6. Chaṭṭho paricchedo

Ārammaṇavibhāganiddesavaṇṇanā

291-3.Etesanti yathāvuttappabhedānaṃ. Nanu ca ‘‘cittaṃ cetasika’’ntiādinā cittādīniyeva uddiṭṭhānīti tāneva niddisitabbāni, ārammaṇaṃ pana appakataṃ, taṃ kasmā idha vuccatīti codanaṃ manasi karitvā āha ‘‘tena vinā natthi hi sambhavo’’ti. Yasmā ārammaṇena vinā cittasambhavo natthi, na hi anārammaṇaṃ cittaṃ nāma atthi, tasmā ‘‘tayidaṃ cittaṃ kaṃ ārabbha uppajjatī’’ti āsaṅkānivāraṇatthaṃ ito paraṃ ārammaṇaṃ dassayissāmīti attho . Katividhaṃ pana taṃ ārammaṇaṃ, kiṃ sarūpañcāti āha ‘‘rūpaṃ sadda’’ntiādi. Vacanatthaṃ pana nesaṃ sayameva vakkhati. Chaḷārammaṇakovidāti channaṃ ārammaṇānaṃ byākaraṇakusalā buddhādayo.

Bhūteti cattāro mahābhūte. Upādāyāti nissāya. Catusamuṭṭhitoti kammādīhi catūhi paccayehi samuṭṭhito. Nidassitabbaṃ nidassanaṃ. Kiṃ taṃ? Daṭṭhabbabhāvo cakkhuviññāṇassa gocarabhāvo , saha nidassanenāti sanidassano. Paṭihaññati, paṭihanananti vā paṭigho, yena byāpārādivikārapaccayantarasahitesu cakkhādīnaṃ nissayesu vikāruppatti, so sayaṃ nissayavasena ca sampattānaṃ, asampattānañca paṭimukhabhāvo aññamaññapatanaṃ paṭighoti attho. Tattha sayaṃ sampattiṃ phoṭṭhabbassa nissayavasena sampatti gandharasaghānajivhākāyānaṃ. Itaresaṃ ubhayathāpi asampatti, tasmā idha asampattānaṃ paṭimukhabhāvo ‘‘paṭigho’’ti vuccati. Saha paṭighenāti sappaṭigho, sanidassano ca so sappaṭigho cāti sanidassanasappaṭigho. Etthāha – yassa daṭṭhabbabhāvo atthi, so sanidassano, cakkhuviññāṇagocarabhāvova daṭṭhabbabhāvo. Tassa ca rūpāyatanato anaññattā kathaṃ saha nidassanena sanidassanoti yujjatīti? Vuccate – anaññattepi tassa aññehi dhammehi rūpāyatanaṃ visesetuṃ aññaṃ viya katvā vuttaṃ ‘‘saha nidassanena sanidassana’’nti. Dhammasabhāvasāmaññena hi ekībhūtesu dhammesu yo nānattakaro viseso, so aññaṃ viya katvā upacārituṃ yutto. Evañhi atthavisesāvabodho hoti. Rūpārammaṇasaññitoti ayaṃ evarūpo vaṇṇo rūpārammaṇanti saññito. Idaṃ vuttaṃ hoti – cattāro mahābhūte upādāya te amuñcitvā pavattamāno kammasamuṭṭhāno cittasamuṭṭhāno utusamuṭṭhāno āhārasamuṭṭhāno ca nīlādivasena dissamāno indriyehi ghaṭṭento ca vaṇṇo rūpārammaṇaṃ nāmāti.

294-7. Cittañca utu ca cittotu, tehi sambhavati, te vā sambhavā paccayā imassāti cittotusambhavo. Saha viññattisamuṭṭhāpakaviññāṇena pavatto saddo saviññāṇakasaddo, saviññāṇakasaddo pana na kevalaṃ saviññāṇakasantānappavattova kucchisaddādivasena tassa utusamuṭṭhitassāpi sambhavato.

Dharīyatīti kalāpaparamparāya sandhārīyati. Sūcanatoti attano vatthussa supākaṭakaraṇato. Gandho hi ‘‘idaṃ sugandhaṃ, idaṃ duggandha’’nti pakāseti, paṭicchannapupphaphalādīni ‘‘idamettha atthī’’ti pesuññaṃ karontaṃ viya hotīti.

Rasamānāti assādavasena tussamānā. Rasantīti asanti, anubhavantīti attho. Ettha ra-kāro padasandhikaro. Evañhi ‘‘rasamānā naṃ asantīti raso’’ti niruttinayo sundaro hoti. Itarathā ‘‘rasanti assādentī’’ti vuccamāne ‘‘rasamānā’’ti idaṃ niratthakameva siyā. Atha vā ‘‘rasamānā’’ti ito ra-kāraṃ, ‘‘rasantī’’ti ito sa-kārañca gahetvā ‘‘raso’’ti niruttinayo daṭṭhabbo.

298.Phusīyatīti ghaṭṭīyati. Kiṃ taṃ phoṭṭhabbaṃ nāmāti āha ‘‘pathavītejavāyavo’’ti. Iminā dhātuttayameva kāyaviññāṇaviññeyyabhāvasaṅkhātaphoṭṭhabbaṃ nāma, na aññanti dasseti. Kasmā panettha āpodhātu na gahitā, nanu sītatā phusitvā gayhati, sā ca āpodhātu evāti? Saccaṃ gayhati, na pana āpodhātu, kiñcarahi tejodhātu eva. Mande hi uṇhabhāve sītavuddhi, na sītatā nāma koci guṇo atthi. Kevalaṃ pana uṇhabhāvassa mandatāya sītatābhimāno. Kathaṃ panetaṃ viññātabbanti ce? Sītavuddhiyā anavaṭṭhitabhāvato pārāpāre viya. Tathā hi ghammakāle ātape ṭhatvā chāyaṃ paviṭṭhānaṃ sītavuddhi hoti, tattheva pathavīgabbhato uṭṭhitānaṃ uṇhavuddhi ca. Kiñcarahi himapātasamayādīsu sītassa paripācakattadassanato ca tejodhātu eva sītatāti daṭṭhabbaṃ. Yadi ca sītatā āpodhātu siyā, ekasmiṃ kalāpe uṇhabhāvena saddhiṃ upalabbheyya dvinnaṃ dhātūnaṃ avinibbhogappavattito, na ca panevaṃ upalabbhati, tasmā ñāyati ‘‘na āpodhātu sītatā’’ti . Idaṃ catumahābhūtānaṃ avinibbhogavuttitaṃ icchantānaṃ uttaraṃ, anicchantānampi pana catunnaṃ mahābhūtānaṃ ekasmiṃ kalāpe kiccadassanena sabhāgavuttitāya sādhitāya idameva uttaraṃ. Keci pana ‘‘vāyodhātu sītatā’’ti vadanti, tesampi idameva uttaraṃ. Yadi vāyodhātu sītatā siyā, ekasmiṃ kalāpe uṇhabhāvena saddhiṃ upalabbheyya, na ca panevaṃ upalabbhati, tasmā viññāyati ‘‘na vāyodhātu sītatā’’ti. Ye pana vadanti ‘‘dravatā āpodhātu, sā ca phusitvā gayhatī’’ti, te vattabbā ‘‘dravabhāvopi nāma phusīyatīti idaṃ āyasmantānaṃ adhimānamattaṃ saṇṭhāne viyā’’ti. Vuttañhetaṃ porāṇehi –

‘‘Dravabhāsahavuttīni , tīṇi bhūtāni samphusaṃ;

Dravataṃ samphusāmīti, lokoyamabhimaññati.

‘‘Bhūte phusitvā saṇṭhānaṃ, manasā gayhate yathā;

Paccakkhato phusāmīti, ñātabbā dravatā tathā’’ti.

299.Sabbaṃ nāmanti sabbaṃ cittacetasikanibbānasammataṃ nāmaṃ. Cittacetasikañhi ārammaṇaṃ pati namanato nāmaṃ. Nibbānaṃ pana cittacetasikassa attānaṃ pati nāmanato nāmaṃ. Rūpanti nipphannarūpaṃ. Kiṃ avisesenāti ce, noti āha ‘‘hitvā rūpādipañcaka’’nti. Lakkhaṇānīti aniccādilakkhaṇāni. Paññattīti nāmupādāyavasena duvidhā paññatti.

300. Imāni pana chabbidhāni ārammaṇāni sabbāni sabbattha labbhanti, udāhu katthaci kānicīti āha ‘‘chaḷārammaṇānī’’tiādi. Tīṇi rūpeti rūpāvacarabhūmiyaṃ rūpasaddadhammavasena tīṇi ārammaṇāni labbhanti. Ghānādittayassa pana tattha abhāvato gandhārammaṇādīni dhammārammaṇato visuṃ na labbhanti. Arūpabhave pana sabbaso rūpānaṃ abhāvato ekaṃ dhammārammaṇameva labbhati, na aññanti āha ‘‘arūpe dhammārammaṇamekaka’’nti . Nanu ca arūpabhavato cavitvā kāmabhave nibbattantānaṃ arūpabhaveyeva gatinimittavasena rūpārammaṇaṃ upaṭṭhātīti? Saccaṃ upaṭṭhāti, taṃ pana kāmabhaveyeva ārammaṇaṃ. Upapajjitabbabhavasmiñhi vaṇṇo gatinimittavasena upaṭṭhāti.

301-2. Evaṃ cha ārammaṇāni sarūpato, pavattippabhedato ca dassetvā idāni tesu abhayagirivāsīnaṃ kiñci vippaṭipattiṃ dassetvā taṃ paṭikkhipituṃ ‘‘khaṇavatthuparittattā’’tiādi vuttaṃ. Tattha khaṇavatthuparittattāti khaṇassa ceva vatthuno ca parittattā. Ye rūpādayoti sambandho. Yesanti yesaṃ ācariyānaṃ laddhi. Yesanti vā dhammārammaṇena saha sambandhībhāvato, vuttaṃ vavatthāpakattā ca. Te hi dhammārammaṇaṃ vavatthāpento attanā saha taṃ sambandhenti, tasmā dhammārammaṇena saha sambandhībhāvāpekkhāya ‘‘yesa’’nti sāmivacananti. Iminā pana idaṃ vuttaṃ hoti – ye rūpādayo pañca ārammaṇā santattaayoguḷe patitajalabindu viya parittakkhaṇikā, dibbacakkhunā asakkuṇeyyaggahaṇā paramāṇu viya parittavatthukā, tato ca sakasakaviññāṇānaṃ āpāthaṃ na gacchanti, kevalaṃ pana manoviññāṇasseva gocarā, te dhammārammaṇaṃ nāmāti yesaṃ laddhi, te yesaṃ vā dhammārammaṇaṃ nāmāti. Eteneva ca atītānāgatabhāvena atidūraaccāsannabhāvena, kuṭṭādiantaritābhāvena ca āpāthaṃ anāgacchantānampi rūpādīnaṃ saṅgaho kato hotīti. Evaṃladdhikā pana te –

‘‘Imesaṃ kho, āvuso, pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na aññamaññassa gocaravisayaṃ paccanubhontānaṃ mano paṭissaraṇaṃ, mano ca nesaṃ gocaravisayaṃ paccanubhotī’’ti (ma. ni. 1.455) –

Idaṃ suttaṃ āharitvā paṭikkhipitabbāti dassento āha ‘‘te paṭikkhipitabbāvā’’tiādi. Tattha paṭikkhipitabbāvāti na anuvattitabbā. Aññamañña…pe… bhontānanti cakkhundriyaṃ sotindriyassa gocaraṃ na paccanubhoti, tathā ‘‘sotindriyaṃ cakkhundriyassā’’tiādinā aññamaññassa ārammaṇaṃ neva paccanubhontānaṃ nānubhavantānaṃ na gaṇhantānaṃ. Tesanti tesaṃ pañcannaṃ indriyānaṃ.

303. Tañca gocaraṃ mano paccanubhotīti sambandho. Taṃ rūpādipañcavidhaṃ ārammaṇaṃ ca-saddena dhammārammaṇañca mano paccanubhoti, cittaṃ ārammaṇaṃ karotīti attho. Ayaṃ panettha adhippāyo – yadi cakkhādīnamāpāthagatāni vinā avasesā dhammārammaṇā honti, tadā taṃvisayaṃ cittaṃ pañcindriyānaṃ visayaṃ paccanubhontaṃ nāma na hoti, attanoyeva pana visayaṃ paccanubhontaṃ nāma hoti. Evañca sati manova tesaṃ gocaravisayaṃ paccanubhotīti dupparihāriyaṃ bhaveyya, na ca taṃ suttavacanaṃ sakkā atikkametuṃ, tasmā vuttanayena cakkhādīnaṃ anāpāthagatāpi manogocarā rūpādayo rūpādiārammaṇāneva honti, na dhammārammaṇāti. Yadi rūpārammaṇaṃ cittaṃ attano visayaṃ nānubhoti, paravisayameva anubhoti, kathaṃ dassanādikiccaṃ na karoti? Taṃtaṃkiccānaṃ nissayabhūtassa vatthuno anissitattā. Kathañcarahi pañcindriyānaṃ visayaṃ paccanubhoti nāma? Dassanādikiccassa akaraṇepi cakkhuviññāṇādīhi diṭṭhādiākārasseva gahaṇato pañcindriyānaṃ visayaṃ paccanubhoti nāma. Yadi hi cakkhuviññāṇādīhi diṭṭhādiākāraṃ na gaṇhāti, rūpādīnaṃ nīlattādivasena jānanaṃ manoviññāṇameva karoti, na pañcaviññāṇānīti tathā jānanameva na hoti. Tassa pana atthitāyevetaṃ viññātabbaṃ – anāpāthagatarūpādārammaṇaṃ cittaṃ attano visayaṃ na paccanubhoti nāma. Atha kho pañcindriyānaṃ visayameva paccanubhotīti. Atha siyā, na mayaṃ cittassa pañcindriyavisayānubhavanaṃ paṭikkhipāma, tassa pana anubhavanaṃ dassanādikiccavirahena dhammārammaṇavasenevāti ce? Tampi na, sutte tathā āgataṭṭhānassa abhāvato. Yadi hi cittaṃ dassanādikiccavirahena pañcindriyavisayaṃ dhammārammaṇavaseneva paccanubhoti, pañcindriyānaṃ visayaṃ paccanubhavamānā manodhātumanoviññāṇadhātupi dhammārammaṇāyeva siyā, evañca sati ‘‘dhammāyatanaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo’’ti paṭṭhāne vattabbaṃ siyā, tathā pana avatvā –

‘‘Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo’’ti (paṭṭhā. 1.1.2),

‘‘Rūpāyatanaṃ…pe… dhammāyatanaṃ manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo’’ti ca (paṭṭhā. 1.1.2) –

Vuttattā pañcindriyānaṃ visayaṃ paccanubhontī manodhātumanoviññāṇadhātu taṃpañcindriyānaṃ visayavasena paccanubhoti, na dhammāyatanavasenāti niṭṭhamettha gantabbaṃ.

304-5. Evaṃ ekenākārena paṭikkhepavidhiṃ dassetvā puna aparenapi kāraṇena dassento āha ‘‘dibbacakkhādī’’tiādi. Ādi-ggahaṇena dibbasotañāṇaggahaṇaṃ. Itipi na yujjatīti na kevalaṃ pubbe vutteneva kāraṇena, atha kho imināpi kāraṇena na yujjatīti vuttaṃ hoti. Yadipi cakkhādīnaṃ anāpāthagatarūpādīni dhammārammaṇā nāma honti, tadā dibbacakkhādīni rūpādiārammaṇāni na siyuṃ tesaṃ pasādavisayānaṃ rūpasaddānaṃ pariggaṇhanato, evañca sati suttesu dibbacakkhudibbasotānaṃ dhammārammaṇatāva vattabbā, na rūpādiārammaṇatā, vuttā ca sā, tasmā cakkhādīnaṃ avisayā rūpādayo rūpādārammaṇāneva, na dhammārammaṇāti. Teneva ca dhammasaṅgahepi –

‘‘Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā, yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hotī’’ti (dha. sa. 1) –

Vuttaṃ. Kiñca anāpāthagatānaṃ dhammārammaṇatte sabbaññutaññāṇaṃ rūpādiārammaṇaṃ na hotīti āpajjatīti. Evaṃ satīti yadi kadāci rūpādiārammaṇaṃ hutvā kadāci dhammārammaṇaṃ hoti, kadāci dhammārammaṇaṃ hutvā kadāci rūpādiārammaṇaṃ hoti, tadā tesaṃ rūpādiārammaṇānaṃ niyamopi kathaṃ bhave ‘‘idaṃ rūpādiārammaṇaṃ, idaṃ dhammārammaṇa’’nti niyamo na bhaveyya, ārammaṇasaṅkaro bhaveyyāti attho.

306. Evaṃ chabbidhaṃ ārammaṇaṃ dassetvā idānissa anantarabhedaṃ parittārammaṇādittikavasena dassento āha ‘‘sabbaṃ ārammaṇa’’ntiādi. Chabbidhaṃ parittattikādikaṃ taṃ etaṃ sabbaṃ ārammaṇanti sambandho. Parittattikādīnanti parittārammaṇattikādīnaṃ. Parittārammaṇattiko hi idha ‘‘parittattiko’’ti vutto majjhapadalopavasena. Ādi-ggahaṇena maggārammaṇattiko atītārammaṇattiko ajjhattārammaṇattikoti imesaṃ tiṇṇaṃ tikānaṃ saṅgaho. Tattha ‘‘parittārammaṇā dhammā, mahaggatārammaṇā dhammā, appamāṇārammaṇā dhammā’’ti evamāgato parittārammaṇattiko. Ādipadavasena ‘‘maggārammaṇā dhammā, maggahetukā dhammā, maggādhipatino dhammā’’ti evamāgato maggārammaṇattiko. ‘‘Atītārammaṇā dhammā, anāgatārammaṇā dhammā, paccuppannārammaṇā dhammā’’ti evamāgato atītārammaṇattiko. ‘‘Ajjhattārammaṇā dhammā, bahiddhārammaṇā dhammā, ajjhattabahiddhārammaṇā dhammā’’ti evamāgato ajjhattārammaṇattikoti veditabbaṃ.

307-9.Kriyāhetudvayanti ahetukakiriyadvayaṃ hasituppādamanodhātu itarassa mahaggatādiārammaṇatāvasenāpi vakkhamānattā. ‘‘Iṭṭhādibhedā’’tiādi parittārammaṇabhāvavibhāvanaṃ. Iṭṭhādibhedāti iṭṭhaiṭṭhamajjhattaaniṭṭhaaniṭṭhamajjhattabhedā. Paṭipāṭiyāti ‘‘rūpaṃ cakkhuviññāṇassa, saddo sotaviññāṇassā’’tiādinā anukkamato. Rūpādi…pe… ttayassa tūti kiriyāmanodhātuyā ceva kusalākusalavipākavibhāgavasena dvinnaṃ manodhātūnañca sabbaṃ rūpādipañcakagocaraṃ . Tā hi hadayavatthuṃ nissāya cakkhuviññāṇādīnaṃ purimapacchimā hutvā niyatā rūpādīneva ārabbha pavattanti.

311.Kāmadhātuyanti kāmabhave. Tattha hi nesaṃ sabbesaṃ vatthārammaṇāni upalabbhanti. Cattārīti tesveva kiriyāmanodhātu, kusalavipākacakkhusotaviññāṇāni, tathā sampaṭicchananti imāni cattāri cittāni. Sesāni pana vatthārammaṇābhāvena tattha nuppajjanti. Neva kiñcīti vatthārammaṇānaṃ sabbaso abhāvato etesu kiñci na jāyati.

312-3.‘‘Mahāpākāna’’ntiādi paṭhamaparicchede vuttatthameva. Paṭuppannāti paccuppannā.

314. Evaṃ parittārammaṇe dassetvā idāni mahaggatārammaṇe appamāṇārammaṇe ca dassetuṃ ‘‘dutiyāruppacittañcā’’tiādi vuttaṃ. Tattha dutiyāruppacittaṃ paṭhamāruppārammaṇato, catutthāruppaṃ tatiyāruppārammaṇato mahaggatārammaṇaṃ. Chabbidhanti kusalavipākakiriyāvasena paccekaṃ tividhatāya chappakāraṃ.

316-20. Ñāṇaṃ parihīnaṃ etesaṃ, ñāṇato parihīnāti vā ñāṇahīnā. Parittārammaṇā…pe… honti teti aṭṭha ñāṇavippayuttacittuppādā sekhaputhujjanakhīṇāsavānaṃ kadāci nirussukkabhāvena ādarākaraṇavasena akammaññasarīratāaññavihitatāhi vā asakkaccadānapaccavekkhaṇadhammassavanādīsu atipaguṇavipassanāya ca kāmāvacaradhamme ārabbha pavattikāle parittārammaṇā. Atipaguṇānaṃ paṭhamajjhānādīnaṃ paccavekkhaṇakāle mahaggatārammaṇā. Kasiṇanimittādipaññattipaccavekkhaṇakāle parittārammaṇādivasena navattabbā. Akusalesu cattāro diṭṭhisampayuttacittuppādā catupaññāsakāmāvacaradhammānaṃ, rūpassa ca ‘‘attā satto’’ti parāmasanaassādanābhinandanakāle parittārammaṇā. Tenevākārena sattavīsatimahaggatadhamme ārabbha pavattakāle mahaggatārammaṇā. Paṇṇattidhamme ārabbha pavattanakāle siyā navattabbā parittārammaṇādivasena. Diṭṭhivippayuttāni teyeva dhamme ārabbha vinā parāmāsena assādanābhinandanavasena pavattiyaṃ, paṭighasampayuttāni domanassavasena pavattiyaṃ, vicikicchāsampayuttaṃ dveḷhakabhāvena, uddhaccasahagataṃ vikkhipanavasena, avūpasamavasena ca pavattiyaṃ parittamahaggatanavattabbārammaṇāti veditabbā. Kriyatopi ca tathāti kiriyacittatopi ñāṇasampayuttā cattāroti attho. Kriyāvoṭṭhabbananti sarūpakathanametaṃ, na pana kusalākusalavipākavoṭṭhabbanassa vijjamānattā.

Tividho hoti gocaroti parittamahaggataappamāṇavasena tividhopi gocaro hoti. Kathaṃ? Kusalakiriyāvasena aṭṭha ñāṇasampayuttacittuppādā sekhaputhujjanakhīṇāsavānaṃ sakkaccadānapaccavekkhaṇadhammassavanavipassanādīsu kāmāvacaradhamme ārabbha pavattakāle kāmāvacarārammaṇikaabhiññāya parikammānulomakāle ca parittārammaṇā. Paṭhamajjhānādipaccavekkhaṇakāle mahaggatārammaṇajhānādīnaṃ parikammakāle mahaggatadhamme ārabbha sammasanakāle ca mahaggatārammaṇā honti. Yathālābhaṃ gotrabhuvodānakāle pana lokuttaraṃ dhammaṃ paccavekkhaṇakāle ca nibbānārammaṇābhiññāya parikammakāle ca appamāṇārammaṇā. Paṇṇattipaccavekkhaṇakāle paṇṇattārammaṇikajhānābhiññānaṃ parikammakāle ca navattabbā. Abhiññādvayassa parittādiārammaṇataṃ sattarasamaparicchede vakkhati. Kiriyāvoṭṭhabbanampi yathāvuttadhammānaṃ taṃtaṃārammaṇe pavattamānānaṃ purecaraṃ hutvā taṃ tadeva āvajjantaṃ pavattatīti parittādiārammaṇaṃ. Pañcadvāre voṭṭhabbanavasena pavattiyaṃ parittārammaṇameva.

Vuttāvasesānīti yathāvuttehi avasiṭṭhāni pannarasa rūpāvacarāni paṭhamatatiyāni, cha arūpāvacarakusalavipākakiriyacittānīti ekavīsati cittāni. Navattabbārammaṇānīti parittādivasena navattabbassa kasiṇādinimittasattapaññattiākāsaviññāṇābhāvassa ārammaṇakaraṇato navattabbārammaṇāni.

Parittārammaṇattikaṃ samattaṃ.

321-2. Evaṃ parittārammaṇattikavasena visayīvibhāgaṃ dassetvā idāni yasmā appamāṇārammaṇaniddeseneva maggārammaṇattikasaṅgahitopi visayīvibhāgo niddiṭṭho hoti, tasmā taṃ pahāya atītārammaṇattikavasena dassetuṃ ‘‘dutiyāruppacittañcā’’tiādi vuttaṃ. Tattha dutiyāruppacittaṃ atītassa paṭhamāruppaviññāṇassa ārammaṇakaraṇato, catutthāruppaṃ tatiyāruppassa ārammaṇakaraṇato ekantaatītārammaṇaṃ. Paccuppannāva gocarāti rūpādimhi dharamāneyeva pañcadvārikacittānaṃ uppajjanato. Anāgatārammaṇaṃ pana niyataṃ kiñci natthi anāgataṃsañāṇassapi pañcamajjhānato abhinnattā.

324-6.Siyā…pe… nāgatagocarāti aṭṭha tāva mahāvipākā devamanussānaṃ paṭisandhiggahaṇakāle kammaṃ vā kammanimittaṃ vā ārabbha pavattiyaṃ atītārammaṇā. Bhavaṅgacutikālepi eseva nayo. Gatinimittaṃ pana kadāci kammanimittañca ārabbha paṭisandhiggahaṇakāle, tadanantaraṃ bhavaṅgakāle ca paccuppannārammaṇā, tathā pañcadvāre tadārammaṇavasena pavattiyaṃ. Manodvāre pana atītānāgatapaccuppannārammaṇānaṃ javanānaṃ ārammaṇaṃ gahetvā pavattiyaṃ atītānāgatapaccuppannārammaṇā. Kusalākusalavipākāhetukaupekkhāsahagatamanoviññāṇadhātudvayepi eseva nayo. Kevalañhi tā yathākkamaṃ manussesu jaccandhādīnaṃ, apāyesu ca sabbesaṃ paṭisandhi honti. Pañcadvāre ca santīraṇakāle paccuppannārammaṇāva hontīti ayametesaṃ viseso. Somanassasahagatā pana pañcadvāre santīraṇavasena, tadārammaṇavasena ca pavattikāle paccuppannārammaṇā, manodvāre ca tadārammaṇakāle atītānāgatapaccuppannārammaṇāti veditabbā. Hasituppādacittaṃ pana khīṇāsavānaṃ pañcadvāre haṭṭhapahaṭṭhākāraṃ kurumānānaṃ paccuppannārammaṇaṃ hoti, manodvāre atītādibhede dhamme ārabbha hasituppādavasena pavattiyaṃ atītānāgatapaccuppannārammaṇaṃ. ‘‘Kusalākusalā’’tiādīsu kusalesu tāva cattāro ñāṇasampayuttacittuppādā sekhaputhujjanānaṃ, atītādibhedāni khandhadhātuāyatanāni sammasanakāle, paccavekkhaṇakāle, atītādiārammaṇikaabhiññānaṃ parikammakāle ca atītānāgatapaccuppannārammaṇā. Paññattinibbānapaccavekkhaṇakāle, gotrabhuvodānakāle, paññattinibbānārammaṇikaabhiññānaṃ parikammādikāle ca navattabbārammaṇā. Paññattinibbānāni hi idha atītādikālavasena navattabbānīti tadārammaṇāni atītārammaṇādivasena navattabbāni. Tenāha ‘‘santapaññattikālepī’’ti, yathāsambhavaṃ santassa nibbānassa, paññattiyā ca ārammaṇakaraṇakāleti attho. Potthakesu pana ‘‘sante paññattikālesū’’ti likhanti, so apāṭho. Tassa pana apāṭhabhāvaṃ ajānantā atthahānimpi asallakkhetvā vacanavipallāsavasena paññattikālasmiṃ satīti atthaṃ likhanti. Ñāṇavippayuttānipi vuttanayeneva veditabbāni. Kevalañhi tesaṃ maggaphalanibbānapaccavekkhaṇāni natthi. Ñāṇavirahena lokuttaradhammārammaṇe asamatthabhāvatoti ayameva viseso.

Akusalesu cattāro diṭṭhisampayuttacittuppādā atītādibhedānaṃ tebhūmakadhammānaṃ assādanābhinandanaparāmasanakāle atītādiārammaṇā. Tatheva paññattiṃ ārabbha pavattikāle navattabbārammaṇā. Diṭṭhivippayuttesupi eseva nayo. Kevalañhi tattha parāmāsaggahaṇaṃ natthi. Dve paṭighasampayuttacittuppādā atītādibhede dhamme ārabbha dussanakāle atītādiārammaṇā, paṇṇattiṃ ārabbha dussanakāle navattabbārammaṇā. Vicikicchuddhaccasampayuttā tesu dhammesu aniṭṭhaṅgatabhāvena ca avūpasamavikkhepavasena ca pavattiyaṃ atītānāgatapaccuppannanavattabbārammaṇā. Kiriyāsu aṭṭha sahetukacittuppādā kusalacittuppādagatikā eva. Tattha hi ñāṇasampayuttā kusalesu ñāṇasampayuttehi, ñāṇavippayuttā ñāṇavippayuttehi samānā. Kevalaṃ pana te sekhaputhujjanānaṃ uppajjanti, ime khīṇāsavānanti ayamevettha viseso. Kiriyāhetukamanoviññāṇadhātu pana upekkhāsahagatā pañcadvāre voṭṭhabbanavasena pavattiyaṃ paccuppannārammaṇā, manodvāre atītānāgatapaccuppannārammaṇānañceva paññattinibbānārammaṇānañca javanānaṃ purecārikakāle atītānāgatapaccuppannanavattabbārammaṇā. Abhiññādvayassa atītādiārammaṇataṃ vakkhati. Navattabbā…pe… ādināti kasiṇanimittādipaññattārammaṇattā atītārammaṇādinā navattabbā.

327.Kriyā pañcāti ñāṇasampayuttā catasso, ahetukamanoviññāṇadhātu upekkhāsahagatāti imā pañca kiriyā. Rūpato pañcamī kriyāti rūpāvacarapañcamajjhānasaṅkhātā kiriyābhiññā ca. Natthi kiñci agocaranti atītādibhedesu, kālavimuttesu ca agocaraṃ nāma kiñci natthi, sabbameva nesaṃ gocaraṃ hotīti attho.

Atītārammaṇattikaṃ.

Vuttanayānusāreneva ajjhattārammaṇattikasaṅgahitopi visayīvibhāgo sakkā viññātunti so visuṃ na uddhaṭo. Sarūpato panesa evaṃ veditabbo – viññāṇañcāyatanaṃ nevasaññānāsaññāyatananti ime tāva kusalavipākakiriyāvasena cha cittuppādā attano santānasambandhaṃ heṭṭhimaṃ samāpattiṃ ārabbha pavattanato ajjhattārammaṇā. Rūpāvacaracatukkajjhānāni, paṭhamatatiyārūppāni, lokuttarakusalavipākāni ca niyakajjhattato bahibhāvena bahiddhābhūtāni pathavīkasiṇādīni ārabbha pavattito bahiddhārammaṇāni. Sabbeva kāmāvacarakusalākusalābyākatā dhammā rūpāvacarapañcamajjhānañca ajjhattabahiddhārammaṇāni. Tattha kāmāvacarakusalato cattāro ñāṇasampayuttacittuppādā attano khandhādīni paccavekkhantassa ajjhattārammaṇā, paresaṃ khandhādipaccavekkhaṇe, paṇṇattinibbānapaccavekkhaṇe ca bahiddhārammaṇā, tadubhayavasena ajjhattabahiddhārammaṇā. Ñāṇavippayuttesupi eseva nayo. Kevalañhi tesaṃ nibbānapaccavekkhaṇā natthi. Akusalāpi attano khandhādīnaṃ assādanābhinandanaparāmāsādikāle ajjhattārammaṇā, parassa khandhādīsu ceva anindriyabaddharūpakasiṇādīsu ca tatheva pavattikāle bahiddhārammaṇā, tadubhayavasena ajjhattabahiddhārammaṇā. Dvepañcaviññāṇāni, tisso ca manodhātuyoti ime terasa cittuppādā attano rūpādīni ārabbha pavattiyaṃ ajjhattārammaṇā, parassa rūpādīsu pavattā bahiddhārammaṇā, tadubhayavasena ajjhattabahiddhārammaṇā, somanassasahagataṃ santīraṇaṃ pañcadvāre santīraṇatadārammaṇavasena attano pañcarūpādidhamme manodvāre tadārammaṇavasena aññepi ajjhattike kāmāvacaradhamme ārabbha pavattiyaṃ ajjhattārammaṇā, paresaṃ dhammesu pavattamānā bahiddhārammaṇā, tadubhayavasena ajjhattabahiddhārammaṇā. Upekkhāsahagatasantīraṇadvayepi eseva nayo.

Kevalaṃ pana taṃ sugatiduggatīsu paṭisandhibhavaṅgacutivasenāpi ajjhattādibhedesu kammādīsu pavattati. Aṭṭha mahāvipākāni paṭisandhibhavaṅgacutitadārammaṇavasena ajjhattādibhedesu dhammesu pavattanato ajjhattādiālambaṇāni. Hasituppādampi attano rūpādīni ārabbha pahaṭṭhākārakaraṇavasena pavattiyaṃ ajjhattārammaṇaṃ, parassa rūpādīsu pavattaṃ bahiddhārammaṇaṃ. Manodvārepi attano katakiriyapaccavekkhaṇena hasituppādane ajjhattārammaṇaṃ, paresaṃ katakiriyapaccavekkhaṇena bahiddhārammaṇaṃ, tadubhayavasena ajjhattabahiddhārammaṇaṃ. Manodvārāvajjanaṃ pana manodvāre āvajjanavasena, pañcadvāre ca voṭṭhabbanavasena pavattiyaṃ ajjhattādiārammaṇaṃ. Aṭṭha mahākiriyā kusalagatikāyeva. Kevalañhi tā khīṇāsavānaṃ uppajjanti, kusalāni sekhaputhujjanānanti ettakameva nānattaṃ. Rūpāvacarapañcamajjhānassa ajjhattādiārammaṇataṃ vakkhati.

329. ‘‘Phalaṃ, magga’’nti ca sāmaññena pucchitattā āha ‘‘cattāro…pe… puññato’’ti.

332-4. Arahattamaggaphalāni pana te jānituṃ na sakkonti, tathā kusalābhiññā ca . Tenāha ‘‘sabbesu panā’’tiādi. Voṭṭhabbanassa āvajjanakiccasamayaṃ sandhāya gāthābandhasukhatthaṃ ‘‘voṭṭhabbanampi cā’’ti vuttaṃ. ‘‘Cattāro…pe… puññato’’ti idaṃ ñāṇasampayuttassāpi sekhaputhujjanasantānappavattassa aggamaggaphalajānane asamatthatāya nidassanamattaṃ. Kusalābhiññācittampi pana taṃ gocaraṃ kātumasamatthameva. Evañca katvā heṭṭhā ‘‘kriyābhiññā manodhātū’’ti vuttaṃ.

335-8.Kasmāti kāraṇapucchā. ‘‘Arahato’’tiādi vissajjanaṃ. Hi-saddo ‘‘yasmā’’ti imassa atthe. Yasmā puthujjanā vā sekhā vā arahato maggacittaṃ, phalamānasañca jānituṃ na sakkonti, tasmāti attho. Ayañca nesaṃ asamatthatā anadhigatattā anadhigate ca visaye sabbesampi moho atthevāti dassetuṃ ‘‘puthujjano na jānātī’’tiādi vuttaṃ. Sotāpannassa mānasanti sotāpannassa pāṭipuggalikaṃ maggaphalasaṅkhātalokuttaramānasaṃ. Evaṃ ‘‘sakadāgāmissa mānasa’’ntiādīsupi. Lokiyamānasaṃ pana arahantassāpi jānāti. Tathā hi vuttaṃ ‘‘atha kho māro pāpimā bhagavato cetasā cetoparivitakkamaññāyā’’ti. Vuttamevatthaṃ saṅkhipitvā dassento āha ‘‘heṭṭhimo heṭṭhimo’’tiādi. Yatheva heṭṭhimo heṭṭhimo puggalo uparūpari cittaṃ na jānāti, evaṃ uparimo uparimopi heṭṭhimassa heṭṭhimassa cittaṃ na jānātīti ce? No na jānāti, so pana attanā adhigatavisayattā jānātiyevāti dassento āha ‘‘uparūparī’’tiādi. Yathā ‘‘uparūparī’’ti vuttaṃ, evaṃ ‘‘heṭṭhimassa heṭṭhimassā’’ti vattabbe ekaṃ heṭṭhima-saddaṃ ca-saddena saṅgahetvā ‘‘heṭṭhimassa ca mānasa’’nti vuttaṃ.

339-41. Evampi visayīpadhānavasena vibhāgaṃ dassetvā idāni visayappadhānavasena dassetuṃ ‘‘yo dhammo’’tiādi vuttaṃ. Kusalameva ārammaṇanti kusalārammaṇaṃ. Kāmeti padaṃ ubhayattha sambandhitabbaṃ ‘‘kāme kusalārammaṇaṃ kāme kusalākusalassā’’ti. Kiñcāpi hi akusalassa ekantakāmāvacarattā na etassa visesitabbatā atthi, kusalaṃ pana visesitabbamevāti taṃ apekkhāya ‘‘kāme’’ti uparipadena sambandhitabbameva. Atha vā akusalasahacariyato kusalampi kāmāvacarameva gayhatīti ‘‘kāme’’ti idaṃ purimapadasseva visesanaṃ daṭṭhabbaṃ.

Kāmāvacarapākassāti pañcaviññāṇasampaṭicchanānaṃ ekantena rūpakkhandhārammaṇattā tadavasesassa ekādasavidhassa kāmāvacaravipākassa. Kāmakriyassāti vuttanayeneva manodhātuvajjitassa dasavidhakāmāvacarakiriyacittassa. Etesaṃ…pe… ārammaṇaṃ siyāti ettha kusalassa tāva attanā katassa dānādikāmāvacarakusalassa pasannacittena anussaraṇakāle, tatheva parehi katassa anumodanakāle, tasseva duvidhassāpi aniccatādivasena paccavekkhaṇakāle , cetopariyañāṇādīnaṃ parittakusalārammaṇikaabhiññānaṃ parikammādikāle ca ārammaṇaṃ hoti. Akusalesu ca catunnaṃ diṭṭhigatasampayuttānaṃ kāmāvacarakusalaṃ ārabbha assādanābhinandanaparāmasanakāle, diṭṭhivippayuttānaṃ kevalaṃ assādanādikāle ca dvinnaṃ paṭighasampayuttānaṃ attanā, parehi ca katakusalamārabbha vippaṭisāradussanakāle, vicikicchācittassa asanniṭṭhānakāle, uddhaccasahagatassa avūpasamavikkhepakāle ca ārammaṇaṃ hoti. Abhiññācittadvaye kusalassa sekhaputhujjanānaṃ attanā, parehi vā katakusalassa anussaraṇakāle, paracittavijānanakāle, ‘‘iminā puññakammena manussesu, kāmāvacaradevesu ca nibbattatī’’ti jānanakāle, ‘‘anāgate dānādīni puññāni karomi, karissatī’’ti jānanakāle ca kiriyacittassāpi khīṇāsavānaṃ attanā, parehi vā katakammānussaraṇakālādīsu ārammaṇaṃ hoti. Kāmāvacaravipākesu navannaṃ sugatipaṭisandhīnaṃ kammakammanimittārammaṇikapaṭisandhikāle, sabbesampi tadārammaṇānaṃ kāmāvacarakusalārammaṇikajavanānantaraṃ tadārammaṇakāle ca ārammaṇaṃ hotīti. Dasavidhakāmāvacarakiriyāsu ca aṭṭhannaṃ mahākiriyacittānaṃ khīṇāsavānaṃ kāmāvacarakusalapaccavekkhaṇasammasanakāle, parittārammaṇikakiriyābhiññānaṃ parikammādikāle, hasituppādassa dānādiṃ paccavekkhitvā tussanakāle, manodvārāvajjanassa pana kāmāvacarakusalārammaṇikajavanānaṃ purecārikakāle ca ārammaṇaṃ hotīti evaṃ kāmāvacarakusalaṃ channaṃ rāsīnaṃ ārammaṇaṃ hoti.

342.Tatoti yathāvuttarāsito. Tenāha ‘‘pañcannaṃ pana rāsīna’’nti. Ettha ca kiriyacittesu hasituppādo na sambhavati ekantaparittārammaṇattā. Tattha kāmāvacarakusalassa tāva sekhaputhujjanānaṃ jhānapaccavekkhaṇasammasanakāle, rūpāvacarakusalārammaṇikaabhiññānaṃ parikammādikāle, akusalassa vuttanayena parāmasanādikāle, abhiññāsu kusalābhiññāya sekhaputhujjanānaṃ attanā, parehi vā atītabhave uppāditajhānānussaraṇakāle, paresaṃ rūpāvacaracittaparicchindanakāle, ‘‘iminā kammena imasmiṃ brahmaloke nibbattissatī’’ti jānanakāle ca ‘‘anāgate jhānaṃ bhāvessatī’’ti vā jānanakāle, kiriyābhiññāya ca khīṇāsavānaṃ yathāvuttavasena pavattikāle ca navavidhassa pana kiriyacittassa khīṇāsavānaṃ heṭṭhā vuttanayena rūpāvacarakusalapaccavekkhaṇakāleti evaṃ rūpāvacarakusalaṃ pañcannaṃ rāsīnaṃ ārammaṇaṃ hoti.

343-7. Āruppakusalañcāpi ārammaṇapaccayo hotīti sambandho. Tebhūmakakusalassāti sabbassa kāmāvacarakusalassa, rūpāvacarakusalesu kusalābhiññāya, arūpāvacarakusalesu dutiyacatutthakusalassa cāti imassa tebhūmakakusalassa. Esa nayo ‘‘tebhūmakakriyassā’’ti etthāpi. ‘‘Catutthadūna’’nti vā ‘‘catutthadutiyāna’’nti vā vattabbe gāthābandhavasena vibhattiyā, savibhattissa vā tiya-saddassa lopaṃ katvā ‘‘catutthadū’’ti vuttaṃ. Imesaṃ…pe… paccayoti kāmāvacarakusalassa, tāva abhiññākusalassa ca rūpāvacarārammaṇesu vuttanayena dutiyacatutthāruppassa paṭhamatatiyavasenāti evaṃ tebhūmakakusalassa tathā sekhaputhujjanakāle attano santānagatassa, parasantānagatassa vā āruppakusalassa pajānanakāle kāmāvacararūpāvacarakiriyacittassa sekhaputhujjanakāleyeva attanā nibbattitaṃ paṭhamatatiyāruppaṃ ārabbha khīṇāsavakāle dutiyacatutthāruppanibbattane arūpakiriyacittassāti evaṃ tebhūmakakiriyassa heṭṭhā vuttanayeneva akusalassa, catutthadutiyānañca arūpāvacaravipākānanti evametesaṃ aṭṭhannaṃ rāsīnaṃ arūpakusalamārammaṇaṃ hoti.

Paricchijja gāhikāya taṇhāya āpannanti pariyāpannaṃ, tebhūmakadhammajātaṃ, na pariyāpannanti apariyāpannaṃ, tadeva puññañcāti apariyāpannapuññaṃ. Kāmāvacaratopi kusalassa kiriyassāti sambandho. Rūpatoti rūpāvacarato. Catunnaṃ…pe… sadāti sekhānaṃ maggapaccavekkhaṇakāle maggārammaṇikakusalābhiññāya parikammādikāle ñāṇasampayuttakusalassa, khīṇāsavānaṃ maggapaccavekkhaṇakāle maggārammaṇikakiriyābhiññāya ca parikammakāle ñāṇasampayuttakiriyacittassa, tesaṃ tesaṃ javanānaṃ purecaravasena pavattikāle manodvārāvajjanassa, sekhānaṃ attano, paresaṃ vā maggajānanakāle abhiññādvayassāti evametesaṃ catunnaṃ rāsīnaṃ apariyāpannakusalamārammaṇaṃ hoti.

Tathevākusalaṃ…pe… īritanti sekhānaṃ pahīnāvasiṭṭhakilesapaccavekkhaṇakāle, sekhaputhujjanānaṃ attano, paresaṃ vā santānappavattākusalasammasanakāle, akusalārammaṇikakusalābhiññāya parikammādikāle kāmāvacarakusalassa, attano, paresaṃ vā pavattaakusalānussaraṇādīsu rūpāvacarakusalassa, khīṇāsavānaṃ pahīnakilesapaccavekkhaṇaaññasantānagataakusalasammasanādikāle, pahīnakilesapaccavekkhaṇena tussanakāle, sabbesampi taṃtaṃjavanānaṃ purecarakāle ca kāmāvacarakiriyacittassa, kusalābhiññāya vuttanayena rūpāvacarakiriyacittassa, parāmāsaassādanābhinandanādivasena pavattiyaṃ akusalassa, uddhaccarahitakammārammaṇavasena akusalavipākasantīraṇassa, kāmāvacarajavanānaṃ anussaraṇakāle sabbampi ekādasatadārammaṇavipākassāti evaṃ kāmāvacaravipākānanti evametesaṃ channaṃ rāsīnaṃ akusalamārammaṇaṃ hoti.

348-56.Vipākārammaṇaṃ…pe… paccayoti sekhaputhujjanānaṃ vipākasammasanādikāle kāmāvacarakusalassa, vipākakkhandhānussaraṇādīsu rūpāvacarakusalassa, vuttanayeneva khīṇāsavānaṃ vipākasammasanādikāle, puthujjanakāle aniṭṭhavipākābhāvaṃ ārabbha tussanakāle, yathāvuttajavanānaṃ purecarakāle kāmāvacarakiriyacittassa, kusalesu vuttanayeneva rūpāvacarakiriyacittassa, vipākaṃ ārabbha tadārammaṇappavattiyaṃ vipākārammaṇikakammunā paṭisandhiṃ gaṇhantassa kammanimittavasena pavattiyañca kāmāvacaravipākassa, assādanābhinandanaparāmāsādivasena pavattiyaṃ akusalassāti evametesaṃ channaṃ rāsīnaṃ kāmāvacaravipākamārammaṇapaccayo hotīti. Rūpāvacaravipākārammaṇepi imināva nayena yojanā kātabbā. Kevalañhi taṃ kāmāvacaravipākānaṃ kiriyacittesu ca hasituppādassārammaṇaṃ na hotīti ayamettha viseso. Lokuttaravipākassa kāmāvacarakusalakiriyānamārammaṇakkamo appamāṇārammaṇaniddese vuttanayena veditabbo.

Kāmāvacarakiriyacittassa kāmāvacarakusalādīnaṃ channaṃ rāsīnamārammaṇakkamo kusalārammaṇe vuttasadisova. Kevalañhi ettha yadetaṃ khīṇāsavasantānasseva niyataṃ navavidhaṃ kiriyacittaṃ, taṃ parasantānappavattakusalākusalassa, sasantāneva sekhaputhujjanakāle anāgatārammaṇikaabhiññāya parikammādivasappavattakusalassa ārammaṇaṃ hoti. Vipākesu ca paṭisandhibhavaṅgacutisaṅkhātānaṃ vipākānaṃ kammārammaṇavasena ārammaṇaṃ na hotīti ayameva viseso.

Rūpāvacarakiriyacittassa pañcannaṃ rāsīnaṃ ārammaṇakkamo kusalārammaṇe vuttasadisova. Visesopi kāmāvacarakiriyārammaṇe vuttanayeneva veditabbo. Āruppakiriyacittassāpi tesaṃ pañcannaṃ rāsīnaṃ gocarabhāvo vuttasadisova. Āruppakiriyassa pana paṭhamatatiyaṃ dutiyacatutthasseva gocaro hoti.

357-8. Evaṃ rūpanibbānavajjitamārammaṇaṃ dassetvā idāni rūpārammaṇaṃ, nibbānārammaṇañca dassetuṃ ‘‘rūpaṃ catusamuṭṭhāna’’ntiādi āraddhaṃ. Rūpanti aṭṭhavīsatividho bhūtopādāyabhedabhinno rūpakkhandho. Kiñcāpi na sabbameva rūpaṃ paccekaṃ catusamuṭṭhānaṃ, samudito pana rūpakkhandho catūhi eva samuṭṭhānehi samuṭṭhātīti katvā vuttaṃ ‘‘catusamuṭṭhāna’’nti. Kāmapākakiriyassāti kāmāvacaravipākassa, kāmāvacarakiriyacittassa ca, tattha ca kāmāvacarakusalassa tāva vaṇṇadānādipuññakiriyakāle, vaṇṇādīnaṃ aniccādivasena sammasanakāle, abhiññāya parikammādikāle, akusalassa assādanābhinandanaparāmāsādikāle, abhiññādvayassa iddhividhabhūtassa suvaṇṇadubbaṇṇādirūpanimmānakāle, pubbenivāsānussatibhūtassa ‘‘purimabhave evaṃvaṇṇo ahosi’’ntiādinā anussaraṇakāle, dibbacakkhubhūtassa cavamānaupapajjamānasattānaṃ vaṇṇadassanakāle, dibbasotabhūtassa saddasavanakāle, anāgataṃsañāṇabhūtassa ‘‘anāgate evaṃvaṇṇo bhavissāmī’’tiādinā jānanakāle, kāmāvacaravipākesu dvipañcaviññāṇasampaṭicchanadvayassa yathāyogaṃ rūpādivijānanakāle, sukhasantīraṇassa santīraṇatadārammaṇakāle, upekkhāsantīraṇadvayassa santīraṇatadārammaṇakammanimittagatinimittārammaṇakāle , sahetukavipākassa kammanimittagatinimittārammaṇakāle, tadārammaṇakāle ca, kāmāvacarakiriyāsu pana kusale vuttanayānusārena aṭṭhamahākiriyacittassa, ‘‘evarūpaṃ vaṇṇādimadāsi’’nti tussanakāle hasituppādassa, pañcadvāramanodvāresu voṭṭhabbanāvajjanakāle manodvārāvajjanassa, pañcadvāre āvajjanakāle pañcadvārāvajjanassa ca ārammaṇaṃ hotīti evaṃ catusamuṭṭhānikaṃ rūpaṃ channaṃ rāsīnamārammaṇaṃ hoti.

359-60. Nibbānaṃ pana gotrabhuvodānakāle, nibbānārammaṇikaabhiññāya parikammādikāle ca kāmāvacaratihetukakusalassa, atītabhave sacchikatanirodhānussaraṇakaālādīsu rūpāvacarakusalassa, vuttanayeneva kāmarūpāvacarakiriyacittassa, maggaṭṭhānaṃ tadanantaraphalavaḷañjanaphalakālesu apariyāpannakusalavipākassa cāti evaṃ channaṃ rāsīnaṃ ārammaṇaṃ hotīti dassetuṃ ‘‘nibbānārammaṇa’’ntiādi vuttaṃ. Ubhayassāti kāmāvacararūpāvacaravasena duvidhassa.

361-2.Nānappakārakanti dvādasamaparicchede vakkhamānanayena nānāvidhappakāraṃ. Navannaṃ…pe… paccayoti kāmāvacarakusalassa, akusalassa, hasituppādamanodhātuvajjitakāmāvacarakiriyacittānañceva dvinnaṃ abhiññācittānañca sabbāpi paññatti, rūpāvacarakusalavipākakiriyānaṃ kasiṇanimittādikā, paṭhamāruppakusalavipākakiriyānaṃ ākāsapaññatti, tatiyāruppakusalādīnaṃ tiṇṇaṃ abhāvapaññattīti evaṃ paññatti navannaṃ rāsīnaṃ ārammaṇapaccayo hotīti.

363-5. Evaṃ yo dhammo yassa dhammassa ārammaṇaṃ hoti, taṃ ekekuddhāravasena dassetvā idāni sabbe catubhūmakacittuppāde chahi ārammaṇehi yojetvā dassetuṃ ‘‘rūpārammaṇikā dve’’tiādi gāthāttayaṃ vuttaṃ. Taṃ heṭṭhā vuttatthameva.

366-9.‘‘Paṭhamāruppakusala’’ntiādi pana heṭṭhā vuttanayampi arūpāvacarārammaṇesu arūpāvacaradhammānaṃ sekhāsekhavasena nānappakārato pavattiākāraṃ pakāsetuṃ vuttaṃ. Kusalassāti sekhaputhujjanānaṃ dutiyāruppakusalassa. Vipākassa pana khīṇāsavānaṃ pavattamānassāpi ārammaṇaṃ hoti tassa purimabhave kammanimittārammaṇattā. Arūpabhave atisantabhāvena pavattamānaṃ bhavaṅgacittaṃ na bhāvanāya parisuddhaṃ upaṭṭhātīti āha ‘‘paṭhamāruppapāko’’tiādi. Paṭhamaṃ tu kiriyacittaṃ puññassa dutiyāruppacetaso ārammaṇaṃ na hoti, vipākassa dutiyāruppacetaso ārammaṇaṃ na hotīti sambandho. Tattha khīṇāsavakāle kassaci kusalassa abhāvato ‘‘na puññassā’’ti vuttaṃ. Ākāsānañcāyatanakiriyāsamaṅgissa viññāṇañcāyatanavipākacittaṃ na pavattatīti ‘‘na pākassā’’ti vuttaṃ. Khīṇāsavassa diṭṭhadhammasukhavihāratthaṃ, nirodhasamāpajjanatthañca samāpattiyo samāpajjantassa paṭhamāruppakiriyacittaṃ dutiyassa ārammaṇaṃ hotīti āha ‘‘paṭhamaṃ tu kriyācitta’’ntiādi.

370-3. ‘‘Dvidhā’’ti ca vatvā tameva duvidhataṃ, tividhatañca dassetuṃ ‘‘kusalaṃ kusalassā’’ti, ‘‘kriyassāpi kriyā hotī’’ti ca ādi vuttaṃ. Taṃ vuttanayameva. Evameva…pe… siyāti paṭhamāruppacitte vuttanayena sekhaputhujjanānaṃ dvidhā, khīṇāsavānañca tidhā ārammaṇaṃ bhavatīti attho.

374-5.Yaṃ yaṃ gocaraṃ ārabbhāti rūpārūpanibbānapaññattīsu yaṃ yaṃ gocaraṃ ārabbha. Ye yeti arūpadhammā. Yonaroti yo gahaṭṭho, pabbajito vā māṇavo. Kirāti anumatiyaṃ. Tassa ‘‘uttaratevā’’ti iminā sambandho. Pāranti avasānaṃ. Taṃ imassa paramanipuṇagambhīranayasamaṅgitāya yāthāvato otarantehi akasirena tarituṃ asakkuṇeyyattā duppāpuṇeyyanti katvā āha ‘‘duttara’’nti. Uttaranti uttamaṃ. Abhidhammāvatārassa hi uttamatāya tadekadesabhūtapārampi uttamameva hoti. Soti so samuttiṇṇābhidhammāvatārapāro naro. Uttarateva, na pana na sakkoti taṃ uttaritunti attho.

Iti abhidhammatthavikāsiniyā nāma

Abhidhammāvatārasaṃvaṇṇanāya

Ārammaṇavibhāganiddesavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app