18. Aṭṭhārasamo paricchedo

Diṭṭhivisuddhiniddesavaṇṇanā

1170-2. Idāni yasmā evaṃ abhiññāvasena adhigatānisaṃsāya thiratarāya samādhibhāvanāya samannāgatena bhikkhunā paññā bhāvetabbā hoti. Evañhi sā sabbākārena thiratarā sikhappattā ca hoti, tasmā tassā bhāvanānayavibhāvanatthamārabhanto āha ‘‘samādhiṃ panā’’tiādi . Kā paññāti sarūpapucchā. Ko catthoti imissā ko attho. Paññāti padaṃ kaṃ abhidheyyatthaṃ nissāya vattatīti adhippāyo.

1173-4.Paññā vipassanāpaññāti idhādhippetameva paññaṃ dasseti, aññattha pana bahuvidho paññāpabhedo hoti. Puññacittasamāyutāti kusalacittasampayuttā. Ettha ca puñña-ggahaṇena duvidhampi abyākataṃ nivatteti, tathā ‘‘atthi saṃkiliṭṭhā’’ti evaṃ pavattaṃ micchāvādaṃ paṭisedheti. Vipassanā-ggahaṇena kammassakatādivasappavattaṃ sesakusalapaññaṃ. Jānanā vā pakāratoti vutte ‘‘kimidaṃ pakārato jānanaṃ nāmā’’ti anuyogaṃ manasi nidhāya sañjānanavijānanākāravisiṭṭhaṃ nānappakārato jānananti dassetuṃ ‘‘saññāviññāṇapaññānaṃ, ko viseso kimantara’’nti kathetukamyatāpucchaṃ katvā vissajjanamāha ‘‘saññāviññāṇapaññāna’’ntiādinā. Jānanatte samepi cāti visayavijānanākāre samānepi.

1175.Sañjānanamattaṃvāti ‘‘nīlapīta’’ntiādikaṃ ārammaṇe vijjamānaṃ, avijjamānaṃ vā saññānimittaṃ katvā jānanaṃ. Tathā hesā puna sañjānanapaccayakaraṇarasā. Matta-saddena visesanivattiatthena vijānanappajānanākāre nivatteti, eva-kārena kadācipi imissā te visesā na santiyevāti avadhāreti. Tenāha ‘‘lakkhaṇappaṭivedha’’ntiādi. ‘‘Aniccaṃ dukkhamanattā’’ti lakkhaṇapaṭivedhaṃ kātuṃ neva sakkoti, viññāṇakiccampi kātuṃ na sakkoti, saññā kuto paññākiccaṃ kareyyāti lakkhaṇapaṭivedhaṃ kātuṃ na sakkoticceva vuttaṃ, na vuttaṃ ‘‘maggaṃ pāpetuṃ na sakkotī’’ti.

1176. Viññāṇaṃ pana ārammaṇe pavattamānaṃ na tattha saññā viya nīlapītādikassa sañjānanavaseneva pavattati, atha kho taṃ tattha aniccatādivisesaṃ, aññañca tādisaṃ visesaṃ jānantameva pavattatīti āha ‘‘viññāṇaṃ panā’’tiādi. Kathaṃ pana viññāṇaṃ lakkhaṇapaṭivedhaṃ karotīti? Paññāya dassitamaggena. Lakkhaṇārammaṇikavipassanāya hi anekavāraṃ lakkhaṇāni paṭivijjhitvā pavattamānāya paguṇabhāvato paricayavasena ñāṇavippayuttacittenapi vipassanā sambhavati, yathā taṃ paguṇassa ganthassa sajjhāyane ñāyāgatāpi vārā na viññāyanti. Lakkhaṇaṃ paṭivijjhitunti ca lakkhaṇānaṃ ārammaṇakaraṇaṃ sandhāya vuttaṃ, na paṭivijjhanaṃ.

1177.Ussakkitvāti 220 udayabbayādiñāṇapaṭipāṭiyā ārabhitvā maggaṃ pāpetumeva taṃ viññāṇaṃ na sakkoti asambodhasabhāvattā. Vuttanayanti viññāṇe vuttanayaṃ. Sā hi ārammaṇañca jānāti, lakkhaṇañca paṭivijjhati. Attano pana anaññasādhāraṇena ānubhāvena maggaṃ pāpetuñca sakkoti. Bālagāmikaheraññikānaṃ kahāpaṇajānanamiva ca nesaṃ ārammaṇajānanaṃ veditabbaṃ. Yathā hi heraññikaphalake ṭhapitaṃ kahāpaṇarāsiṃ eko asañjātavohārabuddhi bāladārako, eko gāmikapuriso, eko heraññikoti tīsu janesu passamānesu bāladārako kahāpaṇānaṃ cittavicittadīgharassacaturassaparimaṇḍalabhāvamattameva jānāti, ‘‘idaṃ manussānaṃ upabhogaparibhogāvahaṃ ratanasammata’’nti na jānāti. Gāmikapuriso tadubhayaṃ jānāti, ‘‘ayaṃ cheko mahāsāro, ayaṃ kūṭo, ayaṃ aḍḍhasāro, ayaṃ pādasāro’’tiādikaṃ pana vibhāgaṃ na jānāti. Heraññiko sabbepi te pakāre jānāti, jānanto ca oloketvāpi jānāti, ākoṭitasaddaṃ sutvāpi jānāti, gandhaṃ ghāyitvāpi rasaṃ sāyitvāpi hatthena dhārayitvāpi ‘‘asukasmiṃ gāme vā nigame vā nagare vā pabbate vā nadītīre vā kato’’tipi ‘‘asukaācariyena kato’’tipi jānāti. Tattha saññā asañjātavohārabuddhino bāladārakassa kahāpaṇadassanaṃ viya vibhāgaṃ akatvā piṇḍavaseneva ārammaṇaṃ gaṇhāti nīlādivasena ārammaṇassa upaṭṭhānākāraggahaṇato, viññāṇaṃ gāmikapurisassa kahāpaṇadassanamiva ekaccavisesaggahaṇasamatthatāya, paññā anavasesaggahaṇasamatthatāya heraññikassa kahāpaṇadassanamiva daṭṭhabbāti.

1178-80.Sabhāvapaṭivedhananti sako bhāvo, samāno vā bhāvo sabhāvo, tassa paṭivedhanaṃ ñātapariññātīraṇapariññāvasena sabhāvasāmaññalakkhaṇapaṭivedhanaṃ. Ghaṭapaṭādipaṭicchādakassa bāhirandhakārassa dīpāloko viya yathāvuttadhammasabhāvapaṭicchādakassa viddhaṃsanarasā. Uppajjamānoyeva hi ñāṇāloko hadayandhakāraṃ vidhamento uppajjatīti āha ‘‘sammohanandhakārassa, viddhaṃsanarasā matā’’ti. Tatoyeva sabbadhammesu asammuyhanākārena paccupatiṭṭhati, kāraṇabhūtā vā sayaṃ phalabhūtaṃ asammohaṃ paccupatiṭṭhāpetīti āha ‘‘asammohapaccupaṭṭhānā’’ti. Vipassanāpaññāya idhādhippetattā samādhi tassā padaṭṭhānaṃ. Tathā hi ‘‘samāhito yathābhūtaṃ pajānātī’’ti (saṃ. ni. 3.5; 4.99; 5.1071; a. ni. 11.2) suttapadanti āha ‘‘samādhāsannakāraṇā’’ti.

1181-2. Dhammasabhāvapaṭivedho nāma paññāya āveṇiko sabhāvo, na tenassā koci vibhāgo labbhatīti āha ‘‘lakkhaṇenekadhā vuttā’’ti. Lujjanapalujjanaṭṭhena loko vuccati vaṭṭaṃ, tappariyāpannatāya loke niyuttā, tattha vā viditāti lokikā. Tattha apariyāpannattā alokikā. Katamā panettha lokiyā, katamā lokuttarā cāti āha ‘‘lokiyenā’’tiādi. Lokiyakusalacittuppādesu maggasampayuttā lokiyena maggena yuttā. Visesato pana diṭṭhivisuddhiādivisuddhicatukkasaṅgahitamaggasaṃyuttā samudāye pavattā paññā tadekadesesupi pavattatīti magga-ggahaṇaṃ kataṃ, paccekampi vā sammādiṭṭhiādīnaṃ maggasamaññāti katvā. Lokato uttarā uttiṇṇāti lokuttarā. Lokuttarāpi hi maggasampayuttā bhāvetabbā, vipassanāpariyosāne labbhatevāti lokuttara-ggahaṇaṃ na virujjhati. Tenāha ‘‘lokuttarenā’’tiādi. Sutamayāditotiādiggahaṇena bhāvanāmayaṃ saṅgaṇhāti.

1183-5.Attanova cintāyāti tassa tassa anavajjassa atthassa sādhane paropadesena vinā attano upāyacintāvaseneva . Bhūripaññenāti mahāpaññena, patthaṭatāya pathavīsamānapaññena vāti attho. Parato pana sutvānāti parato upadesaṃ sutvā. Suteneva ca nipphannāti antogatahetvatthamidaṃ visesanaṃ, suteneva nipphannattāti attho. ‘‘Nipphannattā sutena vā’’ti vā pāṭho. Yathā vāpi tathā vāti parato sutvā vā asutvā vā. Appanāpattāti idaṃ sikhāpattaṃ bhāvanāmayaṃ dassetuṃ vuttaṃ, na pana appanāpattāva bhāvanāmayāti. Tissopi panetā paññā pāḷivasena evaṃ veditabbā –

‘‘Tattha katamā cintāmayā paññā? Yogavihitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu yogavihitesu vā vijjāṭhānesu kammassakataṃ vā saccānulomikaṃ vā rūpaṃ aniccanti vā, vedanā, saññā, saṅkhārā, viññāṇaṃ aniccanti vā, yaṃ evarūpaṃ anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ mudiṃ pekkhaṃ dhammanijjhānakkhantiṃ parato asutvā paṭilabhati, ayaṃ vuccati cintāmayā paññā. Tattha katamā sutamayā paññā…pe… sutvā paṭilabhati, ayaṃ vuccati sutamayā paññā. Sabbāpi samāpannassa paññā bhāvanāmayā paññā’’ti (vibha. 768).

Ettha ca kiñcāpi kammāyatanādivasena cintāmayasutamayapaññā mahaggatalokuttaravasena bhāvanāmayapaññā ca vuttā, idha pana antimabhavikānaṃ dvinnaṃ bodhisattānameva labbhamānā cintāmayabhūtā saccānulomikā paññā, pūritapāramīnaṃ avasesamahāpaññānaṃ labbhamānā sutamayā saccānulomikā paññā, lokuttarappanāpattāpi bhāvanāmayapaññāva adhippetā.

1186.Paṭisambhidācatukkassāti atthadhammaniruttipaṭibhānasaṅkhātassa paṭisambhidācatukkassa vasena. Nanu cettha vipassanāpaññā adhippetā, kasmā paṭisambhidā āhaṭāti? Vipassakānaṃ ñāṇapāṭavatthaṃ paññāppabhede niddisiyamāne paṭisambhidāpaññāpi vattukāmatāya, paṭisambhidāpaññāya vā vipassanāphalabhūtattā lokiyalokuttarapaññādhikāre vā lokuttarapaññāya saha pāpuṇitabbaṃ paṭisambhidāpaññampi vattukāmatāya idheva vuttāti. Atthadhammaniruttīsu ñāṇanti ‘‘atthe ñāṇaṃ atthapaṭisambhidā, dhamme ñāṇaṃ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā’’ti (vibha. 718) evamāgataṃ atthādīsu tīsu pabhedagataṃ ñāṇattayaṃ. Tīsupīti yathāvuttesu tīsupi paṭisambhidāñāṇesu gocarakiccalakkhaṇarasapaccupaṭṭhānapadaṭṭhānabhūmiādivasena te ārammaṇaṃ katvā paccavekkhantassa imāni ñāṇāni idamatthajotakānīti evaṃ pabhedagataṃ ñāṇaṃ, parittamahaggataappamāṇavasena vā tīsu ñāṇesu ñāṇaṃ. Paṭisambhidārammaṇampi hi paṭibhānapaṭisambhidā hoti. Teneva ca suttantabhājanīyapāḷiyaṃ ‘‘ñāṇesu ñāṇa’’nti, aṭṭhakathāya ca ‘‘sabbatthakañāṇaṃ ārammaṇaṃ katvā ñāṇaṃ paccavekkhantassa pabhedagataṃ ñāṇa’’nti (vibha. aṭṭha. 718) avisesena vuttaṃ. Evañca katvā mahaggatapaṭisambhidāñāṇassa abhāvepi niruttipaṭisambhidā parittārammaṇā, tisso paṭisambhidā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇāti paṭibhānapaṭisambhidāya mahaggatārammaṇatāpi pañhāpucchakapāḷiyaṃ vuttā.

Abhidhammabhājanīye pana –

‘‘Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā, yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ye vā pana tasmiṃ samaye aññepi atthi arūpino dhammā, ime dhammā kusalā. Tesu dhammesu ñāṇaṃ dhammapaṭisambhidā. Tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti ‘imāni ñāṇāni idamatthajotakānī’ti, tesu ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā’’ti (vibha. 725) –

Cittuppādakkamena desanāya pavattattā sāvaseso pāṭho kato. Cittuppādasaṅgahite atthe asesetvā desanā hi abhidhammabhājanīye pavattā, na sabbañeyyeti yathādassitavisayavacanavasena ‘‘yena ñāṇena tāni ñāṇāni jānātī’’ti vuttaṃ, na taṃ aññārammaṇataṃ paṭisedheti desanāya atapparabhāvato. Evañca katvā tattha nibbāne, anāgatepi atthapaṭisambhidā siyā na vattabbā atītārammaṇātipi anāgatārammaṇātipi paccuppannārammaṇātipīti atthapaṭisambhidāya nibbānārammaṇatā vuttā. Ettha ca atthoti saṅkhepato hetuphalassetaṃ adhivacanaṃ. Hetuphalañhi yasmā hetuanusārena arīyati adhigamīyati sampāpuṇīyati, tasmā atthoti vuccati. Dhammotipi saṅkhepato paccayassetaṃ adhivacanaṃ. So hi yasmā taṃ taṃ dahati pavatteti, sampāpuṇituṃ vā dhāreti, tasmā dhammoti vuccati. Niruttīti sattānaṃ mūlabhāsābhūtā māgadhikabhāsā, yāya buddhānaṃ desanā hoti. Paṭibhānanti heṭṭhā vuttaṃ ñāṇattayameva. Vuttañhetaṃ abhidhamme ‘‘dukkhe ñāṇaṃ…pe… tassa vipāke ñāṇaṃ atthapaṭisambhidā’’tiādi.

1187. Yasmā panāyaṃ saṅkhepatthova, pabhedavasena ca vuccamāno pākaṭo hoti, tasmā taṃ saṅgahetvā pabhedatova atthādike dassetuṃ ‘‘yaṃ kiñci paccayuppanna’’ntiādi āraddhaṃ. Yaṃ kiñci paccayuppannanti yaṃ kiñci hetādipaccayato samuppannaṃ. Taṃ pana ‘‘idaṃ ito nibbatta’’nti evaṃ hetuanusārena viññāyamānameva idha adhippetaṃ, tathā kusalākusalaphalabhūtā vipākā abyāpārasantivasena viññāyamānā, sesā abyāpārabhūtā kiriyā dhammā avipākasantivasena, asaṅkhataṃ nissaraṇabhūto nirodho nibbutisantivasena, buddhavacanatthabhūto khandhādiparamatthadhammo imāya ayaṃ dīpitoti evaṃ pāḷianusārena viññāyamānova atthasamaññaṃ labhatīti āha ‘‘yaṃ kiñci paccayuppanna’’ntiādi. Tattha hetuphalaṃ, bhāsitattho ca sakasakahetupaṭibaddho, bhāsitapaṭibaddho ca viññāyatīti pariyāyato, sesaṃ sakasakabhāvavaseneva viññāyatīti nippariyāyatova attho nāma. Tattha pariyāyattho suttantabhājanīyavasena vutto, nippariyāyattho abhidhammabhājanīyavasenāti daṭṭhabbaṃ. Bhāsitanti pāḷidhammamāha. Sesaṃ atthapañcakesu vuttanayena yathārahaṃ yojetvā veditabbaṃ.

Ettha ca nibbānaṃ pattabbo attho, bhāsitattho ñāpetabbo attho, itaro nibbattetabbo atthoti tividho hoti attho. Maggo sampāpako hetu, bhāsitaṃ ñāpako hetu, itaraṃ nibbattako hetūti evaṃ tividho hotīti daṭṭhabbaṃ. Kiriyādhammānañcettha avipākatāya dhammabhāvo na vutto. Yadi evaṃ vipākā na hontīti atthabhāvo na vattabbo? Na, paccayuppannabhāvato. Evaṃ sati kusalākusalānampi paccayuppannattā atthabhāvo āpajjati? Nāyaṃ doso appaṭisiddhattā. Vipākassa pana padhānahetutāya pākaṭabhāvato dhammabhāvo eva tesaṃ vutto, kiriyānaṃ paccayabhāvā dhammabhāvo āpajjatīti ce? Nāyaṃ doso appaṭisiddhattā. Kammaphalasambandhassa pana hetubhāvābhāvato dhammabhāvo na yuttoti. Apica ‘‘ayaṃ imassa paccayo, ayaṃ paccayuppanno’’ti evaṃ bhedamakatvā kevalaṃ kusalākusale vipākakiriyadhamme ca paccavekkhantassa dhammatthapaṭisambhidā na hontīti tesaṃ atthadhammatā vuttāti daṭṭhabbaṃ.

1189.Sabhāvaniruttīti aviparītanirutti, aviparītaniruttīti tassa tassa atthassa bodhane sabbakālaṃ paṭiniyatasambandho abyabhicāravohāro māgadhabhāsāti vuttaṃ hoti. Sā hi sabbakālaṃ paṭiniyatasambandho, itarā bhāsā pana kālantarena parivattanti. Atthato panesā nāmapaññattīti ācariyā. Yathāhu –

‘‘Nirutti māgadhā bhāsā, atthato nāmasammutī’’ti.

Apare pana – yadi sabhāvanirutti paññattisabhāvā, evaṃ sati paññatti abhilapitabbā, na vacananti āpajjati, evañca sati ‘‘tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā’’ti idaṃ na sakkā vattuṃ, abhilapitabboti abhilāpo. Na hi vacanato aññaṃ abhilapitabbaṃ uccāretabbaṃ atthi, atha phassādivacanehi bodhetabbaṃ abhilapitabbaṃ, evañca sati atthadhammānampi bodhetabbattā tesampi niruttibhāvo āpajjati, apica aṭṭhakathāyaṃ ‘‘phassoti ca sabhāvanirutti, phassā phassanti na sabhāvaniruttī’’ti (vibha. aṭṭha. 718) vacanato viññattivikārasahito saddo niruttīti dassitameva, ‘‘taṃ sabhāvaniruttisaddaṃ ārammaṇaṃ katvā paccavekkhantassa tasmiṃ sabhāvaniruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā, evamayaṃ niruttipaṭisambhidā saddārammaṇā nāma jātā, na paññattiārammaṇā’’ti ca aṭṭhakathāyaṃ (vibha. aṭṭha. 718) vuttattā niruttisaddārammaṇāya sotaviññāṇavīthiyā parato manodvāre niruttipaṭisambhidā pavattati, evañca katvā ‘‘niruttipaṭisambhidā parittārammaṇā’’ti vacanaṃ upapannaṃ hotīti vadanti. Ācariyajotipālattherādayo panāhu – ‘‘niruttipaṭisambhidā paccuppannārammaṇā’’ti vacanaṃ paccuppannaṃ saddaṃ gahetvā pacchājānanaṃ sandhāya vuttaṃ, evañca sati aññasmiṃ paccuppannārammaṇe aññaṃ paccuppannārammaṇanti vuttanti āpajjati, yathā pana dibbasotañāṇaṃ manussādisaddabhedanicchayassa paccayabhūtaṃ taṃtaṃsaddavibhāvakaṃ, evaṃ sabhāvāsabhāvaniruttinicchayassa paccayabhūtaṃ paccuppannasabhāvaniruttisaddārammaṇaṃ taṃvibhāvakaṃ ñāṇaṃ niruttipaṭisambhidāti vuccamāne na koci pāḷivirodho, taṃ sabhāvaniruttisaddaṃ ārammaṇaṃ katvā paccavekkhantassāti ca paccuppannasaddārammaṇapaccavekkhaṇaṃ pavattentassāti na na sakkā vattuṃ. Tampi hi ñāṇaṃ sabhāvaniruttiṃ vibhāventameva taṃtaṃsaddapaccavekkhaṇānantaraṃ taṃtaṃpabhedanicchayassa hetubhāvato niruttiṃ bhindantaṃ paṭivijjhantameva uppajjatīti ca pabhedagatampi hotīti.

1190.Tividhanti idaṃ heṭṭhā vibhāvitanayamevāti. Paccavekkhatoti imāni ñāṇāni idamatthajotakānīti asammohavasena paccavekkhantassa. Nanu ca tīṇi ñāṇānipi atthadhammasabhāvaṃ nātivattantīti ñāṇesu ñāṇaṃ atthapaṭisambhidā, dhammapaṭisambhidā ca hoti, kasmā pana ‘‘tesu…pe… mata’’nti visuṃ vuttanti? Sārammaṇesu tīsu ñāṇesu pavattañāṇassa adhippetattā. Yañhi ñāṇārammaṇaṃ ñāṇaṃ tassa ārammaṇampi asammohavasena paṭivijjhantameva pavattati, taṃ idha paṭibhānapaṭisambhidā nāma. Evañca katvā vuttaṃ ‘‘imāni ñāṇāni idamatthajotakānī’’ti. Ñāṇamattārammaṇaṃ pana ñāṇaṃ atthapaṭisambhidāyeva. Ettha ca kiñcāpi ayaṃ paṭisambhidā sārammaṇesu ñāṇesu pavattati, ārammaṇānaṃ pana pabhedaṃ heṭṭhā ñāṇattayameva vibhāveti. Yathā kiṃ? Yathā dhammadesanāya asamattho bahussuto kiñcāpi dhammakathikena kathetabbaṃ dhammaṃ jānāti, desanā pana dhammakathikasseva visayoti, evaṃsampadamidaṃ daṭṭhabbaṃ. Imāsu pana pacchimānaṃ tissannaṃ sekhāsekhamaggakkhaṇe asammohavasena paṭivedho hoti, atthapaṭisambhidāya ārammaṇakaraṇavasenapi. Tathā hi sā maggaphalasabhāvāpi hoti. Evañca katvā sā lokiyalokuttarā, sesā tisso lokiyāva. Tenāhu porāṇā –

‘‘Lābho tāsamasammohā, sekhāsekhapathakkhaṇe;

Atthapaññā yathālambā, sā dvidhāññā tu sāsavā’’ti.

1191. Imā pana catasso paṭisambhidā pañcahi ākārehi visadabhāvaṃ gacchantīti dassetuṃ ‘‘pariyattī’’tiādi āraddhaṃ. Tattha pariyatti nāma buddhavacanassa pariyāpuṇanaṃ, pāḷiaṭṭhakathāsu gaṇṭhipadaatthapadavinicchayakathā paripucchā parito sabbato ñātuṃ pucchāti katvā. Savanaṃ sakkaccaṃ aṭṭhiṃ katvā sotaviññāṇavasena gahaṇaṃ, adhigamo magguppatti. Aṭṭhakathāyaṃ pana ‘‘adhigamo nāma arahattamagguppattī’’ti (vibha. aṭṭha. 718) vuttaṃ. Taṃ sekhabhūmiyaṃ pabhedagamanaṃ appavisayaṃ, asekhabhūmiyaṃ bahuvisayanti katvā vuttaṃ. Sātisayaṃ vā adhigamanaṃ sandhāyeva vuttaṃ. Sekhena pattānampi hi imāsaṃ arahattappattiyā visadabhāvādhigamoti. Pubbayogo viya pana arahattappatti arahatopi paṭisambhidāvisadatāya paccayo na na hotīti pañcannampi yathāyogaṃ sekkhāsekkhapaṭisambhidāvisadatāya kāraṇatā yojetabbā. Pubbayogo nāma pubbabuddhānaṃ sāsane gatapaccāgatikabhāvena yāva anulomagotrabhusamīpaṃ, tāva vipassanābhiyogo. Adhigamapubbayogā cettha anuppannaṃ uppādenti, uppannañca visadaṃ karonti, sesāni pana suvisadabhāvasseva paccayāti daṭṭhabbaṃ.

1192-4. Evaṃ ekavidhādivasena paññāya pabhedaṃ dassetvā idāni bhāvanāvidhānaṃ vibhāvetuṃ ‘‘kathaṃ bhāvetabbā’’tiādi āraddhaṃ. Tattha yasmā imāya paññāya khandhādayo dhammā bhūmi, sīlavisuddhi ceva cittavisuddhi cāti imā dve visuddhiyo mūlaṃ, diṭṭhivisuddhi kaṅkhāvitaraṇavisuddhi maggāmaggañāṇadassanavisuddhi paṭipadāñāṇadassanavisuddhi ñāṇadassanavisuddhīti imā pañca visuddhiyo sarīraṃ, tasmā tesu bhūmibhūtesu dhammesu uggahaparipucchāvasena ñāṇaparicayaṃ katvā mūlabhūtā dve visuddhiyo sampādetvā sarīrabhūtā pañca visuddhiyo sampādentena bhāvetabbāti dassetuṃ ‘‘khandhādīsū’’tiādi āraddhaṃ. Khandhādīsūti khandhāyatanadhātuindriyapaṭiccasamuppādādibhedesu. Bhūmibhūtesu cāti lakkhaṇādiggahaṇavasena ñāṇassa pavattiṭṭhānabhūtesu. Sīlaṃ cittavisuddhinti mūlabhūtaṃ sīlavisuddhiṃ, cittavisuddhiñca. Sati hi sīlavisuddhiyaṃ, cittavisuddhiyañca ayaṃ paññā mūlajātā nāma hoti, nāsatīti. Diṭṭhivisuddhādayo pañcāti upabrūhetabbattā sarīrabhūtā diṭṭhivisuddhiādayo pañca. Imissā hi paññāya santānavasena pavattamānāya pādapāṇisīsaṭṭhāniyā diṭṭhivisuddhiādayo imā pañca visuddhiyo avayavena samudāyūpalakkhaṇanayena sarīranti veditabbā. Tāya paññāyāti uggahaparipucchādivasena khandhādīsu dhammesu pavattapaññāya. Jananāditoti jātijarāmaraṇādīhi.

1195-6. ‘‘Bhāvetabbā’’ti vatvā idāni yasmā khandhādibhūmīsu sīlavisuddhicittavisuddhisaṅkhātehi mūlehi suppatiṭṭhitena pañcavisuddhisaṅkhātasarīrassa vaḍḍhaneneva paññāvaḍḍhanā nāma hoti, tasmā vipassanāpaññāya bhūmibhūtesu khandhādīsu ekadesadassanatthaṃ ‘‘rūpañcā’’tiādi vuttaṃ. Tatthāti tesu pañcasu khandhesu. Yaṃ kiñcīti anavasesapariyādānaṃ. Atītānāgatādikantiādinā pana tadeva ekādasasu okāsesu pakkhipitvā dasseti. Ādi-ggahaṇena paccuppannassa gahaṇaṃ.

1197-1200.Hīnantiādīsu akusalakammasamuṭṭhānatāya hīnaṃ, kusalakammasamuṭṭhānatāya paṇītaṃ. Akusalavipākuppattihetubhūtatāya vā hīnaṃ, vipariyāyena paṇītaṃ. Duppariggahabhūtasukhumarūpādivasena dūraṃ, itaravasena santikantiādinā attho veditabbo. Sabbaṃ taṃ ekato katvāti atītādivibhāgabhinnaṃ sabbaṃ taṃ rūparāsivasena buddhiyā ekajjhaṃ gahetvā ‘‘mahāudakakkhandho’’tiādīsu viya ‘‘rāsaṭṭhena rūpakkhandho’’ti vuccati. Suttepi hi vuttaṃ ‘‘tadekajjhaṃ abhisaṃyūhitvā abhisaṅkhipitvā’’ti. Vedanākkhandhotiādīsupi eseva nayo. Ekekesu pana vedanādīsu ‘‘samuddo mayā diṭṭho’’tiādīsu viya samudāyavohārassa avayavepi dissanato khandha-saddo ruḷhīvasena pavattatīti daṭṭhabbaṃ. Yaṃ taṃ kiñci vedayitalakkhaṇanti sambandho. Vedanākkhandhoyeva vedanākkhandhatā. Vedanāya atītādivibhāge vitthārakathā visuddhimaggato (visuddhi. 2.497 ādayo) gahetabbā. Abhisaṅkhāralakkhaṇanti saṅkhārakkhandhassa cetanāpadhānatāya evaṃ vuttaṃ, sampayuttadhamme ārammaṇe rāsikaraṇalakkhaṇaṃ sampiṇḍanalakkhaṇanti vuttaṃ hoti. Atha vā ‘‘saṅkhatamabhisaṅkharontī’’ti (saṃ. ni. 3.79) vuttattā yathā attano phalasaṅkhataṃ sammadeva nipphannaṃ hoti, evaṃ abhisaṅkharaṇasabhāvanti attho. Ayaṃ pana kusalākusalacetanāya vasena vaṭṭati.

1202-5. Evaṃ vipassanāpaññāya bhūmibhūte dhamme ekadesato dassetvā idāni sīlacittavisuddhīnaṃ heṭṭhā vuttattā tā avatvā idaṃ paññābhāvanāya ādibhūtaṃ diṭṭhivisuddhiṃ dassetuṃ ‘‘cattāro ca mahābhūtā’’tiādi āraddhaṃ. Taṃ sampādetukāmena ca yogāvacarena catudhātuvavatthānavasena vā dvādasāyatanavasena vā pañcakkhandhavasena vā ubhinnaṃ saṅkhepakoṭṭhāsānaṃ vasena vā paṭiladdhajjhānavasena vā nāmarūpassa vavatthāpetabbabhāvepi tena tena mukhena vavatthānappakāsanassa atipapañcāvahattā yathādhigatakkhandhavaseneva idha vavatthānaṃ dassitaṃ. Ekāsītiyā cittenāti ekāsītiyā lokiyacittena. Lokuttaracittāni pana neva sukkhavipassakassa, na samathayānikassa pariggahaṃ gacchanti anadhigatattā. Cattārorūpino khandheti cattāro arūpino khandhe. Sītuṇhādivirodhipaccayasamavāye vikārāpajjanato rūpaṃ ruppanalakkhaṇaṃ. Ārammaṇābhimukhaṃ namanato nāmaṃ namanalakkhaṇaṃ. Parigaṇhatīti paricchedakārikāya paññāya paricchinditvā gaṇhāti.

1206-9.Tālassa kandaṃ tu yamakanti dvīhi bījehi nibbattitaṃ ekībhūtaṃ yamakatālakandaṃ. Tañhi yamakaṃ bhinnasantānampi abhinnaṃ viya upaṭṭhāti, evaṃ rūpārūpadhammāti. Nāmañca rūpañcāti eteneva tassa duvidhabhāve siddhe ‘‘dvidhā vavatthapetī’’ti idaṃ nāmarūpavinimuttassa aññassa abhāvadassanatthaṃ. Tenevāha ‘‘nāmato rūpato’’tiādi. Nāmarūpamattatāya avinicchitattā, santānādighanabhedassa ca akatattā abhinivesena vinā samūhekattaggahaṇavasena ‘‘satto’’ti pavatto sammoho sattasammoho, tassa ghātatthaṃ vikkhambhanatthaṃ. Bahusuttavasenāti ‘‘yathā hī’’tiādinā idha dassitānaṃ, aññesañca ‘‘rūpañca hidaṃ, mahāli, attā abhavissa , nayidaṃ rūpaṃ ābādhāya saṃvatteyyā’’ti (mahāva. 20; saṃ. ni. 3.59) evamādīnaṃ sambahulānaṃ suttantānaṃ vasena. Tanti taṃ nāmarūpaṃ.

1210-2.Aṅgasambhārāti aṅgasambhārahetu tannimittaṃ amuñcitvā sati eva tasminti attho. Saddoti vohāro. Khandhesūti pañcasu upādānakkhandhesu santesu te amuñcitvāva sattoti sammuti vohāro. Idaṃ vuttaṃ hoti – yathā akkhacakkapañjaraīsādīsu aṅgasambhāresu ekenākārena ekajjhaṃ rāsi hutvā saṇṭhitesu ‘‘ratho’’ti vohāramattaṃ hoti, paramatthato pana ekekasmiṃ aṅge upaparikkhiyamāne ratho nāma natthi, evameva upādānakkhandhasaṅkhātesu rūpārūpadhammesu santānavasena pavattamānesu ‘‘satto’’ti vā ‘‘puggalo’’ti vā ‘‘jīvo’’ti vā vohāramattaṃ, paramatthato pana ekekasmiṃ dhamme upaparikkhiyamāne ‘‘asmī’’ti vā ‘‘aha’’nti vā gāhassa vatthubhūto satto nāma natthi, kevalaṃ nāmarūpamattameva atthīti. Evaṃ passato hi dassanaṃ yathābhūtadassanaṃ nāma hoti, yaṃ diṭṭhivisuddhīti vuccati. Sace koci satto nāma natthi, kathañcarahi nāmarūpamatte gamanādiatthakiccasiddhatā hotīti anuyogaṃ sandhāyāha ‘‘yathāpī’’tiādi. Ayaṃ panettha saṅkhepattho – yathā dārumayaṃ yantaṃ nijjīvaṃ jīvavirahitaṃ abbhantare vattamānassa jīvassa abhāvato tatoyeva nirīhakaṃ nibyāpāraṃ, atha ca pana dārurajjusamāyoge paccayavisesavasena taṃ dāruyantaṃ gacchatipi tiṭṭhatipi, sajīvaṃ sabyāpāraṃ viya gamanādikiccaṃ sādhentamiva khāyati, tathā idaṃ nāmarūpampi kiñcāpi nijjīvaṃ nirīhakañca, atha ca pana aññamaññasaṅkhatapaccayavisesassa samāyoge sajīvaṃ sabyāpāraṃ gacchantaṃ tiṭṭhantañca khāyatīti.

1213.Saccatoti bhūtato, paramatthatoti vuttaṃ hoti. Idaṃ nāmarūpaṃ abhisaṅkhataṃ yantamiva suññaṃ jīvādinā. Paccayehi abhisaṅkhataṃ idaṃ nāmarūpaṃ yantamiva suññanti vā sambandho. Dukkhassa puñjoti niccāturatāya dukkhassa rāsi. Tiṇakaṭṭhasādisoti attasuññatāya tiṇakaṭṭhasamo.

1215.Yamakanti yugaḷaṃ. So ca yamakabhāvo aññamaññanissitabhāvenāti āha ‘‘ubho aññoññanissitā’’ti. Tato eva ekasmiṃ bhijjamānasmiṃ ubho bhijjanti. Na hi kadāci pañcavokārabhave maraṇavasena rūpe nirujjhante arūpaṃ anirujjhantaṃ, arūpe vā nirujjhante rūpaṃ anirujjhantaṃ atthi. Ekavokārabhavacatuvokārabhavesu pana tesaṃ aññamaññaṃ anissāya pavattiyā kāraṇaṃ heṭṭhā vuttamevāti. So panāyaṃ bhaṅgo paccayavaseneva, paccayanirodheneva nāmarūpanirodhoti attho. Paccayāti paccayabhūtā, aññamaññassa paccayā hontāpi ekasmiṃ bhijjamānasmiṃ ubho bhijjantiyevāti attho.

1216-9.Nittejanti tejahīnaṃ ānubhāvavirahitaṃ. Yattha pana taṃ nittejaṃ, taṃ dassetuṃ ‘‘na byāharatī’’tiādi vuttaṃ. Na hi aññathā saddahanussāhanādīsu nāmaṃ nittejanti sakkā vattuṃ, nāpi rūpaṃ sandhāraṇābandhanādīsu. Teneva hi ‘‘tathā rūpampi nitteja’’nti vatvā ‘‘bhuñjāmīti…pe… na vijjatī’’ti vuttaṃ.

1220-1.Nāmaṃ nissāyātiādinā byatirekavasenapi nāmarūpānaṃ nittejataṃyeva vibhāveti . Rūpañhi gamanādikiriyāsu nāmaṃ nissāya pavattati, nāmaṃ dassanādikiriyāsu rūpaṃ nissāya. Aññamaññaṃ sannissāya cassa attakiccasiddhipi paccekaṃ asamatthataṃ vibhāveti. Tathā hi nāmarūpassa attasuññatā, nibyāpāratā ca suṭṭhutaraṃ pākaṭā hontīti. Kathaṃ pana paccekaṃ asamatthānaṃ samuditabhāve sati samatthatā hoti asāmaggiyaṃ ahetūnaṃ sāmaggiyampi ahetukabhāvāpattito. Na hi paccekaṃ daṭṭhuṃ asakkontānaṃ satampi sahassampi samuditaṃ daṭṭhuṃ sakkotīti codanaṃ hadaye katvā āha ‘‘imassa panā’’tiādi. Upamāyapi hi asiddho attho sādhetabbo. Tenevāha ‘‘upamaṃ te karissāmi, upamāyapi idhekacce viññū purisā bhāsitassa atthaṃ jānantī’’ti (ma. ni. 1.258; a. ni. 8.8; 10.95; jā. 2.19.24). Ayaṃ panettha jaccandhapīṭhasappīnaṃ upamā – yathā jaccandho ca pīṭhasappī ca disā pakkamitukāmā assu. Jaccandho pīṭhasappiṃ evamāha ‘‘ahaṃ kho, bhaṇe, sakkomi pādehi pādakaraṇīyaṃ kātuṃ, natthi ca me cakkhūni, yehi samaṃ visamaṃ passeyya’’nti. Pīṭhasappī jaccandhaṃ evamāha ‘‘ahaṃ kho, bhaṇe, sakkomi cakkhunā cakkhukaraṇīyaṃ kātuṃ, natthi ca me pādā, yehi abhikkameyyaṃ paṭikkameyyaṃ vā’’ti. So tuṭṭhahaṭṭho jaccandho pīṭhasappiṃ aṃsakūṭaṃ āropesi, pīṭhasappī jaccandhassa aṃsakūṭe nisīditvā evamāha ‘‘vāmaṃ muñca, dakkhiṇaṃ gaṇha, dakkhiṇaṃ muñca, vāmaṃ gaṇhā’’ti. Tattha jaccandhopi nittejo dubbalo na sakena balena gacchati, tatheva pīṭhasappī na sakena balena gacchati, na ca tesaṃ aññamaññaṃ nissāya gamanaṃ na pavattati, evameva nāmampi nittejaṃ na sakena tejena uppajjati, na tāsu tāsu kiriyāsu pavattati, rūpampi nittejaṃ na sakena tejena uppajjati, na tāsu tāsu kiriyāsu pavattati, na ca tesaṃ aññamaññaṃ nissāya uppatti vā pavatti vā na hotīti. Tenāhu porāṇā –

‘‘Na sakena balena jāyare,

Nopi sakena balena tiṭṭhare;

Paradhammavasānuvattino,

Jāyare saṅkhatā attadubbalā.

‘‘Parapaccayato ca jāyare, paraārammaṇato samuṭṭhitā;

Ārammaṇapaccayehi ca, paradhammehi cime pabhāvitā’’ti. (visuddhi. 2.677);

1222-3. Idāni nāvāyantikūpamāyapi nāmarūpānaṃ avasavattitaṃ vibhāvetuṃ ‘‘yathā hī’’tiādigāthādvayaṃ vuttaṃ. Tattha nissāyāti patiṭṭhāya. Yantīti gacchanti. Manusse nissāyāti netubhūte niyāmakakammakarādimanusse apassāya. Na hi tesaṃ araṇaggahaṇalaṅkārasaṇṭhāpanaudakasiñcanādikiriyāya vinā nāvā icchitadesaṃ pāpuṇāti, yathā pana ubhopi aññamaññaṃ nissāya aṇṇave gacchanti, evaṃ nāmañca rūpañca ubho aññamaññaṃ nissitā pavattantīti adhippāyo.

1224.Sattasaññaṃ vinodetvāti yathāvuttanayehi anādikālabhāvitaṃ khandhapañcake sattaggāhaṃ vikkhambhetvā. Nāma…pe… vuccatīti ‘‘idaṃ nāmaṃ, ettakaṃ nāmaṃ, na ito bhiyyo. Idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito bhiyyo’’ti ca evaṃ sabbākārena tesaṃ lakkhaṇasallakkhaṇamukhena tamatthabhāvadassanaṃ etaṃ attadiṭṭhimalavisodhanato diṭṭhivisuddhīti vuccati buddhādīhīti attho. Na kevalañcetaṃ diṭṭhivisuddhiyeva vuccati, nāmarūpavavatthāpanantipi etasseva adhivacananti veditabbaṃ. Jātiāditoti jātijarābyādhiādito dukkhato. Yathāha ‘‘jātipi dukkhā, jarāpi dukkhā, byādhipi dukkho, maraṇampi dukkhaṃ, yampicchaṃ na labhati, tampi dukkhaṃ, saṃkhittena pañcupādānakkhandhā dukkhā’’ti (mahāva. 14; saṃ. ni. 5.1081; paṭi. ma. 2.30). Antadvayanti sassatucchedasaṅkhātaṃ antadvayaṃ. Atha vā sattassa accantaṃ atthibhāvasaṅkhātaṃ, tassa natthibhāvasaṅkhātañca antadvayaṃ. Paramatthato anupalabbhanato hi satto atthīti vajjitabbameva, lokasaṅketatova upalabbhanato natthītipi vajjitabbamevāti. Suṭṭhutaraṃ parisuddhaṃ karotīti sambandho. Diṭṭhigatāni malānīti diṭṭhigatasaṅkhātāni malāni. Asesaṃ nissesato nāsaṃ vināsaṃ vikkhambhanaṃ upenti. Tathā hetaṃ diṭṭhimalavisodhanato diṭṭhivisuddhīti vuccati.

Iti abhidhammatthavikāsiniyā nāma

Abhidhammāvatārasaṃvaṇṇanāya

Diṭṭhivisuddhiniddesavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app