āvi bhavissantīti imaṃ codanaṃ sodhetuṃ lakkhaṇarasapaccupaṭṭhānapadaṭṭhānāni sarūpato kathento āha ‘‘sāmaññaṃ vā’’tiādi. Sāmaññaṃ sādhāraṇo aniccādiko. Sabhāvo kakkhaḷādiphusanādiko asādhāraṇabhāvo. Kiccanti sandhāraṇādikiccaṃ. Sampattīti sampannabhāvo. ‘‘Suraso gandhabbo’’tiādīsu hi gandhabbasampattiyā rasa-saddena vuccamānattā sampatti rasoti. Phalanti sahajātanānakkhaṇikavasena ṭhitaṃ phalaṃ. Upaṭṭhānanayoti gahetabbabhāvena ñāṇassa upaṭṭhānākāro. Āsannakāraṇanti padhānakāraṇaṃ.

Lakkhīyati etenāti lakkhaṇaṃ, kakkhaḷattaṃ lakkhaṇametissāti kakkhaḷattalakkhaṇā. Nanu ca kakkhaḷattameva pathavīdhātūti? Saccametaṃ. Tathā hi viññātāviññātasaddatthatāvasena asambhinnepi dhamme kappanāsiddhena bhedena evaṃ niddeso kato. Evañhi atthavisesāvabodho hotīti. Atha vā lakkhīyatīti lakkhaṇaṃ, kakkhaḷā hutvā lakkhiyamānā dhātu kakkhaḷattalakkhaṇāti evamettha attho daṭṭhabbo. Sesāsupi eseva nayo. Patiṭṭhānarasāti sahajātadhammānaṃ patiṭṭhānabhāvakiccā. Asahajātānampi santativasena patiṭṭhānabhāvo hoteva. Tato eva nesaṃ sampaṭicchanākārena ñāṇassa paccupaṭṭhātīti sampaṭicchanapaccupaṭṭhānā. Iminā kiccavasenevettha ‘‘paccupaṭṭhāna’’nti dasseti. Padaṭṭhānaṃ panettha catunnampi ekato katvā vakkhati.

Paggharaṇalakkhaṇāti dravatābhāvato vissandanalakkhaṇā. Brūhanarasāti sahajātadhammānaṃ milātabhāvūpagamanaṃ adatvā vaḍḍhanakiccā. Tathā hi sā tesaṃ pīṇitabhāvaṃ dassetīti vuccati. Saṅgahapaccupaṭṭhānāti bāhirakaudakaṃ viya nahāniyacuṇṇassa sahajātadhammānaṃ vippakirituṃ adatvā sampiṇḍanavasena saṅgaṇhanapaccupaṭṭhānā. Paripācanarasāti pariṇatabhāvakaraṇarasā. Maddavānuppadānapaccupaṭṭhānāti bāhiraggi viya jatulohādīnaṃ sahajātadhammānaṃ mudubhāvānuppadānapaccupaṭṭhānā. Vitthambhanalakkhaṇāti pūraṇalakkhaṇā. Samudīraṇarasāti kampanarasā. Abhinīhāro bhūtattayassa desantaruppattihetubhāvo, nīharaṇaṃ vā bījato aṅkurādikassa viya. Ekekā…pe… tabbāti pathavīdhātu āpādibhūtattayapadaṭṭhānā, āpodhātu pathavītejādibhūtattayapadaṭṭhānāti evaṃ ekekā dhātu avasiṭṭhabhūtattayapadaṭṭhānā.

Ārohapariṇāhavasena hi majjhime imasmiṃ sarīre pariggayhamānā paramāṇubhedasañcuṇṇā sukhumarajabhūtā pathavīdhātu doṇamattā siyā. Sā ca tato upaḍḍhappamāṇāya āpodhātuyā yathā na vikirati, evaṃ ābandhanavasena saṅgahitā. Yathā pana paggharaṇasabhāvāya āpodhātuyā vasena kilinnabhāvaṃ picchalabhāvaṃ nāpajjati, evaṃ tejodhātuyā anupālitā. Yathā pana tassā vasena na vikirīyati, evaṃ vāyodhātuyā vitthambhitā saṅghātabhāvaṃ pāpitā. Evaṃ sukhumarajabhūtāpi ābandhanaparipācanasamudīraṇakiccāhi āpotejovāyodhātūhi laddhapaccayā sinehena temitā, tejasā paripakkā, vāyunā vitthambhitā piṭṭhacuṇṇāni viya na ito cito ca vikirīyati viddhaṃsīyati, avikiriyamānā aviddhaṃsiyamānā nānappakārakaṃ itthipurisaliṅgādibhāvavibhāgaṃ upagacchati, aṇuthūladīgharassathirakathinādibhāvañca pakāseti.

Yūsagatā ābandhanākārabhūtā panettha āpodhātu pathavīpatiṭṭhitā tejānupālitā vāyovitthambhitā na gaḷati , na paggharati, na parissavati. Evaṃ tīhi dhātūhi anupālitā apaggharamānā aparissavamānā piṇḍitabhāvaṃ dasseti. Esā hi anubrūhanarasā.

Asitapītādiparipācitā cettha usumākārabhūtā uṇhattalakkhaṇā tejodhātu pathavīpatiṭṭhitā āposaṅgahitā vāyovitthambhitā imaṃ kāyaṃ paripāceti, vaṇṇasampattiñcassa āvahati. Sā hi yathānubhuttassa āhārassa sammā pariṇāmanena rasādisampattiyā hetubhāvaṃ gacchantī imaṃ kāyaṃ paripāceti, vaṇṇasampattiñca āvahati. Kammūpanissayāya hi cittapasādahetukāya ca sarīre vaṇṇasampadāya tejodhātu visesapaccayo, pageva utuāhārasamuṭṭhānāya rūpasampattiyāti. Tāya ca pana paripācito ayaṃ kāyo na pūtibhāvaṃ gacchati.

Aṅgamaṅgānusaṭā cettha samudīraṇavitthambhanalakkhaṇā vāyodhātu pathavīdhātuyā attani patiṭṭhāpīyati. Yathā sahajātadhammehi visuṃ na hoti, evaṃ āpodhātuyā saṅgayhati. Yathā sahajātadhammā na parissavanti, evaṃ tejodhātuyā anupālīyati. Sā evaṃ tīhi dhātūhi yathārahaṃ anupāliyamānā imaṃ kāyaṃ vitthambheti. Tāya pana vitthambhito ayaṃ kāyo na paripatati, ujukaṃ tiṭṭhati, iccevaṃ ekekāya dhātuyā tissannaṃ dhātūnaṃ vaseneva pavattanato vuttaṃ ‘‘ekekā cettha sesabhūtattayapadaṭṭhānāti veditabbā’’ti.

Evaṃ bhūtarūpānaṃ saddhiṃ vacanatthehi lakkhaṇādayo dassetvā idāni upādāyarūpāni dassento āha ‘‘cakkhatī’’tiādi. Anekatthattā dhātūnaṃ cakkhati-saddassa vibhāvanatthatāpi sambhavatīti katvā vuttaṃ ‘‘vibhāvetīti attho’’ti. Cakkhatīti pana viññāṇādhiṭṭhitaṃ samavisamaṃ ācikkhantaṃ viya, abhibyattaṃ vadantaṃ viya hotīti attho. Atha vā cakkhatīti viññāṇādhiṭṭhitaṃ rūpaṃ assādentaṃ viya hotīti attho. Cakkhatīti hi ayaṃ saddo ‘‘madhuṃ cakkhati, byañjanaṃ cakkhatī’’tiādīsu viya assādattho. Vuttañhetaṃ – ‘‘cakkhuṃ kho, māgaṇḍiya, rūpārāmaṃ rūparataṃ rūpasamudita’’nti (ma. ni. 2.209). Vakkhati ca ‘‘rūpesu āviñchanarasa’’nti. Yadi evaṃ ‘‘sotaṃ kho, māgaṇḍiya, saddārāma’’ntiādivacanato (ma. ni. 2.209) sotādīnampi saddādiassādakabhāvo atthīti tesampi cakkhusaddābhidheyyatā āpajjatīti? Nāpajjati niruḷhattā. Niruḷho hi esa cakkhu-saddo locaneyeva padumādīsu paṅkajādisaddā viyāti.

635-6. Cakkhurūpassa niddesappakaraṇepi cakkhu-saddasāmaññato āgataṃ sabbampi cakkhuṃ pabhedato dassetuṃ ‘‘tattha cakkhū’’tiādi vuttaṃ. Tatthāti tasmiṃ cakkhuniddese. Paññāmaṃsappabhedatoti paññācakkhu maṃsacakkhūti evaṃ paññāmaṃsānaṃ vasena pabhedato. Tatthāti tasmiṃ duvidhe cakkhumhi. Paññāyeva paññāmayaṃ. Nāmatoti nāmehi pañcavidhanti sambandho. Katamehi nāmehīti āha ‘‘buddhadhammā’’tiādi. Tattha buddhadhammasamantehīti buddhacakkhu dhammacakkhu samantacakkhūti imehi nāmehi. Ñāṇadibbehīti ñāṇacakkhu dibbacakkhūti ca nāmehi. Yathānukkamatoti yathāvuttaanukkamato. Nānattanti bhedaṃ. Meti mayhaṃ santikā, mayhaṃ vacanatoti vā attho. Nibodhatha jānātha.

637. Tattha ‘‘addasaṃ kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye’’tiādinā (ma. ni. 1.283) āgataṃ buddhacakkhu nāmāti dassento āha ‘‘āsayānusaye’’tiādi. Tattha āsayānusayeti sattānaṃ āsaye ceva anusaye ca, tasmiṃ pavattanti attho . Tattha āgantvā seti cittaṃ etthāti āsayo. Byagghāsayo viya. Yathā hi byaggho gocaratthāya pakkantopi puna āgantvā vanagahaneyeva sayati, teneva ca taṃ tassa āsayoti vuccati, evaṃ aññatthāpi pavattaṃ cittaṃ āgantvā yattha sayati, taṃ tassa āsayoti veditabbaṃ. So pana sassatadassanādivasena catubbidho hoti. Vuttañhetaṃ –

‘‘Sassatucchedadiṭṭhī ca, khanti cevānulomikā;

Yathābhūtañca yaṃ ñāṇaṃ, etaṃ āsayasaññita’’nti. (visuddhi. mahā. 1.136; dī. ni. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā; sārattha. ṭī. 1. paṭhamamahāsaṅgītivaṇṇanā; vi. vi. ṭī. 1.verañjakaṇḍavaṇṇanā)

Anusayakathā upari āgamissati. Indriyānaṃ paropareti saddhāpañcamakānaṃ indriyānaṃ tikkhamudubhāve. Tikkhañhi indriyaṃ ukkaṭṭhagatattā paraṃ, mudu aparaṃ anukkaṭṭhagatattā. Idaṃ pana buddhacakkhu chasu asādhāraṇañāṇesu purimadvayanti daṭṭhabbaṃ.

638.Heṭṭhā…pe… saññitanti ‘‘tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādī’’ti evaṃ vuttaṃ heṭṭhā tīsu maggesu ñāṇaṃ dhammacakkhunti saññitaṃ. Ñāṇaṃ sabbaññutā panāti sabbaññubhāvasaṅkhātaṃ ñāṇaṃ. Tañhi sabbaññūti abhidhānassa, buddhiyā ca pavattinimittatāya sabbaññubhāvo nāma hoti. Ñeyyaṃ samantacakkhunti khandhādivasena samantato sabbaso dassanaṭṭhena samantacakkhunti ñeyyaṃ. Tenevāha –

‘‘Na tassa addiṭṭhamidhatthi kiñci,

Atho aviññātamajānitabbaṃ;

Sabbaṃ abhiññāsi yadatthi ñeyyaṃ,

Tathāgato tena samantacakkhū’’ti. (cūḷani. mogharājamāṇavapucchāniddesa 85);

639.Yaṃ cakkhuṃ udapādīti āgatanti yaṃ ñāṇaṃ ‘‘idaṃ dukkhanti, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādī’’ti (mahāva. 15) evaṃ tattha tattha suttesu āgataṃ, catūsu saccesu teparivaṭṭavasena ‘‘dukkhaṃ pariññeyyaṃ pariññāta’’nti evamādinā dvādasavidhena ākārena pavattaṃ, idaṃ ñāṇacakkhu. Yā pana ‘‘addasaṃ kho ahaṃ, bhikkhave, dibbena cakkhunā visuddhenā’’tiādinā (ma. ni. 1.284) āgatā pañcamajjhānasaṅkhātaabhiññācittasampayuttā paññā, ayaṃ dibbacakkhūti dassetuṃ ‘‘abhiññācittajā’’tiādi vuttaṃ. Ettha ca paṭhamatatiyañāṇāni kāmāvacarāniyeva. Catutthampi pana purimadvayamiva kāmāvacaranti ānandācariyena vuttaṃ. Ñāṇacakkhuṃ sahaariyamaggavipassanāñāṇantipi yujjatīti apare. Aggamaggena saha vipassanāpaccavekkhaṇañāṇanti pana yuttaṃ viya dissati.

640-4. Evaṃ paññācakkhussa pabhedaṃ dassetvā puna maṃsacakkhussāpi pabhedaṃ dassetuṃ ‘‘maṃsacakkhupī’’tiādi vuttaṃ. Sasambhārapasādatoti sasambhāracakkhu pasādacakkhūti imesaṃ dvinnaṃ vasena sambharīyati etehīti sambhārā, avayavā. Te pana upatthambhakabhūtā catusamuṭṭhānikarūpasantatiyo daṭṭhabbā. Saha sambhārehīti sasambhāraṃ. Sasambhārañca nāma maṃsapiṇḍo pavuccatīti sambandho. Akkhikūpaṭṭhinā heṭṭhāti heṭṭhāgataakkhikūpassa aṭṭhinā paricchinnoti sambandho. Uddhanti akkhikūpato uddhaṃ. Ubhato akkhikoṭīhīti akkhikūpassa ubhayabhāge akkhikoṭīhi. Matthaluṅgena antatoti akkhikūpassa abbhantare ṭhitena matthaluṅgena. Nhārusuttena ābandhoti nahārurajjūhi anto matthaluṅgena saha ābandho. Sakalopi ca lokoti sakalopi bālaputhujjanaloko. Yanti yaṃ maṃsapiṇḍaṃ. Kamalassa dalaṃ viyāti puthulavipulanīlatāya nīluppaladalaṃ viya. Jānātīti gaṇhāti. Cakkhu nāma na taṃ hotīti tathā gayhamānaṃ taṃ cakkhu nāma na hoti. Kiñcarahi tanti āha ‘‘vatthu tassāti vuccatī’’ti. Tassāti tassa yathādhippetassa paramatthacakkhuno. Idaṃ panāti nigamanaṃ.

645-7. Taṃ pana sasambhāracakkhu yehi sambhārehi sambharīyati, te sarūpato, gaṇanato ca dassetuṃ ‘‘vaṇṇo gandho’’tiādi vuttaṃ. Bhāvoti itthiyā itthibhāvo, purisassa pumbhāvoti labbhamānakabhāvo. Sambhavoti āpodhātumeva sambhavabhūtamāha. Saṇṭhānanti ca tena tenākārena sanniviṭṭhesu mahābhūtesu taṃtaṃsaṇṭhānavasena viññāyamānaṃ vaṇṇāyatanamāha. Āpodhātuvaṇṇāyatanehi ca anatthantarabhūtānampi sambhavasaṇṭhānānaṃ visuṃ vacanaṃ tathābhūtānaṃ, atathābhūtānañca āpādīnaṃ yathāvuttamaṃsapiṇḍe vijjamānattā. Āpodhātuvaṇṇāyatanānañhi santānavasena pavattamānānaṃ avatthāviseso sambhavo saṇṭhānañcāti. Daseteti catasso dhātuyo, tannissitā vaṇṇādayo cāti ime dasa. Catusamuṭṭhānāti antogatahetvatthamidaṃ visesanaṃ, catusamuṭṭhānikattāti vuttaṃ hoti.

648. Cakkhu…pe… jīvitameva cāti imāni ekantakammasamuṭṭhānāni, purimāni ca catusamuṭṭhānānīti cattālīsañca cattāri ca rūpāni bhavanti, catucattālīsa rūpāni hontīti attho.

649-52.Imesaṃ pana rūpānaṃ vasenāti yathāvuttānaṃ saṅkhepato cuddasannaṃ, vitthārato catucattālīsānañca rūpānaṃ vasena. Paripiṇḍitanti samantato piṇḍitaṃ. Yattha setampi atthi, kaṇhampi lohitampi pathavīpi āpopi tejopi vāyopi, idaṃ pana semhussadattā setaṃ hoti, pittussadattā kaṇhaṃ, ruhirussadattā lohitakaṃ, pathavussadattā patthinaṃ hoti, āpussadattā paggharati, tejussadattā pariḍayhati, vāyussadattā sambhamati. Idaṃ sambhāravantatāya sambhāracakkhūti paṇḍitehi buddhādīhi pakāsitaṃ paridīpitaṃ. Ettha sitoti etaṃ sasambhāracakkhuṃ nissito tadāyattabhūto. Tenāha ‘‘ettha paṭibaddho’’ti. Catunnaṃ pana bhūtānaṃ pasādoti catunnaṃ bhūtānaṃ pasannatāsabhāvo pasādo, ‘‘setena maṇḍalenassā’’ti pāṭho yujjati. Potthakesu pana ‘‘sete tu maṇḍale tassā’’ti likhanti. Kaṇhamaṇḍalamajjheti idhāpi ‘‘kaṇhamaṇḍalassa majjhe’’ti vattabbe ‘‘catutthadū’’tiādīsu viya chandānurakkhaṇatthaṃ vibhattilopaṃ katvā ‘‘kaṇhamaṇḍalamajjhe’’ti vuttaṃ. Evañhi attho ca yojanā ca suṭṭhu upapannā honti. Aṭṭhakathāyampi hi ‘‘setamaṇḍalaparikkhittassa kaṇhamaṇḍalassa majjhe’’ti (dha. sa. aṭṭha. 596) vuttaṃ. Apare pana yathāṭhitavaseneva pāṭhaṃ gahetvā ‘‘sabbaso parikkhittassa tassa sasambhārassa cakkhuno majjhe setamaṇḍale kaṇhamaṇḍale majjhe’’ti yojenti. Diṭṭhamaṇḍaleti abhimukhe ṭhitānaṃ sarīrasaṇṭhānuppattidesabhūte diṭṭhamaṇḍale.

653-5.Sandhāraṇā…pe… hutvānāti sandhāraṇanahāpanamaṇḍanabījanakiccāhi catūhi dhātīhi khattiyakumāro viya sandhāraṇābandhanaparipācanasamudīraṇakiccāhi attanissayabhūtāhi catūhi dhātūhi katūpakāraṃ hutvā. Utucittādināti tīhi santatisamuṭṭhāpakehi utucittāhārehi. Ettha ca kalāpantaragatā utuāhārā adhippetāti vadanti. Āyunā katapālananti catudhātunissiteneva jīvitindriyena rakkhiyamānaṃ. Tathā hetaṃ kammajarūpaparipālanalakkhaṇaṃ. Vaṇṇagandharasādīhīti ādi-ggahaṇena ojaṃ saṅgaṇhāti, ‘‘vaṇṇagandharasojāhī’’ti vā pāṭho. Vatthudvārañca sādhayanti yathāyogaṃ vatthudvārabhāvaṃ sādhayamānaṃ. Cakkhuviññāṇassa hi nissayabhāvato vatthubhāvaṃ, pavattimukhabhāvato dvārabhāvañca sādheti. Sampaṭicchanādīnaṃ pana tadārammaṇāvasānānaṃ aññanissitattā dvārabhāvameva sādheti, na vatthubhāvaṃ. Ūkāsirasamānena pamāṇenāti ūkāsirasamānena padesappamāṇena lakkhitaṃ hutvā ūkāsirasamānappamāṇe ṭhāneti vā attho. Tiṭṭhatīti satta akkhipaṭalāni byāpetvā sattasu picupaṭalesu āsittatelaṃ viya tiṭṭhati. Evañca katvā cakkhussa anekakalāpagatatā siddhā hoti. Upaddavānaṃ paṭalanirākaraṇepi hi cakkhu vijjatevāti. Yathā ca cakkhu, evamimassa nissayabhūtā catasso dhātuyo, āyuvaṇṇādīni ca satta akkhipaṭalāni byāpetvā ṭhitāneva avinibbhogavuttittāti gahetabbaṃ.

656.Vuttanti dhammasenāpatinā vuttaṃ. Rūpāni manupassatīti ma-kāro padasandhikaro ‘‘aññamaññaṃ samaṇamacalo’’tiādīsu viya. Atha vā manūti maccoti attho. Kiñcāpi cakkhu rūpaṃ na passati, kiñcarahi tannissitaṃ viññāṇameva. Tathā hi ‘‘mañcā ukkuṭṭhiṃ karontī’’tiādīsu viya nissitakiriyaṃ nissaye viya katvā vohārasambhavato ‘‘cakkhupasādena passatī’’ti vuttaṃ. Ācariyajotipālattherenāpi hi imināva adhippāyena idaṃ vuttaṃ. Idamettha sanniṭṭhānaṃ, kiṃ cakkhu rūpaṃ passati, udāhu viññāṇanti, kiñcettha – yadi cakkhu passeyya, aññaviññāṇasamaṅginopi cakkhu passeyya. Atha viññāṇaṃ, kuṭṭādiantaritampi passeyya tassa appaṭighātattā? Nāyaṃ doso. Yassa ‘‘cakkhu passatī’’ti mataṃ, tassāpi na sabbaṃ cakkhu passati, atha kho viññāṇādhiṭṭhitameva. Yassa pana viññāṇaṃ passatīti mataṃ, tassāpi na sabbaṃ viññāṇaṃ passati, atha kho cakkhunissitameva, tañca antarite nuppajjati. Yattha ālokassa kuṭṭādīhi vinibandho, yattha pana so natthi phalikaabbhapaṭalādimhi, tattha antaritepi uppajjati eva, tasmā taṃ anuppannattā antaritaṃ na passati. Idameva ca sanniṭṭhānaṃ, yaṃ kho cakkhuviññāṇaṃ passatīti. Tañhi dassanakiccaṃ. Yadi evaṃ kathaṃ cakkhunā rūpaṃ disvāti. Tena dvārena karaṇabhūtenāti ayamettha abhisandhi. Atha vā nissitakiriyā nissayassa pavuccati yathā ‘‘mañcā ukkuṭṭhiṃ karontī’’ti. Ūkāsirasamūpamanti ūkāsirasamānūpamaṃ, ūkāsirappamāṇanti vuttaṃ hoti. Idañcassa patiṭṭhānokāsavasena vuttaṃ, na pana attano pamāṇavasena. Tañhi paramāṇupariyantena pamāṇena atisukhumamevāti. Ūkāsirappamāṇe pana padese idaṃ pavattati. Na kevalañca idameva, sabbānipi sabbaṭṭhānikarūpāni tattha pavattanteva. Idañca tattha nibbattantaṃ taṃ padesaṃ pūretvā eva nibbattati. Ekūnapaṇṇāsakalāpavasena ca saheva pavattati, sattarasacittakkhaṇāyukattā rūpānaṃ, ekekassa ca cittassa tīsu tīsu khaṇesu kammajarūpānaṃ uppajjamānattā.

657.Suṇātīti sotanti ettha kiṃ sotaṃ suṇāti, udāhu viññāṇantiādinā heṭṭhā vuttanayena yathāsambhavaṃ yojetabbaṃ. Tanutambalomāciteti sasambhārasotabilassa anto sukhumehi tambavaṇṇalomehi sañcite. Aṅgulivedhakasaṇṭhāne padeseti aṅgulimuddikāsaṇṭhānamaṃsayutte padese. Vuttappakārāhīti sandhāraṇādikiccāhi. Āyunā paripāliyamānanti ettha vaṇṇādīhi parivāritanti sambandhitabbaṃ. Tiṭṭhatīti pubbe vuttanayena taṃ padesaṃ pūretvā tiṭṭhati. Sesaṃ vuttanayena veditabbaṃ. Ghāyatīti gandhopādānaṃ karoti. Sāyatīti rasaṃ vindati. Jīvitamavhāyatīti ettha rasaggahaṇamūlakattā ajjhoharaṇassa jīvitanimittaṃ ajjhoharaṇaraso jīvitaṃ, taṃ avhāyati tasmiṃ ninnatāya avhāyantamiva hoti. Uppaladalaggasaṇṭhāne padeseti majjhe chinnassa uppaladalassa aggabhāgasaṇṭhāne padese. Malānanti kilesādimalānañceva malavisayānañca sāsavadhammānaṃ anuttariyabhāvaṃ gacchantesu kāmarāganidānakammajanitesu kāmarāgassa ca visesapaccayesu ghānajivhākāyesu kāyassa visesato sāsavapaccayattā soyeva tesaṃ āyoti vuccati. Tena hi phoṭṭhabbasukhaṃ assādentā sattā methunampi sevanti. Atha vā kāyindriyavatthukā cattāro khandhā balavakāmarāgādihetubhāvato visesato malā, tesamayaṃ āyo hetūti kāyoti vutto. Imasmiṃ kāyeti imasmiṃ sasambhārakāye. Sopi hi kucchitānaṃ kesādimalānaṃ āyabhāvato kāyoti vuccati. Yāvatā upādinnakaṃ atthīti iminā kesagganakhaggādīsu kāyapasādassa abhāvamāha. Kappāsapaṭale sneho viyāti imināssa nirantarabhāvaṃ. Ime ca pana cakkhādayo rūpādigocaraninnatāya vammikaudakaākāsagāmasivathikāsaṅkhātagocaraninnatāya ahisuṃsumārapakkhikukkurasigālā viya daṭṭhabbā. Visamajjhāsayatāya hi cakkhu vammikacchiddābhiratasappo viya, bilajjhāsayatāya sotaṃ udakabilābhiratasuṃsumāro viya, ākāsajjhāsayatāya ghānaṃ ajaṭākāsābhiratapakkhi viya, gāmajjhāsayatāya jivhā gāmābhiratakukkuro viya, upādinnakajjhāsayatāya kāyo āmakasusānābhiratasigālo viyāti. Visamajjhāsayatāyāti cakkhussa visamajjhāsayaṃ viya hotīti katvā vuttā. Cakkhumato vā puggalassa ajjhāsayavasena cakkhu visamajjhāsayaṃ. Esa nayo sesesupi.

Daṭṭhu…pe… lakkhaṇanti ettha daṭṭhuṃ kāmetīti daṭṭhukāmo tassa bhāvo daṭṭhukāmatā, rūpataṇhāyetaṃ adhivacanaṃ. Sā pana anāgate cakkhādīsu ādīnavapaṭicchādikāvijjāmūlapatthanāsabhāvā pākaṭā apākaṭāti duvidhā. Tattha yā ayaṃ ‘‘īdisaṃ īdisañca sukhumatamavisayaggahaṇasamatthaṃ cakkhu hotū’’ti evaṃ kammāyūhanato pubbe, pacchā vā uppannā pākaṭā. Indriyavisesaṃ pana anāmasitvā avisesena paripuṇṇāyatanabhavasampattiṃ patthetvā, apatthetvā vā tattha avigatataṇhāvasena kammaṃ karontassa appahīnabhāvena anusayitā api kammasāmatthiyavicittahetubhūtā apākaṭā. Sā duvidhāpi nidānaṃ upanissayo yassa taṃ daṭṭhukāmatānidānaṃ, tadeva kammaṃ, taṃ samuṭṭhānametesanti daṭṭhukāmatānidānakammasamuṭṭhānāni, evaṃvidhānaṃ bhūtānaṃ pasādo daṭṭhukāmatā…pe… pasādo, taṃ lakkhaṇamassa, tathā hutvā lakkhīyatīti vā daṭṭhukāmatānidānakammasamuṭṭhānabhūtapasādalakkhaṇaṃ.

Ettha ca gabbhaseyyakānaṃ dinnapaṭisandhikaṃ, aññaṃ vā kammaṃ cakkhādīni nibbatteti. Opapātikānaṃ pana paṭisandhikkhaṇeva paripuṇṇāyatanānaṃ nibbattamānānaṃ paṭisandhijanakameva kammaṃ paripuṇṇasakalamattabhāvaṃ nibbattetīti gahetabbaṃ. Kathaṃ pana ekakammunā nibbattamānānaṃ cakkhādīnaṃ visesoti? Kāraṇassa bhinnattā. Taṃtaṃbhavapatthanābhūtā hi taṇhā taṃtaṃbhavapariyāpannāyatanābhilāsatāya sayaṃ vicittarūpā upanissayabhāvena taṃtaṃbhavanibbattakakammassapi vicittabhedataṃ vidahati. Yato tadāhitavisesaṃ tathāvidhasamatthatāyogena anekarūpāpannaṃ viya anekavisiṭṭhasabhāvaṃ phalaṃ nibbatteti, na cettha samatthatāsamatthatāsabhāvato aññā veditabbā. Kāraṇavisesena āhitavisesassa visiṭṭhaphalanipphādanasamatthatābhāvato ekasseva kammassa soḷasādivipākanibbattanahetubhāvena ca ayamattho sampaṭicchitabbo. Lokepi ekasseva sālibījassa paripuṇṇāparipuṇṇataṇḍulaphalanibbattihetutā dissateva. Kiṃ vā etāya yutticintāya, na cintitabbamevetaṃ. Yato kammaphalaṃ cakkhādīni, kammavipāko ca sabbaso buddhānaṃyeva ñāṇassa visayo, na aññesaṃ atakkāvacarattā. Teneva bhagavatā ‘‘kammavipāko acinteyyo, na cintetabbo, yo cinteyya, ummādassa vighātassa bhāgī assā’’tiādīnavaṃ (a. ni. 4.77) dassetvā paṭikkhittaṃ.

Rūpesu āviñchanarasanti āviñchanaṃ puggalassa, āvajjanādiviññāṇassa vā tanninnabhāvappattiyā hetubhāvo. Ādhārabhāvapaccupaṭṭhānanti nissayapaccayabhāvato. Ālokādisannissayena kadāci uppajjamānānampi hi cakkhuviññāṇaṃ uppajjanakāle cakkhuṃ nissāya eva uppajjatīti. Etthāha – cakkhuviññāṇuppattisamaye sambhavantesu mandāmandamajjhimāyukesu ekūnapaṇṇāsacakkhūsu katamaṃ cakkhuviññāṇassa ādhārabhāvaṃ paccanubhotīti? Vuccate –

‘‘Paṭisandhicittassa uppādakkhaṇe uppannaṃ ṭhānappattaṃ purejātaṃ vatthuṃ nissāya dutiyabhavaṅgaṃ uppajjati, tena saddhiṃ uppannaṃ ṭhānappattaṃ purejātaṃ vatthuṃ nissāya tatiyabhavaṅgaṃ uppajjati, iminā nayena yāvatāyukaṃ cittappavatti veditabbā’’ti (visuddhi. 2.700) –

Maggāmaggañāṇaniddese vuttanayena ekacittakkhaṇātītaṃ cakkhu rūpe ghaṭṭitvā viññāṇassa nissayo hoti, tasmā dvīsu bhavaṅgacalanesu purimassa anantarapaccayabhūtena bhavaṅgacittena saha uppannanti ayamattho idha sīhaḷasaṃvaṇṇanāyaṃ, visuddhimaggassa sīhaḷasaṃvaṇṇanāyañca vutto.

Taḷākagāmamūlavāsidāṭhānāgattherena pana ‘‘āvajjanena, tassa anantarapaccayabhūtena bhavaṅgena vā saha uppannaṃ cakkhu’’nti vuttaṃ, taṃ duvuttaṃ. Evañhi sati aññasmiṃ ghaṭṭite aññaṃ cakkhuviññāṇassa nissayo hotīti vuttaṃ hoti, evañca bhavaṅgacalanato heṭṭhā tatiyacatutthehi yāva terasamacittena saha uppannampi nissayo hotīti āpajjeyya, na cetaṃ vattabbaṃ, tatiyacatutthacittato paṭṭhāya uppannaṃ kesañci vīthicittānaṃ dvārabhāvaṃ na gacchati niruddhattā , manodvārassa niruddhasseva dvārabhāvassa dassanato. Yadi siyā ‘‘paṭisandhicittassa uppādakkhaṇe uppannaṃ vatthuṃ nissāya dutiyabhavaṅgaṃ uppajjatī’’tiādivacanato ‘‘ekacittakkhaṇātītameva nissayoti adhippeta’’nti idampi ekacittakkhaṇātītaṃ nissayoti yujjatīti, evaṃ sati ‘‘tassa anantarapaccayabhūtena bhavaṅgena vā’’ti vacanaṃ yujjeyya, tena hi ‘‘cittakkhaṇadvayātītampi nissayo’’ti paṭiññātaṃ siyā, tasmā nāyaṃ therassa adhippāyoti dissati. ‘‘Ekacittakkhaṇātikkamo’’ti ca anatītekacittakkhaṇassa dubbalatāya ekacittakkhaṇātikkamena tassa balavabhāvadīpanatthaṃ vuccati, na pana dviticatucittakkhaṇātītānaṃ nissayabhāvābhāvato. Evañca katvā vuttaṃ ācariyadhammapālattherena ‘‘sampaṭicchanādīni cutiāsannāni taduddhaṃ kammajarūpassa anuppattito ekasmiṃyeva hadayavatthusmiṃ vattantī’’ti, tasmā taṃ therassa manorathamevāti na sārato paccetabbaṃ.

Sahajātesu bahūsu pasādesu kiṃ eko nissayo hoti, udāhu sabbeyevāti? Nanu vuttaṃ ‘‘pubbe ekampi cakkhu viññāṇassa paccayo hotī’’ti, katamaṃ pana tanti? Yaṃ tattha visadaṃ hutvā rūpābhighaṭṭanārahaṃ. Visuddhimaggasīhaḷasaṃvaṇṇanāyaṃ pana ‘‘sabbeyeva nissayā hontī’’ti vatvā ‘‘yadi evaṃ ‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’nti ettha ‘rūpe cā’ti vacanaṃ viya ‘cakkhūnī’tipi bahuvacanaṃ kattabbanti anuyogaṃ katvā taṃvisodhanatthaṃ ‘sasambhāracakkhudvayanissitaṃ pasādadvayaṃ nissāya ekameva viññāṇaṃ uppajjatīti gaṇheyyu’nti imaṃ vippaṭipattiṃ nirākarontena bhagavatā bahuvacanamakatvā ‘rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo’tiādīsu (paṭṭhā. 1.1.2) viya sāmaññavasena ekavacanaṃ kata’’nti vuttaṃ. Ācariyadhammapālattherena pana tadeva sīhaḷasaṃvaṇṇanāvacanaṃ anicchantena ‘‘ekampi cakkhu viññāṇassa paccayo hoti, rūpaṃ pana anekameva paccayabhāvavisesato’’ti vuttaṃ. Tathā ceva amhehipi heṭṭhā vibhāvitanti. Yesaṃ bhūtānamayaṃ pasādo, teyeva imassa āsannakāraṇanti vuttaṃ ‘‘daṭṭhu…pe… padaṭṭhāna’’nti. Sotapasādādīnampi lakkhaṇādiniddese vuttanayānusārena attho yojetabbo.

658.Kecīti mahāsaṅghiyesu ekacce. Cakkhādīsu tejādiadhikatā nāma tannissayabhūtānaṃ tadadhikatāyāti dassento ‘‘tejādhikāna’’ntiādimāha. Tattha tejādhikānanti pamāṇavasena catunnaṃ dhātūnaṃ samānabhāvepi kiccavasena tejodhātuadhikānaṃ. Evaṃ sesesupi. Ākāsa…pe… sesakāti ākāsādhikānaṃ bhūtānaṃ pasādo sotaṃ, vāyuadhikānaṃ ghānaṃ, toyādhikānaṃ jivhā, phoṭṭhabbasaṅkhātapathavādhikānaṃ kāyoti attho.

659. Evaṃ pana vadantānaṃ kiṃ uttaranti āha ‘‘te panā’’tiādi. Suttaṃ āharathāti na tumhākaṃ vacanamatteneva ayamattho sakkā saddhātuṃ, tassa pana paridīpakaṃ suttamāharatha. Sutte hi āhaṭe tassa neyyatthataṃ nītatthataṃ vicāretvā yadi tassa vasena ayamattho paññāyetha , gaṇheyyāma nanti adhippāyo. Suttameva…pe… kiñcipīti ito cito ca suttaṃ gavesamānāpi addhā ekantena kiñcipi ekagāthāpadamattampi tadatthaparidīpakaṃ suttaṃ na dakkhissanteva tepiṭake buddhavacane tādisasseva suttantassa abhāvato.

660. Kiñcāpi suttantavasena ayamattho na dissati, yuttito pana dissatīti ce, tampi natthīti dassento āha ‘‘visese satī’’tiādi. Bhūtānañhi visese sati pasādo kathaṃ bhave, neva bhaveyya, na ca bhaveyya, kiṃ kāraṇanti āha ‘‘samānānañhi bhūtānaṃ, pasādo paridīpito’’ti. Yasmā samānānameva bhūtānaṃ pasādo porāṇehi paridīpito, na visamānānaṃ. Pathavīdhātuadhikakalāpassa hi kakkhaḷattā, āpodhātuadhikakalāpassa vissandanato, tejodhātuadhikakalāpassa pariggayhamānattā, vāyodhātuadhikakalāpassa ca vissaraṇato na tesu pasādo patiṭṭhātuṃ sakkoti, tasmā tesaṃ kiccato samānānaṃyeva pasādo uppajjeyya, na visamānānanti.

661-2. Yadi evaṃ kathaṃ pasādānaṃ visesatāti āha ‘‘tasmā’’tiādi. Yasmā vuttappakārena pasādavatthukānaṃ bhūtānaṃ visesena na bhavitabbaṃ, tasmā etesaṃ pasādanissayabhūtānaṃ idamūnaṃ, idamadhikanti etaṃ visesaparikappanaṃ sabbaso sabbākārena pahāya ñeyyā kammavisesena pasādānaṃ visesatā. Yathā avisesepi bhūtānaṃ rūpānaṃ rasādayo aññamaññavisadisā honti, evaṃ cakkhādayopi bhūtavisesābhāvepi aññamaññavisadisā honti. So panāyaṃ visiṭṭhabhāvo kammavisesena viññātabbo. Ekampi hi kammaṃ pañcāyatanikattabhāvapatthanānipphannaṃ cakkhādivisesahetutāya aññamaññassa asādhāraṇavisiṭṭhaṃ sāmatthiyavisesato. Na hi yena visesena cakkhussa paccayo, teneva sotassa hoti indriyantarabhāvappattito. ‘‘Paṭisandhikkhaṇe mahaggatā cetanā kaṭattārūpānaṃ kammapaccayena paccayo’’ti vacanato paṭisandhikkhaṇe vijjamānānaṃ sabbesaṃyeva kaṭattārūpānaṃ ekā cetanā kammapaccayo hotīti viññāyati. Nānācetanāya hi tadā indriyuppattiyaṃ sati parittena ca mahaggatena ca kammena kaṭattārūpaṃ āpajjeyya, na cekā paṭisandhi anekakammanibbattā hotīti siddhamekena kammena anekindriyuppatti hotīti. ‘‘Na hi bhūtavisesena, hoti tesaṃ visesatā’’ti idaṃ nigamanavasena vuttaṃ.

663. Evaṃ kammavisesato visiṭṭhesu ca etesu ārammaṇaggahaṇepi ayaṃ visesoti dassetuṃ ‘‘evametesū’’tiādi vuttaṃ. Appattagāhakanti asampattaggāhakaṃ attano nissayena saha anallīyananissaye eva rūpādivisaye viññāṇuppattihetubhāvato. Keci pana tampi ‘‘sampattaggāhakamevā’’ti vadanti, taṃ na sundaraṃ sāntare adhike ca visaye viññāṇuppattihetubhāvato. Yadi hi cakkhusotāni sampattavisayameva gaṇhanti, cakkhupasādato vicchinnadese ṭhitesu tārakādīsu nissayavasena ca pamāṇato adhikesu candamaṇḍalādīsu rūpāyatanesu sotapasādato ca vicchinnadesasambhūtesu udaracammasandhicammādiantaritesu kucchisaddasandhisaddādīsu puthulesu ca samuddasaddādīsu saddāyatanesu viññāṇuppatti na siyā sampattaggāhakānaṃ kāyindriyādīnaṃ tathā adassanato.

Ettha ca vadeyya – adhiṭṭhānato bahindriyassa pavatti hotīti sampattavisayameva yattakaṃ visayaṃ, tattakaṃ visayaṃ gahaṇākāraṃ pharitvā gaṇhāti, tasmā asiddhametaṃ ‘‘sāntare adhike ca visaye viññāṇuppattihetubhāvato’’ti? Taṃ na, adhiṭṭhānato bahi indriyuppattiyā eva abhāvā. Adhiṭṭhānadese eva hi indriyaṃ pavattati tattha kiccādippayogadassanato. Sati ca etassa bahi pavattiyaṃ adhiṭṭhāne pihitepi visayaggahaṇaṃ siyā, tasmā adhiṭṭhānadese ṭhitānaṃyeva cakkhusotānaṃ asampattavisayasseva gahaṇato nāsiddhametaṃ ‘‘sāntare adhike ca viññāṇuppattihetubhāvato’’ti. Tenāhu porāṇā –

‘‘Sabbagocarayogepi, diṭṭhaṃ rūparavesu yaṃ;

Vicchinnaputhuviññāṇaṃ, sampattaggāhabādhaka’’nti.

Tassattho – sabbesaṃ cakkhādīnaṃ gocarena rūpādinā yoge ekakāriyasādhakattā sambandhe ghaṭṭane vā samāne sati rūparavesu rūpasaddāyatanesu visayabhūtesu cakkhādito dūrabhāvena ceva kenaci anantaritabhāvena ca vicchinnesu pamāṇato puthulesu ca visayesu uppajjamānaṃ yaṃ viññāṇaṃ, taṃ cakkhusotānaṃ sampattaggāhassa sampattaggahaṇassa bādhakanti.

Apica yadi cakkhu sampattaggāhakaṃ siyā, attano maṇḍale ṭhitaṃ vaṇṇampi passeyya. Tathā akkhipuṭe añjanaṃ pakhumamūle akkhivaṇṇaṃ pakhumamūle ghaṭṭiyamānaṃ añjanasalākampi passeyya, na ca panetaṃ dissati, tasmā tannissaye dese ṭhitameva visayaṃ gaṇhāti. Sotāyatanampi yadi sampattaggāhakaṃ abhavissa, cittasamuṭṭhānaṃ saddāyatanaṃ sotaviññāṇassa kadācipi ārammaṇapaccayo na siyā. Na hi bahiddhā cittasamuṭṭhānānaṃ uppatti atthi. Paṭṭhāne ca ‘‘saddāyatanaṃ sotaviññāṇadhātuyā ārammaṇapaccayena paccayo’’ti (paṭṭhā. 1.1.2) aviseseneva saddassa sotaviññāṇārammaṇabhāvo vutto . Kiñca yadi sotaṃ sampattaggāhakaṃ siyā, attano visayapadeseyeva gahetabbato gandhassa viya saddassāpi disādesavavatthānaṃ na siyā. Evañca saddānusārena kaṇḍaṃ pātentassa saddavedhino attano kaṇṇabileyeva sarapātanaṃ siyā, tasmā yattha uppanno saddo, tattheva ṭhito sotapathe āpāthamāgacchati.

Yadi evaṃ kathaṃ dūre ṭhitehi rajakādisaddā cirena suyyanti. Asampattaggāhakatte hi dūrāsannadesavattīnaṃ samakameva savanena bhavitabbanti? Nayidamevaṃ dūrāsannānaṃ yathāpākaṭe sadde gahaṇavisesato. Yathā hi dūrāsannānaṃ vacanasadde yathāpākaṭeva gahaṇavisesato akkharavisesanaṃ gahaṇaṃ, aggahaṇañca hoti, evaṃ rajakādisaddepi āsannassa ādito pabhuti yāva avasānā kamena pākaṭībhūte, dūrassa ca avasāne, majjhe vā piṇḍavasena pavattipākaṭībhūte yathāpākaṭaṃ nicchayaggāhakānaṃ sotaviññāṇavīthiyā parato pavattānaṃ manodvārikajavanānaṃ gahaṇavisesato lahukaṃ suto, cirena sutoti abhimāno hoti. Sotaviññāṇappavatti pana ubhayattha samānā saddassa uppannadese ṭhitassa attano vijjamānakkhaṇeyeva sotāpāthagamanato. Yadi saddassa bhūtaparamparāya samantato pavatti natthi, kathaṃ paṭighosuppattīti? Dūre ṭhitopi saddo aññattha paṭighosuppattiyā, bhājanādicalanassa ca paccayo hoti ayokanto viya ayocalanassāti daṭṭhabbaṃ.

Sesaṃ…pe… gāhakanti yaṃ pana avasesaṃ ghānajivhākāyasaṅkhātaṃ pasādattayaṃ, taṃ sampattaggāhakaṃ hoti nissayavasena ceva sayañca attano nissaye allīneyeva visaye viññāṇuppattihetubhāvato. Gandharasānaṃ nissayesu ghānajivhānissayehi saha allīnāyeva gandharasā viññāyanti . Phoṭṭhabbañca bhūtattayarūpaṃ kāyanissayena allīnameva viññāyatīti.

Vaṇṇavikāramāpajjamānanti dosādīhi kāraṇehi amanāpavaṇṇassa uppattivasena vaṇṇavikāraṃ āpajjamānaṃ. Hadayaṅgatabhāvanti cittagataṃ ajjhāsayaṃ. Pakāsetīti rūpamiva pakāsaṃ karoti, saviggahamiva dassetīti attho. Anekatthattā hi dhātūnaṃ pakāsanattho eva rūpa-saddo daṭṭhabbo. Taṃ pana rūpanti sambandho. Cakkhumhi, cakkhussa vā paṭihananaṃ lakkhaṇametassāti cakkhupaṭihananalakkhaṇaṃ. Evaṃ sotapaṭihananalakkhaṇantiādīsupi. Paṭihananañcettha visayavisayīnaṃ aññamaññābhimukhabhāvo yogyadesāvaṭṭhānaṃ paṭighāto viyāti katvā. Yathā paṭighāte sati dubbalassa calanaṃ hoti, evaṃ visayābhimukhabhāve sati visayino taṃsambandhassa ca vatthurūpassa, tannissitassa ca bhavaṅgassa calanaṃ hoti. So rūpassa cakkhumhi, cakkhussa vā rūpe hoti. Tenāha ‘‘yamhi cakkhumhi anidassanamhi sappaṭighamhi rūpaṃ sanidassanaṃ sappaṭighaṃ paṭihaññi vā, yaṃ cakkhu anidassanaṃ sappaṭighaṃ rūpamhi sanidassanamhi sappaṭighamhi paṭihaññi vā’’ti (dha. sa. 597) ca ādi. Visayabhāvo ārammaṇapaccayatā. Gocarabhāvapaccupaṭṭhānanti ettha anaññathābhāvo visayatā, tabbahulatā gocarabhāvoti ayaṃ visayagocarānaṃ viseso. Saddāyatīti udāharīyati, sakehi vā paccayehi sotaviññeyyabhāvaṃ upanīyatīti attho. Attānaṃ gandhayatīti sugandhaṃ, duggandhanti vā attānaṃ pakāseti. Tenāha ‘‘sūcayatī’’ti.

664. Itthiyā eva indriyaṃ itthindriyaṃ. Yathā cakkhādīni indriyāni purisassapi honti, nayidaṃ tathā. Idaṃ pana niyamena itthiyā eva hoti, tasmā ‘‘itthindriya’’nti vuccati. Evaṃ purisindriyepi. Itthiyā bhāvo, itthīti bhavati etena cittaṃ , abhidhānaṃ vāti itthibhāvo. Paṭisandhisamuṭṭhitoti paṭisandhiyaṃyeva samuṭṭhito, paṭisandhicittena saha ekakkhaṇe samuṭṭhito. Etena ṭhapetvā liṅgaparivattanaṃ cakkhundriyādīni viya imassa apātubhāvamāha. Yañcetaṃ itthiliṅgādīti yaṃ panetaṃ indriyaphalabhūtaṃ itthiliṅgādi. Ādi-ggahaṇena itthinimittaitthikuttaitthākappānaṃ saṅgaho. Tattha visadaavisadahatthapādāditā saṇṭhānaṃ itthiliṅgaṃ. Itthīnañhi hatthapādagīvāuraādisaṇṭhānaṃ na purisānaṃ viya hoti. Tathā hi tāsaṃ heṭṭhimakāyo visado, uparimakāyo avisado, hatthapādā khuddakā, mukhaṃ khuddakaṃ, thanamaṃsā avisadā, tā nimmassudāṭhikā. Kesabandhavatthaggahaṇañca itthinimittaṃ. Daharakālepi suppakamusalakādīhi kīḷā makacivākena suttakantananti ca evamādi itthikuttaṃ, itthikiriyāti attho. Avisadaṭṭhānagamanādiākāro itthākappo. Purisampi hi avisadaṃ disvā mātugāmo viya tiṭṭhati nipajjati nisīdati khādati bhuñjatīti vadanti. Idaṃ pana itthiliṅgādiparidīpanaṃ akusalanti vatvā aññathāpi vaṇṇenti ācariyā. Kathaṃ? Yonipadeso itthiliṅgaṃ, sarādhippāyā itthinimittaṃ, avisadaṭṭhānagamanādayo itthikuttaṃ, itthisaṇṭhānaṃ itthākappoti. Ettha ca adhippāyo nāma purisasmiṃ methunataṇhā. Sā hi tāsaṃ niccaṃ balavatarā pavattati, ato sāpi itthīti sañjānanassa nimittatāya ‘‘itthinimitta’’nti vuccati. Kiñcāpi itthīti saññāṇassa nimittatāya kuttākappānampi nimitteyeva antogadhatā, tathāpi tesaṃ visuṃ gahaṇato sarādhippāyā eva nimittabhāvena adhippetā.

665. Kiṃ panetaṃ itthiliṅgādi itthindriyaṃ viya paṭisandhisamuṭṭhitaṃ hotīti āha ‘‘itthindriyaṃ paṭiccevā’’tiādi. Kiñcāpi hi itthiliṅgādīni yathāsakaṃ kammādinā paccayena samuṭṭhahanti , yebhuyyena pana itthindriyasahiteyeva santāne taṃtadākārā hutvā sambhavanti, itarattha ca na bhavantīti tesaṃ tabbhāvabhāvitaṃ upādāya ‘‘itthindriyaṃ paṭicceva jāyantī’’ti vuttāni. Evañca katvā vakkhati ‘‘itthi…pe… kāraṇabhāvapaccupaṭṭhāna’’nti. Īdiseneva kāraṇabhāvasaṅkhātena adhipatibhāvena tassa indriyatā vuttā indriyasahite santāne itthiliṅgādiākārarūpapaccayānaṃ aññathā anuppādanato, na pana indriyādipaccayasambhavato. Tathā hetaṃ jīvitindriyaṃ viya ekakalāpagatānaṃ āhāro viya kalāpantararūpānaṃ upatthambhakamanupālakaṃ vā na hoti. Evañca katvā jīvitindriyaāhārānaṃ viya imassa indriyapaccayatā, atthiavigatapaccayatā ca pāḷiyaṃ na vuttā. Yasmā paccayantarādhīnāni itthiliṅgādīni, tasmā yatthassa ādhipaccaṃ, taṃsadisesu matacittakatarūpesupi taṃsaṇṭhānatā dissati. Yasmā panete itthindriyaṃ paṭicca jāyantāpi gabbhaseyyakānaṃ paṭisandhiyaṃ na samuṭṭhahanti, pavatteyeva samuṭṭhahanti, tasmā āha ‘‘pavatte…pe… paṭisandhiya’’nti.

666-7. Saṃsedajaopapātikānaṃ pana kiñci itthindriyena saha paṭisandhiyameva nibbattati. Na cāti ca-kāro vacanīyantarasamuccaye. ‘‘Kiñcā’’ti imassa atthe daṭṭhabbo. Yasmā liṅgādiākāresu rūpesu rūpāyatanaṃ cakkhuviññeyyaṃ, tasmā āha ‘‘itthiliṅgādayo cakkhuviññeyyā hontī’’ti. Yasmā pana tato aññāni yathāyogaṃ sotaviññeyyāni ceva manoviññeyyāni ca, tasmā vuttaṃ ‘‘na vā’’ti. Yathāvutto papañco purisindriyepi yathāsambhavaṃ yojetabboti atidesaṃ karonto āha ‘‘esevā’’tiādi. Sesepīti ettakeyeva vutte ito sesesu sabbesupīti kadāci koci cinteyyāti āha ‘‘purisindriye’’ti . Paṭhamakappānanti paṭhamakappikanarānaṃ. Tesañhi ābhassaralokato cavitvā idhūpapannānaṃ dīghassa kālassa accayena oḷārikaṃ āhāraṃ āharataṃ muttakarīsesu sañjātesu tesaṃ nikkhamanatthāya vaṇamukhāni bhijjanti, purisassa purisabhāvo, itthiyā ca itthibhāvo pāturahosi. Tathā hi purimattabhāvesu pavattaupacārajhānānubhāvena yāva sattasantāne kāmarāgavikkhambhanavego na paṭipassambhati, na tāva balavakāmarāgūpanissayāni itthipurisindriyāni pāturahesuṃ. Yadā panassa vicchinnatāya balavakāmarāgo laddhāvasaro ahosi, tadā tadūpanissayāni tāni sattānaṃ santāne sañjāyanti.

668.Paratoti paṭhamakappato aparabhāge. Pavatte…pe… parivattatīti yathā taṃ soreyyakaseṭṭhiputtassa viyāti adhippāyo. Api-saddena paṭhamapārājikāyaṃ vinītavatthupāḷiyaṃ āgatabhikkhussa, bhikkhuniyā viya ca paṭisandhiyaṃ samuṭṭhitassapi pavatte parivattanaṃ dīpeti. Yathāha –

‘‘Tena kho pana samayena aññatarassa bhikkhuno itthiliṅgaṃ pātubhūtaṃ hoti. Tena kho pana samayena aññatarissā bhikkhuniyā purisaliṅgaṃ pātubhūtaṃ hotī’’ti (pārā. 69).

Yassa pana paṭisandhiyaṃ dvīsu ekampi na samuṭṭhitaṃ, so abhāvako nāma, tassa pavattiyampi indriyuppatti na hotīti daṭṭhabbaṃ.

669. Kiṃ panetassa ubhayassapi nibbattiyā, vināsanassa ca kāraṇaṃ, yato idaṃ samuṭṭhāti, parivattatīti ca vuccatīti imaṃ anuyogaṃ manasi katvā āha ‘‘mahatā pāpakammenā’’tiādi. Tattha mahatāti paradārikakammādinā mahābalena. Pāpakammena upanissayabhūtena . Mahatā kusalenevāti idaṃ sugatiṃ sandhāya vuttaṃ. Duggatiyaṃ pana ubhayampi akusalakammeneva jāyati.

670. Indriye vinaṭṭhe ekanteneva liṅgampi vinassatevāti āha ‘‘itthiliṅgaṃ vinassatī’’ti. Ayaṃ panettha adhippāyo daṭṭhabbo – imesu dvīsu purisindriyaṃ uttamaṃ, itthindriyaṃ hīnaṃ, purisindriyassa antaradhānaṃ mahantena akusalena kammena hoti, samuṭṭhānaṃ mahantena kusalakammena, itthindriyassa antaradhānaṃ dubbalākusalena, samuṭṭhānampi dubbalakusalena, duggatiyaṃ pana ubhayassāpi antaradhānaṃ, samuṭṭhānañca akusaleneva hotīti. Yadi sugatiyaṃ itthindriyampi kusaleneva nibbattati, kathañcarahi ‘‘paradārikakammaṃ katvā niraye paccitvā teneva pāpakammena pañcasatakkhattuṃ manussaloke itthī hutvā nibbattatī’’tiādivacananti? Nāyaṃ virodho nissandaphalavasena vuttattā. Tathā hi paṭisandhiyaṃ tāva purisindriyanibbattanārahampi kammaṃ kadāci paradārikādinā balavapāpakammena paṭibāhitasāmatthiyaṃ assa, tadā attano purisindriyanibbattane asamatthatāya itthindriyameva nibbatteti. Pavattiyaṃ pana attano balavabhāvena itthindriyūpanissayaṃ paradārikamakusalakammaṃ paṭibāhitvā paṭisandhito paṭṭhāya purisindriyaṃ samuṭṭhāpentaṃ kadāci laddhasāmaggitāsañjātabalavisesena paradārikādinā kammena paṭibāhitasāmatthiyaṃ bhaveyya, tadā attano dubbalatāya purisindriyaṃ na nibbatteti , itthindriyameva nibbatteti. Evaṃ paradārikādikammūpanissayena itthindriyassa nibbattanato taṃ tena nibbattitaṃ katvā vuccati.

671-2. Yadā pana taṃ kammaṃ puna sāmaggipaṭilābhato, parikkhīṇapāpakammatāya vā balavappattaṃ abhavissa, tadā dinnavedhaṃ viya rukkhaṃ tadapagame attano balānurūpaṃ purisindriyaṃ nibbatteti, itthindriyaṃ pana attano kāraṇābhāvato nuppajjati. Ubhayassa pana nibbattiyampi visadisindriyanibbattanato pure sattarasamacittassa ṭhitikālamupādāya taṃtaṃsamuṭṭhāpakakammaṃ taṃ taṃ indriyaṃ na janeti. Sattarasamacittena saha uppannaṃ visadisindriyuppattito purimacittena saha nirujjhati. Yadi hi sattarasamacittuppādato parampi uppajjeyya, itaraṃ nuppajjati ekasmiṃ santāne dvinnaṃ sahuppattiyā anicchitattā. Teneva hi ‘‘yassa vā pana purisindriyaṃ uppajjati, tassa itthindriyaṃ uppajjatī’’ti (yama. 3.indriyayamaka.188) imasmiṃ pañhe ‘‘no’’ti (yama. 3.indriyayamaka.188) paṭikkhepo katoti. Evañca katvā vakkhati ‘‘ubhatobyañjanassāpī’’tiādi . Ekasmiñca niruddhe tappaṭibaddhāni liṅgādīni katipayadivasehi nirujjhanti, tesu niruddhesu itarāni anukkamena jāyantīti ācariyā. Itthinimittuppādakakammato, purisanimittuppādakakammato vāti ubhato duvidhaṃ byañjanamassāti ubhatobyañjano. Tassāpīti yassa duvidhaṃ byañjanamatthi, tassāpi ekameva indriyaṃ siyā, kiṃ pana itarassāti dasseti.

Nanu ca duvidhe byañjane sati indriyadvayenāpi bhavitabbaṃ, byañjanañhi taṃ taṃ indriyaṃ paṭicca jāyatīti? Saccaṃ jāyati, etthāpi itthiubhatobyañjanassa itthindriyaṃ paṭicca itthinimittameva yāvajīvaṃ pavattati, purisaubhatobyañjanassa purisindriyaṃ paṭicca purisanimittameva, itaraṃ pana na tassa itthindriyapurisindriyahetuto jāyati. Taṃ pana yena kāraṇena hoti, taṃ dassetuṃ ‘‘evaṃ sante’’ti anuyogaṃ katvā ‘‘na cābhāvo’’tiādinā sodhanaṃ tu vuttaṃ. Evaṃ santeti ekasmiṃyeva indriye sati. Abhāvo cāti yaṃ paṭicca jāyati, tassa abhāvato purisaubhatobyañjanassa itthibyañjanābhāvo, itthiubhatobyañjanassa purisabyañjanābhāvoti attho . Na cābhāvo siyāti neva dutiyabyañjanassa abhāvo siyā. Na taṃ byañjanakāraṇanti taṃ indriyaṃ dutiyabyañjanakāraṇaṃ na hoti. Kasmā? Sadā abhāvato. Itthiubhatobyañjanassa hi yadā itthiyā rāgacittaṃ uppajjati, tadā purisabyañjanaṃ pākaṭaṃ hoti, itthibyañjanaṃ paṭicchannaṃ guḷhaṃ hoti, tathā itarassa itaraṃ. Yadi ca tesaṃ indriyaṃ dutiyabyañjanakāraṇaṃ bhaveyya, sadāpi byañjanadvayaṃ tiṭṭheyya, na pana tiṭṭhati, tasmā veditabbametaṃ ‘‘na tassa taṃ byañjanakāraṇa’’nti. Kiñcarahi kāraṇanti ce? Āha ‘‘tassā…pe… kāraṇa’’nti. Tattha kammasahāyanti purimabhavasiddhassa indriyanibbattakakammassa sahāyaṃ. Rāgacittanti itthiyā purisasmiṃ, purisassa itthiyaṃ vā uppannaṃ methunarāgacittaṃ. Tasmiñhi uppanne taṃ pākaṭaṃ hoti, tasmiṃ paṭippassaddhe paṭicchannaṃ hoti. Yasmā panimassa ekameva indriyaṃ hoti, tasmā itthiubhatobyañjanako sayampi paraṃ uddissa gabbhaṃ gaṇhāti, attānaṃ uddissa parampi gaṇhāpeti. So hi itthindriyavantatāya sayaṃ gaṇhāti, paresu upakkamakaraṇato paraṃ gaṇhāpeti. Purisaubhatobyañjanako paresu upakkamakaraṇato paraṃ gabbhaṃ gaṇhāpeti, sayaṃ pana purisindriyavantatāya gabbhaṃ na gaṇhāti.

Yasmā itthindriye sati itthiliṅgādayo honti, tesu ca santesu itthīti pakāso hoti, tasmā taṃ tassa pakāsanakāraṇanti āha ‘‘itthīti pakāsanarasa’’nti. Duvidhampi panetaṃ indriyaṃ kāyapasādo viya sakalasarīrabyāpakameva, na cassa kāyapasādena saṅkaro lakkhaṇabhedato, nissayabhedato ca.

673.Sahajarūpaparipālanalakkhaṇanti yathā attanā sahajātarūpāni tīsu khaṇesu pavattanti, evaṃ anupālanalakkhaṇaṃ. Jīvitindriyassa ekantakammajattā sahajaggahaṇeneva anupāletabbānampi kammajabhāvova siddhoti kammajaggahaṇaṃ na kataṃ. Yathāsakaṃ khaṇattayamattaṭṭhāyīnampi kammajarūpānaṃ pavattihetubhāveneva taṃ anupālakaṃ. Tenāha ‘‘tesaṃ pavattanarasa’’nti. Pavattanañcettha vuttanayena tesaṃ yāpanaṃ ṭhapanaṃ ṭhitihetukatā. Na hi kammajānaṃ kammameva ṭhitihetu bhavituṃ sakkoti āhārajādīnaṃ āhārādi viya. Kiṃ kāraṇaṃ? Taṅkhaṇābhāvato. Kammañhi niruddhaṃ rūpassa paccayo hoti, tato taṃsamuṭṭhānarūpāni matapitikā viya puttā cūḷapituādinissayena aññanissayeneva pavattanti, aññañca tesaṃ yāpanasamatthaṃ natthi aññatra jīvitindriyenāti tadeva tesaṃ pavattanarasaṃ. Āhārajādayo pana dharamānakapitikā viya puttā aññanirapekkhā sakasakapaccayavaseneva pavattanti. Āhārādayo hi attano atthikkhaṇeyeva rūpāni samuṭṭhāpetvā tesaṃ ṭhitipavattiyāva tiṭṭhanti, tato taṃsamuṭṭhānāni jīvitindriyanirapekkhāni. Sesānipi taṃtaṃpaccayavaseneva tiṭṭhantīti na aññaṃ ṭhapanakāraṇaṃ paccāsīsanti. Kammasamuṭṭhānampi cetaṃ uppādato paṭṭhāyeva anupālakaṃ. Yāpetabbāni pavattetabbāni sahajātabhūtāni padaṭṭhānametassāti yāpetabbabhūtapadaṭṭhānaṃ.

674.Manoviññāṇadhātūti ṭhapetvā arūpāvacaravipākamanoviññāṇadhātuṃ avasesā manoviññāṇadhātu. Tenāha ‘‘pañcavokāre’’ti. Pañcavokāre manodhātu, manoviññāṇadhātuyo ca yaṃ rūpaṃ nissāya pavattanti, taṃ ‘‘vatthū’’ti pavuccatīti sambandho. Pañcavokāreti ca visesanaṃ manoviññāṇadhātuvasena kataṃ, manodhātu pana catuvokārabhave nattheva. Pāḷiyaṃ anāgatassāpi hadayavatthuno āgamato, yuttito ca atthibhāvo viññātabbo. Tattha āgamo tāva –

‘‘Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca pavattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo’’ti (paṭṭhā. 1.1.8) –

Evamādi paṭṭhānavacanaṃ. Yutti pana evaṃ veditabbā – nipphannaupādāyarūpanissayaṃ dhātudvayaṃ pañcavokārabhave rūpapaṭibaddhavuttittā. Yaṃ yañhi rūpapaṭibaddhavutti, taṃ taṃ nipphannaupādāyarūpanissayaṃ dissati yathā cakkhuviññāṇadhātu. Tattha na tāva rūpāyatanādīnaṃ, ojāya ca tannissayatā yujjati indriyapaṭibaddhato bahipi tesaṃ pavattidassanato, nāpi itthindriyapurisindriyānaṃ tadubhayavirahite abhāvakasantānepi dhātudvayadassanato. Jīvitindriyassāpi sahajaparipālanalakkhaṇakiccantaraṃ vijjatīti na tannissayatā yujjati. Tañhi kiccantare pasutaṃ na imāsaṃ nissayo bhavituṃ sakkoti, tasmā pārisesato tesaṃ nissayo hadayavatthu nāma atthīti viññātabbaṃ. Hotu tāva dhātudvayanissayo vatthu, upādāyarūpañca, taṃ panetaṃ kammasamuṭṭhānaṃ paṭiniyatakiccaṃ hadayappadese ṭhitamekanti daṭṭhabbaṃ. Kathametaṃ viññāyatīti? Vuccate – vatthurūpabhāvato kammasamuṭṭhānaṃ cakkhu viya. Yañhi viññāṇassa vatthubhūtaṃ rūpaṃ, taṃ kammasamuṭṭhānaṃ yathā cakkhupasādo, tato eva paṭiniyatakiccaṃ aṭṭhiṃ katvā manasi katvā sabbaṃ cetasā samannāharitvā kiñci cintentassa hadayappadesassa khijjanato tatthedaṃ tiṭṭhatīti viññāyati. Yathāhu ācariyā –

‘‘Kammajaṃ vatthubhāvā taṃ, cakkhuṃva niyatakriyaṃ;

Cintāya ca urokhedā, tatra tiṭṭhanti vijāniya’’nti.

Yadi manodhātumanoviññāṇadhātūnaṃ nissayabhūtaṃ hadayavatthu nāma atthi, kasmā panetaṃ rūpakaṇḍe na vuttaṃ. Na hi labbhamānassa avacane kāraṇaṃ atthīti? No natthi kāraṇantarasambhavato. Kiṃ pana taṃ kāraṇaṃ? Desanābhedo. Yathā hi cakkhuviññāṇādīni ekantato cakkhādinissayāni, na evaṃ manoviññāṇaṃ ekantena hadayavatthunissitaṃ pañcavokārabhaveyeva tannissayattā, ekantena nissitavaseneva ca vatthudesanā pavattā. ‘‘Atthi rūpaṃ cakkhuviññāṇassa vatthu, atthi rūpaṃ cakkhuviññāṇassa na vatthū’’tiādinā (dha. sa. 584) cakkhuviññāṇādīhi nissitehi visesitattā. Yampi ekantena hadayavatthunissayaṃ tassa vasena ‘‘atthi rūpaṃ manoviññāṇassa vatthū’’tiādinā dukādīsu vuccamānesu na tadanuguṇā ārammaṇadukādayo sambhavanti. Na hi ‘‘atthi rūpaṃ manoviññāṇassa ārammaṇaṃ, atthi rūpaṃ na manoviññāṇassa ārammaṇa’’nti sakkā vattunti vatthārammaṇadukā bhinnagatikā siyuṃ, na ekarasā desanā bhaveyya, ekarasañca desanaṃ desetuṃ tattha bhagavato ajjhāsayo, tasmā tattha hadayavatthu na vuttaṃ, na alabbhamānattā. Esā hi bhagavato pakati, yaṃ ekaraseneva desanaṃ desetuṃ labbhamānassāpi kassaci aggahaṇaṃ. Tathā hi nikkhepakaṇḍepi cittuppādavibhāgena avuccamānattā avitakkāvicārapadavisajjane vitakko vicāro cāti vattuṃ na sakkāti avitakkavicāramattapadavisajjane labbhamānopi vitakko na uddhaṭo, aññathā ‘‘vitakko cā’’ti vattabbaṃ siyāti. Nissayabhāvato upari āropetvā vahantaṃ viya paccupaṭṭhātīti ubbāhanapaccupaṭṭhānaṃ.

675. Catūsu āhāresu idha rūpādhikārato kabaḷīkāro āhāro gahetabboti āha ‘‘āhāratāti kabaḷīkāro āhāro’’ti. Tattha kabaḷaṃ karīyatīti kabaḷīkāro. Āharīyatīti āhāro, kabaḷaṃ katvā ajjhoharīyatīti attho. Idañca savatthukaṃ katvā āhāraṃ dassetuṃ vuttaṃ. Kabaḷīkārāhārassa pana ojā idha āhāro nāma. Tenāha ‘‘yāya ojāyā’’tiādi. So ca rūpāharaṇasabhāvo upatthambhanabalakaro aṅgamaṅgānusārīrasāharaṇabhūto bhūtanissito eko viseso. Bāhirāhārapaccayaṃ paṭilabhitvā eva ajjhattikāhāro rūpaṃ uppādetīti ayaṃ ajjhattikāhārassa upanissayabhāvenāpi rūpaṃ āharatīti āha ‘‘ojaṭṭhamakaṃ rūpaṃ āharatī’’ti. Ojā aṭṭhamī yassa taṃ ojaṭṭhamakaṃ. Yāya ojāyāti attano udayānantaraṃ rūpajananato ojāsaṅkhātāya odanakummāsādivatthugatāya yāya pharaṇaojāya. Yattha yatthāti yamhi yamhi janapade, nagarādīsu ca. ‘‘Kabaḷīkāro āhāro’’ti pavuccati tabbatthukattāti adhippāyo.

676. Kiṃ pana vatthuno kiccaṃ, kiṃ ojāyāti ce? Parissayaharaṇaṃ vatthussa kiccaṃ, pālanaṃ ojāyāti dassento āha ‘‘annapānādika’’ntiādi. Aggiṃ harati kammajanti kammajatejaṃ gaṇhāti. Antokucchiyañhi odanādivatthusmiṃ asati kammajatejo uṭṭhahitvā udarapaṭalasaṅkhātamupādinnarūpaṃ gaṇhāti, ‘‘chātomhi, āhāraṃ me dethā’’ti vadāpeti, bhuttakāle udarapaṭalaṃ muñcitvā anupādinnakavatthuṃ gaṇhāti, atha satto ekaggo hoti. Yathā hi chāyārakkhaso chāyāpaviṭṭhaṃ disvā gahetvā devasaṅkhalikāya bandhitvā attano bhavane modanto chātakāle āgantvā sīse daṃsati, so daṭṭhattā viravati, taṃ viravaṃ sutvā sace aññepi manussā āgacchanti, so āgatāgate gahetvā khāditvā sakabhavane modati , evaṃ yaṃ yaṃ annapānādikaṃ vatthu, taṃ taṃ kammajatejo gahetvā jīrāpetvā puna udarapaṭalaṃ gaṇhāti, tasmā annapānādikaṃ vatthu attano udarapaṭalaṃ paviṭṭhakāle upādinnakāyaṃ gahetvā ṭhitaṃ tato mocetvā attānaṃ gaṇhāpanavasena taṃ attano santikaṃ harati. Kevalanti ojāviyuttaṃ vatthu jīvitaṃ kammajabhūtaṃ taṃ pāletuṃ na sakkoti.

677.Ojā…pe… pācakanti ojā jīvitaṃ pāletuṃ sakkoti, kammajaṃ tejaṃ harituṃ na sakkoti āmāsayassa apuṇṇatoti adhippāyo. Upatthambhanapaccupaṭṭhānoti ojaṭṭhamakarūpaharaṇavaseneva imassa kāyassa upatthambhanavasena paccupaṭṭhāti. Kāyenāti rūpakāyena. Attano bhāvanti attano adhippāyaṃ. Viññāpentānanti paresaṃ saññāpentānaṃ. Kāyaggahaṇānusārenāti phandamānakāyagatavaṇṇassa gahaṇabhūtānaṃ cakkhudvārikajavanānantarappavattānaṃ nicchayaggahaṇasaṅkhātānaṃ manodvārikajavanānaṃ anussaraṇena tesaṃ anantaranti attho. Pañcadvāre hi rūpādiārammaṇe āpāthagate yathāpaccayaṃ kusalākusalajavane uppajjitvā bhavaṅgaṃ otiṇṇe manodvārikajavanaṃ tadevārammaṇaṃ katvā bhavaṅgaṃ otarati, puna tasmiṃyeva dvāre visayaṃ vavatthāpetvā javanaṃ bhavaṅgaṃ otarati, tasmā cakkhudvārikajavanānantarappavattānaṃ dvinnaṃ javanavārānamanantaraṃ tatiyavāre pavattāya manodvārajavanavīthiyā eva gahitāya etāya karaṇabhūtāya catutthavāre manodvāre javaneneva bhāvo viññāyati. Etena viññatti-saddassa karaṇasādhanatā vuttā. Sayaṃ vātiādinā pana kammasādhanattamāha.

Evaṃ viññatti-saddassa kārakadvaye sambhavaṃ dassetvā idāni kāya-saddena saha kammadhārayasamāsaṃ dassetuṃ, ‘‘kāyo’’ti vohārassa viññattiyampi ca pavattiṃ dassento ‘‘kāyenasaṃvaro’’tiādisuttamāha. Kāyavipphandanena adhippāyaviññāpanahetuttāti vipphandamānakāyena karaṇabhūtena adhippāyaviññāpanahetubhāvato kāyena viññattītipi kāyaviññattīti sambandho. Ayaṃ panettha attho – viññattiyā kāyavipphandanassa hetubhāvato taṃhetukaṃ kāyavipphandanasaṅkhātaṃ kāyaṃ gahetvā adhippāyajānanato viññatti adhippāyaviññāpanassa kāraṇabhāvena gayhatīti kāyena adhippāyaṃ viññāpetīti. Tathā kāyavipphandanaṃ gahetvā tassa kāraṇamettha atthīti viññattiyā gayhamānattā sayañca kāyena viññāyati, tasmā kāyena viññattītipi kāyaviññattīti.

678.Cittajāniladhātuyāti abhikkamādipavattakacittasamuṭṭhānavāyodhātuyā. Ākāravikāratāti ākārabhūto vikāro. Kassa pana sā ākāravikāratāti? Sāmatthiyato vāyodhātuadhikānaṃ cittajamahābhūtānaṃ. Kiṃ taṃ sāmatthiyaṃ? Calanahetutā, cittajatā, upādāyarūpatā ca. Atha vā cittajāniladhātuyā ekā ākāravikāratāti sambandho. Na kevalañhi sāmivacanaṃ calanasambandhāpekkhāya eva, atha kho ākāravikārasambandhāpekkhāyapīti.

Yadi evaṃ, kathaṃ viññattiyā upādāyarūpattaṃ. ‘‘Cittajāniladhātuyā’’ti hi vacanena vāyodhātuyāva ākāravikāratā viññatti āpajjati, na ca ekabhūtanissitaṃ upādāyarūpaṃ nāma atthi ‘‘catunnaṃ mahābhūtānaṃ upādāyarūpa’’nti (dha. sa. 584) vacanatoti? Nāyaṃ doso, catunnaṃ vikāratā catūsu ekassapi hoti catusādhāraṇadhanaṃ viya. Aniladhātuadhikakalāpo vā idha ‘‘aniladhātū’’ti vuccati, tadadhike taṃvohārato yathā sambhāradhātuyā adhikabhāvena pathavīvohāro, tasmā vāyodhātuadhikānaṃ cittajamahābhūtānaṃ ekā ākāravikāratā kāyaviññattīti na koci virodho. Adhikatā cassā sāmatthiyato daṭṭhabbā, na pamāṇato. Itarathā hi tesaṃ avinibbhogavuttitā na yujjeyya. Adhikatā hi attano adhikavasena itarehi vinibbhogappavattito hoti. Sāmatthiyādhikañca kāraṇānukāritāya. Kāraṇañhi abhikkamādipavattakaṃ cittaṃ, taṃ calanādhippāyasabhāvaṃ tato samuṭṭhite kalāpe anukaronte vāyodhātuyā eva adhikattaṃ yuttanti. Keci pana ‘‘vāyodhātuyā eva ākāravikāratā’’ti gaṇhanti, tesaṃ matena upādārūpattaṃ durūpapannaṃ. Na hi ekassa vikāro catunnaṃ upādārūpanti sakkā vattuṃ.

Kīdisī panāyaṃ vikāratāti āha ‘‘sahajātassa rūpassa calane hetū’’ti. Tattha sahajātassāti attanā sahajātassa. Yasmā utucittāhārajānaṃ calanaṃ cittajarūpasambandheneva hoti, nadīsotacalanena tattha pakkhittasukkhagomayapiṇḍādīnaṃ viya. Viññattivasena pana cittajānameva calanaṃ, tasmā vuttaṃ ‘‘sahajātassā’’ti. Rūpassāti rūpakāyassa. Calaneti santhambhanasandhāraṇacalanasaṅkhāte calitabhāve. Santhambhanādikampi hi calanābhimukhatāya calananti yujjati. Hetūti hetubhūtā sahakārīkāraṇabhūtā. Ettāvatā ca kiṃ vuttaṃ hoti? Kāyaviññatti nāma neva phandamānarūpakāyo, na ca phandamānā vāyodhātu, atha kho mahantaṃ pāsāṇaṃ ukkhipantassa sabbathāmena gahaṇakāle sarīrassa ussāhanavikāro viya rūpakāyassa paripphandanapaccayabhāvena labbhamāno eko ākāravikāro kāyaviññatti nāmāti vuttaṃ hoti.

Nanu ca phandamānavaṇṇādivinimutto koci vikāro atthi, tassa vaṇṇaggahaṇānantaraṃ gahaṇaṃ hotīti kathametaṃ viññāyatīti? Adhippāyaggahaṇato. Na hi viññattivikārarahitesu rukkhacalanādīsu adhippāyaggahaṇaṃ diṭṭhaṃ, hatthacalanādīsu pana diṭṭhaṃ, tasmā phandamānavaṇṇādivinimutto koci vikāro atthi adhippāyassa viññāpakoti sampaṭicchitabbametaṃ ekantena. Ñāpako ca hetu sayaṃ gahitoyeva attano ñāpetabbamatthaṃ ñāpeti, na vijjamānamattenāti. Ñāpetabbavaṇṇaggahaṇānantaraṃ vikāraggahaṇampi anumānato siddhaṃ. Tathā hi vadanti –

‘‘Visayattamanāpannā,

Saddā nevatthabodhakā;

Na sattāmattato atthe,

Te aññātā pakāsakā’’ti.

Yadi vikāraggahaṇameva kāraṇamadhippāyaggahaṇassa, kasmā aggahitasaṅketānaṃ adhippāyaggahaṇaṃ na hotīti? Na kevalaṃ vikāraggahaṇameva adhippāyassa gahaṇassa kāraṇaṃ, atha kho purimasiddhasambandhaggahaṇañca imassa upanissayoti daṭṭhabbaṃ. Yathā hi araññe udakatitthe ussāpetvā ṭhapitagosīsādīni udakanimittāni disvā tadanantarappavattāya aviññāyamānantarāya manodvārajavanavīthiyā gosīsādīnaṃ udakasahacārīpakārasaññāṇākāraṃ gahetvā ‘‘udakamettha atthī’’ti jānanaṃ, evaṃ phandamānavaṇṇaṃ gahetvā tadanantappavattāya aviññāyamānantarāya manodvāravīthiyā purimaggahitasambandhūpanissayasahitāya sādhippāyavikāraggahaṇaṃ hotīti.

681-2. Sahajarūpacalanassa viññattivikārasahitāya vāyodhātuyā hetubhāvo yutto, kiṃ sabbā eva vāyodhātu sahajarūpaṃ cāletīti imaṃ codanaṃ sodhetuṃ ‘‘labhitvā panupatthambha’’ntiādi vuttaṃ. Upatthambhetīti upatthambhaṃ, upatthambhakapaccayanti attho. Ekāvajjanavīthiyanti manodvārikajavanavīthiṃ sandhāyāha pañcadvārikavīthiyā viññattisamuṭṭhāpakattābhāvato. Heṭṭhāhi chahi ca cittehīti sattasu javanesu heṭṭhimehi chahi javanehi samuṭṭhitaṃ vāyodhātuṃ upatthambhaṃ labhitvāti sambandho. Keci pana potthakesu ‘‘vāyodhātusamuṭṭhita’’nti pāṭhaṃ disvā upatthambhanti bhāvasādhanavasena gahetvā heṭṭhā chahi cittehi uppannavāyodhātusamuṭṭhitaṃ upatthambhaṃ labhitvāti yojenti. Viññattisahitattanāti sayaṃ viññattisahitā attanā sahajātaṃ cittajarūpaṃ desantaruppattihetubhāvena calayati, na itarāti attho.

Ayaṃ panetthādhippāyo – yathā nāma sattahi yugehi ākaḍḍhitabbasakaṭe sattamayugayuttā eva goṇā heṭṭhā chasu yugesu yuttagoṇehi laddhupatthambhā sakaṭaṃ cālenti, paṭhamayugādiyuttā pana santhambhanasandhāraṇamattameva sādhentā tesaṃ upatthambhakā honti, evamevaṃ sattamajavanasamuṭṭhitā vāyodhātu heṭṭhā chahi javanehi samuṭṭhitavāyodhātuto laddhupatthambhā cittajarūpaṃ cāleti. Paṭhamajavanādisamuṭṭhitā pana santhambhanasandhāraṇamattaṃ sādhentā tassa upatthambhakā honti, desantaruppattiyeva cettha calanaṃ uppannadesato kesaggamattampi dhammānaṃ calanābhāvato, itarathā dhammānaṃ abyāpāratā, khaṇikatā ca na siyā. Kathaṃ panassa sahajarūpānaṃ desantaruppattiyā hetubhāvoti? Yathā attanā sahajarūpāni heṭṭhimajavanādisamuṭṭhitarūpehi patiṭṭhitaṭṭhānato aññattha uppajjanti, evaṃ tehi saha tattha uppattiyevassa desantaruppattihetubhāvoti daṭṭhabbaṃ.

Atha phandamānavaṇṇaggahaṇānantaraṃ viññattiggahaṇassa vuttattā viññattisahitāti sattamajavanasamuṭṭhitāya eva ca visesitattā calanākārasahitāyeva vāyodhātu vikārasahitāti? Nayidamevaṃ desantaruppattihetubhāvena calayitumasakkontiyopi santhambhanasandhāraṇamattakaraṇena paṭhamajavanādisamuṭṭhānavāyodhātuyopi viññattivikārasahitā eva. Yena disābhāgena gantvā abhikkamādīni pavattetukāmo tadabhimukhabhāvavikārasambhavato. Adhippāyasahabhāvinañhi vikāraṃ viññattimācikkhanti. Teneva hi bhagavatā ‘‘katamaṃ taṃ rūpaṃ kāyaviññatti? Yā kusalacittassa vā…pe… abyākatacittassa vā abhikkamantassa vā…pe… pasārentassa vā kāyassa thambhanā santhambhanā santhambhitattaṃ viññatti viññāpanā viññāpitattaṃ. Idaṃ taṃ rūpaṃ kāyaviññattī’’ti (dha. sa. 720) santhambhanasandhāraṇānampi paccayabhāvākāro kāyaviññattīti vutto. Evañca katvā manodvārāvajjanassāpi viññattisamuṭṭhāpakatāvacanaṃ suṭṭhu upapannaṃ hoti.

683-4. Cittajātāya pathavīdhātuyā upādinnakaghaṭṭane paccayo yo ākāravikāro, ayaṃ vacīviññatti viññeyyāti sambandho. Tattha cittajātāyāti vacībhedappavattakacittasamuṭṭhānāya . Upādinnakaghaṭṭaneti upādinnakakalāpasaṅkhātassa akkharuppattiṭṭhānassa ghaṭṭanasaññite kicce ghaṭṭanassāti attho. Paccayoti tassa sahakārīkāraṇabhūto. Eko ākāravikāroti ghaṭṭiyamānaupādinnarūpato, ghaṭṭanti yā pathavīdhātuto ca vinivaṭṭo pathavīdhātuyā upādinnaghaṭṭanapaccayasabhāvarūpo eko ākāravikāravisesoti attho. Pathavidhātuyāti sāmivacanaṃ ‘‘ubhayasambandhāpekkha’’ntiādi kāyaviññattiyaṃ vuttanayena veditabbaṃ. Ayaṃ pana viseso – yathā tattha phandamānavaṇṇaggahaṇānantaraṃ gayhati, evamidha suyyamānasaddasavanānantaranti daṭṭhabbaṃ. Idañca santhambhanādīnaṃ abhāvena ghaṭṭanena saddhiṃyeva saddassa uppajjanato ‘‘labhitvā panupatthambha’’ntiādinayo na labbhati. Ghaṭṭanañhi paṭhamajavanādīsupi labbhateva. Tenāha ‘‘saddavasā’’ti. Atha ghaṭṭanacalanānaṃ ko visesoti? Ghaṭṭanaṃ paccayavisesena bhūtakalāpānaṃ aññamaññaṃ āsannataruppādatā, calanaṃ ekassāpi desantaruppādanaparamparatāti ayametesaṃ viseso. Gosīsādiupamāpettha yathāsambhavaṃ yojetabbā. Sāvāti sā eva sahasaddā viññatti. Sakyakulindunāti suparisuddhagaganatalassa sakkarājakulassa avabhāsakaṭṭhena tassa nisākarabhūtena. Atha vā indati paramissariyaṃ karotīti indu. Indu-saddassa uttamavācakattā sakkakuluttamenāti attho.

685. Atha viññatti tāva sahasaddāva, saddo pana cittajo aviññattiko atthīti ce? Natthīti dassento āha ‘‘saddo na cittajo’’tiādi. Viññattighaṭṭananti viññattipaccayaṃ pathavīdhātuyā ghaṭṭanaṃ. Dhātusaṅghaṭṭanenevātiādinā vuttamevatthaṃ samattheti. Yasmā dhātusaṅghaṭṭaneneva saddo jāyati, na tena vinā, tasmāti attho. Anena ca ye vadanti ‘‘vitakkavipphārasaddo na sotaviññeyyoti mahāaṭṭhakathāyaṃ vuttattā cittasamuṭṭhāno vitakkavipphārasaddo viññattiyā vināpi uppajjati. ‘Yā tāya vācāya viññatti viññāpanā’ti (dha. sa. 636) hi vacanato asotaviññeyyena saddena saha viññatti na uppajjati, tatova cittajopi saddanavako atthī’’ti, tesaṃ vādaṃ paṭikkhipati. Mahāaṭṭhakathāvādopi hi saddova hoti, na sotaviññeyyoti viruddhametanti maññamānehi saṅgahakārehi paṭikkhittova. Ānandācariyo pana mahāaṭṭhakathāvādaṃ appaṭikkhipitvāva tattha adhippāyaṃ vaṇṇeti. Kathaṃ? ‘‘Jivhātālucalanādikaravitakkasamuṭṭhitaṃ viññattisahajameva sukhumasaddaṃ dibbasotena sutvā ādisatī’’ti sutte, paṭṭhāne ca oḷārikaṃ saddaṃ sandhāya sotaviññāṇassa ārammaṇapaccayabhāvo vuttoti iminā adhippāyena vitakkavipphārasaddassa asotaviññeyyatā vuttāti.

686-7.Viññāpanatoti vacīghosena adhippāyaviññāpanahetuttā. Sayaṃ viññeyyatoti gahaṇānusārena vacīghosena vā hetunā sayaṃ viññeyyattā. Tassāti viññattisaddassa. Sambhavo kārakadvayeti viññāpayatīti viññatti, viññāyatīti viññattīti evaṃ hetumhi, kammani vā tassa sambhavo nibbatti hotīti attho. Kiṃ panetaṃ viññattidvayaṃ cittasamuṭṭhānaṃ, udāhu kammādisamuṭṭhānanti āha ‘‘na viññattidvaya’’ntiādi. Aṭṭha rūpāni viyāti sakasakakalāpagataaṭṭharūpāni viya, viññattidvayassa ekato vuccamānattā kāyaviññattisahajakalāpe saddo na labbhatīti vacīviññattikalāpe labbhamānampi taṃ hitvā ‘‘aṭṭha’’icceva vuttaṃ.

Yathāvuttavikāraggahaṇamukhena ‘‘ayaṃ idaṃ nāma kātukāmo’’ti taṃsamaṅgino adhippāyo viññāyatīti āha ‘‘adhippāyappakāsanarasā’’ti. Kāyavipphandanahetubhūtāya vāyodhātuyā vikārattā tassā kāyavipphandanassa hetubhāvākārena paccupaṭṭhānanti vuttaṃ ‘‘kāya…pe… paccupaṭṭhānā’’ti. Vāyodhātuyā kiccādhikatāya āha ‘‘cittasamuṭṭhānavāyodhātupadaṭṭhānā’’ti. Vacīghosassa hetubhāvapaccupaṭṭhānāti vuttanayeneva vacīghosasaṅkhātassa cittajasaddassa hetubhāvapaccupaṭṭhānā.

Keci panettha ‘‘ghaṭṭane paccayoti vuttattā ghaṭṭanānantaraṃ saddassa uppatti hotīti gahetvā cittasamuṭṭhānapathavīdhātu upādinnaghaṭṭanamattaṃ karoti, ghaṭṭitakkhaṇe utusamuṭṭhānova saddo uppajjati, so pana cittapaccayattā pariyāyena cittasamuṭṭhānoti vuccatī’’ti vadanti. Tesaṃ matena cittajasaddoyeva na labbhati, tasmā evaṃ aggahetvā udakatāpanakāle antoudakeyeva uppajjanakasaddo viya upādinne ghaṭṭetvā uppajjamānacittasamuṭṭhānapathavīdhātuyā uppattisamakālameva tasmiṃ kalāpe navamaṃ hutvā antoyeva bhūtikasaddo uppajjatīti gahetabbaṃ, tasmā cittasamuṭṭhānasaddopi vacīviññattivaseneva uppajjati, accharāpaharaṇādisaddo pana vacīviññattiyā abhāvato cittapaccayautusamuṭṭhānoyevāti.

688. Viggahābhāvato na kassati, kasituṃ chindituṃ na sakkotīti akāso, soyeva ākāsoti āha ‘‘na kassatīti ākāso’’ti, ko panesoti āha ‘‘rūpānaṃ vivaro’’ti, kaṇṇacchiddādirūpānaṃ antaranti attho. Anena ajaṭākāsamāha. Yo…pe… paricchedoti pana iminā idhādhippetamākāsaṃ, so pana ruḷhīvasena ākāsoti pavuccati.

Rūpāni paricchindati, sayaṃ vā tehi paricchijjati, tesaṃ vā paricchedamattanti rūpaparicchedo, taṃ lakkhaṇametassāti rūpaparicchedalakkhaṇo. Ayañhi taṃ taṃ rūpakalāpaṃ paricchindanto viya hoti. Tenāha ‘‘rūpapariyantappakāsanaraso’’ti. ‘‘Ayaṃ rūpānaṃ heṭṭhimo pariyanto, ayaṃ uparimo’’ti evaṃ vibhāvanakiccoti attho. Atthato pana yasmā rūpānaṃ paricchedamattaṃ hutvā gayhati, tasmā vuttaṃ ‘‘rūpamariyādapaccupaṭṭhāno’’ti. Etthāha – kiṃ panesa rūpe paricchindanto catusamuṭṭhānakalāpato paricchindati, atha ekasamuṭṭhānabahukalāpato, udāhu ekekasamuṭṭhānaekekakalāpato, ekekarūpato vāti? Ekekasamuṭṭhānaekekakalāpatoti daṭṭhabbaṃ.

Yadi hi catusamuṭṭhānakalāpato, ekasamuṭṭhānabahukalāpato vā paricchindati, evaṃ sati samphuṭṭhabhāvapaccupaṭṭhāno vā paricchindeyya, ekakalāpagatarūpānaṃ viya nānākalāpagatarūpānampi avinibbhogavuttitā vā āpajjeyya. Atha vā ekekarūpato paricchindati, evaṃ sati ekekakalāpagatarūpānampi nānākalāpagatarūpānaṃ viya aññamaññavinibbhogavuttitāpasaṅgo siyā, ubhayampi panetaṃ aniṭṭhaṃ, tasmā ekekasamuṭṭhānaekekakalāpato paricchindatīti daṭṭhabbaṃ.

Asamphuṭṭhabhāvachiddavivarabhāvapaccupaṭṭhāno vāti asamphuṭṭhabhāvapaccupaṭṭhāno vā chiddavivarabhāvapaccupaṭṭhāno vāti vuttaṃ hoti. Tattha yasmiṃ kalāpe bhūtānaṃ paricchedo, teheva asamphuṭṭhabhāvena paccupaṭṭhānato asamphuṭṭhabhāvapaccupaṭṭhāno. Kiñcāpi hi kalāpantarabhūtā kalāpantarabhūtehi samphuṭṭhāva ekaghanapiṇḍabhāvena pavattattā, tathāpi dhammato aññamaññaṃ vivittattā asaṃkiṇṇā eva. Tesaṃ yā vivittatā aññamaññaṃ asaṃkiṇṇatā, ayaṃ paricchedo. Bhūtantarehi viya tehi so asamphuṭṭhova, itarathā paricchinnatā na siyā tesaṃ bhūtānaṃ byāpibhāvāpattito. Abyāpibhāvo hi asamphuṭṭhatā. Tenāha bhagavā imassa niddese ‘‘asamphuṭṭhaṃ catūhi mahābhūtehī’’ti (dha. sa. 637).

Atha vā kalāpantarabhūtānaṃ aññamaññaṃ asaṃkiṇṇabhāvena paccupaṭṭhānato asamphuṭṭhatāpaccupaṭṭhānabhāvo vutto, kaṇṇacchiddamukhavivarādivasena chiddavivarabhāvassa paccupaṭṭhānato chiddavivarabhāvapaccupaṭṭhānatā vuttā. Rūpaparicchede hi sati chiddavivarabhāvo hoti. Yesaṃ rūpānaṃ paricchedo, tattheva tesaṃ paricchedabhāvena labbhatīti vuttaṃ ‘‘paricchinnarūpapadaṭṭhāno’’ti.

689-91.Rūpassalahutādittayaniddeseti rūpassalahutā rūpassamudutā rūpassakammaññatāti imassa rūpalahutādittayassa niddese sampatte idaṃ vuccatīti adhippāyo. Heṭṭhā vuttanayenevāti arūpassa lahutādīsu ‘‘kāyalahubhāvo kāyalahutā’’tiādinā vuttanayānusāreneva ‘‘rūpassa lahubhāvo lahutā’’tiādinā rūpasambandhībhāvena rūpavikārāpi viññātabbā. Rūpassa lahubhāvo lahutā, sā rūpassa garubhāvavūpasamalakkhaṇā, garubhāvanimmaddanarasā, adandhatāpaccupaṭṭhānā, lahurūpapadaṭṭhānā. Rūpassa mudubhāvo mudutā, sā rūpassa thaddhabhāvavūpasamalakkhaṇā, thaddhabhāvanimmaddanarasā, sabbakiriyāsu avirodhitāpaccupaṭṭhānā, mudurūpapadaṭṭhānā. Rūpassa kammaññabhāvo kammaññatā, sā rūpassa akammaññabhāvavūpasamalakkhaṇā, akammaññabhāvanimmaddanarasā, sarīrakiriyāsu anukūlabhāvapaccupaṭṭhānā, kammaññarūpapadaṭṭhānāti. Attho panettha tattha tattha amhehi vuttānusārena veditabbo. Imā pana tisso rūpānaṃ vikārabhāvato ‘‘rūpavikārā’’ti vuccantīti dassetuṃ ‘‘tisso…pe… vibhāvinā’’ti vuttaṃ.

Yathākkamaṃ panetā rūpassa dandhattakaradhātukkhobhapaṭipakkhapaccayasamuṭṭhānā, thaddhattakaradhātukkhobhapaṭipakkhapaccayasamuṭṭhānā, rūpānaṃ sarīrakiriyāsu ananukūlabhāvakaradhātukkhobhapaṭipakkhapaccayasamuṭṭhānāti veditabbaṃ. Tattha dhātukkhobhoti vātapittasemhapakopo, rasādidhātūnaṃ vā vikārāvatthā, dvidhā vuttāpi atthato pathavīdhātuādīnaṃyeva vikāroti daṭṭhabbaṃ. Paṭipakkhapaccayā sappāyautuāhārāvikkhittacittatā, sā ca taṃtaṃvikārassa visesapaccayabhāvato vuttā, avisesena pana sabbesaṃ paccayā, tathā hi te kadācipi aññamaññaṃ na vijahanti. Tathā avijahantānaṃ pana dubbijānīyaṃ nānattanti taṃpakāsanatthaṃ ‘‘etāsa’’ntiādi vuttaṃ. Kamatova nidassananti sambandho. Lahutāya hi arogī nidassanaṃ, mudutāya madditacammaṃ, kammaññatāya sudhantasuvaṇṇaṃ.

Nanu cettha arogino tāva nidassanaṃ yuttaṃ tassa indriyabaddhasantānattā, suparimadditacammasudhantasuvaṇṇānaṃ pana kathaṃ. Na hi anindriyabaddharūpasantāne lahutādīni sambhavanti tathā dhātukkhobhapaṭipakkhapaccayābhāvato? Saccaṃ, mudukammaññasadisarūpanidassanamattametaṃ, na pana tattha idhādhippetamudutākammaññatāsabhāvato. Yadi evaṃ, kathaṃ tūlapicuādīsu lahubhāvādikanti? Na tattha paramatthato lahubhāvādikaṃ atthi, garubhāvādihetūnaṃ pana abhāvato tattha lahubhāvādivohāro.

Kammaṃ kātuṃ na sakkoti ekantena tāsaṃ paccuppannapaccayāpekkhattā, itarathā sabbadābhāvinīhi lahutādīhi bhavitabbaṃ siyāti. Adandhatālakkhaṇāti agarubhāvalakkhaṇā. Garubhāvassa vinodanaṃ khipanaṃ apanayanaṃ kiccametissāti garubhāvavinodanarasā. Kiñcāpi hi ayaṃ rūpānaṃ garubhāvaṃ vinodetuṃ na sakkoti, garurūpapaṭipakkhānaṃ pana adandharūpānaṃ vikārattā ‘‘jāti naṃ uppādetī’’tiādīsu viya pariyāyena garubhāvaṃ vinodeti nāma. Tassañhi vijjamānāyaṃ uppannarūpānaṃ agarubhāvoyevāti. Esa nayo mudutākammaññatāsu. Cetasikalahutādayo pana attano attano paccanīkānaṃ taṃtaṃakusaladhammānaṃ viddhaṃsakabhāvena pavattantīti vikāramattabhāvato nippariyāyeneva tāsaṃ taṃkiccatā labbhatīti daṭṭhabbaṃ. Lahuparivattitapaccupaṭṭhānāti adandhassa arogīpurisassa aparāparaṃ saṅkanti parivattanaṃ viya adandhaparivattanaṃ hutvā paccupaṭṭhānāti attho. Yassa rūpassa lahutā, tattheva vikārabhāvena upalabbhanato lahurūpapadaṭṭhānā. Evamitarāsupi. Athaddhatāti akathinatā. Attano mudubhāveneva sabbakiriyāsu aviruddhā hutvā paccupaṭṭhātīti avirodhitāpaccupaṭṭhānā. Mudu hi katthaci na virujjhati. Tīsupi ṭhānesu paṭipakkhatthe a-kāro. Dandhatādihetūnaṃ paṭipakkhasamuṭṭhānattā lahutādīnanti keci. Apare pana sattāpaṭisedheti vadanti. Sarīrena kattabbakiriyānaṃ anukūlatāsaṅkhāto kammaññabhāvo lakkhaṇametissāti sarīrakiriyānukūlakammaññabhāvalakkhaṇā. Akammaññaṃ dubbalaṃ nāma hotīti kammaññatā adubbalabhāvapaccupaṭṭhānā vuttā.

692.Rūpānamācayo yotiādīsu yo nipphannarūpānaṃ ādito cayo, yathāpaccayaṃ tato tato āgatassa viya cayoti vā ācayasaṅkhāto rūpānaṃ paṭhamuppādo vaḍḍhi ca, so upacayoti uddese vutto ‘‘upaññattaṃ upasitta’’ntiādīsu viya upa-saddassa paṭhamūpariatthadassanato. Yā pana tesaṃyeva rūpānaṃ anuppabandhatā anuppabandhavasena pavatti, sā santatīti pavuccati. Paṭisandhikkhaṇe hi rūpuppattiādicayabhāvato ācayo nāma, tato paraṃ yāva sattarasamacittuppādā vaḍḍhibhāvato upacayo nāma. Tadā hi rūpassa kammacittautūhi cayoyeva, na hāni. Atha vā yāva āhārasamuṭṭhāna rūpuppādo, cakkhādiuppādo vā, tāva upacayo nāma, tato paraṃ pana cutipariyosānaṃ santati nāma. Evañca katvā –

‘‘Yo āyatanānaṃ ācayo, so rūpassa upacayo. Yo rūpassa upacayo, sā rūpassa santatī’’ti (dha. sa. 641-642) –

Evaṃ upacayasantatīnaṃ atthato nānattābhāvadīpanatthaṃ vuttāya pāḷiyā aṭṭhakathāyaṃ

‘‘Ācayo nāma nibbatti, upacayo nāma vaḍḍhi, santati nāma pavattī’’ti vatvā ‘‘nadītīre khatakūpasmiñhi udakuggamanakālo viya ācayo nibbatti, paripuṇṇakālo viya upacayo vaḍḍhi, ajjhottharitvā gamanakālo viya santati pavattī’’ti (dha. sa. aṭṭha. 641; visuddhi. 2.444) –

Upamā vuttā. ‘‘Rūpānamācayo’’ti cettha bahuvacananiddesena uppādo nāma uppajjamānānaṃ vikāro. Vikāratte ca sati attano vikāravantadhammabhedabhinnattā ekakkhaṇepi uppajjamānānaṃ bahūnampi rūpānaṃ visuṃ visuṃyeva uppādavikārabhāvo, na piṇḍassevāti dīpitaṃ hoti. Na kevalañca rūpānameva uppatti īdisī, atha kho arūpadhammānampi uppādo rūpārūpadhammānaṃ jaratā, aniccatā, rūpassa lahumudukammaññatā cāti daṭṭhabbaṃ.

693.Jātirūpanti dīpitaṃ aṭṭhakathāsu ubhayassapi rūpuppādasabhāvattāti adhippāyo. Yadi evaṃ, kasmā vibhajja vuttaṃ? Bhagavatā tatheva desitattā. Bhagavatāpi kasmā tathā desitanti āha ‘‘vuttamākāranānattā’’tiādi. Ākāranānattaṃ heṭṭhā vibhāvitameva. Akkharassa paṭhamuppatti upacayo, punappunaṃ uppatti santati. Evaṃ tisamuṭṭhānarūpānampi daṭṭhabbanti evaṃ tesaṃ ākāranānattaṃ vaṇṇenti. Veneyyānaṃ vasena vāti tadā kira sotūnaṃ evaṃ cittaṃ uppannaṃ, ayaṃ jāti sabbesaṃ dhammānaṃ pabhavo, sayaṃ pana na kutoci jāyati, yathā taṃ ‘‘pakativādīnaṃ pakatī’’ti. Tesaṃ micchāgāhaṃ vidhamento ‘‘jāti nāma na aññā, upacayasantativasena ṭhitā rūpuppattiyeva pana tathā vuccati, sā ca yassa uppādo , tassa paccayeheva jātapariyāyaṃ labbhatī’’ti dassanatthaṃ upacayo santatīti dvidhā bhinditvā desetīti ācariyā.

Pubbantato pubbakoṭṭhāsato, anāgatabhāvatoti attho. Uppajjamāne rūpadhamme uppādo anāgatakkhaṇato ummujjāpento viya hotīti vuttaṃ ‘‘ummujjāpanaraso’’ti. ‘‘Ime rūpadhammā sampaṭicchatha ne’’ti niyyātento viya gayhatīti vuttaṃ ‘‘niyyātanapaccupaṭṭhāno’’ti. Paripuṇṇabhāvapaccupaṭṭhānatā upari cayo upacayoti imassa atthassa vasena veditabbā. Yathā uppādakkhaṇappattaṃ uppannaṃ nāma hoti ādikamme tappaccayavasena, evaṃ uppādakkhaṇagataṃ upacitaṃ nāma hotīti vuttaṃ ‘‘upacitarūpapadaṭṭhāno’’ti.

Pavattilakkhaṇāti anuppabandhato uppattivasena pavattamānarūpānaṃ pavattananti lakkhitabbā. Anuppabandhanarasāti pubbāparavasena anuppabandhanakiccā. Asati hi uppāde pubbāparavasena anuppabandho na siyā. Anuppabandharasattāyeva anupacchedavasena gahetabbato āha ‘‘anupacchedapaccupaṭṭhānā’’ti. Pubbāparavasena ghaṭitarūpesu upalabbhanato vuttaṃ ‘‘anuppabandharūpapadaṭṭhānā’’ti.

694.Jīraṇanti jiṇṇabhāvo, abhinavabhāvahānīti attho.

Pākaṭā rūpadhammesu khaṇḍiccādibhāvena dantādīsu vikāradassanato, itarā tadabhāvato apākaṭā. Kāmaṃ rūpadhammānampi khaṇikajarā paṭicchannā eva, yā ‘‘avīcijarā’’ti vā vuccati. Arūpadhammānaṃ pana jarāya suṭṭhu paṭicchannabhāvadassanatthaṃ ‘‘pākaṭā rūpadhammesū’’ti avisesena vuttaṃ. Khaṇḍiccādivikāro pana khaṇikajarāya natthi. Rūpaparipāko rūpadhammānaṃ jiṇṇatā, jaraṃ pattassa bhaṅgo avassaṃbhāvīti vuttaṃ ‘‘upanayanarasā’’ti, bhaṅgūpanayanakiccāti attho. Sabhāvānapagamepītikakkhaḷattādisabhāvānapagamepi, ṭhitikkhaṇe hi jarā nāma, na ca tadā dhammasabhāvaṃ vijahati. Navabhāvo uppādāvatthā, tassā apagamabhāvena gayhatīti āha ‘‘navabhāvāpagamapaccupaṭṭhānā’’ti. Vīhipurāṇabhāvo viyāti vīhibhāvānapagamepi abhinavabhāvāpagamanakaro vīhipurāṇabhāvo viya. Vīhipurāṇabhāvo sabbāvatthāni apaneti, ayaṃ pana kevalaṃ uppādāvatthameva apaneti. Parito sabbato bhijjananti lakkhitabbāti paribhedalakkhaṇā. Niccaṃ nāma dhuvaṃ, rūpaṃ pana khaṇabhaṅgitāya na niccanti aniccaṃ, tassa bhāvo aniccatā. Sā pana ṭhitippattarūpaṃ ṭhitiyameva vināsanabhāvena saṃsīdentī viya hotīti saṃsīdanarasā. Yasmā ca sā bhaṅgabhāvato khayavayākāreneva gayhati, tasmā vuttaṃ ‘‘khayavayabhāvapaccupaṭṭhānā’’ti. Anukkamena vināso khayo nāma, dīpavaṭṭikāya saha telassa viya saha nirodho vayoti vadanti.

696-7.Samodhānatoti rāsito. Kecīti abhayagirivāsino. Middharūpassa vadanasīlā, middhavādo vā etesanti middhavādino. Middharūpaṃ nāmāti utucittāhāravasena tisamuṭṭhānaṃ middhaṃ nāma rūpaṃ. Te paṭikkhipitabbāti sambandho. Kathaṃ paṭikkhipitabbāti āha ‘‘munīsī’’tiādi. Natthi nīvaraṇāti sotāpattimaggena vicikicchānīvaraṇassa, anāgāmimaggena kāmacchandabyāpādakukkuccanīvaraṇānaṃ, arahattamaggena thinamiddhanīvaraṇānañca pahīnattā. Ayañhettha adhippāyo – yadi middhaṃ rūpaṃ siyā, appahātabbaṃ bhaveyya. Rūpakkhandho abhiññeyyo pariññeyyo na pahātabbo na bhāvetabbo na sacchikātabbo. ‘‘Katame dhammā nevadassanenanabhāvanāyapahātabbā. Catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca nibbānañca, ime dhammā nevadassanenanabhāvanāyapahātabbā’’ti (dha. sa. 1407) vacanena rūpadhammānaṃ pahānābhāvato. Evañca sati tassa nīvaraṇabhāvo virujjheyya nīvaraṇānaṃ pahātabbattā. Na hi nīvaraṇānaṃ appahātabbatte –

‘‘Yā me kaṅkhā pure āsi, taṃ me akkhāsi cakkhumā;

Addhā munīsi sambuddho, natthi nīvaraṇā tavā’’ti. (su. ni. 546) –

Nīvaraṇappahānena bhagavato thomanaṃ yujjeyya. Yadi siyā, ‘‘rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahathātiādivacanato (ma. ni. 1.247; saṃ. ni. 3.33-34) rūpassa pahātabbatāpi paññāyatīti? Taṃ na, tabbisayachandarāgappahānassa tattha adhippetattā. Tenāha bhagavā ‘‘yo, bhikkhave, rūpe chandarāgavinayo, taṃ tattha pahāna’’nti. Na ca panetaṃ na sakkā vattuṃ etthāpi ‘‘tabbisayachandarāgappahānavaseneva vutta’’nti sādhakavacanabhāvato, kāmacchandādīnaṃ tattha pahānassa anadhippetattā ca, tasmā ‘‘natthi nīvaraṇā tavā’’tiādivacanehi virujjhanato na middhaṃ rūpanti.

Yadi pana paro daḷhamūḷhaggāhitāya taṃvisayachandarāgappahānavaseneva nīvaraṇappahānaṃ adhippetanti sakavādaṃ oḍḍeyya, tassa tannisedhanatthaṃ puna thinamiddhanīvaraṇassa avijjānīvaraṇena saha sampayogavacanañca āharanto āha ‘‘thinamiddhanīvaraṇa’’ntiādi. Thinamiddhanīvaraṇañceva avijjānīvaraṇañca nīvaraṇena sampayuttanti sambandho. Idaṃ vuttaṃ hoti – ‘‘catūhi sampayogo’’ti (dhātu. 3) vacanato arūpadhammānameva aññamaññassa sampayogo labbhati, na rūpadhammānaṃ aññamaññaṃ arūpena vā, tasmā yadi middhaṃ rūpaṃ siyā, na taṃ sampayogavacanamarahatīti. Atha siyā – yathālābhavacanamettha sakkā viññātuṃ, ‘‘sakkharakathalampi macchagumbampi carantampi tiṭṭhantampī’’tiādīsu (dī. ni. 1.249) viya. Yathā hi ‘‘sakkharakathalikaṃ macchagumbampi carantampi tiṭṭhantampī’’tiādīsu sakkharakathalikassa caraṇāyogato macchagumbāpekkhāya caraṇaṃ, ubhayāpekkhāya ṭhānanti evaṃ yathālābho yojīyati, evamidhāpi thināpekkhāya sampayogavacanaṃ, ubhayāpekkhāya nīvaraṇavacananti? Tampi na, rūpabhāvasseva asiddhattā. Siddhe hi rūpabhāve asambhavato yathālābhayojanā yujjeyyāti. Ettakeneva middhassa arūpabhāve siddhepi yathā dvikkhattuṃ bandhaṃ subandhaṃ hoti, evamanekasuttasādhitaṃ appadhaṃsiyaṃ hotīti paṭṭhānappakaraṇe ‘‘nīvaraṇaṃ dhammaṃ paṭicca…pe… paccayā’’ti (paṭṭhā. 3.8.8) imassa vibhaṅge ‘‘arūpe…pe… uppajjatī’’ti (paṭṭhā. 3.8.8) vuttaṃ arūpabhavuppattimpi āharanto āha ‘‘mahāpakaraṇapaṭṭhāne’’tiādi. Jhānanikantiādīnampi dhammato lobhādibhāvato kāmacchandanīvaraṇādīhi abhinnattā vuttaṃ ‘‘kāmacchandanīvaraṇa’’ntiādi.

Ettha siyā – ‘‘pañcime, bhikkhave, āvaraṇā nīvaraṇā’’tiādīsu (a. ni. 5.51) thinamiddhassa nīvaraṇabhāvena ekato āgatattā idhāpi ‘‘thinamiddhanīvaraṇa’’nti ekato vuttaṃ, thinameva ca pana arūpabhave uppajjati thinamiddhanti? Tayidamasāraṃ, kukkuccassa na gahitattā. Yadi hi ekato gahitamatteneva idhāpi ekato gahaṇaṃ siyā, kukkuccassapi tattha ekato vuttassa idha gahaṇaṃ sambhaveyya, na ca panevaṃ atthi uddhaccanīvaraṇantveva vuttattā, tasmā na tassa arūpabhavuppattiṃ sakkā paṭibāhitunti. Ādi-saddena ‘‘kevalo hāyaṃ, bhikkhave, akusalarāsi, yadidaṃ pañca nīvaraṇā (a. ni. 5.52), ime pañca nīvaraṇe pahāya, vigatathinamiddhoti tassa thinamiddhassa cattattā vantattā muttattā pahīnattā paṭinissaṭṭhattā, tena vuccati vigatathinamiddhoti, idaṃ cittaṃ imamhā thinamiddhamhā sodheti visodheti parisodheti moceti vimoceti parimoceti vā’’ti (vibha. 551) evamādiṃ pāḷiṃ saṅgaṇhāti.

Yadipi siyā duvidhaṃ middhaṃ rūpaṃ, arūpañca. Tattha yaṃ arūpaṃ, taṃ nīvaraṇesu desitaṃ, na rūpanti? Tampi na, visesavacanābhāvato. Na hi visesetvā middhaṃ nīvaraṇesu desitaṃ ‘‘yadapi, bhikkhave, thinaṃ, tadapi nīvaraṇaṃ, yadapi middhaṃ, tadapi nīvaraṇaṃ, thinamiddhaṃ nīvaraṇanti iti hidaṃ uddesaṃ āgacchatī’’ti avisesena vuttattā, tasmā middhassa duvidhataṃ parikappetvāpi na sakkā nīvaraṇabhāvaṃ nivattetuṃ. Sakkā hi vattuṃ yaṃ taṃ arūpato aññaṃ middhaṃ parikappitaṃ, tampi nīvaraṇaṃ middhasabhāvattā itaraṃ nīvaraṇaṃ viyāti. Yadi middhassa rūpabhāvaṃ na sampaṭicchatha, kathaṃ bhagavato niddā hoti, nanu middhassa ‘‘niddā pacalāyikā’’tiādinā vibhaṅge vuttattā niddābhāvo siddhoti? Nayidamevaṃ, itthiliṅgādīsu viya niddāhetuno middhassa niddābhāvena vibhattattā. Evampi niddāhetuno middhassa abhāvato kathaṃ bhagavato niddāti ce? Sā bhagavato natthīti na sakkā vattuṃ ‘‘abhijānāmi kho panāhaṃ aggivessana…pe… divā supitā’’tiādivacanato (ma. ni. 1.387) na niddā bhagavato middhena, atha kho sarīragelaññena, tañca bhagavato natthīti na sakkā vattuṃ ‘‘piṭṭhi me āgilāyati, tamahaṃ āyamissāmī’’ti (ma. ni. 2.22; saṃ. ni. 4.243) vacanato. Na cettha evamavadhāraṇaṃ daṭṭhabbaṃ ‘‘middhameva niddāhetū’’ti, tasmā aññopi atthi niddāhetu. Ko pana soti? Sarīragelaññaṃ, tasmā na bhagavato niddā middhahetukāti daṭṭhabbaṃ.

698.Visuṃ visuṃ abhāvaṃ dassetvāti vāyodhātuādito visuṃ visuṃ natthibhāvaṃ dassetvā. Kathaṃ pana so dassitabboti āha ‘‘vāyodhātuyā’’tiādi. Tattha kāyabalaṃ nāma atthato vāyodhātuyā pavattiākāraviseso tassā vipphārabhāvato. Yato bālānaṃ balanti vadantīti vuttaṃ ‘‘vāyodhātuyā gahitāya balarūpaṃ gahitamevā’’ti. Sambhavo kāmadhātuyaṃ ekaccasattānaṃ indriyaparipākapaccayo āpodhātuyā pavattiākāravisesoti āha ‘‘āpodhātuyā sambhavarūpa’’nti. Gahitāya gahitamevāti sambandho. Upacayasantativinimutto rūpuppādo natthi, uppādāvatthāya ca aññā jāti nāma natthevāti vuttaṃ ‘‘upacayasantatīhi jātirūpa’’nti. Kammasamuṭṭhānassapi rogassa visabhāgapaccayasamuppanno dhātukkhobho āsannakāraṇaṃ , pageva itarassa. So atthato rūpadhammānaṃ pākāvatthā ṭhitibhaṅgakkhaṇesu eva siyāti vuttaṃ ‘‘jaratāaniccatādīhi rogarūpaṃ gahita’’nti.

699-704. Rūpāni samuṭṭhahanti jāyanti etehīti rūpasamuṭṭhānāni. Kāni pana tānīti āha ‘‘utucittāhārakammānī’’ti.

Āhāro rūpahetuyoti ettha iti-saddo pakkhipitabbo, kammaṃ, utu ca cittañca āhāroti ime rūpahetuyoti. Rūpahetuyoti ca rūpassa janakapaccayāti attho. Tenāha ‘‘etehevā’’tiādi. Ekamekaṃyeva samuṭṭhānaṃ etesanti ekasamuṭṭhānā. Nanu ekato eva paccayato paccayuppannassa uppatti natthīti? Saccaṃ natthi, rūpajanakapaccayesu ekatoti ayamettha abhisandhi. Aṭṭhindriyānīti cakkhādīni pañca, itthipurisindriyadvayaṃ, jīvitañcāti aṭṭhindriyāni. Kāyavacīviññattivasena viññattidvayaṃ.

Dvīhīti koci cittena, koci utunā cāti evaṃ dvīhi. Na hi ekasseva dve ekakkhaṇe paccayā honti. Evaṃ sesesupi. Utuāhāra…pe… katanti ekekaṃ utunā, āhārena, cittena cāti tīhi kataṃ. Catasso cāpi dhātuyoti cattāri mahābhūtāni. Tāni hi nissattanijjīvaṭṭhena dhātūti vuccanti. Kammādīhi catūhi bhavantīti catubbhavā. Dveti jaratā aniccatā.

705-6. Idāni missakasamuṭṭhānānipi gahetvā taṃtaṃpaccayajātānaṃ gaṇanaparicchedaṃ dassetuṃ ‘‘kammenā’’tiādi vuttaṃ. Tattha aṭṭhindriyāni vatthu suddhaṭṭhakaṃ santatyūpacayākāsāti vīsati kammajā. Viññattidvayaṃ saddo lahutādittayaṃ suddhaṭṭhakādayo ekādasāti sattarasa cetasā jāyare, cittajāti attho. Saddo lahutādittayaṃ suddhaṭṭhakādayo ekādasāti dasapañceva pannarasa utunā jāyare. Lahutādittayaṃ suddhaṭṭhakādayo ekādasāti cuddasa āhārato. Jaratāaniccatāhi te aṭṭhasaṭṭhi ca hontevāti sambandho.

707-8. ‘‘Jaratā…pe… samuṭṭhitā’’ti vatvā puna tattha kāraṇaṃ dassetuṃ ‘‘jātassā’’tiādi vuttaṃ. Tattha jātassa pākabhedattāti jaratāya jātadhammassa pākattā, aniccatāya ca bhedattāti attho. Idaṃ vuttaṃ hoti – jaratāaniccatā nāma uppannadhammassa honti, no uppajjamānassa. Yadi hi uppajjamānassa siyuṃ, tadā tāsampi jāyamānattapariyāyo yujjeyya. Uppannadhammassa pana jātito paraṃ imāsaṃ sambhavato na jāyantīti vattuṃ vaṭṭatīti. Yadi pana koci tesampi jātabhāve ko virodhoti paṭipajjeyya, tassa taṃ duggāhaṃ vidhamento āha ‘‘jāyeyyu’’ntiādi. Hontu nāma tesampi pākabhedā, tadāpi ko virodhoti āha ‘‘na hī’’tiādi. Pāko na paripaccatīti sambandho, etena na bhijjatīti dīpitaṃ hoti. Pakkassa hi bhaṅgo niyato. Bhedo vā na ca bhijjatīti etthāpi pākabhāvopi vuttova. Na hi apakkaṃ bhijjatīti, aññathā uppādabhaṅgānaṃ anaññattappasaṅgato. Natthi tanti pākabhedānaṃ paccanaṃ bhijjanaṃ natthīti vuttamevatthaṃ saṅkhipitvā āha.

Ettāvatā ca kiṃ vuttaṃ hoti? Yadi jaratāaniccatā kenaci paccayena jāyeyyuṃ, tadā uppannassa nāma jarāya, bhaṅgena ca bhavitabbanti tesaṃ jaratāaniccatāpi siyuṃ, na ca panetā upalabbhanti. Kasmā? Yasmā na jaratā aññajarāya jīrati, bhijjati vā, na ca bhaṅgo aññena bhaṅgena bhijjati, jīrati vā, itarathā sāpi jarā aparāya jarāya, bhaṅgena ca jīrati, bhijjati, so ca bhaṅgo aññāya jarāya, aññena bhaṅgena jīrati, bhijjatīti anavaṭṭhānappasaṅgatoti vuttaṃ hoti.

709-10.‘‘Jātassā’’tiādi nigamanaṃ. Atha vā uttari vattabbacodanāya phalaṭhapanaṃ. ‘‘Siyā katthacī’’tiādi paramatāsaṅkanaṃ. Etthāti etasmiṃ ‘‘jaratāaniccatādvayaṃ na paccati, na bhijjati vā’’ti adhikāre. Rūpassūpacayotīti iti-saddo ādiattho, tena ‘‘rūpassa upacayo santatī’’ti vacanenāti attho. Evaṃ pākopi paccatu, bhedopi paribhijjatūti sambandho. Ayaṃ panettha adhippāyo – yathā kammādīhi uppajjanakarūpaniddese ‘‘katamaṃ taṃ rūpaṃ upādinnaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro’’tiādinā (dha. sa. 652) upacayasantatīnaṃ niddiṭṭhattā jāti jāyatīti dīpitaṃ hoti tassā aparajātiyā abhāvepi. Evaṃ jarābhaṅgānaṃ aparajarābhaṅgābhāvepi jīraṇaṃ, bhijjanañca sampaṭicchitabbaṃ, itarathā jātiyāpi bhedanā tadavatthāyevāti.

711.‘‘Nacevā’’tiādi yathāsaṅkitaparamatassa paṭikkhipanaṃ. Yadi jāyatīti na viññātabbaṃ, evañca sati niddese kasmā vuttanti āha ‘‘jāyamānassā’’tiādi. Idaṃ vuttaṃ hoti – asatipi jātiyā jāyamānatte jāyamānānaṃ dhammānaṃ abhinibbattibhāvato tassā tappaccayabhāvavohāro anumatoti tattha vuttā, na pana paramatthato jāyamānattā. Jāyamānassa hi abhinibbattimattaṃ jāti, tasmā asiddhena asiddhasādhanametanti.

712-7.‘‘Tatthā’’tiādinā punapi paramatāsaṅkaṃ katvā paṭikkhipati. Tattha yesaṃ dhammānaṃ yā jāti, sā tappaccayattavohāraṃ, abhinibbattisammutiñca labhatevāti sambandho. Tathāti yathā labhateva, tathā. Yaṃtaṃ-saddā hi abyabhicāritasambandhā. Tesaṃ dhammānaṃ paccayā etissāti tappaccayā, tassā bhāvo tappaccayattaṃ, tappaccayattena pavatto vohāro tappaccayattavohāro, taṃ kammapaccayabhāvādivohāranti attho. Abhinibbattisammutinti abhinibbattati jāyatīti evaṃ abhinibbattivasena pavattasammutiṃ. Kammādisambhavanti kammādicatupaccayasamuṭṭhānaṃ. Janakānaṃ paccayānaṃ ānubhāvakkhaṇuppāde abhāvatoti sambandho. Ayaṃ panettha attho – ye te rūpānaṃ janakapaccayā, tesaṃ taduppādanaṃ pati anuparatabyāpārānaṃ yo so paccayūpalakkhaṇiyo kiccānubhāvakkhaṇo, tadā jāyamānānaṃ dhammānaṃ vikārabhāvena labbhamānataṃ sandhāya vineyyapuggalavasena jātiyā paccayato jātattaṃ anuññātaṃ tato pure , pacchā ca anupalabbhamānattā, evañca katvā vuttaṃ ‘‘jātiyā pana labbhatī’’ti. Jarābhaṅgānaṃ pana paccayānubhāvakkhaṇato uttari ṭhitibhaṅgakkhaṇesu labbhamānattā na evaṃ anuññātuṃ sakkāti, jātiyā pana labbhati so vohāroti adhippāyo. Tappaccayattavohārantiādigāthādvayaṃ nigamanavasena vuttaṃ.

718-9. Atha kiṃ imāya gīvākaṇḍūyāya, nanu vuttaṃ bhagavatā suttante ‘‘jarāmaraṇaṃ, bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppanna’’nti (saṃ. ni. 2.20), tasmā kathametaṃ vuccati, jaratā aniccatā ceva na kehici samuṭṭhitāti yo vadeyya, tassa vitakkaṃ dassetvā paṭikkhipituṃ ‘‘anicca’’ntiādi vuttaṃ. Kasmā na vattabbanti āha ‘‘sā hi pariyāyadesanā’’ti. Pariyāyadesanattameva vibhāvetuṃ ‘‘aniccāna’’ntiādi vuttaṃ. Tathā-saddena ‘‘saṅkhatāna’’nti saṅgaṇhāti.

720-3.Aniccaṃsaṅkhatañcāti ca-saddena ‘‘paṭiccasamuppanna’’nti saṅgaṇhāti. Ayañhettha adhippāyo – aniccasaṅkhatadhammānaṃ jarāmaraṇattā tesu santesu hoti, asantesu na hoti. Na hi ajātaṃ paripaccati, bhijjati vā, tasmā taṃ jātipaccayataṃ sandhāya ‘‘jarāmaraṇaṃ saṅkhataṃ paṭiccasamuppannaṃ, tatoyeva ca anicca’’nti pariyāyena sutte āgataṃ. Yathā viññattiādīnaṃ nippariyāyato cittasamuṭṭhānatābhāvepi cittajānaṃ vikārattā cittasamuṭṭhānabhāvoti. Viññattiyo viyāti ca nidassanamattaṃ daṭṭhabbaṃ lahutādīnampi cittajādibhāvassa pariyāyeneva icchitattā. Nippariyāyena aṭṭhāraseva nipphannarūpāni kammādisamuṭṭhānānīti. Tayanti jātijarābhaṅgasaṅkhātānaṃ lakkhaṇarūpattayaṃ.

Khaṃpupphaṃvāti ākāsakusumaṃ viya. Yathā ākāsakusumaṃ sabbaso ajātattā natthi, evamidampi natthīti attho. Niccaṃ vāsaṅkhataṃ viyāti yathā asaṅkhataṃ nibbānaṃ kenaci asaṅkhatattā niccaṃ dhuvaṃ, evamidampi kenaci asaṅkhatattā niccaṃ sassataṃ vāti attho. Nobhayaṃ panidanti idaṃ pana ubhayampi khaṃpupphaṃ viya no natthi, na ca nibbānaṃ viya asaṅkhataṃ vāti attho. Nissayāyattavuttitoti jāyamānaparipaccamānabhijjamānānaṃ jātiādimattabhāvena jāyamānādinissayapaṭibaddhavuttittā. Tameva nissayāyattavuttitaṃ samatthetuṃ ‘‘bhāve pathaviyādīna’’ntiādi vuttaṃ. Ayaṃ panettha saṅkhepattho – pathavīādīnaṃ nissayānaṃ bhāve jātiādittayaṃ paññāyati, tasmā no natthi, yasmā ca tesaṃ abhāve na paññāyati, tasmā na niccanti imameva ca abhinivesaṃ nisedhetuṃ bhagavatā jātiyā catujattaṃ, jarāmaraṇassa ca aniccādipariyāyo vuttoti daṭṭhabbaṃ.

724-5.Nipphannāni nāmāti ‘‘rūpassa paricchedo, rūpassa vikāro, rūpassa lakkhaṇa’’ntiādinā paricchedādibhāvaṃ atikkamitvā attano kakkhaḷattādinā sabhāvena paricchijja gahetabbattā, apariyāyeneva kammādipaccayehi nipphannattā vā nipphannāni nāma. Tabbiparītato anipphannā.

Sesakā anipphannāti sutvā paro aniṭṭhaṃ āpādento āha ‘‘yadi hontī’’tiādi. ‘‘Tesamevā’’tiādinā pana taṃ paṭikkhipati. Kāyavikāro kāyaviññatti nāma, vacīvikāro vacīviññatti nāma, chiddaṃ vivaraṃ ākāsadhātu nāma, lahubhāvo lahutā nāma, mudubhāvo mudutā nāma , kammaññabhāvo kammaññatā nāma, nibbatti upacayo nāma, pavatti santati nāma, jīraṇākāro jaratā nāma, hutvā abhāvākāro aniccatā nāmāti evaṃ tesaṃyeva aṭṭhārasannaṃ nipphannarūpānaṃ vikārabhūtattā nipphannā ceva saṅkhatā ca, tesaṃyeva ca rūpānaṃ vikārattā te asaṅkhatā nāma kathaṃ bhaveyyuṃ, nipphannā ceva saṅkhatāti sambandhaṃ katvā yadi anipphannarūpānaṃ nissayabhūtā nipphannarūpā saṅkhatā, tesaṃ pana vikārabhūtā kathaṃ asaṅkhatā nāma hontīti atthaṃ vaṇṇenti. Tesaṃ adhippāyena nipphannā cevāti va-kāro āgamasiddhoti daṭṭhabbaṃ.

726-7.Itthibhāvo…pe… vaṇṇitāti phalaṭhapanaṃ. ‘‘Evaṃ sante’’tiādi codanā. ‘‘Aññaṃ panā’’tiādi parihāro. Tattha cakkhukāyapasādānaṃ, ekattaṃ upapajjatīti cakkhupasāde kāyapasādabhāvassa, kāyapasāde cakkhupasādabhāvassa sabbhāvato purimassa phoṭṭhabbāvabhāsanaṃ, itarassa ca rūpāvabhāsanaṃ hotīti cakkhukāyapasādānaṃ ekībhāvo bhaveyyāti attho. Nidassanamattañcetaṃ. Sotakāyapasādādīnampi hi vuttanayena ekattaṃyevāti.

728-30.Aññaṃ pana aññasmiṃ na catthīti ṭhapetvā aññamaññāvinibbhogavasena pavattiṃ aññaṃ rūpaṃ aññasmiṃ rūpe paramatthato nevatthi bhinnanissayabhāvena kalāpantaragatattā. Cakkhupasādo hi daṭṭhukāmatānidānakammasamuṭṭhitabhūtanissito, kāyapasādo phusitukāmatānidānakammajabhūtanissito. Asaṅkaranti asaṃkiṇṇaṃ. Yadi evaṃ, na sabbattha kāyāyatanādikanti? Tampi natthi paramatthato. Vinibbhujitvā hi nesaṃ nānākaraṇaṃ paññāpetuṃ na sakkā, taṃ dassetuṃ ‘‘aññamaññāvinibbhogavasenā’’tiādi vuttaṃ. Aññamaññā…pe… pavattitoti aññamaññaṃ santānato avinibbhujjanavasena avisaṃsaṭṭhavasena pavattanato. Avinibbhogarūpavasenāti pana attho na hoti. Na hi cakkhukāyapasādānaṃ ekakalāpagataavinibbhogarūpā ṭhānantaraṃ vattuṃ sakkāti . Yathā rūparasādīnaṃ vivecetuṃ asakkuṇeyyatāya aññamaññabyāpitā vuccati, na ca paramatthato rūpe raso atthi. Yadi siyā, rūpaggahaṇeneva rasaggahaṇaṃ gaccheyya. Evaṃ kāyāyatanādīnampi paramatthato na sabbattha atthitā, ‘‘idaṃ ettha, idaṃ etthā’’ti ṭhānantaraṃ pana samayaññunā kenaci na sakkā vattunti. Atthi kāyapasādotīti itisaddo ‘‘tasmā’’ti imassa atthe. Tenāha ‘‘tasmā’’ti. Evamudīritanti sabbaṭṭhānikanti evamudīritaṃ.

731-2.Lakkhaṇādivasenāpīti yathāvuttalakkhaṇarasapaccupaṭṭhānapadaṭṭhānavasenāpi. Dhajānaṃ…pe… gatāti pañcavaṇṇānaṃ nīlādipañcavaṇṇasuttamayānaṃ ekamekassa vā ekekavaṇṇavasena dhajānaṃ chāyā tesaṃ upamataṃ upamābhāvaṃ gatā sampattāti attho. Keci pana ‘‘chāyā upamā etesanti chāyāupamā, chāyāupamānaṃ bhāvo chāyāupamatā, taṃ gatā ete dhammā’’ti vadanti. Taṃ pana tehi ‘‘chāyāupamataṃ gatā’’ti ettha bahubbīhivaseneva rassattanti maññamānehi vuttaṃ bhaveyya. Gāthābandhatthaṃ pana rassattanti daṭṭhabbaṃ. ‘‘Catutthadū’’tiādīsu hi vibhattilopampi katvā dassento ācariyo na īdisesu ṭhānesu byañjane ādaraṃ janeti. Yaṃ pana ‘‘tesa’’nti heṭṭhāpadaṃ, ‘‘dhammāna’’nti uparipadaṃ vā sambandhituṃ anicchantehi vuccati tattha ‘‘nānattaṃ samupāgata’’nti. Taṃ ettha akāmāpi sambandhitabbameva. Na hi nānattaṃ samupāgataṃ tesanti nāpekkhatīti. Athāpi tattha ‘‘nānattaṃ samupāgatā’’ti pāṭhaṃ parikappeyyuṃ, hotu tāva potthakesu adissamānampi pāṭhaṃ parikappetvā tesaṃ tuṭṭhi. Ayaṃ panettha adhippāyo – yathā pañcavaṇṇānaṃ dhajānaṃ ekato katvā ussāpitānaṃ kiñcāpi chāyā ekābaddhā viya hoti, aññamaññaṃ pana asammissāva, evameva ime sabbaṭṭhānikarūpā kiñcāpi ekābaddhā viya honti, lakkhaṇato pana aññamaññaṃ bhinnasabhāvā asammissāyeva. Ekakalāpaṭṭhāpi hi lakkhaṇato bhinnasabhāvā, kiṃ pana nānākalāpaṭṭhāti.

733. Attano paccayehi loke niyuttaṃ, viditanti vā lokikaṃ, tassa bhāvo lokikattaṃ. Hinoti patiṭṭhahati sampayuttadhammarāsi etenāti hetu, mūlaṭṭhena upakārako lobhādiko ca alobhādiko ca, tādiso hetu na hotīti nahetu. Attano paccayehi saṅkhataṃ abhisaṅkhatanti saṅkhataṃ. Ābhavaggā, āgotrabhu vā savantīti āsavā, saha āsavehīti sāsavaṃ, āsavehi ālambitabbanti attho. Paccayāyattavuttitoti attano attano paccayādhīnappavattitāya sappaccayattāti vuttaṃ hoti. Nidassanamattametaṃ. Kāmāvacarattā ahetukattā hetuvippayuttattā saṃyojaniyattā ganthaniyattā upādāniyattā oghaniyattā yoganiyattā nīvaraṇiyattā saṃkilesikattā parāmaṭṭhattā acetasikattā cittavippayuttattā na rūpāvacarattā na arūpāvacarattā na apariyāpannattā aniyyānikattā aniccattāti evamādināpi kāraṇena ekavidhamevāti.

734-8. Evaṃ ekavidhanayaṃ dassetvā idāni ādi-saddena saṅgahitaduvidhatādinayaṃ dassetuṃ ‘‘ajjhattikabahiddhā’’tiādinā ajjhattikadukādayo āraddhā. Tattha ajjhattikaduke tāva āhito ahaṃ māno etthāti attā, attabhāvo, taṃ attānaṃ adhikicca uddissa pavattattā ajjhattā, indriyabaddhadhammā, tesu bhavāni, attani vā bhavāni ajjhattikāni. Kāmaṃ aññepi ajjhattasambhūtā atthi, ruḷhīvasena pana cakkhādīneva ‘‘ajjhattikānī’’ti vuccanti. Atha vā ‘‘yadi mayaṃ na homa, tvaṃ kaṭṭhakaliṅgarūpamo bhavissasī’’ti vadantā viya attabhāvassa sātisayaṃ upakārakānīti tāneva visesato ajjhattikanāmaṃ labhanti. Indriyānindriyāti ādhipaccaṭṭhena indriyāni, sesaṃ tadabhāvato anindriyaṃ. Tattha cakkhādīnaṃ pañcannaṃ cakkhuviññāṇādīsu adhipateyyaṃ tesaṃ paṭumandabhāvādianuvattanato, itthindriyapurisindriyadvayassa itthiliṅgādihetubhāve, jīvitindriyassa ca sahajarūpānupālaneti daṭṭhabbaṃ. Visayavisayībhāvato ghaṭṭanavasena gahetabbattā oḷārikaṃ, tabbiparītattā sukhumaṃ. Upādinnanti kammunā gahitaṃ. Kammanibbattañhi ‘‘mametaṃ phala’’nti tena kammunā gahitaṃ viya hoti.

Ekādasa…pe… sappaṭighanti cakkhuviññāṇāviññeyyattā sanidassanattābhāvato anidassanaṃ, aññamaññaṃ patanavasena pana paṭighasabbhāvato sappaṭighaṃ, ubhayapaṭikkhepena anidassanaappaṭighaṃ. Kammato jātanti ettha yaṃ ekantato kammasamuṭṭhānaṃ aṭṭhindriyāni, vatthu cāti navavidhaṃ rūpaṃ. Yañca ekādasavidhe catusamuṭṭhāne kammasamuṭṭhānaṃ ekādasavidhameva rūpanti evaṃ vīsatividhampi kammato uppajjanato kammajaṃ. Yañhi jātaṃ, yañca jāyati, yañca jāyissati, taṃ sabbampi ‘‘kammaja’’nti vuccati yathā ‘‘duddha’’nti. Kammato aññaṃ akammaṃ, akammato jātaṃ akammajaṃ. Aññatthe hi ayaṃ a-kāro. Tenāha ‘‘tadaññapaccayājāta’’nti. Kammato aññapaccayato jātaṃ, utucittāhārajanti attho. Cittajattikādīni vuttānusārena yojetuṃ sakkāti na dassitāni.

Diṭṭhacatukke daṭṭhabbanti diṭṭhaṃ. Yaṃ rūpāyatanaṃ adakkhi, yañca dakkhissati, yañca dakkhati, yañca passeyya, taṃ sabbaṃ diṭṭhaṃ nāma taṃsabhāvānativattanato yathā ‘‘iṭṭha’’nti. Esa nayo sutādīsupi. Diṭṭhaṃ nāma rūpāyatanaṃ cakkhuviññāṇaviññeyyattā. Sutaṃ nāma saddāyatanaṃ sotaviññāṇaviññeyyattā. Mutaṃ nāma gandharasaphoṭṭhabbāyatanattayaṃ mutvā patvā gahetabbato , pasādena saha sambandhanato vā. Tathā hetaṃ sampattaggāhakavisayaṃ vuttaṃ. Viññātaṃ nāma avasesaṃ kevalaṃ manoviññāṇaviññeyyattā.

Dvārañcevavatthu cāti attanissitānaṃ cakkhuviññāṇādīnaṃ, aññanissitānaṃ sampaṭicchanādīnañca pavattimukhabhāvato dvārañceva attanissitānaṃ ādhārabhāvato vatthu ca. Dvārameva hutvā na vatthūti kevalaṃ kammadvārabhāvato dvārameva, tannissitassa cittuppādassa abhāvato na vatthu. Vatthumeva hutvā na dvāranti manodhātumanoviññāṇadhātūnaṃ nissayabhāvato vatthumeva, cakkhādayo viya saparanissitānaṃ pavattidvārābhāvato na dvāraṃ. Sesaṃ ekavīsatividhaṃ rūpaṃ vuttavipariyāyato neva dvāraṃ na vatthu ca. Catutthacatukketi vatthucatukke. Tatiyapadanti ‘‘vatthumeva hutvā nevindriya’’nti padaṃ.

739-40. Puna pañcavidhanti sambandho. Catujanti pakāsitaṃ catūhiyeva samuṭṭhānato.

Cakkhuviññāṇaviññeyyaṃ rūpāyatanaṃ tena gahetabbato, na pana cakkhuviññāṇeneva viññeyyato. Tathā hetaṃ āvajjanādīhi ceva manodvārikajavanehi ca viññāyatīti. Esa nayo sotaviññeyyādīsupi. Manoviññāṇaviññeyyaṃ pana kevalaṃ manoviññāṇeneva viññātabbaṃ. Na hi rūpādito aññattha cakkhuviññāṇādīni pavattanti.

Chavatthuavatthubhedatoti channaṃ vatthūnaṃ, avatthussa ca bhedato. Manodhātuviññeyyaṃ rūpādipañcakaṃ.

Manāyatanassa arūpattā, dhammāyatanassa ca ekadesato rūpattā āha ‘‘āyatanabhedato ekādasavidha’’nti.

743-5. Arūpabhave rūpuppattiyā abhāvato, asaññībhavassa ca rūpabhavapariyāpannattā vuttaṃ ‘‘kāmarūpabhavadvaye’’ti. Bhummavajjesūti bhummadevānaṃ vajjanaṃ yonivibhāgaṃ patvā tesaṃ manussasadisattā. Purimā tissoti aṇḍajajalābujasaṃsedajayoniyo. Tā hi yathāvuttappabhedesu na labbhanti, tāsañca paṭikkhepena pacchimā opapātikayoni anuññātāti atthato āpannameva hotīti. Tattha nirayeti ussadānampi gahaṇato avīcimahāniraye kīṭapāṇakānampi sarīraṃ pacchā vaḍḍhanakaṃ hutvāva nibbattati, nijjhāmataṇhikapetānaṃ niccāturatāya kāmassa abhāvato gabbhaggahaṇaṃ na hoti, tasmā aṇḍajajalābujayoniyo tattha na santi, ādittattā kucchiyaṃ gabbhaṃ na patiṭṭhātīti keci. Nibbattamānānañca pāpakammānubhāvena mahādukkhassa pattabbatāya mahanteneva sarīrena bhavitabbanti saṃsedajayonipi tesaṃ na hoti, aggijālāya santappamānasarīrattā tesaṃ nibbattakāle allaṭṭhāne pupphādīsu sambhavābhāvato saṃsedajatā natthevātipi vadanti. Tena tesaṃ opapātikāva yonīti āha ‘‘nijjhāmataṇhike’’ti. Atha saṃsedajaopapātikayonīnaṃ ko visesoti? Saṃsedajo tāva khuddakasarīro hutvā padumagabbhādiṃ nissāya nibbatto kamena vaḍḍhati. Itaro pana yattha yattha nibbattati, tattha tattha paricchinnappamāṇasarīrova soḷasavassuddesiko viya paripuṇṇaṅgapaccaṅgo pāturahosi.

Sese gatittayeti ṭhapetvā devagatiṃ, nirayagatiñca avasesamanussapetatiracchānasaññite gatittaye. Manussesu hi keci aṇḍajāpi honti kuntaputtadvebhātikattherā viya, keci saṃsedajāpi honti padumagabbhe nibbattapokkharasātibrāhmaṇādayo viya, keci opapātikāpi honti ambapāligaṇikādayo viya. Nijjhāmataṇhikāvasesapetā pana sabbacatuppadapakkhijātidīghajātiādayo sabbepi tiracchānā ca catuyonikāvāti.

746-7. Gabbhe mātukucchiyaṃ setīti gabbhaseyyako, soyeva rūpādīsu sattatāya gabbhaseyyakasatto. Tassa gabbhaseyyakasattassa. Tiṃsa rūpānīti kāyabhāvavatthudasakavasena samatiṃsa kammajarūpāniyeva. Tadā hi neva cittajarūpamatthi paṭisandhicittassa rūpasamuṭṭhāpakattābhāvato, nāpi utujaṃ purimuppannautuno abhāvā. Utu hi ṭhānappattaṃ rūpaṃ samuṭṭhāpeti, na ca āhārajaṃ tasmiṃ kāye ajjhohaṭassa abhāvato, tasmā kammasamuṭṭhānāniyeva tiṃsa rūpāni paṭisandhikkhaṇe nibbattanti, yānī ‘‘kalalarūpa’’nti pavuccanti, paripiṇḍitāni ca tāni jātiuṇṇāya ekassa aṃsuno pasannatilatele pakkhipitvā uddhaṭassa paggharitvā agge ṭhitabindumattāni acchāni vippasannāni pasannatelabindusamānāni honti. Yathāhu –

‘‘Tilatelassa yathā bindu,

Sappimaṇḍo anāvilo;

Evaṃ vaṇṇapaṭibhāgaṃ,

Kalalanti pavuccatī’’ti. (vibha. aṭṭha. 26);

Sabhāvassevāti avadhāraṇena abhāvakassa bhāvadasakābhāvato tiṃsarūpānaṃ asambhavaṃ dīpeti. Tenāha ‘‘abhāva…pe… kāyavatthuvasena tū’’ti. Abhāvagabbhaseyyānanti iminā abhāvaopapātikānaṃ na evanti dassetīti keci. Pubbe sabhāvakagabbhaseyyakassa pana vatvā tato nivattanatthaṃ ‘‘abhāvagabbhaseyyakasattāna’’nti vuttanti daṭṭhabbaṃ. Pubbe gabbhaseyyaka-ggahaṇena aṇḍajānampi gahaṇe idha visuṃ vacanaṃ gobalībaddañāyavasenāti daṭṭhabbaṃ, na pana tesaṃ abhāvakabhāvanivattanatthanti. Itarathā hi vīsatirūpānaṃ vacanaṃ virujjhati. Abhāvakabhāvo panettha aṇḍajānaṃ pakaraṇato daṭṭhabbo. Na hi gabbhaseyyaka-saddena samāsabhūtaṃ abhāva-saddaṃ idha ānetuṃ sakkāti.

748.Gahitāgahaṇenettha, ekādasa bhavanti teti ekasmiṃ kalāpe gahitarūpānaṃ aparakalāpe aggahaṇavasena suddhaṭṭhakaṃ, jīvitaṃ, kāyapasādo, vatthurūpanti abhāvakassa paṭisandhikkhaṇe ekādasa rūpāni bhavanti, sabhāvakassa pana dvīsu bhāvesu ekena saha dvādasa rūpāni honti. Eseva ca nayoti vuttesu, vakkhamānesu ca paṭisandhikkhaṇikakalāpesu aggahitaggahaṇena rūpaggahaṇe nayo eseva ñeyyo.

749. Nanu ca ‘‘sabbesu dasakesū’’ti vuttaṃ, kathaṃ pana te dasakā jānitabbāti āha ‘‘jīvitenā’’tiādi. Suddhakamaṭṭhakanti cattāri mahābhūtāni, tannissitā ca vaṇṇagandharasaojāti idaṃ jīvitādinā asammissaṃ suddhaṭṭhakaṃ. Imāniyeva hi aṭṭha katthaci avinibbhogavasenapi pavattito avinibbhogarūpāni avakaṃsato eko kalāpoti ca vuccati. Ācariyajotipālattherena pana ‘‘nipphannānipphannavasena dasa rūpāni avinibbhogavuttikāni eko kalāpo’’ti vatvā puna taṃsamatthanatthaṃ idaṃ vuttaṃ –

‘‘Avinibbhogavuttīni, catujānekalakkhaṇā;

Nipphannānaṭṭha vā tesu, hitvāna kāyalakkhaṇe’’ti.

750.Kāyadasakanti kāyo dasamo etthāti kāyadasakaṃ, asādhāraṇena vā kāyena lakkhitaṃ dasakaṃ kāyadasakaṃ. Esa nayo cakkhudasakādīsu. Pariyāpuṭaṃ ñātaṃ, kathitanti vā attho.

752-3. Kāmāvacaradevesu sabbakālaṃ paṭisandhipavattīsu sattatiyā rūpānaṃ labbhanato vuttaṃ ‘‘niccaṃ rūpāni sattatī’’ti. Na hi te kadācipi vikalindriyā, abhāvakā vā honti. ‘‘Manussesu opapātikasattāna’’nti avisesena vuttepi ādikappikānaṃ bhāvadasakassa paṭisandhikkhaṇe abhāvato tesaṃ saṭṭhi rūpānīti veditabbaṃ. Jīvitanavakampi opapātikānaṃ, saṃsedajānañca kāmāvacarasattānaṃ pavatteyeva hoti tassa pācakagginā sahavuttittā, tassa ca ajjhohaṭāhārasannissayena sambhavato. Saṃsedajānampi paripuṇṇaṅgapaccaṅgānaṃ nibbattanato opapātikehi viseso natthīti tesaṃ visuṃ aggahaṇaṃ. Vibhaṅgepi hi –

‘‘Kāmadhātuyā upapattikkhaṇe kassaci ekādasāyatanāni pātubhavanti, kassaci dasāyatanāni, kassaci aparāni dasāyatanāni, kassaci navāyatanāni, kassaci sattāyatanāni pātubhavantī’’ti (vibha. 1009) –

Imassa niddese ‘‘opapātikasattāna’’ntiādinā opapātika-ggahaṇameva kataṃ, na saṃsedaja-ggahaṇaṃ. Tañca paripuṇṇāyatanānaṃ saṃsedajānaṃ opapātikesu saṅgaṇhanato. Tathā hi vuttaṃ aṭṭhakathāyaṃ ‘‘saṃsedajayonikā paripuṇṇāyatanabhāvena opapātikasaṅgahaṃ katvā vuttā’’ti. Padhānāya vā yoniyā sabbaparipuṇṇāyatanayoniṃ dassetuṃ ‘‘opapātikasattāna’’nti vuttaṃ.

754-5.Cakkhusotavatthuvasāti cakkhudasakasotadasakavatthudasakavasā. Ānandācariyo panettha ‘‘rūpadhātuyaṃ paṭisandhiviññāṇena saha cakkhusotavatthusattakānaṃ jīvitachakkassāti catunnaṃ kalāpānaṃ vasena sattavīsati rūpāni uppajjanti, tattha gandharasāhārānaṃ paṭikkhittattā’’ti vatvā puna taṃ samatthento ‘‘pāḷiyañhi ‘rūpadhātuyā upapattikkhaṇe ṭhapetvā asaññasattānaṃ devānaṃ pañcāyatanāni pātubhavanti, pañca dhātuyo pātubhavantī’ti (vibha. 1015) vuttaṃ. Tathā ‘rūpadhātuyā cha āyatanāni nava dhātuyo’ti (vibha. 994) sabbasaṅgāhakavasena tattha vijjamānāyatanadhātuyo dassetuṃ vuttaṃ. Kathāvatthumhi ca ghānāyatanādīnaṃ viya gandhāyatanādīnañca tattha bhāvo paṭikkhitto ‘atthi tattha ghānāyatananti? Āmantā. Atthi tattha gandhāyatananti? Na hevaṃ vattabbe’tiādinā (kathā. 520). Na ca aphoṭṭhabbāyatanānaṃ pathavīdhātuādīnaṃ viya agandharasāyatanānaṃ gandharasānaṃ tattha bhāvo sakkā vattuṃ phusituṃ sakkuṇeyyatāvinimuttassa pathavīādisabhāvassa viya gandharasāyatanabhāvavinimuttassa gandharasabhāvassa abhāvā. Yadi ca ghānasamphassādīnaṃ kāraṇabhāvo natthīti tāni āyatanānīti na vucceyyuṃ, dhātusaddo pana nissattanijjīvavibhāvakoti gandhadhāturasadhātūti avacane kāraṇaṃ natthi. Dhammasabhāvo ca nesaṃ ekantena icchitabbo sabhāvadhāraṇādilakkhaṇato aññassa abhāvā. Dhammānañca āyatanabhāvo ekantato yamake vutto ‘dhammo āyatananti? Āmantā’ti (yama. 1.āyatanayamaka.13), tasmā tesaṃ gandharasāyatanabhāvābhāvepi koci āyatanabhāvo vattabbo. Yadi ca phoṭṭhabbabhāvato añño pathavīādibhāvo viya gandharasabhāvato añño tesaṃ koci sabhāvo siyā, tesaṃ dhammāyatanasaṅgaho. Gandharasabhāve, pana āyatanabhāve ca sati gandho ca so āyatanañca gandhāyatanaṃ, raso ca so āyatanañca rasāyatananti idamāpannamevāti gandharasāyatanabhāvo ca na sakkā nivāretuṃ, ‘tayo āhārā’ti (vibha. 1015) vacanato kabaḷīkārāhārassa tattha abhāvo viññāyati, tasmā yathā pāḷiyā avirodho hoti, tathā gandharasojā hitvā rūpagaṇanā kātabbā. Evañhi dhammatā na vilomatā hotī’’ti vadati.

Ācariyajotipāladhammapālattherā pana taṃ paṭikkhipanti. Tathā ca vuttaṃ tehi ‘‘rūpāvacarasattānaṃ ghānajivhāyatanābhāvato vijjamānāpi gandharasā āyatanakiccaṃ na karontī’’ti, te anāmasitvā pāḷiyaṃ ‘‘pañcāyatanāni pātubhavantī’’ti ‘‘cha āyatanānī’’ti (vibha. 993-994) ca ādi vuttaṃ. ‘‘Tayo āhārā’’ti ca ajjhoharitabbassa āhārassa abhāvena ojaṭṭhamakarūpasamuṭṭhāpanasaṅkhātassa āhārakiccassa akaraṇato, na sabbena sabbaṃ gandharasānaṃ, ojāya ca abhāvato. Iti visayino kiccassa abhāvena visayo kiccabhāvadhammo na vutto. Yasmiñhi bhave visayī natthi, tasmiṃ taṃhetuko nippariyāyena visayassa āyatanabhāvo natthīti vijjamānassāpi avacanaṃ, yathā tattheva rūpabhave pathavītejovāyodhātūnaṃ phoṭṭhabbāyatanabhāvena. Yassa pana yattha vacanaṃ, tassa tattha visayīsabbhāvahetuko nippariyāyena āyatanabhāvo vutto, yathā tattheva rūpāyatanassa. Yadi visayīsabbhāvahetuko visayassa nippariyāyena āyatanabhāvo, kathamasaññasattānaṃ dve āyatanāni pātubhavanti. Asaññasattānañhi cakkhāyatanaṃ natthi. Atha tadabhāvena rūpāyatanaṃ aññesaṃ avisayoti? Nāyaṃ virodho. Yena adhippāyena rūpadhātuyaṃ saññīnaṃ gandhāyatanādīnaṃ avacanaṃ, tena na rūpāyatanassāpi avacananti asaññīnaṃ ekaṃ āyatanaṃ na vattabbaṃ. Yathāsakañhi indriyagocarabhāvāpekkhāya yesaṃ nippariyāyena āyatanabhāvo atthi, tesu niddisiyamānesu tadabhāvato rūpadhātuyaṃ saññīnaṃ gandhādike visuṃ āyatanabhāvena avatvā dhammasabhāvānativattanato, manoviññāṇassa ca visayabhāvūpagamanato dhammāyatanantogadhe katvā ‘‘pañcāyatanānī’’ti pāḷiyaṃ vuttaṃ. Etadatthañhi dhammāyatananti sāmaññato nāmakaraṇaṃ piṭṭhivaṭṭakāni vā tāni katvā ‘‘pañcāyatanānī’’ti vuttaṃ. Yena ca pana adhippāyena asaññīnaṃ rūpāyatanaṃ vuttaṃ, tena saññīnaṃ, asaññīnampi gandhāyatanādīnaṃ visuṃ gahaṇaṃ kātabbanti imassa nayassa dassanatthaṃ ‘‘asaññasattānaṃ devānaṃ dve āyatanāni pātubhavantī’’ti (vibha. 1017) vuttaṃ.

Asatipi hi tattha attano indriyesu rūpassa vaṇṇāyatanasabhāvātikkamo natthevāti taṃ rūpāyatanantveva vuccati. Iminā ca nayadassanena gandhādīni tīṇi pakkhipitvā saññīnaṃ aṭṭha āyatanāni, asaññīnaṃ pañcāti ayamattho dassito hoti. Evañcetaṃ sampaṭicchitabbaṃ, aññathā rūpaloke phusituṃ asakkuṇeyyatāya pathavīādīnaṃ brahmūnaṃ vacīghoso eva ca na siyā. Na hi paṭighaṭṭananighaṃsanamantarena saddappavatti atthi, na ca phusanasabhāvānaṃ katthaci aphusanasabhāvatā sakkā viññātuṃ, phoṭṭhabbāyatanassa ca bhūtattayassa abhāve rūpabhave rūpāyatanādīnampi sambhavo eva na siyā, tasmā phusituṃ sakkuṇeyyatāyapi pathavīādīnaṃ tattha kāyindriyābhāvena tesaṃ phoṭṭhabbabhāvo na vutto. Evañca katvā rūpadhātuyaṃ tesaṃ sappaṭighatāvacanañca samatthitaṃ hoti. Vuttañhi ‘‘asaññasattānaṃ anidassanasappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca…pe… dve mahābhūtā’’tiādi.

Paṭigho ca nāma bhūtattayassa kāyapasādaṃ pati tannissayabhūtaghaṭṭanaṃ dvārena abhimukhabhāvo, idha pana taṃsabhāvatā, so ca phusituṃ asakkuṇeyyabhāvo ghaṭṭanāya abhāvato natthi. Yadi tattha asatipi visayimhi rūpāyatanampi gahetvā ‘‘dve āyatanānī’’ti vuttaṃ, atha kasmā gandhāyatanādīni gahetvā ‘‘pañcāyatanānī’’ti na vuttanti? Nayadassanavasena desanā pavattāti vuttovāyamattho. Atha vā tattha rūpāyatanasseva vacanaṃ kadāci aññabhūmikānaṃ pasādassa visayabhāvaṃ sandhāya, na pana itaresaṃ abhāvato, nāpi pariyāyena gandhāyatanādīnaṃ āyatanabhāvābhāvato.

Asaññīnañhi rūpāyatanaṃ samānatalavāsīnaṃ vehapphalānaṃ, uparibhūmikānañca suddhāvāsānaṃ pasādassa visayabhāvaṃ gacchati, na pana gandharasāti tesaṃyeva tattha avacanaṃ yuttaṃ. Kathāvatthumhi ca nippariyāyena gandhāyatanādīnaṃ atthibhāvaṃ parijānantaṃ sandhāya paṭisedho kato. Yadipi cetaṃ vacanaṃ tattha gandhāyatanādīnaṃ abhāvavibhāvanaṃ na hoti, atthibhāvadīpanampi pana aññavacanaṃ natthevāti? Nayidamevaṃ aṭṭhakathāsu tattha tesaṃ atthibhāvassa niddhāretvā vuttattā. Yañhi aṭṭhakathāvacanaṃ pāḷiyā na virujjhati, taṃ pāḷi viya pamāṇabhūtaṃ avigarahitāya ācariyaparamparāya yāvajjatanā āgatattā. Tattha siyā ‘‘yaṃ pāḷiyā na virujjhati aṭṭhakathāvacanaṃ, taṃ pamāṇaṃ, idaṃ pana virujjhatī’’ti? Nayidamevaṃ, yathā na virujjhati, tathā paṭipāditattā. Cakkhādīnaṃ āyatanānaṃ, tannissayānañca viññāṇānaṃ sattasuññatāsandassanatthaṃ bhagavato dhātudesanāti āyatanabhāvena vuttānaṃyeva dhātubhāvadīpanato dhātubhāvassāpi tesaṃ avacanaṃ yujjati eva, tasmā yathā pāḷiyā avirodho hoti, tathā cakkhudasakādivasena idha rūpagaṇanā katāti na ettha dhammatāvilomanāsaṅkāya okāsoti veditabbanti.

756.Jaccandhabadhirāti chandānurakkhaṇatthaṃ dīghakaraṇaṃ. Na hi jaccandhabadhiraaghānarahite napuṃsake vatthukāyajivhādasakavasena idha tiṃsāti yujjati, idañca ‘‘opapātikassa jaccandhabadhiraghānarahite napuṃsake jivhākāyavatthudasakānaṃ vasena tiṃsa rūpāni uppajjantī’’ti aṭṭhakathāvādaṃ gahetvā vuttaṃ. Ānandācariyo pana taṃ ‘‘pāḷiyā na sametī’’ti vatvā paṭikkhipati. Tathā cāha ‘‘netaṃ pāḷiyā sametī’’ti. Na hi pāḷiyaṃ kāmāvacarānaṃ saṃsedajopapātikānaṃ aghānakānaṃ uppatti vuttā.

Dhammahadayavibhaṅge hi –

‘‘Kāmadhātuyā upapattikkhaṇe kassaci ekādasāyatanāni pātubhavanti, kassaci dasāyatanāni, kassaci aparāni dasāyatanāni, kassaci navāyatanāni, kassaci sattāyatanāni pātubhavantī’’ti (vibha. 1009) –

Vuttaṃ, na vuttaṃ ‘‘aṭṭhāyatanāni pātubhavantī’’ti. Yadi hi aghānakassāpi upapatti siyā, tikkhattuṃ ‘‘dasāyatanāni pātubhavantī’’ti vattabbaṃ siyā, tikkhattuñca ‘‘navāyatanāni pātubhavantī’’ti, na cetaṃ vuttaṃ. Yamake ca ghānajivhānaṃ sahappavatti vuttāti taṃ upaparikkhitvā gahetabbanti. Ayañhettha ācariyassa adhippāyo – dhammahadayavibhaṅgapāḷiyañhi ‘‘ekādasā’’ti paripuṇṇāyatanassa saddāyatanavajjāni ekādasāyatanāni vuttāni, ‘‘kassaci dasāyatanānī’’ti andhassa cakkhāyatanavajjāni, ‘‘aparāni dasāyatanānī’’ti badhirassa sotāyatanavajjāni, ‘‘navāyatanānī’’ti andhabadhirassa cakkhusotavajjāni, ‘‘sattāyatanānī’’ti gabbhaseyyakassa rūpagandharasakāyaphoṭṭhabbamanadhammāyatanavasena vuttaṃ. Yadi cakkhusotaghānavikalopi uppajjeyya, tassa aṭṭhevāyatanāni vattabbāni siyuṃ, na ca vuttaṃ ‘‘aṭṭhāyatanāni pātubhavantī’’ti, tasmā nattheva cakkhusotaghānavikalo. Sati aghānakaupapattiyaṃ punapi ‘‘kassaci aparāni dasāyatanāni pātubhavantī’’ti vattabbaṃ siyā. Tathā ca sati yathā andhabadhirassa vasena ‘‘kassaci navāyatanāni pātubhavantī’’ti ekavāraṃ vuttaṃ, evaṃ andhāghānakassa, badhirāghānakassa ca vasena ‘‘kassaci aparāni navāyatanāni, kassaci aparāni navāyatanānī’’ti vattabbaṃ siyā. Kāmabhave ajivhassa sattassābhāvato, ghānajivhāyatanānaṃ sahappavattivacanato ca tattheva kāmadhātuyaṃ aghānakassāsambhavoti.

Jotipālattherādayo pana ‘‘saṃsedajassa jaccandhabadhiraaghānakanapuṃsakassa jivhākāyavatthudasakānaṃ vasena tiṃsarūpāni uppajjantīti vuttaṃ, na opapātikassa. Dhammahadayavibhaṅgapāḷiyañca ‘upapattikkhaṇe’ti vuttattā opapātikasseva vasena nayo nīto. Yamakaṭṭhakathāyañca vuttaṃ ‘kāmadhātuyaṃ aghānako opapātiko natthi. Yadi bhaveyya, kassaci aṭṭhāyatanāni pātubhavantīti vadeyyā’ti, yampi dhammahadayavibhaṅge ‘kāmadhātuyā upapattikkhaṇe kassaci ekādasāyatanāni pātubhavantī’tiādīnaṃ niddese ‘opapātikānaṃ petāna’ntiādinā opapātika-ggahaṇameva kataṃ, na pana saṃsedaja-ggahaṇaṃ, taṃ paripuṇṇāyatanānaṃyeva saṃsedajānaṃ opapātikesu saṅgahavasena vuttanti veditabbaṃ. Tathā hi vuttaṃ aṭṭhakathāyaṃ ‘saṃsedajayonikā paripuṇṇāyatanabhāvena opapātikasaṅgahaṃ katvā vuttā’ti, padhānāya vā yoniyā sabbaṃ paripuṇṇāyatanaṃ yoniṃ saṅgahetvā dassetuṃ ‘opapātikāna’nti vuttanti ca, tasmā na koci pāḷivirodho’’ti vadanti.

Apare panāhu – ‘‘kāmadhātuyaṃ aghānako opapātiko natthi. Yadi bhaveyya, kassaci aṭṭhāyatanāni pātubhavantīti vadeyyāti idaṃ manussesu saṃsedajopapātikānaṃ vasena vuttaṃ, te paripuṇṇāyatanāva . Kesañci pana aghānakakīṭānaṃ atthibhāvato apāyesu saṃsedajopapātike sandhāyetaṃ vutta’’nti vadanti. Taṃ ānandācariyādīnaṃ matena paṭikkhepārahamevāti.

757-8.Ukkaṃsassāvakaṃsassa antareti ‘‘sattatī’’ti vuttaukkaṃsaparicchedassa, ‘‘tiṃsā’’ti vuttaavakaṃsaparicchedassa ca majjhe. Anurūpato…pe… vibhāvināti jātiandhassa saṭṭhi rūpāni cakkhudasakābhāvato, tathā badhirassa sotadasakābhāvato, andhabadhirassa pana paṇṇāsa cakkhusotadasakābhāvatotiādinā nayena aññamaññāpekkhāya paripuṇṇā paripuṇṇānaṃ rūpānaṃ pāṇīnaṃ vasena rūpānaṃ samuppatti viññātabbāti attho. Yaṃ panettha vattabbaṃ, taṃ vuttamevāti.

759-60. Evaṃ tīsu bhavesu paṭisandhiyaṃ rūpappavattiṃ dassetvā idāni pavattiyaṃ dassetuṃ ‘‘sattavīsati rūpānī’’tiādi vuttaṃ. Kāmāvacarasattassa hi paripuṇṇāyatanassa asati andhabadhirādipasādavighāte yāva maraṇacittassa heṭṭhā sattarasamacittaṃ, tāva sattavīsati rūpāni pavattanti. Aparipuṇṇāyatanassa pana jaccandhādikassa heṭṭhā vuttanayena rūpānaṃ hāyanavaḍḍhanāni veditabbāni. Nanu aṭṭhavīsatiyeva rūpāni kāmabhave pavattantīti āha ‘‘appavattanato’’tiādi.

Ghānaṃ…pe… na vijjareti kāmavirāgabhāvanāvasena gandhādiggāhakesu pasādesu virattā hontīti ghānādittayaṃ natthi. Cakkhusotesu pana anuttaradassanādiatthaṃ virattā na hontīti tāni tesaṃ uppajjanti. Bhāvadvayaṃ kāmarāgūpanissayattā na uppajjati. Keci pana ‘‘lahutādittayampi rūpabhave natthi dandhattakarādidhātukkhobhābhāvato. Sati hi tādise dhātukkhobhe tappaṭipakkhehi lahutādīhi bhavitabba’’nti vadanti, taṃ akāraṇaṃ. Na hi vūpasametabbapaccanīkāpekkho tabbirodhidhammuppādo. Tathā sati sahetukakiriyacittuppādesu kāyalahutādīnaṃ abhāvo eva siyā, tasmā pañceva rūpāni saññībrahmānaṃ na uppajjanti, avasesāni tevīsati rūpāni uppajjanti. Asaññībrahmānaṃ pana pañca pasādarūpāni, bhāvadvayaṃ, hadayavatthu, viññattidvayaṃ, lahutādittayanti terasa rūpāni vajjetvā avasesāni pannarasa uppajjanti.

761.Catusantatīti catunnaṃ paccayānaṃ vasena catusantatirūpāni. Rūpe honti tisantatīti brahmānaṃ anāhārabhāvena āhārajarūpānaṃ abhāvato tisso santatiyo. Dvisantatīti cittajāhārajānaṃ abhāvato dve santatiyo. Bahiddhā ekasantatīti kammajādīnaṃ tissannampi abhāvato utujasantatiyeva.

762-4. Evaṃ paṭisandhipavattīsu rūpānaṃ gaṇanaparicchedaṃ vatvā idāni tattha nesaṃ uppattikkamaṃ dassetuṃ ‘‘rūpaṃ nibbattamāna’’ntiādi vuttaṃ. Sabbesanti kāmarūpabhavikānaṃ sabbasattānaṃ. Paṭisandhikkhaṇe panāti ettha dasakattayaṃ hotīti pāṭhaseso. Tenāha ‘‘yathevā’’tiādi. Paṭisandhikkhaṇe dasakattayaṃ heṭṭhā vuttampi ‘‘tañca kho sandhicittassā’’tiādikaṃ visesaṃ dassetuṃ puna vuttaṃ. Cittassa tīsu khaṇesu kammajarūpānaṃ samuppattito āha ‘‘tathevā’’tiādi. Tiṃsa tiṃsevāti tiṃsa tiṃseva kammajarūpāni.

Ānandācariyo pana ‘‘cittassa ṭhitikkhaṇameva natthi, bhaṅgakkhaṇe ca rūpuppādo natthīti catusamuṭṭhānikānipi rūpāni cittassa uppādakkhaṇeyeva hontī’’ti āha. Vuttañhi tena – yo cettha cittassa ṭhitikkhaṇo vutto, so ca atthi natthīti vicāretabbo. Cittayamake hi ‘‘uppannaṃ uppajjamāna’’nti (yama. 2.cittayamaka.81) etassa vibhaṅge ‘‘bhaṅgakkhaṇe uppannaṃ no ca uppajjamāna’’nti (yama. 2.cittayamaka.81) ettakameva vuttaṃ, na vuttaṃ ‘‘ṭhitikkhaṇe bhaṅgakkhaṇe cā’’ti. Tathā’’na uppajjamānaṃ na uppanna’’nti ettha ‘‘bhaṅgakkhaṇe na uppajjamānaṃ no ca na uppanna’’nti ettakameva vuttaṃ, na vuttaṃ ‘‘ṭhitikkhaṇe bhaṅgakkhaṇe cā’’ti. Evaṃ ‘‘na niruddhaṃ na nirujjhamāna’’nti etesaṃ paripuṇṇavissajjane ‘‘uppādakkhaṇe anāgatañcā’’ti vatvā ‘‘ṭhitikkhaṇe’’ti avacanaṃ, atikkantakālavāre ca ‘‘bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ vītikkanta’’nti (yama. 2.cittayamaka.83) vatvā ‘‘ṭhitikkhaṇe’’ti avacanaṃ ṭhitikkhaṇābhāvaṃ cittassa dīpeti. Suttepi hi ‘‘ṭhitassa aññathattaṃ paññāyatī’’ti (a. ni. 3.47) tasseva ekassa aññathattābhāvato yassā aññathattaṃ paññāyati, sā santatiṭṭhitīti na na sakkā vattuṃ. Vijjamānaṃ taṃkhaṇadvayasamaṅgī ṭhitanti. Yo cettha cittassa nirodhakkhaṇe rūpuppādo vutto, so ca vicāretabbo. Kasmā? ‘‘Yassa vā pana samudayasaccaṃ nirujjhati, tassa dukkhasaccaṃ uppajjatīti? No’’ti (yama. 1.saccayamaka.136) vuttanti, na ca cittasamuṭṭhānarūpameva sandhāya paṭikkhepo katoti sakkā viññātuṃ cittasamuṭṭhānarūpādhikārassa abhāvāti.

Ācariyassa hi ayamadhippāyo – uppannauppajjamānavārādīsu ‘‘ṭhitikkhaṇe’’ti avacanaṃ ‘‘cittassa ṭhitikkhaṇaṃ nāma natthī’’ti imamatthaṃ dīpeti. Na hi yathādhammasāsane abhidhamme labbhamānassa avacane kāraṇaṃ dissati. Na kevalaṃ abhidhamme avacanameva cittassa ṭhitikkhaṇabhāvajotakaṃ, apica kho ‘‘ṭhitassa aññathattaṃ paññāyatī’’ti evamāgatā suttantapāḷipi. Aññathattaṃ nāma pubbāparaviseso. Apica yathā bhūto dhammo uppajjati, kiṃ tathā bhūtova bhijjati, udāhu aññathā bhūto. Yadi tathā bhūtova bhijjati, na jaratāya sambhavo. Aññathā bhūto, añño eva soti sabbathāpi ṭhitikkhaṇassa abhāvoyeva. Yadi ca cittassa bhaṅgakkhaṇe rūpaṃ uppajjeyya, taṃ dukkhasaccanti katvā ‘‘no’’ti vattuṃ na sakkā, vuttañca, tasmā viññāyati ‘‘cittassa nirodhakkhaṇe rūpuppādo natthī’’ti.

Ācariyajotipāladhammapālattherānaṃ panetaṃ nakkhamati. Tehi ‘‘ekadhammādhārabhāvepi uppādanirodhānaṃ añño uppādakkhaṇo, añño nirodhakkhaṇo. Uppādāvatthañhi upādāya uppādakkhaṇo, nirodhāvatthaṃ upādāya nirodhakkhaṇo. Uppādāvatthāya ca bhinnā nirodhāvatthāti ekasmiṃyeva ca sabhāvadhamme yathā icchitabbā, aññathā aññoyeva dhammo uppajjati, añño nirujjhatīti āpajjeyya, evaṃ nirodhāvatthāya viya nirodhābhimukhāvatthāyapi bhavitabbaṃ, sā ṭhiti jaratā cā’’ti sampaṭicchitabbametaṃ.

Yadi evaṃ, kasmā pāḷiyaṃ ṭhitikkhaṇo na vuttoti? Vineyyajjhāsayānurodhena nayadassanavasena pāḷigatīti veditabbāti. Abhidhammadesanāpi hi kadāci vineyyajjhāsayānurodhena pavattati, yathā rūpassa uppādo ‘‘upacayo santatī’’ti bhinditvā desito. Hetusampayuttadukādidesanā cettha nidassitabbā. ‘‘Yassa vā panā’’tiādipucchāya vissajjane ca arūpalokaṃ cittasamuṭṭhānarūpaṃ vā sandhāya ‘‘no’’ti sakkā vattuṃ. Ayañhi yamakadesanāya pakati, yadidaṃ yathāsambhavayojanāti. Atha vā paccāsattiñāyena yaṃ samudayasaccaṃ nirujjhati, tena yaṃ dukkhasaccaṃ uppādetabbaṃ cittacetasikatappaṭibaddharūpasaṅkhātaṃ, tassa tadā uppatti natthīti ‘‘no’’ti vissajjanaṃ, na sabbassa vacanato, tasmā na sakkā cittassa ṭhitikkhaṇe, bhaṅgakkhaṇe ca rūpuppādanaṃ paṭikkhipitunti vadanti.

Utujarūpāni pana paṭisandhicittassa ṭhitikkhaṇato paṭṭhāya aṭṭhakanavakavasena uppajjanti. Paṭisandhikkhaṇe hi uppannānaṃ kammajarūpānaṃ abbhantare sahuppādaekanirodhatejodhātu ṭhānaṃ patvā tassa ṭhitikkhaṇe aṭṭha rūpāni samuṭṭhāpeti, tattha uppannā tejodhātu paṭisandhicittassa bhaṅgakkhaṇe, tattha uppannā paṭhamabhavaṅgassa uppādakkhaṇeti evamādinā aṭṭhakaṃ, kadāci saddapātubhāvakāle tena saha saddanavakañca uppajjati. Cittajarūpāni ca paṭisandhito anantaraṃ paṭhamabhavaṅgato paṭṭhāya rūpajanakacittānaṃ uppādakkhaṇe aṭṭhakavasena, saddapātubhāvādikāle saddanavakādivasena ca pavattanti. Āhārajāni pana ekassa, dvinnaṃ vā sattāhānaṃ atikkamena nibbattanti. Nanu ca ajjhohaṭāhārapaccayena āhāro rūpaṃ samuṭṭhāpeti, gabbhe sayantassa ca kuto ajjhoharaṇāhāroti? Samātito. Mātarā hi bhuttaṃ kucchigatassa sarīre abbhañjanaṃ viya āhārakiccaṃ karoti. Tenāhu porāṇā –

‘‘Yañcassa bhuñjatī mātā,

Annaṃ pānañca bhojanaṃ;

Tena so tattha yāpeti,

Mātukucchigato naro’’ti. (saṃ. ni. 1.235);

Tasmā mātarā ajjhohaṭāhārena anuggahite sarīre abbhantarikā ojā laddhappaccayā rūpaṃ samuṭṭhāpeti, cakkhusotaghānajivhādasakā pana pañcapasādāvatthaṃ atikkamma pacchā sattame sattāhe uppajjanti, ‘‘ekādasame sattāhe’’ti (yama. mūlaṭī. āyatanayamaka 22-254) ānandācariyo avoca. Ayamettha gabbhaseyyakānaṃ rūpappavattinayo.

Opapātikānampi paṭisandhicittassa uppādakkhaṇe kammasamuṭṭhānāni sattati rūpāni uppajjanti, tathevassa ṭhitikkhaṇe, bhaṅgakkhaṇe ca sattati sattatītiādinā vuttanayena ukkaṃsāvakaṃsato kāmabhavikasattānaṃ, rūpībrahmānañca yathāvuttanayeneva yathānurūpaṃ kammasamuṭṭhānānaṃ, utusamuṭṭhānānañca pavatti veditabbā. Āhārajarūpaṃ pana kāmāvacarānaṃ sabbapaṭhamaṃ attano mukhagatakheḷaṃ ajjhoharaṇakāle uppajjati. Saññībrahmānaṃ taṃ sabbena sabbaṃ natthi. Asaññīnañca cittajāhārajāni natthevāti ayaṃ viseso. Evaṃ uppajjamānesu ca panetesu rūpesu yaṃ cittassa uppādakkhaṇe uppannaṃ, taṃ attanā sahuppannacittaṃ ādiṃ katvā sattarasamacittassa nirodhakkhaṇe nirujjhati, ṭhitikkhaṇe uppannaṃ aṭṭhārasamassa uppādakkhaṇe nirujjhati, bhaṅgakkhaṇe uppannaṃ imassa ṭhitikkhaṇe nirujjhatīti evaṃ uppajjantaṃ, nirujjhantañca yāva maraṇacittassa heṭṭhā sattarasamacittaṃ, tāva yathārahaṃ catusantatiādivasena pavattatīti. Āsannamaraṇassa pana cutito sattarasamacittassa ṭhitikkhaṇamādiṃ katvā kammajarūpaṃ na samuṭṭhāti. Yadi samuṭṭhāti, maraṇaṃ na siyā anupacchinnattā kammajarūpānaṃ. Kammajarūpasamucchede hi ‘‘mato’’ti vuccati. Vuttañhi –

‘‘Āyu usmā ca viññāṇaṃ, yadā kāyaṃ jahantimaṃ;

Apaviddho tadā seti, niratthaṃva kaliṅgara’’nti. (saṃ. ni. 3.95);

Sattarasamena saha uppannañca taṃ cuticittena saha nirujjhati, aparañca na uppajjati. Āyukkhayā, kammakkhayā, ubhayakkhayā, upakkamena vā kassacīti evaṃ kammajarūpasseva hi maraṇaṃ hoti satipi āhāraje, aṭṭhakathāmatena cittaje ca. Tampi apagatajīvassa na uppajjati. Utujarūpaṃ pana pavattati eva. Tathā saṃsedajānaṃ, opapātikānaṃ pana sarīranikkhepābhāvato tampi na pavattati.

765-6. Uppādavayavantatāya nicco dhuvo na hotīti anicco, niccakhaṇikatāya vā na icco sassatādivasena anupagantabboti anicco. Ayañhi vināso janakapaccayato aññahetunirapekkhatāya niccakhaṇikova hoti. Dhuvasāravirahitattā addhuvo. Avasavattanaṭṭhena anattā. Udayavayapaṭipīḷanena, dukkhavatthutāya ca dukkhānaṃ khandho samūhoti dukkhakkhandho. Evaṃvidho pana sukhehi asammissoyevāti āha ‘‘kevalo’’ti. Kassacipi vā rūpassa sukhasabhāvassa abhāvato sakalopi dukkhakkhandhoti vuttaṃ ‘‘dukkhakkhandho ca kevalo’’ti. Paccayayāpaniyatāya ca rogamūlatāya ca rogato. So hi yathārahaṃ paccayehi yāpetabbatāya yāpyarogo viyāti rogato daṭṭhabbo. Yāpyabyādhi hi rogo, itaro ābādho, mūlabyādhi viya cesa anubaddhabyādhīnaṃ kilesarogādīnaṃ mūlabhāvato rogato daṭṭhabbo. Dukkhatāsūlayogitāya, kilesāsucipaggharaṇatāya , uppādajarābhaṅgehi uddhumātaparipakkapabhinnatāya ca gaṇḍato. So hi dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatāti tividhadukkhatāsaṅkhātena rujjanena yuttatāya, yathārahamārammaṇavasena ca samannāgamavasena ca rāgādikilesāsucivissandanato, ahutvā sambhavanato, uppattiyā uddhumātattā jarābhaṅgehi ca yathākkamaṃ paripakkapabhinnabhāvato gaṇḍasadisoti gaṇḍato daṭṭhabbo. Avasavattanatāya, avidheyyatāya ca parato. Yathā hi paro patanto parassa vasaṃ na gacchati, evametaṃ subhasukhādibhāvena vase vattetuṃ asakkuṇeyyatāya avasavattanato ‘‘mā jīratha, mā marathā’’tiādinā vidhātuṃ asakkuṇeyyatāya avidheyyabhāvato parato daṭṭhabbaṃ. Byādhijarāmaraṇehi palujjanato, ābyāsanato ca palokato. Idaṃ byādhiādīhi pakārehi bhijjanato, vinassanato, etehi eva vā ābyāsanato byasanatthassa loka-saddassa pavisiṭṭhassa ābyāsanatthatāya palokato daṭṭhabbaṃ. Chandanti rajjanavasena pavattaṃ chandaṃ.

767.Dhammasenāpatināti dhammasenāya pati nāyakoti dhammasenāpati, sāriputtatthero, tena. Hitasaṅkhāto attho etassāti hitatthi, tena. Sakkaccāti uggahaṇadhāraṇādīsu atandito hutvā.

Iti abhidhammatthavikāsiniyā nāma

Abhidhammāvatārasaṃvaṇṇanāya

Rūpavibhāgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app