1. Paṭhamo paricchedo

Cittaniddeso

Kāmāvacarakusalavaṇṇanā

8. Evaṃ tāva ratanattayappaṇāmādikaṃ dassetvā idāni yathāraddhappakaraṇassa atthasarīrabhūtamabhidhammaṃ saṅkhepato uddisanto āha ‘‘cittaṃ cetasika’’ntiādi. Tattha cittasaddassa tāva vacanatthaṃ sayameva anantaraṃ vipañceti. ‘‘Cetasika’’ntiādīsu pana avippayogībhāvena cetasi citte niyuttaṃ, tattha vā bhavaṃ tadāyattavuttitāyāti cetasikaṃ, vedanādikkhandhattayassetaṃ adhivacanaṃ. Ruppati, rūpīyatīti vā rūpaṃ, sītuṇhādīhi vikāramāpajjati, āpādīyatīti attho, catunnaṃ mahābhūtānaṃ, catuvīsatiupādārūpānañca vasena aṭṭhavīsatividhassa rūpakkhandhassetaṃ adhivacanaṃ. Bhavābhavaṃ vinanato saṃsibbanato vānaṃ vuccati taṇhā, na vijjati sā ettha, tato vā nikkhantaṃ etanti nibbānaṃ, amataṃ asaṅkhataṃ vatthu. Iti-saddo nidassane. Natthi etassa uttaritaroti niruttaro. Atha vā catuvesārajjavihārattā natthi etassa uttaraṃ paccanīkavacananti niruttaro. Ñāṇappahānaantarāyaniyyānikesu hi sadevake loke na koci satthu sahadhammikaṃ uttaraṃ vacanaṃ kathetuṃ samattho atthīti. Tatra bhagavā utrāsābhāvato visāradova hoti. Vuttañhetaṃ bhagavatā –

‘‘‘Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhāti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, sāriputta, na samanupassāmi, etamahaṃ, sāriputta, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

‘‘Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇāti tatra vata maṃ…pe… viharāmi.

‘‘Ye ca kho pana te antarāyikā dhammā vuttā, te paṭisevato nālaṃ antarāyāyāti tatra vata maṃ…pe… viharāmi.

‘‘Yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyāti tatra vata maṃ…pe… viharāmī’’ti (ma. ni. 1.150).

Cattāri ariyasaccāni pakāsetīti catusaccappakāsano. Dukkhasamudayanirodhamaggavasena hi cattāri ariyasaccāni. Yathāha, ‘‘cattārimāni, bhikkhave, ariyasaccāni. Katamāni cattāri? Dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasacca’’nti (saṃ. ni. 5.1083). Tattha tebhūmakā dhammā anekupaddavādhiṭṭhānatāya dhuvasubhādivirahena, kucchitatucchaṭṭhena ca dukkhaṃ nāma. Kammādivisesapaccayasamavāye dukkhuppattikāraṇabhāvena taṇhā samudayo nāma ‘‘samecca udeti dukkhaṃ imasmā’’ti katvā. Dukkhassa anuppādanirodhapaccayattā dukkhanirodho nibbānaṃ. Taṃ pana dukkhanirodhaṃ ālambaṇakaraṇavasena gamanato pāpuṇanato, tadadhigamāya paṭipadābhāvato cāti ‘‘dukkhanirodhagāminī paṭipadā’’ti lokuttaramaggo vuccati. Saccaṭṭho pana tesaṃ tacchāviparītabhūtabhāvato veditabbo. Vuttañhi ‘‘‘idaṃ dukkhanti, bhikkhave, tathametaṃ avitathametaṃ anaññathameta’’nti (saṃ. ni. 5.1090) vitthāro. Ettha pana catunnaṃ ariyaphalānaṃ, ariyamaggasampayuttānañca saccavinissaṭabhāvepi idha magganibbānappakāsanatāvacaneneva tappakāsanatthampi vuttaṃ hoti, anāsavabhāvena ekalakkhaṇattā taṃtaṃhetukavisayabhāvato cāti daṭṭhabbaṃ.

Ettha ca ‘‘niruttaro catusaccappakāsano’’ti imehi bhagavato cittādicatubbidhadhammadesanānukūlaguṇavisesaṃ dasseti atathāvidhassa taṃdesanāsāmatthiyāyogato. Atha vā ‘‘niruttaro’’ti vacanena catubbidhadhammassa anaññathattaṃ dīpeti. ‘‘Catusaccappakāsano’’ti pana iminā ye te dhammā bhagavatā vineyyaparipācanatthaṃ desitā, na te idha adhippetā. Ye pana paripācitehi tehi abhisametabbavasena dukkhādayo catubbidhā vuttā, teyeva uddisitabbatthena adhippetāti dasseti.

Evaṃ saṅkhepato cattāro dhamme uddisitvā idāni uddeso nāma niddesatthāya hotīti yathāuddiṭṭhadhamme niddisituṃ ‘‘tattha citta’’ntiādi āraddhaṃ. Tattha tatthāti tesu cittādīsu dhammesu. Visayavijānanaṃ cittanti yaṃ visayasaṅkhātassa ārammaṇassa vijānanaṃ upaladdhi, taṃ cittanti attho. Iminā pana cittassa ārammaṇapaṭibaddhavuttitaṃ, aniccataṃ, akārakatañca dīpeti. ‘‘Visayavijānana’’nti hi ārammaṇena cittaṃ upalakkhento tassa tadāyattavuttitaṃ, taṃdīpanena ca tadabhimukhakāleyeva uppattidīpanato aniccabhāvañca dīpeti. Bhāvaniddesena pana vijānanamattadīpanato akārakabhāvaṃ. Yathāpaccayañhi pavattimattamevetaṃ, yadidaṃ sabhāvadhammo nāmāti. Evañca katvā sabbesampi cittacetasikadhammānaṃ bhāvasādhanameva nippariyāyato labbhati. Yaṃ pana ‘‘cintetīti cittaṃ, tena cittaṃ vicaratīti vicāro’’tiādinā kattukaraṇavasena nibbacanaṃ vuccati, taṃ pariyāyakathananti veditabbaṃ. Sakasakakiccesu hi dhammānaṃ attappadhānatāsamāropanena kattubhāvo, tadanukūlabhāvena taṃsampayuttadhammasamūhe kattubhāvasamāropanena karaṇattañca pariyāyatova labbhatīti. Tathā nidassanaṃ pana dhammasabhāvato aññassa kattādino abhāvaparidīpanatthanti veditabbaṃ.

‘‘Visayavijānana’’nti ca etena cittassa ārammaṇūpaladdhilakkhaṇatā vuttāti idānissa rasādīni vuccanti. Pubbaṅgamarasañhi cittaṃ sandhānapaccupaṭṭhānaṃ nāmarūpapadaṭṭhānaṃ. Dvāraṃ patvā tadārammaṇañhi vibhāvanaṭṭhena cittaṃ pubbaṅgamaṃ purecārikaṃ. Tathā hi cakkhudvārena daṭṭhabbaṃ rūpārammaṇaṃ citteneva jānāti…pe… manodvārena viññātabbaṃ dhammārammaṇaṃ citteneva jānāti. Yathā hi nagaraguttiko nagaramajjhe siṅghāṭake nisīditvā ‘‘ayaṃ nevāsiko, ayaṃ āgantuko’’ti āgatāgataṃ janaṃ upadhāreti, evaṃ sampadamidaṃ daṭṭhabbaṃ, tasmā dvāraṃ patvā tadārammaṇaṃ vibhāvanaṭṭhena purecārikanti pubbaṅgamarasaṃ. Pacchimaṃ pacchimaṃ uppajjamānaṃ purimaṃ purimaṃ nirantaraṃ katvā sandahamānamiva upaṭṭhāti, gahaṇabhāvaṃ gacchatīti sandhānapaccupaṭṭhānaṃ. Pañcavokāre panassa niyamato nāmarūpaṃ, catuvokārabhave nāmameva padaṭṭhānanti nāmarūpapadaṭṭhānañca hoti. Nānattaṃ pana lakkhaṇādīnaṃ upari vakkhamānanayena veditabbaṃ. Vakkhati hi rūpaparicchede

‘‘Sāmaññaṃ vā sabhāvo vā, dhammānaṃ lakkhaṇaṃ mataṃ;

Kiccaṃ vā tassa sampatti, rasoti paridīpito.

‘‘Phalaṃ vā paccupaṭṭhānaṃ, upaṭṭhānanayopi vā;

Āsannakāraṇaṃ yaṃ tu, taṃ padaṭṭhānasaññita’’nti. (abhidha. 633-634);

Yattha yattha pana lakkhaṇādīni vuccanti, tattha tattha imināva nayena tesaṃ nānattaṃ veditabbaṃ.

Vacanatthavijānanena viditacittasāmaññassa uttari cittavibhāgo vuccamāno sobheyyāti vacanatthavijānanameva tāva ādimhi yuttataranti taṃ tāva kathetukamyatāya pucchati ‘‘tassa pana ko vacanattho’’ti. Pañcavidhā hi pucchā – (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.449; saṃ. ni. aṭṭha. 2.2.1; a. ni. aṭṭha. 1.1.170) adiṭṭhajotanāpucchā diṭṭhasaṃsandanāpucchā vimaticchedanāpucchā anumatipucchā kathetukamyatāpucchāti. Tattha yaṃ aññātaṃ adiṭṭhaṃ, tassa ñāṇāya dassanāya pañhākaraṇaṃ adiṭṭhajotanāpucchā nāma. Yaṃ pana ñātaṃ diṭṭhaṃ, tassa aññehi paṇḍitehi saṃsandanatthāya pañhākaraṇaṃ diṭṭhasaṃsandanāpucchā nāma. Pakatiyā pana saṃsayapakkhandanassa attano saṃsayasamugghāṭanatthaṃ pañhākaraṇaṃ vimaticchedanāpucchā nāma. ‘‘Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ, bhante. Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā’’tiādinā (saṃ. ni. 3.79; mahāva. 21) anumatiggahaṇatthaṃ pañhākaraṇaṃ anumatipucchā nāma. ‘‘Cattārome, bhikkhave, satipaṭṭhānā. Katame cattāro’’tiādinā (dī. ni. 2.373; saṃ. ni. 5.402-404) pana taṃtaṃdhammānaṃ desanādhippāyena pañhākaraṇaṃ kathetukamyatāpucchā nāma.

Tāsu purimā tisso ācariyānaṃ na sambhavanti. Na hi te ganthakaraṇatthāya ārabhitvā idāni adiṭṭhaṃ jotenti, diṭṭhaṃ saṃsandenti, saṃsayaṃ vā pakkhandanti tabbisodhanapubbakameva ganthakaraṇe abhinivesanato. Itarā pana dve sambhavanti. Tāsu ayaṃ kathetukamyatāpucchā. Apica codanaṃ samuṭṭhāpentā ācariyā aññaṃ codakaṃ parikappetvā tassa vacanavasena samuṭṭhāpentīti taṃvasenettha adiṭṭhajotanāvimaticchedanāpucchāpi labbhantevāti daṭṭhabbaṃ. Tassāti tassa citta-saddassa. Citte hi adhigate tassa vācako saddopi sahacariyato adhigatova hotīti tassa idha ta-saddena pariggaho. Keci pana ‘‘tassa cittassā’’ti atthaṃ vadanti, taṃ ‘‘tassa ko vacanattho’’ti iminā na sameti. Na hi cittassa ‘‘ko vacanattho’’ti pucchā sambhavatīti.

Idāni yathāpucchitamatthaṃ vissajjetuṃ ‘‘vuccate’’ti tāva paṭiññaṃ katvā ‘‘sabbasaṅgāhakavasenā’’tiādinā vissajjanamāraddhaṃ. Tattha sabbasaṅgāhakavasenāti heṭṭhimantato cakkhuviññāṇādayo upādāya sabbesaṃ ārammaṇavijānanasabhāvattā tesaṃ sabbesameva saṅgāhakavasena, na pana vakkhamānanibbacanesu viya yathālābhavasenāti attho. Cintetīti vijānāti. Cintenti tena gocaranti vā cittaṃ. Sampayuttadhammānaṃ kattutāsamāropanena hissa karaṇabhāvo labbhati. Sabbasaṅgāhakavasena tāva atthaṃ dassetvā idāni yathālābhavasenapi dassetuṃ ‘‘attasantānaṃ vā cinotītipī’’tiādi vuttaṃ. Sabbacittasādhāraṇattā hi citta-saddassa yattha yattha yathā yathā attho labbhati, tattha tattha tathā tathā gahetabbo. Yassa pana cittassa yathāvuttaatthaviseso na labbhati, taṃ ruḷhīvasena cittanti veditabbaṃ. Yathā kilañjādīhi katampi tālapaṇṇehi katasarikkhakatāya ruḷhīsaddena ‘‘tālavaṇṭa’’ntveva vuccatīti. Attasantānanti sakasantānaṃ, javanasantānanti attho. Atta-saddassa hi parapaccanīkavacanattā attano santānoti sadisavasena uppajjamāno javanasantāno vuccati. Taṃ cinoti rāsiṃ karotīti ayamattho sāsevanakānaṃ javanacittānaṃ vasena daṭṭhabbo. Tāni hi purejātāni pacchājātānaṃ āsevanapaccayā hutvā attano javanasantānassa paguṇabalavabhāvakaraṇena taṃ cinanti nāma. -saddo asabbasaṅgāhakatthavikappane. Pi-saddo kiriyāsampiṇḍanatthe. Atha vā ‘‘sabbasaṅgāhakavasenā’’ti imassa idhāpi sambandho hotīti idampi sabbasaṅgāhakavasena vuttanti gayhamāne attasantānanti viññāṇavacanassa atta-saddassa sakatthavuttittāyeva taṃvasena cittasantānanti attho. Anantarādipaccayavasena hi cittasantānassa abbocchinnappavattikaraṇato sabbameva cittajātaṃ cittasantānaṃ cinoti nāma. Imasmiṃ panatthe -saddo kiriyāvikappanattho. Pi-saddo ‘‘citta’’nti imassa ākaḍḍhanatthoti daṭṭhabbaṃ. Purimapakkhe pana cittanti adhikāratova gahetabbaṃ.

9. Vicittaṃ karoti, vicittassa vā karaṇanti vicittakaraṇaṃ, tato vicittakaraṇā, vicittacittakammādīnaṃ karaṇatoti attho. Lokasmiñhi yaṃ kiñci cittakammādibhedaṃ vicittaṃ sippajātaṃ, sabbaṃ taṃ citteneva cintetvā karīyatīti. Tenāha bhagavā – ‘‘diṭṭhaṃ vo, bhikkhave , caraṇaṃ nāma cittanti? Evaṃ, bhante. Tampi kho, bhikkhave, caraṇaṃ nāma cittaṃ citteneva cintita’’nti (saṃ. ni. 3.100). Svāyamattho saviññattikānaṃ bāttiṃsacittānamupalabbhati. Sāsavakusalākusalaṃ vā vicittagatiādikaraṇato vā vicittakaraṇaṭṭhena cittaṃ. Nanu ca vicittagatiādayo kammavasena nipphajjanti. Yathāha –

‘‘Kammanānākaraṇaṃ paṭicca sattānaṃ gatiyā nānākaraṇaṃ paññāyati apadā dvipadā catuppadā bahuppadā rūpino arūpino saññino asaññino nevasaññīnāsaññino, kammanānākaraṇaṃ paṭicca sattānaṃ upapattiyā nānākaraṇaṃ paññāyati uccanīcatā hīnapaṇītatā sugataduggatatā, kammanānākaraṇaṃ paṭicca sattānaṃ attabhāve nānākaraṇaṃ paññāyati suvaṇṇadubbaṇṇatā sujātadujjātatā susaṇṭhitadussaṇṭhitatā, kammanānākaraṇaṃ paṭicca sattānaṃ lokadhamme nānākaraṇaṃ paññāyati lābhālābhe yasāyase nindāpasaṃsāyaṃ sukhadukkhe’’ti (dha. sa. aṭṭha. 1).

Tasmā kammabhedanibbattattā gatiādīnaṃ cittatā. Kammanti ca cetasikadhammabhūtā cetanā, abhijjhādayo ca vuccanti, na cittanti. Kathaṃ cittassa vicittagatiādikaraṇanti? Vuccate – kammassa cittasannissitattā tannipphāditampi citteneva kataṃ hoti, yathā rājayodhena parājito satturaññā jitoti vuccati. Vicittaṃ karaṇamassāti vā vicittakaraṇaṃ. Tato ekaṭṭhānikavajjitañhi cittaṃ paccekaṃ paṭisandhādivicittakiriyavantatāya, sabbameva vā cittaṃ āvajjanādiaññamaññavisadisakiriyavantatāya vicittakaraṇaṃ yuttanti. Sabbavikappesupi ‘‘rūpabhavo rūpa’’ntiādīsu viya uttarapadalopo cittapariyāyena ca vicitta-saddena vā viggaho vi-saddalopo vā daṭṭhabbo. Atha vā ‘‘vicittakaraṇā’’ti idaṃ cittavicittabhāvassa ñāpakahetunidassanaṃ. Tena yasmā idaṃ vicittakaraṇaṃ, tasmā tassa vicittassa nipphādakaṃ sayampi tatheva vicittanti viññātabbanti evaṃ karaṇavicittatāya vicittattā cittanti attho. Ṭhapetvā taṃ karaṇavicittatāya vicittabhāvaṃ attano eva jātibhūmisampayogādivasena vicittatāya cittanti dassento āha ‘‘attano cittatāya vā’’ti. Tattha yasmā aññadeva kusalaṃ, aññaṃ akusalaṃ, aññaṃ abyākataṃ, aññaṃ kāmāvacaraṃ, aññaṃ rūpāvacarādibhedaṃ, aññaṃ sarāgaṃ, aññaṃ vītarāgaṃ, aññaṃ sadosaṃ, aññaṃ vītadosaṃ, aññaṃ samohaṃ, aññaṃ vītamohaṃ, aññaṃ rūpārammaṇaṃ, aññaṃ saddādiārammaṇaṃ, rūpārammaṇesu ca aññaṃ nīlārammaṇaṃ, aññaṃ pītādiārammaṇaṃ. Evaṃ saddārammaṇādīsupi yathāsambhavaṃ. Sabbesu ceva tesu aññaṃ hīnaṃ, aññaṃ majjhimaṃ, aññaṃ paṇītaṃ, hīnādīsu ca aññaṃ chandādhipateyyaṃ, aññaṃ cittādhipateyyaṃ, aññaṃ vīriyādhipateyyaṃ, aññaṃ vīmaṃsādhipateyyanti evamādinā jātibhūmisampayuttaārammaṇahīnamajjhimapaṇītaadhipatiādīnaṃ vasena vicittamanekappakāraṃ, tasmā imāya attavicittatāya vā cittanti vuccatīti.

Kāmañcettha ekameva cittaṃ evaṃ vicittaṃ nāma na hoti, vicittānaṃ pana antogadhattā etesu yaṃ kiñci ekampi vicittatāya cittanti vattuṃ vaṭṭati samudāyavohārena avayavassāpi vohariyamānattā yathā pabbatanadīsamuddādīnamekadesā diṭṭhā pabbatādayo diṭṭhāti, yathā ca ekekacittasampayuttāpi vedanādayo rāsaṭṭhena khandhavohārena ‘‘vedanākkhandho saññākkhandho’’tiādinā vuccanti. Apicettha vipākaviññāṇaṃ kammakilesehi citanti cittaṃ, taṃ kilesasahāyena kammunā phalabhāvena nibbattitaṃ tehi citaṃ nāma hoti. Hotu tāvidaṃ lokiyavipākaṃ sandhāya, lokuttaraṃ pana patvā kathanti? Vuccate – ‘‘katame dhammā kusalā, yasmiṃ samaye lokuttaraṃ kusalaṃ cittaṃ uppannaṃ hoti…pe… tasmiṃ samaye avijjāpaccayā saṅkhārā’’tiādinā ariyamaggacetanāyapi avijjūpanissayabhāvassa pakāsitattā lokuttarakusalassāpi anusayā upanissayā hontīti tannibbattitassa vipākassa kammakilesasañcitatāpariyāyo labbhatīti. Citaṃ tāyatīti vā cittaṃ. Kammādisañcitopi hi attabhāvo viññāṇūparame matoti vuccati. Yathāha –

‘‘Āyu usmā ca viññāṇaṃ, yadā kāyaṃ jahantimaṃ;

Appaviddho tadā seti, niratthaṃva kaliṅgara’’nti. (saṃ. ni. 3.95);

So panāyaṃ citta-saddo kiñcāpi anekatthesu dissati. Tathā hesa ‘‘citto ca gahapatī’’tiādīsu (a. ni. 2.133; 4.176) paññattiyaṃ āgato. ‘‘Sabbo loko paracittena acitto’’tiādīsu viññāṇe. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekanikāyampi samanupassāmi, evaṃ citta’’ntiādīsu (saṃ. ni. 3.100) vicitte, nānappakāreti attho. ‘‘Caraṇaṃ nāma citta’’ntiādīsu cittakammake. Idha pana catubbidhadhamme niddesato pakaraṇavasena yathāvuttavacanatthayutto viññāṇavacanova daṭṭhabboti imamatthaṃ dassento āha ‘‘paññattiyampī’’tiādi . Paññāpīyati etāyāti paññatti, tassaṃ nāmapaññattiyanti attho. Cittoti hi ekassa gahapatino nāmaṃ. Pi-saddo vakkhamānasampiṇḍanattho. Viññāṇeti savipākāvipākabhede citte. Tañhi vijānanaṭṭhena ‘‘viññāṇa’’nti vuccati. Yathāha – ‘‘vijānātīti kho, bhikkhave, viññāṇaṃ, tasmā viññāṇanti vuccatī’’ti. Cittasammutīti cittavohāro. Daṭṭhabbāti viññātabbā. Idhāti imasmiṃ catubbidhadhammaniddesaṭṭhāne. Viññunāti vijānatā, ābhidhammikenāti attho.

Vibhāgavantānaṃ dhammānaṃ sabhāvavibhāvanaṃ vibhāgena vinā na hotīti cittassa vibhāgaṃ dassetuṃ ‘‘sārammaṇato’’tiādi āraddhaṃ. Tattha ālambanti taṃ nissāya pavattantīti ārammaṇaṃ, paccayo, gocaro ca. Tathā hi ‘‘labhati māro ārammaṇaṃ, labhati māro otāra’’ntiādīsu (dī. ni. 3.80) paccayo ‘‘ārammaṇa’’nti vuccati. ‘‘Nimittaṃ assāsapassāsā, anārammaṇamekacittassā’’tiādīsu (paṭi. ma. 1.159) gocaro. Idha pana ubhayampi vaṭṭati sabbasseva cittassa sappaccayasagocarattā. Saha ārammaṇena vattati tadavinābhāvatoti sārammaṇaṃ. Bhāvappadhānaniddesavasena cettha sārammaṇabhāvo sārammaṇa-saddena vutto yathā ‘‘idampi buddhe ratanaṃ paṇītaṃ (khu. pā. 6.3). Cakkhu suññaṃ attena vā attaniyena vā’’tiādīsu (saṃ. ni. 4.85) ratanaattattaniyādibhāvo ratanādīhi saddehīti, tato sārammaṇabhāvatoti attho. Evamaññatthāpi yathānurūpaṃ daṭṭhabbaṃ. Ekavidhanti ekappakāraṃ, ekakoṭṭhāsanti attho.

Savipākāvipākatoti vipākuppādanasabhāvassa vijjamānāvijjamānabhāvato. Vipāka-saddo hi dvīsu atthesu pavattati. Katthaci vipakkabhāvamāpannesu arūpadhammesu, katthaci vipākuppādanasabhāve . Tathā hesa ‘‘vipākā dhammā’’tiādīsu (dha. sa. tikamātikā 3) vipakkabhāvamāpannesu arūpadhammesu pavattati. ‘‘Vipākadhammadhammā’’tiādīsu (dha. sa. tikamātikā 3) vipākuppādanasabhāve. Idha pana vipākuppādanasabhāvo daṭṭhabbo. Itarathā hi abhiññākusalādīnaṃ savipāka-pade asaṅgahitabhāvāpatti siyā. Tathā hi yadi vipakkabhāvamāpannā eva dhammā idha gahitā siyuṃ, te yassa santi, taṃ savipākamitaramavipākanti abhiññākusalassa ceva kadāci avipākassa diṭṭhadhammavedanīyādikammassa bhāvanāyapahātabbākusalassa ca vipākuppattiyā abhāvato avipāka-padasaṅgaho siyā, evañca sati ‘‘avipākaṃ abyākata’’nti vakkhamānattā nesaṃ abyākatabhāvo āpajjati, na cetamiṭṭhaṃ kusalākusalaniddeseyeva tesaṃ niddesato. Vipākuppādanasabhāve pana gahite taṃsabhāvo nāma anupacchinnāvijjamānataṇhānusayasmiṃ santāne sabyāpārappavatti evāti tassā tesupi atthitāya asatipi vipākuppādane savipāka-padasaṅgaho siddhoti na koci iṭṭhavighāto āpajjati. Yena pana kāraṇena abhiññākusalādikamavipākaṃ, yo cettha vattabbo vinicchayo, taṃ sabbaṃ tassa tassa āgataṭṭhāneyeva dassayissāma.

Katamaṃ panettha savipākaṃ, katamamavipākanti codanaṃ sandhāyāha ‘‘tattha savipāka’’ntiādi. Abyākatanti vipākakiriyāvasena duvidhamabyākataṃ. Tesu vipākacittaṃ tāva ādāsatale mukhanimittaṃ viya nirussāhattā vipākuppādane asamatthaṃ. Kiriyacittesu ca yadetaṃ khīṇāsavasantāneyeva niyatamaṭṭhārasavidhaṃ viññāṇaṃ, taṃ upacchinnabhavamūlāya santatiyaṃ pavattatīti samucchinnamūlāya latāya pupphaṃ viya phaladāyī na hoti. Āvajjanadvayaṃ pana anupacchinnabhavamūlepi santāne pavattamānaṃ anāsevanabhāvena dubbalattā moghapupphamiva bījabhāve asamatthaṃ aphalameva. Iti sabbametaṃ abyākataṃ vipākārahatābhāvato avipākanti vuttaṃ ‘‘avipākaṃ abyākata’’nti. Jāyanti ettha asadisāpi sadisākārāti jāti, samānākāro, kusalākusalābyākatānaṃ jāti kusalākusalābyākatajāti, tassā bhedato tividhaṃ kusalaṃ akusalaṃ abyākatanti. Vacanatthapucchāya payojanaṃ vuttameva.

10.‘‘Kucchitāna’’ntiādi vissajjanaṃ. Tattha kucchitānanti ninditānaṃ, asuci viya nāgarikehi viññūhi garahitabbānaṃ pāpadhammānanti attho. Salanatoti hiṃsanato, apanayanato vā. Kusalañhi yathānurūpaṃ tadaṅgādivasena akusaladhamme pajahantaṃ te hiṃsati, apanayatīti vā vuccati. Atha vā salanato saṃvaraṇato, pidahanatoti attho. Kusaladhammavasena hi akusalappavattinivāraṇena, appavattidhammatāpādanena ca manacchaṭṭhesu dvāresu appavattiyā saṃvutā pihitā honti. Kusānanti rāgādiasucisampayogena nānāvidhadukkhahetutāya ca kucchitenākārena appahīnabhāvena santāne sayanti pavattantīti kusā, pāpadhammā. Atha vā kucchitānaṃ pāṇātipātādīnaṃ sāvajjadhammānaṃ sānato nisānato tejanato kusā, dosalobhādayo. Dosādīnañhi vasena cetanāya tikkhabhāvappattiyā pāṇātipātādīnaṃ mahāsāvajjatāti. Tesaṃ lavanena chindanena yathānurūpaṃ pajahanenāti attho. Kusenāti kucchitānaṃ sānato tanukaraṇato, osānakaraṇato vā ‘‘kusā’’ti laddhanāmena ñāṇena. Lātabbattāti ādātabbattā, sahajātaupanissayabhāvena santāne pavattetabbattā. Ñāṇañhi tihetukakusalaṃ sahajātabhāvena ceva upanissayabhāvena ca, duhetukakusalaṃ upanissayabhāveneva santāne pavatteti. Evañca katvā kosallasambhūtaṭṭho kusalaṭṭhoti sabbakusalānaṃ sādhāraṇavasena attho vuccati. Atha vā kusenāti jātisaddatāya ekavacananiddeso, kusehīti pana attho. Puññakiriyāvasena hi pavattāni saddhādīni indriyāni yathāvuttanayena ‘‘kusānī’’ti vuccanti, tehi lātabbattā vuttanayena pavattetabbattā. Apicettha –

‘‘Kuso viya lunātīti, kusā viya lunāti vā;

Kusalaṃ kuṃ saletīti, lunāti kusamiccapī’’ti.

Tattha yathā kuso gahito ubhayabhāgagataṃ hatthapadesaṃ lunāti, evamidampi uppannānuppannavasena ubhayabhāgagataṃ kilesapakkhaṃ lunāti chindati, seyyathāpi – ‘‘anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti, vāyamati, uppannānaṃ…pe… pahānāyā’’ti āgataṃ sammappadhānaṃ. Tasmā kuso viya lunātīti kusalaṃ. Kusā viya lunātīti ettha ‘‘ku’’iti bhūmi vuccati, dhammānaṃ adhiṭṭhānabhāvena taṃsadisatāya idha rūpārūpakkhandho vutto. Attano nissayabhūtassa tassa etarahi, āyatiñca anudahanato vināsanato kuṃ sāyantīti kusā, rāgādayo, te viya attano nissayaṃ lunāti chindatīti kusalaṃ. Payogasampāditā hi kusaladhammā accantameva rūpārūpadhamme appavattikaraṇena samucchindanti anupādisesanibbānadhātupāpanatoti. Vuttanayena pana ‘‘ku’’nti laddhanāmassa rūpārūpakkhandhassa salanato apanayanato kuṃ saletīti kusalaṃ. Kusaṃ lunātīti pana kucchitā ettha sayantīti kuso, kāyo, taṃ lunāti yathāvuttavasenevāti kusalaṃ.

11. Idāni kusala-saddassa atthuddhāradassanatthamāha ‘‘cheke kusala-saddoya’’ntiādi. Tattha ‘‘kusalo tvaṃ rathassa aṅgapaccaṅgānaṃ (ma. ni. 2.87), kusalānaccagītassa, sikkhitā cāturitthiyo’’tiādīsu (jā. 2.22.94) cheke diṭṭho, chekapariyāyo pavīṇatthoti attho. ‘‘Kacci nu bhoto kusalaṃ, kacci bhoto anāmaya’’ntiādīsu (jā. 1.15.146; 2.20.129) ārogye. ‘‘Katamo pana, bhante, kāyasamācāro kusalo? Yo kho, mahārāja, kāyasamācāro anavajjo’’ti (ma. ni. 2.361) ca ‘‘aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti kusalesu dhammesū’’ti (dī. ni. 3.145) ca evamādīsu anavajje. ‘‘Kusalānaṃ dhammānaṃ samādānahetu evamidaṃ puññaṃ vaḍḍhati (dī. ni. 3.80), kusalassa kammassa katattā upacitattā’’ti (dha. sa. 431) ca ādīsu iṭṭhavipāke. Anavajjādiketi anavajjaiṭṭhavipāke, ‘‘anavajjādike’’ti ca attanā vakkhamānalakkhaṇassa anurūpattā vuttaṃ, na pana ārogyatthassa asambhavato. Kilesarogassa hi abhāvato kusalaṃ ārogyaṃ hoti.

Vajjā rāgādayo, te yassa na santi, taṃ anavajjaṃ, iṭṭho vipāko catukkhandhasaṅkhāto yassa, taṃ iṭṭhavipākaṃ, iṭṭhavipākatā cassa taṃsabhāvavantatāya daṭṭhabbā, na tassa avassaṃ iṭṭhavipākasambhavatoyeva, lakkhīyati anenāti lakkhaṇaṃ, anavajjañca taṃ iṭṭhavipākañcāti anavajjaiṭṭhavipākaṃ. Taṃ lakkhaṇamassāti anavajjaiṭṭhavipākalakkhaṇaṃ.

Nanu ca kusalameva anavajjaiṭṭhavipākaṃ, vuttaniyāmena pana anavajjaiṭṭhavipākato aññaṃ kusalaṃ siyā. Na hi sayameva attano lakkhaṇanti sakkā vattunti? Nāyaṃ doso pariññātāpariññātavacanatthabhāvabhede ekassāpi lakkhitabbalakkhaṇabhāvaparikappanato. ‘‘Anavajjaiṭṭhavipāka’’nti hi pariññātavacanatthaṃ. ‘‘Kusala’’nti apariññātavacanatthaṃ. Evañca yena sabhāvena pariññātavacanatthassa saddassa attho hoti, yena ca apariññātavacanatthassa, tesaṃ pariññātāpariññātavacanatthasabhāvānaṃ bhedena taṃsamaṅgissa kusalassa ekassāpi bhedo parikappīyati yathā ‘‘pure bhavaṃ paṭu āsi, paṭutaro etarahī’’ti guṇabhedena, vatthubhedena ca parikappīyati, tasmā pariññātavacanatthabhāvena lakkhaṇaṃ, apariññātavacanatthabhāvena lakkhitabbanti evaṃ parikappitabhede pariggayhamāne na koci doso āpajjati.

Atha vā lakkhīyatīti lakkhaṇaṃ, anavajjaiṭṭhavipākañca taṃ lakkhaṇañcāti anavajjaiṭṭhavipākalakkhaṇaṃ, yaṃ anavajjaiṭṭhavipākaṃ hutvā lakkhīyati, taṃ kusalanti attho. Atha vā anavajja-saddena anavajjabhāvo vutto, iṭṭhavipākasaddena iṭṭhavipākabhāvo, tasmā anavajjo ca iṭṭhavipāko ca anavajjaiṭṭhavipākaṃ, taṃ lakkhaṇametassāti karaṇatthe, kammatthe vā lakkhaṇa-saddena anavajjaiṭṭhavipākalakkhaṇanti anavajjaiṭṭhavipākasabhāvavantaṃ, anavajjaiṭṭhavipākabhāvena lakkhitabbaṃ vāti attho. Kiṃ panettha kāraṇaṃ padadvayapariggahena, nanu ekeneva padena adhippetatthasiddhi siyā. Kiñcāpi hi ‘‘anavajjalakkhaṇa’’nti vutte ‘‘aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti kusalesu dhammesū’’tiādīsu (dī. ni. 3.145) viya vajjarahitattā abyākatassāpi pasaṅgo siyāti iṭṭhavipāka-padaṃ vattabbameva, ‘‘iṭṭhavipākalakkhaṇa’’nti pana vutte itaraṃ na vattabbaṃ abyākatassa vipākārahabhāvena iṭṭhavipākatāpasaṅgabhāvato? Saccametaṃ, anavajja-padena kusalassa pavattisukhataṃ, iṭṭhavipāka-padena ca vipākasukhataṃ dassetuṃ padadvayaṃ vuttaṃ. Anavajjapadañhi attano pavattisabhāvavasena lakkhaṇavacanaṃ, itaraṃ kālantare vipākuppādanasamatthatāvasenāti. Atha vā kusalassa atthavisuddhiṃ dassetuṃ purimapadaṃ vuttaṃ, parisuddhavipākataṃ dassetuṃ pacchimaṃ. Purimaṃ vā kusalassa akusalasabhāvato nivattanaṃ, pacchimaṃ abyākatasabhāvatoti alamatipapañcena. Ettha ca ‘‘anavajja…pe… lakkhaṇa’’nti vacanena kusalassa sāmaññalakkhaṇaṃ vuttaṃ anavajjaiṭṭhavipākasabhāvassa kusalajātiyā sādhāraṇattā. Akusalādīnamasādhāraṇabhāvena sabhāvalakkhaṇaṃ vāti daṭṭhabbaṃ.

Akusalaviddhaṃsanarasanti yathānurūpaṃ akusalappajahanakiccaṃ. Kusalañhi parittamahaggatalokuttarabhedabhinnaṃ yathākkamaṃ tadaṅgavikkhambhanasamucchedappahānavasena akusalapakkhaṃ pajahati. Atha tadaṅgādippahānānaṃ kiṃ nānākaraṇanti? Vuccate – dānādipuññakiriyavatthugatena tena tena kusalaṅgena tassa tassa maccherādiakusalaṅgassa pahānaṃ tadaṅgappahānaṃ, taṃ dīpālokena andhakāraviddhaṃsanaṃ viya daṭṭhabbaṃ, kāmāvacarakusalānaṃ parittānubhāvatāya tehi attano ṭhitikkhaṇe viddhaṃsitānamakusalānaṃ tadapagame sati puna āgamena vottharaṇato. Tesaṃ tesaṃ nīvaraṇadhammānaṃ vikkhambhanasaṅkhātaṃ pavattinivāraṇavasena pahānaṃ vikkhambhanappahānaṃ, taṃ ghaṭappahārena jalatale sevālaviyūhanaṃ viya daṭṭhabbaṃ. Yathā hi balavatā ghaṭappahārena dūrīkataṃ sevālaṃ tasmiṃ apanītepi taṃpahāravegena sahasā na ottharati, evameva upacārappanābhedena jhānena vikkhambhitā kāmacchandādayo tadappavattikālepi tassa balena sahasā na ottharantīti. Anuppattidhammatāpādanasaṅkhātaṃ sammā ucchedavasena pahānaṃ samucchedappahānaṃ, taṃ pana asanisampātena rukkhādīnaṃ samūlaviddhaṃsanaṃ viya daṭṭhabbaṃ. Na hi ariyamaggena samucchinnakilesā anusayamattakenāpi santāne pavattanti. Yathā pana ekavārappavattenapi indagginā saha mūlehi viddhaṃsitā rukkhādayo na puna viruhanti, evamevaṃ ekacittakkhaṇikenapi tena attano uppādamatteneva anusayamattaṭṭhāyinopi kilesā sabbena sabbaṃ viddhaṃsitāyeva honti.

Vodānaṃ visuddhi, saṃkilesamalavimuttīti attho, tathā hutvā paccupaṭṭhānamassāti vodānapaccupaṭṭhānaṃ, parisuddhākārena yogino ñāṇassa upaṭṭhātīti vuttaṃ hoti.

Evaṃ kusalassa vajjarahitaiṭṭhavipākasabhāvehi lakkhaṇaṃ, kiccaupaṭṭhānākāravasena ca rasapaccupaṭṭhānāni vatvā puna vajjapaṭipakkhabhāvavasena ca lakkhaṇaṃ, sampattiphalavasena ca rasādikaṃ dassetuṃ ‘‘vajjapaṭipakkhattā’’tiādi vuttaṃ. Tattha vajjānaṃ paṭipakkhabhāvo vajjapaṭipakkhattaṃ, tato. Etena ‘‘anavajjalakkhaṇa’’nti ettha a-kāro paṭipakkhatthoti dasseti, tena panassa abyākatato nivattanaṃ kataṃ. Itarathā hi nāssa vajjaṃ, vajjato aññaṃ vā anavajjanti abyākatassāpi taṃlakkhaṇatāpasaṅgo siyā. ‘‘Vajjapaṭipakkhattā’’ti pana vutte yasmā kusalākusalānameva pahāyakappahātabbabhāvena ālokandhakārānaṃ viya aññamaññaṃ ujuvipaccanīkabhāvo, tasmā kusalameva vajjapaṭipakkhattā anavajjalakkhaṇaṃ, na aññanti ayamattho siddho hoti. Vodānabhāvarasanti vodānabhāvasampattikaṃ, kilesamalehi asaṃkiliṭṭhabhāvena sampajjanakanti attho. Paccupaṭṭhāpīyati upanīyati kāraṇena, attano vā kāraṇaṃ paṭicca, tappaṭibaddhabhāvena paṭimukhaṃ vā upaṭṭhātīti paccupaṭṭhānaṃ, iṭṭho vipāko paccupaṭṭhānamassāti iṭṭhavipākapaccupaṭṭhānaṃ.

Asati yonisomanasikāre kusalassa anuppajjanato, sati ca tasmiṃ uppajjanato tassa so āsannakāraṇanti āha ‘‘yonisomanasikārapadaṭṭhāna’’nti. Tattha yoniso pathena upāyena manasikāro yonisomanasikāro, atthato pana sānusayasantānavato channaṃ dvārānamāpāthagatesvārammaṇesu patirūpadesavāsādisampattiyā kusaladhammānaṃ paccayabhāvena bhavaṅgaṃ āvaṭṭetvā uppannamāvajjanaṃ yonisomanasikāro nāma. Vuttapaṭipakkhavasena ayonisomanasikāropi daṭṭhabbo. Yaṃ pana niranusayasantānasamaṅgissa kiriyacittānaṃ paccayabhāvena uppannaṃ, taṃ ṭhapetvā niravajjadhammaṃ sāvajjadhammassa kassaci paccayabhāvānupagamanato yonisomanasikārapakkhaṃ vā bhajeyya. Khīṇāsavasantānagatattā yonisoayonisobhāvamanapekkhitvā āpāthagatārammaṇesu uppattimattaṃ vinā na kassaci kusalākusalabhāvassa paccayo hotīti tadubhayavasena navattabbattā abyākatamanasikāroti vā saṅkhaṃ gaccheyyāti.

Sāvajjāniṭṭhavipākalakkhaṇamakusalanti etthāpi ‘‘vajjā rāgādayo, te yassa santi, taṃ sāvajjaṃ, aniṭṭho vipāko yassa, taṃ aniṭṭhavipāka’’ntiādinā vuttanayānusārena paṭipakkhayojanā daṭṭhabbā. Rasādito panetaṃ anatthajananarasaṃ, saṃkilesapaccupaṭṭhānaṃ. Atha vā gārayhabhāvato sāvajjalakkhaṇameva, saṃkilesabhāvarasaṃ, aniṭṭhavipākapaccupaṭṭhānaṃ, ayonisomanasikārapadaṭṭhānaṃ. Vacanatthato pana na kusalanti akusalaṃ, kusalapaṭipakkhanti attho. Paṭipakkhatthe hi ayaṃ akāro, na pana aññatthe, nāpi abhāve. Itarathā hi tikaṃ na siyā, dukaṃ, catukkaṃ vā āpajjeyya. Tathā hi yadi kusalato aññamakusalaṃ siyā , tadā abyākatassāpi tato aññabhāvena akusala-saddasaṅgahoti kusalākusalajātibhedato duvidhanti dukaṃ vattabbaṃ. Yadi ca kusalābhāvo akusalaṃ, tena na kāci jāti gayhatīti kusalābyākatajātibhedato dukameva vattabbaṃ. Atha siyā ‘‘abhāvopi visuṃ gahetabbo’’ti, evaṃ sati tassa jātiyā abhāvato jāti-saddena saha sambandho na siyā. Vijjamānassa hi jāti nāma hoti. Yatheva vā kusalassa abhāvo, evaṃ abyākatassāpi abhāvo atthīti anabyākatajātipi vattabbāti catukkaṃ āpajjeyya. Na cetamiṭṭhaṃ kusalādivasena tividhajātiyā eva icchitattā, pāḷiyañca ‘‘kusalā dhammā akusalā dhammā abyākatā dhammā’’ti tikavaseneva vuttattā ‘‘kusalapaṭipakkha’’nti pana vuccamāne mittapaṭipakkho amitto viya, lobhapaṭipakkho alobho viya ca yaṃ dhammajātaṃ kusalassa ujuvipaccanīkabhūtaṃ, taṃ akusalanti tassa vasena tikaṃ upapannaṃ hoti, ujuvipaccanīkatā cassa sāvajjāniṭṭhavipākattā, tena pahātabbabhāvato ca veditabbā, na pana kusalavināsanato. Na hi akusalena kusalaṃ pahīyati, mahābalattā pana kusalameva taṃ pajahati. Kusalañhi mahābalaṃ, akusalaṃ dubbalaṃ. Tenevāha ‘‘abalā naṃ balīyanti, maddantenaṃ parissayā’’ti (su. ni. 776), tasmā kusalameva yathāvuttanayena akusalassa pahāyakaṃ, nākusalaṃ itarassāti veditabbaṃ.

Tadubhaya…pe… abyākatanti yaṃ dhammajātaṃ kusalaṃ viya na anavajjaiṭṭhavipākalakkhaṇaṃ, nāpi akusalaṃ viya sāvajjāniṭṭhavipākalakkhaṇaṃ, atha kho avipākattā tadubhayaviparītalakkhaṇaṃ, taṃ abyākatanti attho. Nanu ca ‘‘tadubhayaviparītalakkhaṇa’’nti vutte sukhadukkhavedanānaṃ viparītā upekkhāvedanā viya iṭṭhāniṭṭhavipākānaṃ viparīto añño koci vipāko yassa atthi, taṃ abyākatanti āpajjatīti? Nāpajjati tathā asambhavato. Yathā hi ālokandhakārānaṃ viparīto añño koci natthi, evamiṭṭhāniṭṭhavipākānaṃ viparīto na koci vipāko atthīti. Atha vā taṃ-saddo idha iṭṭhāniṭṭhavipākanirapekkhaṃ kusalākusalamattameva paccāmasatīti kusalākusalānaṃ savipākattā tadubhayaviparītalakkhaṇaṃ, taṃ avipākalakkhaṇanti atthoti alamettha anuyogena. Kusalākusalabhāvena na byākatanti abyākataṃ. Kusalākusalañhi vatvā abyākatassa vuttattā kusalākusalabhāveneva avuttattāti viññāyati, na pakārantarena. Tathā avacanañca tassa tadubhayaviparītalakkhaṇattāyeva, na pana avattabbattāmattenāti daṭṭhabbaṃ. Atha vā vi-saddo virodhivacano. Ā-saddo abhimukhabhāvappakāsano, tasmā attano paccayehi aññamaññaṃ virodhābhimukhataṃ kataṃ lakkhaṇavirodhato pahāyakappahātabbabhāvato vāti byākataṃ, kusalākusalaṃ. Tato aññaṃ abyākataṃ. Tañhi lakkhaṇato aññamaññaṃ kusalākusalaṃ viya na tassa viruddhaṃ. Na hi avipākataṃ aniṭṭhavipākatā viya, iṭṭhavipākatāya iṭṭhavipākatā viya ca aniṭṭhavipākatāya iṭṭhāniṭṭhavipākatāhi virujjhati, na cāpi abyākataṃ kusalākusalesu kiñci pajahati, na ca kenaci pahātabbanti. ‘‘Tadubhayaviparītalakkhaṇamabyākata’’nti viññāyamāne ahosi kammaṃ, nāhosi kammavipāko, natthi kammavipāko, na bhavissati kammavipākoti iminā tikena saṅgahitassa gatiupadhikālappayogavipattīhi avipākassa diṭṭhadhammavedanīyādikammassa bhāvanāyapahātabbassa akusalassa ca abhiññākusalassa ca vipākuppādanābhāvato ‘‘siyā nu kho abyākatabhāvo vā’’ti kadāci koci cinteyyāti tannivāraṇatthamāha ‘‘avipākārahaṃ vā’’ti, vipākaṃ dātuṃ nārahati tattha sāmatthiyābhāvatoti avipākārahaṃ. Idaṃ vuttaṃ hoti – diṭṭhadhammavedanīyādayo tāva paccayavekallādīhi kāraṇehi avipākā, sace panete tabbidūrā assu, tadā vipākadāne samatthatāya vipākārahāyeva, taṃ pana na tathā, atha kho yena kenaci ākārena vipākadāne asamatthatāyeva vipākārahaṃ na hoti, taṃ abyākataṃ nāmāti.

Idāni evaṃ tikavasena niddiṭṭhesu kusalādīsu paṭhamaṃ tāva kusalacittaṃ vibhajanto ‘‘tattha kusalacitta’’ntiādinā tassa gaṇanaparicchedaṃ dasseti. Ekavīsatividhanti aṭṭha kāmāvacarāni , pañca rūpāvacarāni, cattāri arūpāvacarāni, cattāri lokuttarānīti evaṃ saṅkhepato ekavīsatividhaṃ. Bhūmito catubbidhanti kāmarūpārūpalokuttarabhūmisaṅkhātānaṃ catunnaṃ bhūmīnaṃ vasena tattha pavattamānaṃ cittampi catubbidhaṃ hoti. Tattha bhavanti etthāti bhūmi, ṭhānaṃ, avatthā ca. Avatthāpi hi avatthavantānaṃ pavattiṭṭhānaṃ viya gayhati. Evañhi nesaṃ sukhaggahaṇaṃ hoti. Avatthāti cettha dhammānaṃ kāmataṇhādīhi paricchinnāparicchinnabhāvo. Tattha purimā tisso bhūmiyo ubhayavasena veditabbā, itarā avatthāvaseneva. Na hi lokuttaradhammānaṃ kāmabhavādito aññaṃ ṭhānamupalabbhatīti.

Aññattha pavattamānassāpi vakkhamānanayena kāmabhūmipariyāpannattā bhūmito ekavidhanti. Savatthukāvatthukabhedatoti cakkhādīni pañca, hadayañcāti cha vatthūni. Kusalassa pana cakkhādinissitattābhāvato hadayavatthu idha vatthūti adhippetaṃ. Tena sahitaṃ ekantena tannissitappavattitoti savatthukaṃ, kāmarūpadhātuyaṃ pavattamānaviññāṇaṃ. Tattha hi arūpassa rūpapaṭibandhappavatti, arūpadhātuyaṃ pana rūpābhāvato vatthuvirahitameva pavattatīti tattha pavattamānaṃ avatthukaṃ. Hīna…pe… tividhanti ettha paccayato, phalato ca majjhimapaṇītehi nihīnaṃ, tesaṃ vā guṇehi parihīnanti hīnaṃ, attano paccayehi padhānabhāvaṃ nītanti paṇītaṃ, ubhinnaṃ vemajjhe bhavaṃ majjhimaṃ. Tattha hīnena chandena cittena vīriyena vīmaṃsāya vā pavattitaṃ hīnaṃ, majjhimehi chandādīhi pavattitaṃ majjhimaṃ, paṇītehi paṇītaṃ. Chandādīnaṃ pana hīnādibhāvo adhimuttivasena daṭṭhabbo. Hīnādhimuttivasena hi nesaṃ hīnatā, paṇītādhimuttivasena paṇītatā, tadubhayavemajjhavasena majjhimatā. Yasakāmatāya vā kataṃ kusalaṃ hīnaṃ, puññaphalakāmatāya majjhimaṃ, ‘‘puññaṃ nāmetaṃ sādhūhi kattabbamevā’’ti evaṃ ariyabhāvaṃ nissāya kataṃ paṇītaṃ. ‘‘Ahamasmi dānapati, ime panaññe dānadāsādayo’’tiādinā attukkaṃsanaparavambhanāhi upakkiliṭṭhaṃ pavattitaṃ vā hīnaṃ, tathā anupakkiliṭṭhaṃ majjhimaṃ, maggaphalapadaṭṭhānaṃ paṇītaṃ. Bhavabhogasampattinimittaṃ vā kataṃ hīnaṃ, sāvakapaccekabodhipāramitāvasena attano vimokkhatthāya kataṃ majjhimaṃ, sammāsambodhipāramitāvasena sabbesaṃ vimokkhatthāya kataṃ paṇītanti.

Somanassu…pe… bhedatoti bheda-saddo paccekaṃ sambandhitabbo ‘‘somanassupekkhābhedato ñāṇabhedato payogabhedato’’ti. Tattha payogabhedatoti saṅkhārabhedatoti attho. Nanu ca somanassupekkhābhedo tāva yutto tesaṃ bhinnasabhāvattā. Ñāṇappayogabhedo pana kathanti? Vuccate – ñāṇappayogakato bhedo ñāṇappayogabhedo tesaṃ bhāvābhāvamupādāya pavattattā. Idāni tameva somanassupekkhādibhedaṃ vibhāgena dassetuṃ ‘‘seyyathida’’nti pucchitvā ‘‘somanassasahagata’’ntiādinā vissajjeti. Tattha seyyathidanti taṃ katamaṃ, taṃ kathanti vā attho.

Sobhanaṃ mano, sobhanaṃ vā mano etassāti sumano, tassa bhāvo somanassaṃ, mānasikasukhavedanāyetaṃ adhivacanaṃ, somanassena uppādato yāva nirodhā sahagataṃ pavattaṃ saṃsaṭṭhaṃ sampayuttanti attho. Atha vā somanassena saha ekuppādādibhāvaṃ gatanti somanassasahagataṃ. Jānāti yathāsabhāvaṃ paṭivijjhatīti ñāṇaṃ, tena samaṃ ekuppādādīhi pakārehi yuttanti ñāṇasampayuttaṃ. Nāssa saṅkhāro atthīti asaṅkhāraṃ, asaṅkhārameva asaṅkhārikaṃ. Saha saṅkhārena pavattamānaṃ sasaṅkhāraṃ, tadeva sasaṅkhārikaṃ. Saṅkhāroti cettha attano, parassa vā pubbappayogo ‘‘saṅkharoti tikkhabhāvasaṅkhātena maṇḍanavisesena sajjeti, saṅkharīyati vā sajjīyati cittaṃ etenā’’ti katvā. Tattha dānādipuññakaraṇakāle maccheramalathinamiddhādīhi upakkilesehi saṃsīdamāne citte upakkilesavūpasamavasena, cittassa ca ussāhajananavasena tīsu dvāresu pavatto sammāvāyāmo attano payogo nāma. Kusalakaraṇe nirussāhassa pana ‘‘ambho, sappurisa, kusalakaraṇaṃ nāma paṇḍitehi āsevitamaggo, tattha tayāpi paṭipajjituṃ vaṭṭati, tasmā dānaṃ dehi, sīlaṃ rakkha, tañhi te atthāya hitāya sukhāya bhavissatī’’tiādinā kusalakaraṇatthāya ussāhajananavasena paresaṃ kāyavacīdvāresu pavattā āṇatti parappayogo nāma. Tesu pana purimo pubbabhāgappavattacittasantāne, pacchimo paresaṃ cittasantāneyeva sambhavatīti tannibbattito cittassa tikkhabhāvasaṅkhāto viseso idha upacārato saṅkhāroti veditabbo. Tenāhu ācariyā –

‘‘Pubbappayogasambhūto, viseso cittasambhavī;

Saṅkhāro iti saṅkhāra-sabhāvaññūhi kittito’’ti.

Atha vā ‘‘sasaṅkhārikamasaṅkhārika’’nti ca etaṃ kevalaṃ saṅkhārassa bhāvābhāvamattāpekkhāya vuttaṃ, na tassa sahappavattisabbhāvābhāvatoti bhinnasantānappavattinopi saṅkhārassa idamatthitāya taṃvasena nibbattaṃ cittaṃ saṅkhāro assa atthīti sasaṅkhārikaṃ saha-saddassa vijjamānatthaparidīpanato ‘‘salomako sapakkhako’’tiādīsu viya. Tabbiparītaṃ pana tadabhāvato yathāvuttavaseneva asaṅkhārikaṃ. Atha vā saṅkharaṇaṃ, saṅkharīyati vā etena āgantukasambhūtena cittasaṃsīdanasabhāvāpanayanavaseneva sajjīyati, saṅkharoti vā taṃ yathāvuttavasenevāti saṅkhāroti ujukameva pubbappayogajanito tikkhabhāvo vuccati, tadabhāvato asaṅkhārikaṃ, sabhāvatikkhanti attho. Taṃsahagatāya sasaṅkhārikaṃ, atha vā maccheramalādīhi saṅkharīyatīti saṅkhāro, cittassa saṃsīdanasabhāvo, so yassa natthīti asaṅkhārikaṃ, itaraṃ sasaṅkhārikaṃ. Paṇītautubhojanādiko vā balavapaccayo saṅkhāro ‘‘saṅkharoti cittaṃ tikkhabhāvena, saṅkharīyati vā taṃ etenā’’ti katvā. A-kārassa vuḍḍhatthavuttitāya vuḍḍhippatto saṅkhāro assāti asaṅkhārikaṃ, balavapaccayavantanti attho. Vuḍḍhiparidīpakena pana a-kārena avisesitattā sasaṅkhārikaṃ sappaccayaṃ dubbalapaccayanti adhippāyo. Ñāṇena vippayuttaṃ virahitanti ñāṇavippayuttaṃ.

Upekkhatīti upekkhā, vediyamānāpi ārammaṇaṃ ajjhupekkhati, majjhattākārasaṇṭhitiyāti attho. Atha vā iṭṭhe, aniṭṭhe ca ārammaṇe pakkhapātābhāvena upapattito yuttito ikkhati anubhavatīti upekkhā. Atha vā upetā sukhadukkhānaṃ aviruddhā ikkhā anubhavananti upekkhā. Aviruddhattāyeva hesā tesaṃ anantarampi pavattati. Sukhadukkhavedanā pana visuṃ visuṃ viruddhasabhāvattā nāññamaññaṃ anantaraṃ pavattanti . Teneva hi paṭṭhāne somanassassa anantaraṃ domanassassa, domanassassa anantaraṃ somanassassa ca uppatti paṭisiddhā. Ayañca attho lobhasahagatacittasampayuttavedanāyapi labbhati, purimā pana dve na tathā. Na hi lobhasahagatādīnaṃ majjhattākārena ajjhupekkhanaṃ, upapattito ikkhanaṃ vā atthīti. Upekkhāsahagatanti sabbaṃ heṭṭhā vuttanayameva.

Nanu ca aññepi phassādayo sampayuttadhammā atthīti somanassādīnaṃ vaseneva pana aṭṭhavidhatā kasmā gahitāti? Bhedakarabhāvato. Phassādīnañhi sabbacittasādhāraṇattā, saddhādīnañca sabbakusalasādhāraṇattā na tehi cittassa vibhāgo, somanassādayo pana katthaci citte honti, katthaci na hontīti pākaṭova tehi cittassa vibhāgoti. Kasmā panete katthaci citte honti, katthaci na hontīti? Kāraṇassa sannihitāsannihitabhāvato. Kiṃ pana nesaṃ kāraṇanti? Vuccate – tattha somanassasahagatabhāvo tāva ārammaṇavasena hoti. Iṭṭhārammaṇasmiñhi somanassasahagatacittamuppajjati. Nanu ca iṭṭhārammaṇaṃ lobhassa vatthu rajjanīyattāti kathaṃ tattha kusalaṃ uppajjatīti? Nayidamekantikaṃ iṭṭhepi ārammaṇe niyamitādivasena kusalassa uppajjanato. Yassa hi ‘‘kusalameva mayā kattabba’’nti kusalakaraṇeyeva cittaṃ niyamitaṃ hoti, akusalappavattitova nivattetvā kusalakaraṇeyeva pariṇāmitaṃ, abhiṇhakaraṇena ca kusalaṃ samudāciṇṇaṃ, paṭirūpadesavāsasaddhammassavanasappurisūpanissayapubbekatapuññatāsaṅkhātacatucakkūpanissayavasena, yoniso ca ābhogo pavattati, tassa iṭṭhepi ārammaṇe alobhasampayuttameva cittamuppajjati, na lobhasampayuttaṃ. Hoti cettha –

‘‘Niyāmapariṇāmehi , samudāciṇṇatāya ca;

Ñāṇapubbaṅgamābhogā, iṭṭhepi kusalaṃ siyā’’ti.

Apica saddhābahulatādīhi ca kāraṇehi cittassa somanassasahagatatā veditabbā. Assaddhānaṃ, hi micchādiṭṭhikānañca ekantamiṭṭhārammaṇabhūtaṃ tathāgatarūpampi disvā somanassaṃ na uppajjati. Ye ca kusalappavattiyaṃ ānisaṃsaṃ na passanti, tesaṃ parehi ussāhitānaṃ kusalaṃ karontānampi somanassaṃ na uppajjati, tasmā saddhābahulatā visuddhidiṭṭhitā ānisaṃsadassāvitāti imehipi kāraṇehi cittassa somanassasahagatatā hoti.

Apica ye te ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti. Seyyathidaṃ – buddhānussati dhammānussati saṃghānussati sīlānussati cāgānussati devatānussati upasamānussati lūkhapuggalaparivajjanaṃ siniddhapuggalasevanā pasādanīyasuttantapaccavekkhaṇā tadadhimuttatāti imehipi kāraṇehi cittassa somanassasahagatabhāvo veditabbo. Buddhādiguṇe anussarantassa hi yāva upacāruppādā sakalasarīraṃ pharamānā pīti uppajjati. Tathā dīgharattaṃ akkhaṇḍatādivasena attanā rakkhitaṃ catupārisuddhisīlaṃ paccavekkhantassa, gihino dasasīlaṃ pañcasīlaṃ paccavekkhantassa, dubbhikkhabhayādīsu paṇītaṃ bhojanaṃ sabrahmacārīnaṃ datvā ‘‘evaṃnāma dānaṃ adāsi’’nti attanocāgaṃ paccavekkhantassa, gihinopi tathārūpe kāle sīlavantānaṃ dinnadānaṃ paccavekkhantassa, yehi guṇehi samannāgatā devā devattaṃ gatā, tathārūpānaṃ guṇānaṃ attani atthitaṃ paccavekkhantassa, samathavipassanāhi vikkhambhitakilese saṭṭhipi sattatipi vassāni asamudācarante disvā ‘‘aho mayhaṃ kilesā na samudācarantī’’ti cintentassa, cetiyadassanatheradassanesu asakkaccakiriyāya saṃsucitalūkhabhāvena buddhādīsu pasādasinehābhāvena gadrabhapiṭṭhe rajasadise lūkhapuggale parivajjantassa, buddhādīsu pasādabahule muducitte siniddhapuggale paṭisevantassa, ratanattayaguṇaparidīpake pasādanīyasuttante paccavekkhantassa, ṭhānanisajjādīsupi pītiuppādanatthaṃ tanninnatādivasena pavattentassa yebhuyyena pīti uppajjati. Pītiyā ca somanassena saha avinābhāvato taduppattiyā tassāpi uppatti niyatāti evaṃ pītikāraṇānipi somanassakāraṇānīti daṭṭhabbāni. Kiñca – agambhīrapakatitā, somanassapaṭisandhikatāti imehi dvīhi kāraṇehi somanassasahagatatā hoti. Yo hi agambhīrapakatiko hoti, appamattakepi hitopakaraṇe tussati, yo ca somanassapaṭisandhiko appasannesu ārammaṇesupi appaṭikkūladassāvī, tassa yebhuyyena somanassasahagatacittaṃ uppajjati. Yathāvuttānaṃ pana somanassakāraṇānamabhāvena majjhattārammaṇatāya ca upekkhāsahagatatā veditabbā.

Ñāṇasampayuttassa pana kammato upapattito indriyaparipākato kilesadūrībhāvatoti imehi kāraṇehi hoti. Yo hi paresaṃ hitajjhāsayena dhammaṃ deseti hīnukkaṭṭhādīni ca naḷakāramuddāgaṇanādīni sippāyatanāni, vaḍḍhakīkasivāṇijjādīni ca kammāyatanāni, visaharaṇādīni ca vijjāyatanānīti evaṃ niravajjasippāyatanādīni sikkhāpeti, sayaṃ vā sikkhati, dhammakathikassa sakkāraṃ katvā dhammaṃ kathāpeti, ‘‘āyatiṃ paññavā bhavissāmī’’ti patthanaṃ paṭṭhapetvā nānappakāraṃ puññakammaṃ karoti, tassevaṃ nānappakāraṃ paññāsaṃvattanikakammaṃ sampādentassa taṃ kammaṃ upanissāya uppajjamānaṃ kusalaṃ ñāṇasampayuttaṃ uppajjati. Tathā abyāpajje loke uppannassa uppajjamānaṃ kusalaṃ ñāṇasampayuttaṃ hoti. Vuttañhetaṃ –

‘‘Tassa tattha sukhino dhammapadāni pilavanti, dandho, bhikkhave, satuppādo, atha so satto khippameva visesabhāgī hotī’’ti (a. ni. 4.191).

Tathā paññādasakaṃ sampattassa indriyaparipākaṃ nissāya uppajjamānaṃ kusalaṃ ñāṇasampayuttaṃ hoti. Yena pana samathavipassanābhāvanāhi kilesā vikkhambhitā, tassa kilesadūrībhāvaṃ nissāya uppajjamānaṃ cittaṃ ñāṇasampayuttaṃ uppajjati. Yathāha –

‘‘Yogā ve jāyate bhūri, ayogā bhūrisaṅkhayo’’ti. (Dha. pa. 282).

Apica ye te dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti. Seyyathidaṃ – paripucchakatā vatthuvisadakiriyā indriyasamattapaṭipādanā duppaññapuggalaparivajjanā paññavantapuggalasevanā gambhīrañāṇacariyapaccavekkhaṇā tadadhimuttatāti imehi kāraṇehi ñāṇasampayuttabhāvo hoti. Tathā hi yo paññavante upasaṅkamma khandhadhātuāyatanaindriyabalabojjhaṅgamaggaṅgajhānaṅgasamathavipassanādīnaṃ paripucchābahulo hoti, tassa taṃvasena uppannaṃ sutamayañāṇaṃ ādiṃ katvā uppajjamānaṃ cittaṃ ñāṇasahagataṃ hoti. Yena pana nakhakesacīvarasenāsanādīni ajjhattikabāhiravatthūni pubbe avisadāni chedanamalaharaṇādinā visadāni katāni, tassevaṃ visadavatthukassa uppannesu cittacetasikesu visadaṃ ñāṇaṃ hoti parisuddhāni dīpakapallakādīni nissāya uppannadīpasikhāya obhāso viya. Yassa ca saddhindriyādīsu aññataraṃ balavaṃ hoti, itarāni mandāni, tato tāni sakasakakiccaṃ kātuṃ na sakkonti, tasmā so tassa bojjhaṅgavibhaṅge āgatanayena tena tena ākārena samattaṃ paṭipādeti, tassevaṃ indriyānaṃ samattaṃ paṭipādentassa vipassanāñāṇādīnaṃ vasena cittaṃ ñāṇasahagataṃ hoti. Yo pana duppaññapuggale parivajjeti, paññavantapuggale vā payirupāsati, khandhādīsu ogāḷhaṃ bhagavato gambhīrañāṇacariyaṃ vā paccavekkhati, ṭhānanisajjādīsu tadadhimuttacitto vā viharati, imesampi uppajjamānaṃ kusalaṃ ñāṇasampayuttaṃ hoti. Apica buddhādiguṇānussaraṇenapi cittaṃ ñāṇasahagataṃ hoti. Yathāha –

‘‘Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosa…pe… na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti tathāgataṃ ārabbha. Ujugatacitto kho pana, mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, samāhito yathābhūtaṃ pajānātī’’tiādi (a. ni. 6.10; 11.11).

Evaṃ buddhānussatiādayopi rāgādimalavisodhanena ñāṇuppattihetukāyevāti daṭṭhabbaṃ. Kiñca – tihetukapaṭisandhikatā ñāṇuppattikāraṇaṃ. Paṭisandhipaññā hi ādito paṭṭhāya bhavaṅgasantativasena bahulaṃ pavattamānā santānaparibhāvanena ñāṇuppattiyā savisesaupanissayo hoti. Asaṅkhārikattaṃ pana sappāyautubhojanaāvāsādipaccayehi hotīti. Honti cettha –

‘‘Iṭṭhārammaṇatā saddhābāhulyaṃ diṭṭhisuddhi ca;

Phaladassāvitā ceva, pītibojjhaṅgahetuyo.

‘‘Ekādasa tathā dhammā, agambhīrasabhāvatā;

Somanassayuttā sandhi, iccete sukhahetuyo.

‘‘Abhāvo sukhahetūnaṃ, majjhattārammaṇanti ca;

Upekkhuppattihetu ca, evaṃ ñeyyā vibhāvinā.

‘‘Kammūpapattito ceva, tathā indriyapākato;

Kilesūpasamā dhamma-vicayassa ca hetuhi.

‘‘Sattadhammehi buddhādi-guṇānussaraṇena ca;

Sappaññasandhito ceva, cittaṃ ñāṇayutaṃ siyā.

‘‘Utubhojanaāvāsa-sappāyādīhi hetuhi;

Asaṅkhārikabhāvopi, viññātabbo vibhāvinā’’ti.

Evaṃ vedanāñāṇappayogabhedato aṭṭhavidhaṃ kāmāvacaracittaṃ niddisitvā idāni taṃ nigamento āha ‘‘idaṃ…pe… nāmā’’ti.

12. Yena panatthena idaṃ ‘‘kāmāvacara’’nti vuccati, taṃ dāni dassetuṃ ‘‘uddānato’’tiādi āraddhaṃ. Tattha uddānatoti uddesato, saṅkhepatoti attho. Kiñcāpi avasiṭṭhakilesādayo viya kilesakāmopi assādetabbatāya vatthukāme saṅgahito ñāṇaṃ viya ñeyyeti saṅkhepato ekoyeva kāmo siyā, tathāpi kilesakāmo vatthukāmabhāvaṃ gacchanto kāmanīyaṭṭhena gacchati, na kāmanavasena. Kāmanavasena ca pana kilesakāmova hoti, na pana vatthukāmoti āha ‘‘klesavatthuvasā’’tiādi. Ko panettha vatthukāmo, ko kilesakāmoti codanaṃ manasi nidhāya ‘‘chando kāmo, rāgo kāmo, chandarāgo kāmo, saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo’’ti (mahāni. 1) evaṃ niddesapāḷiyaṃ āgatā niddiṭṭhā kāmataṇhāva idha kilesakāmo. Vatthukāmoti ca ‘‘manāpikā rūpā…pe… manāpikā phoṭṭhabbā…pe… sabbepi kāmāvacarā dhammā…pe… sabbepi rūpāvacarā…pe… sabbepi arūpāvacarā…pe… kāmā’’ti (mahāni. 1) tattheva niddiṭṭhā saviññāṇāviññāṇappabhedā tebhūmakadhammāti dassento āha ‘‘kileso…pe… vaṭṭaka’’nti. ‘‘Chandarāgovā’’ti avadhāraṇena kilesabhāvena niruḷhesu lobhadosamohādīsu dasasu dosamohādayo nava kilese paṭikkhipati. Kāmarūpārūpataṇhāya vatthu patiṭṭhānaṃ, kāraṇabhūtanti vā vatthu.

13. Kathaṃ pana kilesakāmo nāma, kathañca vatthukāmoti āha ‘‘kilesakāmo’’tiādi. Kāmetīti vatthukāmaṃ pattheti. Kāmīyatīti kilesakāmena patthīyati. Iti-saddo ‘‘tasmā’’ti imassa atthe. Ca-saddo eva-kāratthe, tena yasmā kilesakāmo kāmetīti kāmo, vatthukāmo ca kāmīyatīti, tasmā eva kilesakāmo, vatthukāmo cāti duvidhopi esa kāmo kārakadvaye kattari, kammani ca sijjhati, kattubhāvaṃ, kammabhāvañca paccanubhotīti attho. Atha vā duvidhoti dvinnaṃ kāmānaṃ vācakato duvidho. ‘‘Kāmo’’ti ayaṃ saddo kārakadvaye sijjhati yathāvuttakārakayugaḷe nipphajjati, kattari, kammani ca ‘‘kāmo’’ti padasambhavo hotīti attho. Vo-kāro pana nipātamattaṃ ‘‘evaṃ vo kālāmā’’tiādīsu (a. ni. 3.66) viya. Atha vā vokārakadvayeti khandhadvayeti attho. Kilesakāmo hi saṅkhārasabhāvattā saṅkhārakkhandhe, vatthukāmo ca vakkhamānanayena pañcakāmaguṇabhūto rūpasabhāvattā rūpakkhandheti evaṃ duvidhopesa kāmo khandhadvaye sijjhati nipphajjati, antobhāvaṃ gacchatīti.

14. Sampajjanāni sampattiyo, tāsaṃ vasena visayavisayībhāvena aññamaññaṃ samosaraṇavasena, sampāpuṇanavasenāti attho. Iminā pana idaṃ dīpeti – yattha duvidhopi kāmo visayavisayībhāvena sahito pavattati, soyeva ekādasavidho padeso kāmāvacarasaññito . Yattha pana rūpārūpadhātuyaṃ kevalaṃ vatthukāmova pavattati, na so padeso kāmāvacaro nāmāti. Nanu ca duvidhopi sahito rūpārūpadhātūsu pavattati, rūpārūpāvacaradhammānaṃ vatthukāmattā, tadārammaṇabhūtānañca rūpārūpataṇhānaṃ taṃyogena kilesakāmabhāvasiddhitoti? Nayidamevaṃ orambhāgiyabhūtassa bahalakilesasseva kāmarāgassa idha kilesakāmabhāvena adhippetattā. ‘‘Uddānato duve kāmā’’ti sabbe kāme uddisitvāpi hi ‘‘padeso catupāyāna’’ntiādinā visayaniyamanena ‘‘duvidhopi aya’’nti ettha kāmekadesabhūto nīvaraṇāvatthāya kathito kāmarāgo kilesakāmabhāvena, tabbatthukāyeva dhammā vatthukāmabhāvena gahitā, na rūpārūpataṇhā, tabbatthukadhammā cāti ñāpīyati. Evañca katvā upari vakkhamānā sasatthāvacarūpamā upapannā hoti, yathāvuttānameva kāmānaṃ idha adhippetattā rūpārūpadhātūsu vimānakapparukkhavatthālaṅkāraparittakusalādibhedesu kāmāvacaradhammesu pavatto chandarāgo kilesakāmo nāma na hoti, na ca tabbatthubhūtaṃ vimānakapparukkhādiparittadhammajātaṃ vatthukāmo nāmāti siddhaṃ. Tenevāha ‘‘kāmo vā kāmasaññā vā brahmaloke na vijjatī’’ti. Kāmāvacarasattasantānagatataṇhāya visayabhāve sati pana taṃyogena rūpārūpadhātūsupi pavattamāno parittadhammo vatthukāmoyevāti veditabbaṃ. Atha vā niddese āgatanayena niravaseso kilesakāmo kāmataṇhābhavataṇhāvibhavataṇhānirodhataṇhāpabhedo idha pavattati. Vatthukāmesupi appakaṃ rūpārūpavipākamattaṃ ṭhapetvā sabboyeva idha pavattatīti anavasesappavattiṃ sandhāya ‘‘kāmoyaṃ duvidhopi cā’’ti vuttaṃ. Kiñcāpi evaṃ vuttaṃ, tesu pana bahalakilesakāmabhūto bahalakāmarāgo ca tabbatthukā pañca kāmaguṇā ca idha gahitāti dassanatthaṃ ‘‘sampattīnaṃ vasenā’’ti vuttaṃ. Sampajjanavasena, samijjhanavasenāti attho. Avacaratīti pavattati. Iti-saddo hetumhi, yasmā duvidhopi ayaṃ kāmo avacarati, tasmā kāmo ettha avacaratīti kāmāvacarasaññitoti attho.

15. Saggamokkhahetubhūtā puññasammatā ayā yebhuyyena apetāti apāyā. Nirayādivasena cattāro apāyā catupāyā. Channanti cātumahārājikatāvatiṃsayāmātusitānimmānaratiparanimmitavasavattisaṅkhātānaṃ channaṃ devalokānaṃ. Merupādavāsino pana asurā tāvatiṃsesuyeva saṅgayhantīti na tehi saddhiṃ sattannanti vuttaṃ. Manaso ussannatāya manussā, satisūrabhāvabrahmacariyayogyatādiguṇavasena upacitamānasatāya ukkaṭṭhaguṇacittatāyāti attho, te pana nippariyāyato jambudīpavāsino veditabbā. Yathāha –

‘‘Tīhi , bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke ca manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi? Sūrā satimanto idha brahmacariyavāso’’ti (a. ni. 9.21).

Tehi pana samānarūpāditāya saddhiṃ parittadīpavāsīhi itaramahādīpavāsinopi ‘‘manussā’’icceva paññāyiṃsu. Lokiyā pana manuno apaccabhāveneva ‘‘manussā’’ti vadanti . Ekādasavidhoti caturāpāyesu tiracchānapettivisayānaṃ visuṃ paricchinnassa okāsassa abhāvepi yattha te araññasamuddapabbatapādādike nibaddhavāsaṃ vasanti, tādisassa ṭhānassa gahitattā ekādasavidho.

16. Nanu cettha aññesampi dhammānaṃ pavattisambhavato kāmasseva avacaraṇavasena kathaṃ nāmalābhoti āha ‘‘assābhilakkhitattā’’tiādi. Tattha assāti imassa duvidhassa kāmassa. Abhilakkhitattāti ekādasavidhe padese pākaṭattā. Atha vā assāti karaṇatthe sāmivacanaṃ, tasmā anena duvidhena kāmena ekādasavidhassa padesassa abhilakkhitattā, paññāpitattāti attho. Atha vā upayogatthe sāmivacanavasena assa ekādasavidhassa padesassa tena duvidhena abhilakkhitattāti attho. Saha satthehīti sasatthā, yattha te avacaranti, so sasatthāvacaro, padeso. So viya. Yathā hi yasmiṃ padese sasatthā purisā avacaranti, so vijjamānesupi aññesu dvipadacatuppadādīsu avacarantesu tesaṃ tattha pākaṭattā, tehi vā abhilakkhitattā ‘‘sasatthāvacaro’’tveva paññāyati, evaṃ vijjamānesupi aññesu rūpāvacarādīsu avacarantesu abhilakkhaṇavasena ayaṃ padeso ‘‘kāmāvacaro’’tveva saññitoti. Esa nayo rūpārūpāvacaresu.

17-8. Nanu ca cittaṃ kāmāvacaranti vuttaṃ, yathāvuttanayena pana padesassa gahitattā kathaṃ tattha avacarantaṃ kāmāvacaraṃ nāmāti āha ‘‘svāya’’ntiādi. So ayaṃ kāmāvacaro ‘‘kāmo’’ti saññitoti sambandho. Rūpabhavo rūpanti yathā rūpabhavo rūpaṃ. Avuttopi hi yathāsaddo evaṃ-saddasanniṭṭhānato labbhati. Yathā ‘‘rūpūpapattiyā maggaṃ bhāvetī’’ti ettha ‘‘rūpabhavūpapattiyā’’ti vattabbe rūpabhavo ‘‘rūpa’’nti saññitoti ayamettha attho. Kathaṃ panesa evaṃ saññitoti āha ‘‘uttarassā’’tiādi. Atha vā yathā uttarassa padassa lopaṃ katvā udīrito esa rūpabhavo ‘‘rūpa’’nti saññito, evaṃ svāyaṃ kāmāvacaro kāmoti sambandho. Tasmiṃ kāmeti tasmiṃ uttarapadalopavasena kāmasaññite padese. Idanti idaṃ aṭṭhavidhaṃ cittaṃ. Adhikāravasena pana tassa gahaṇepi sabbesameva parittacittānamayamattho labbhati sabbesampi kāme avacaraṇato. Sadāti sabbakālaṃ, bāhulyenāti adhippāyo. Iminā pana idaṃ dīpeti – yathā saṅgāme yebhuyyena avacaranto ‘‘saṅgāmāvacaro’’ti laddhanāmo hatthī aññattha avacarantopi bāhullappavattivasena ‘‘saṅgāmāvacaro’’tveva paññāyati, evamidaṃ aññattha avacarantampi kāmaloke bāhullavuttito ‘‘kāmāvacara’’micceva vuttanti. Tena pana nanu cetaṃ rūpārūpabhavesupi avacaraṇato rūpāvacarādināmampi labheyyāti idaṃ codanaṃ pariharati. Hoti cettha –

‘‘Kāmevacaratītyetaṃ, kāmāvacarasaññitaṃ;

Sese avacarantampi, saṅgāmāvacaro yathā’’ti.

Iti-saddo hetumhi. Ca-saddo vattabbantarasamuccaye. Tena yasmā uttarapadalopena kāmāvacaro ‘‘kāmo’’ti saññito, yasmā ca tasmiṃ kāme idaṃ cittaṃ sadā avacarati, tasmā ‘‘kāmāvacara’’micceva kathitaṃ, na pana kāmāvacarāvacaraṃ, nāpi rūpārūpāvacaranti vāti adhippāyo. Kāmaghātināti desanāñāṇena vineyyasantānagatassa kilesakāmassa hananasīlena sammāsambuddhena.

19.Paṭisandhiṃ…pe… avacārayatīti vāti atha vā yasmā yattha katthaci uppannampi kāme bhaveyeva paṭisandhiṃ avacārayati, tasmā idaṃ kāme avacārayatīti ‘‘kāmāvacara’’nti kathitaṃ cā-saddassa rassattaṃ katvāti attho. Evaṃ uttarapadalopavasena padasambhavaṃ dassetvā idāni vināpi uttarapadalopaṃ kāmāvacara-saddassa sambhavaṃ dassetuṃ ‘‘pariyāpannanti tatra vā’’ti vuttaṃ. Tatrāti tasmiṃ kāmabhave. Pariyāpannanti antogadhaṃ. Ayaṃ panettha adhippāyo –

‘‘Katame dhammā kāmāvacarā? Heṭṭhato avīcinirayaṃ pariyantaṃ katvā uparito paranimmitavasavattī deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ. Ime dhammā kāmāvacarā’’ti (dha. sa. 1287) –

Vuttattā yathā manussitthiyā kucchismiṃ nibbattopi tiracchānagatiko tiracchānayoniyameva pariyāpannattā ‘‘tiracchāno’’tveva vuccati, evamidaṃ rūpārūpabhavesu uppannampi kāmabhavapariyāpannattā ‘‘kāmāvacara’’micceva kathitanti. Tappariyāpannatā cassa avīciparanimmitaparicchinnokāsaninnāya kāmataṇhāya visayabhāvatoti veditabbā. Tathā hi vuttaṃ ācariyadhammapālattherena nikkhepakaṇḍepi ‘‘‘etthāvacarā’ti vacanaṃ avīciparanimmitaparicchinnokāsāya kāmataṇhāya visayabhāvaṃ sandhāya vutta’’nti. Padasambhavo panettha evaṃ veditabbo – kāmataṇhā kāmo, so ettha ārammaṇakaraṇavasena avacaratīti kāmāvacaranti. Nanu cettha katamā kāmataṇhā, yā kāmāvacaradhammārammaṇā taṇhā. Katame kāmāvacaradhammā, ye kāmataṇhāvisayāti evaṃ itarītaranissayatādoso āpajjatīti ? Nāpajjati, avīciādiekādasokāsaninnatāya yaṃkiñci taṇhaṃ kāmataṇhābhāvena gahetvā taṃsabhāvāya taṇhāya visayabhāvena kāmāvacaradhammānaṃ upalakkhetabbabhāvato. Atha vā kilesavatthuvasena duvidhopi kāmo yathārahaṃ sahajātavasena ettha avacaratīti kāmāvacaraṃ, ārammaṇakaraṇavasena vā duvidhepi kāme etaṃ avacaratīti kāmāvacaraṃ. Atha vā mañcanissitakesu ukkuṭṭhiṃ karontesu nissayanissitānaṃ abhedassa buddhiyā gahitattā nissitakesu nissayūpacāravasena ‘‘mañcā ukkuṭṭhiṃ karontī’’ti vuccati, evametampi kāmāvacarabhave pavattanavasena tannissitattā nissayavohārena ‘‘kāmāvacara’’nti vuccati. Hoti cettha –

‘‘Kāmovacaratītyettha, kāmevacaratīti vā;

Ṭhānūpacārato vāpi, taṃ kāmāvacaraṃ bhave’’ti.

20. Pujjaphalanibbattanato, attasantānaṃ punanato ca puññāni, kattabbatāya kiriyā, tesaṃ tesaṃ ānisaṃsānaṃ vatthutāya vatthūni cāti puññakiriyavatthūni. Gaṇanato dasaparimāṇattā dasa ca tāni puññakiriyavatthūni cāti dasa puññakiriyavatthūni, tesaṃ vasenāti dasapuññakriyavatthuvasena, dasapuññakiriyavatthubhāvena taṃmayaṃ hutvāti attho. Eva-kārena pana rūpārūpalokuttaraṃ viya na kevalaṃ bhāvanāvasenevāti dasseti. Atha vā dasapuññakiriyavatthuvaseneva pavattati, na pana parehi parikappitaparapasaṃsādipuññakiriyavatthuvasenāti eva-saddena avadhāraṇaṃ. Yato vakkhati ‘‘sabbānussatipuññañcā’’tiādi.

21. Kāni pana tāni dasapuññakiriyavatthūni, yesaṃ vasena idaṃ aṭṭhavidhaṃ cittaṃ pavattatīti vuttanti imaṃ anuyogaṃ sandhāya tāni sarūpato dassetuṃ ‘‘dānaṃ sīla’’ntiādi vuttaṃ . Tattha diyyati etenāti dānaṃ, pariccāgacetanā. Idha pana cittādhikāravasena taṃsampayuttaṃ gahetabbaṃ. Tathā ‘‘sīlā’’dīsupi. Sīlatīti sīlaṃ, kāyavacīkammāni samādahatīti attho. Susilyavasena hi kāyakammādīni avippakiṇṇāni sampati, āyatiñca hitasukhāvahāni sammā ṭhapitāni samāhitāni honti, sīlayati upadhāretīti vā sīlaṃ. Upadhāraṇaṃ panettha kusalānaṃ adhiṭṭhānabhāvo. Bhāveti kusaladhamme āsevati vaḍḍheti etāyāti bhāvanā. Attano santāne nipphannā patti diyyati etenāti pattidānaṃ. Taṃtaṃkiccakaraṇe byāvaṭassa bhāvo veyyāvaccaṃ. Deseti etāyāti desanā. Pattiṃ anumodati etenāti pattānumodo. Pubbapadalopena pana ‘‘anumodo’’ti vuttaṃ. Diṭṭhiyā ujubhāvo diṭṭhijuttaṃ, sammādiṭṭhiyā ujukaraṇanti attho. Attano, parassa vā hitajjhāsayavasena sammā suṇanti etāyāti saṃsuti. Pūjāvasena apacāyati sāmīciṃ karoti etenāti apacāyo. Puññakiriyavatthūnaṃ pabhedo puññakiriyavatthuppabhedo. Majjhapadalopavasena pana ‘‘puññavatthuppabhedo’’ti vuttaṃ yathā ājaññayutto ratho ‘‘ājaññaratho’’ti. Ayaṃ tāvettha padavicāro.

Ayaṃ pana vinicchayo – tattha sekhaputhujjanānaṃ paraṃ uddissa pūjānuggahakāmatāya attano vijjamānavatthupariccajanavasena pavattā cetanā dānamayapuññakiriyavatthu nāma. Khīṇāsavānampi tathā pavattā dānameva, sā pana puññakiriyā nāma na hotīti na idha adhippetā. Pujjaphalanibbattanato, hi attasantānaṃ punanato ca puññaṃ, na ca khīṇāsavasantāne pavattā phalanibbattikā hoti, na ca taṃ punāti visuddhasantānappavattattāti. Evaṃ sesesupi.

Yā pana niccasīlauposathasīlādivasena pañcasīlaṃ aṭṭhasīlaṃ dasasīlaṃ samādiyantassa, asamādiyantassapi kulacārittavasena sampattakāyaduccaritādīhi viramantassa, upasampadamāḷake saṃvaraṃ samādiyantassa, pātimokkhaṃ paripūrentassa, āpāthagatavisayesu cakkhādīni indriyāni thakentassa , cīvarādike ca paccaye paccavekkhantassa, kuhanādivatthuto ājīvaṃ parisodhentassa pavattā cetanā, ayaṃ sīlamayapuññakiriyavatthunāma. Etthāha – ‘‘dānaṃ nāmetaṃ mayhaṃ kulavaṃso kulacāritta’’nti evaṃ cārittasīle ṭhatvā dentassa pavattā dānamayapuññakiriyavatthu kiṃ, udāhu sīlamayanti? Sīlamayameva cārittasīlabhāvato. Deyyadhammapariccāgavasena pavattāpi hesā pubbābhisaṅkhārassa aparabhāge cetanāya ca tathā pavattattā sīlamayameva puññakiriyavatthu, na dānamayaṃ. Pūjānuggahakāmatāya hi dinnaṃ dānamayanti.

‘‘Cakkhu anicca’’ntiādinā pana cakkhādike tilakkhaṇaṃ āropetvā sammasantassa pavattā gotrabhuvodānapariyosānā vipassanācetanā, kasiṇādīsu ārammaṇesu appanaṃ appattā gotrabhupariyosānā parikammacetanā cāti ayaṃ bhāvanāmayapuññakiriyavatthu nāma. Appanāppattāpi bhāvanāyeva, sā pana na kāmāvacarāti idha na gahitā. Niravajjavijjāyatanakammāyatanasippāyatanānaṃ sikkhanacetanāpi bhāvanāmayeyeva samodhānaṃ gacchatīti ācariyā. Yā cettha deyyadhammaṃ khayato vayato sammasitvā dadato pavattā, sāpi pubbe viya ubhayabhāge cetanānaṃ tathā pavattattā bhāvanāmayapuññakiriyavatthuyevāti veditabbaṃ.

Dānādikaṃ yaṃ kiñci sucaritakammaṃ katvā ‘‘asukassa ca nāma patti hotu, sabbasattānaṃ vā hotū’’ti evaṃ attanā katassa parehi sādhāraṇabhāvaṃ paccāsīsanavasena pavattā pattidānamayapuññakiriyavatthu nāma. Kiṃ panevaṃ pattiṃ dadato puññakkhayo hotīti? Na hoti, yathā pana ekaṃ dīpaṃ jāletvā tato dīpasahassaṃ jālentassa paṭhamadīpo khīṇoti na vattabbo, purimālokena pana saddhiṃ pacchimālokassa ekībhāve atimahāva hoti, evameva pattiṃ dadato parihāni nāma na hoti, vuḍḍhiyeva pana hotīti daṭṭhabbā. Kathaṃ panesā dinnā nāma hotīti? ‘‘Idaṃ me puññakammaṃ sabbasattānaṃ, asukassa vā pariṇamatū’’ti evaṃ pubbabhāge, pacchāpi vā vacībhedaṃ karontena manasā eva vā cintentena dinnā nāma hoti. Keci pana ‘‘yaṃ mayā kataṃ sucaritaṃ, tassa phalaṃ ‘dammī’ti vuttepi patti dinnāva hotī’’ti vadanti. Kusalakammādhikārattā pana parehi ca kammasseva anumoditabbattā kammameva dātabbaṃ, anumodentenapi kammameva anumoditabbanti idamettha ācariyānaṃ sanniṭṭhānaṃ.

Cīvarādīsu paccāsārahitassa asaṃkiliṭṭhena ajjhāsayena samaṇabrāhmaṇānaṃ vattapaṭivattakaraṇavasena, gilānupaṭṭhānavasena ca pavattā veyyāvaccamayapuññakiriyavatthu nāma.

Āmisakiñcakkhādinirapekkhacittassa attano paguṇaṃ dhammaṃ vimuttāyatanasīse ṭhatvā desentassa, tatheva niravajjavijjāyatanādikaṃ upadisantassa ca pavattā desanāmayapuññakiriyavatthu nāma. Parehi kataṃ yaṃ kiñci sucaritakammaṃ dinnamadinnampi vā issāmaccheramalaṃ pahāya ‘‘sādhu suṭṭhū’’ti anumodantassa pavattā anumodanapuññakiriyavatthu nāma, ‘‘atthi dinna’’ntiādinā kammassakatāñāṇavasena diṭṭhiṃ ujuṃ karontassa pavattā diṭṭhijukammapuññakiriyavatthu nāma. Yadi evaṃ ñāṇavippayuttacittassa diṭṭhijukammapuññakiriyatā na labbhatīti? No na labbhati purimapacchimacetanānampi taṃtaṃpuññakiriyāsveva saṅgaṇhanato. Tathā hi vakkhati –

‘‘Purimā muñcanā ceva, parā tissopi cetanā;

Hoti dānamayaṃ puññaṃ, evaṃ sesesu dīpaye’’ti.

Tasmā kiñcāpi ujukaraṇavelāyaṃ ñāṇasampayuttameva cittaṃ hoti, purimapacchābhāge pana ñāṇavippayuttampi hotīti tassāpi diṭṭhijukammapuññakiriyabhāvo uppajjati.

Apare panāhu – viññāṇapaññāṇavasena dassanaṃ diṭṭhi, cittaṃ paññā ca. Diṭṭhiyā ujubhāvo diṭṭhijuttaṃ. Kiṃ taṃ? Kusalañca viññāṇaṃ kammassakatāñāṇādi ca sammādassanaṃ. Tattha kusalaviññāṇena ñāṇuppādepi attano sucaritānussaraṇaparaguṇapasaṃsāsaraṇagamanānaṃ saṅgaho, kammassakatāñāṇena kammapathasammādiṭṭhiyāti. Dānādisampayuttaṃ pana ñāṇaṃ dānādīsveva antogadhanti veditabbaṃ. ‘‘Evamimaṃ dhammaṃ sutvā tattha vuttanayena paṭipajjanto lokiyalokuttaraguṇavisesaṃ adhigamissāmi, bahussuto vā hutvā pare dhammadesanāya anuggaṇhissāmī’’ti evaṃ attano, paresaṃ vā vimuttāyatanasīsena saddhammaṃ suṇantassa pavattā savanamayapuññakiriyavatthu nāma. Niravajjavijjāyatanādisavanacetanāpi ettheva saṅgayhati. Pūjārahe, garuṭṭhāniye, mahallake ca disvā āsanā vuṭṭhahantassa pattacīvarapaṭiggahaṇamaggadānaabhivādanaañjalikammakaraṇaāsanapupphagandhādiabhihāraṃ karontassa ca pavattā bahumānacetanā apacitisahagatapuññakiriyavatthu nāma. Veyyāvaccāpacāyanānañhi ayaṃ viseso – vayasā, guṇena ca jeṭṭhānaṃ, gilānānañca taṃtaṃkiccakaraṇaṃ veyyāvaccaṃ, sāmīcikiriyā apacāyananti.

22-3. Evaṃ aṭṭhakathāya āgatanayena dasapuññakiriyavatthūni dassetvā idāni sutte āgatanayena dānaṃ sīlaṃ bhāvanāti tīṇiyeva dassetuṃ tesu itaresampi saṅgahaṃ dīpento āha ‘‘gacchanti saṅgaha’’ntiādi. Tattha pattidānānumodanā dāne saṅgahaṃ gacchanti taṃsabhāvattā. Dānampi hi issāmaccherānaṃ paṭipakkhaṃ, etepi, tasmā samānapaṭipakkhatāya dānena saha ekalakkhaṇattā ete dānamayapuññakiriyavatthumhi saṅgahaṃ gacchanti. Veyyāvaccāpacāyanā sīlamaye puññe saṅgahaṃ gacchanti cārittasīlasabhāvattā. Desanāsavanadiṭṭhiujukā pana kusaladhammāsevanato bhāvanato bhāvanāmaye saṅgahaṃ gacchanti. Keci pana ‘‘desento, suṇanto ca desanānusārena ñāṇaṃ pesetvā lakkhaṇaṃ paṭivijjha deseti, suṇāti ca, tāni ca desanāsavanāni paṭivedhameva āharantīti desanāsavanaṃ bhāvanāmaye saṅgahaṃ gacchatī’’ti vadanti. Dhammadānabhāvato ‘‘desanā dānamaye saṅgahaṃ gacchatī’’tipi sakkā vattuṃ. Tathā diṭṭhijukammaṃ sabbatthāpi sabbesaṃ niyamanalakkhaṇattāti. Dānādīsu hi yaṃ kiñci ‘‘atthi dinna’’ntiādinayappavattāya sammādiṭṭhiyāva visodhitaṃ mahapphalaṃ hoti mahānisaṃsanti. Evañca katvā dīghanikāyaṭṭhakathāyaṃ ‘‘diṭṭhijukammaṃ pana sabbesaṃ niyamanalakkhaṇa’’nti (dī. ni. aṭṭha. 3.305) vuttaṃ. Mahāsaṃghiyā pana abhayagirivāsino ca diṭṭhijukammaṃ visuṃ puññakiriyabhāvena na gaṇhanti. Tathā hi te dānaṃ sīlaṃ bhāvanā saṃsuti desanānussatimodanaṃ veyyāvaccapūjāsaraṇappattipasaṃsā cāti attanā katapuññānussaraṇaṃ buddhādīsu saraṇagamanaṃ paraguṇapasaṃsāti imāni tīṇi pakkhipitvā diṭṭhijukammaṃ aggahetvā dvādasa puññakiriyavatthūni paññāpenti. Puna tīṇevāti paṭhamaṃ dasāpi samānā puna saṅkhepato tīṇeva sambhonti.

24. Idāni parehi niddisiyamānānaṃ puññānussaraṇādīnaṃ attanā niddiṭṭhesveva samodhānaṃ dassetuṃ ‘‘sabbānussatipuññañcā’’tiādi vuttaṃ. Tattha sabbasseva attanā katasucaritassa anussaraṇaṃ sabbānussatipuññaṃ nāma. Pasaṃsāti parehi katāya puññakiriyāya, sammāpaṭipattiyā ca vippasannacittena pasaṃsanaṃ, santussananti attho. Saraṇattayanti ettha saranti hiṃsantīti saraṇāni, buddhādīni tīṇi ratanāni. Tāni hi saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāsaṃ duggatiparikkilesaṃ hiṃsanti vināsenti. Tayo avayavā assāti tayaṃ, tīhi avayavehi yuttasamudāyassetaṃ adhivacanaṃ, saraṇānaṃ tayaṃ saraṇattayaṃ, tīṇi saraṇānīti vuttaṃ hoti. Na hi avayavavinimutto samudāyo nāma koci atthīti. Idha pana saraṇattayaggahaṇena upacārato, uttarapadalopato vā saraṇagamanaṃ adhippetaṃ. Na hi saraṇattayaṃ puññakiriyavatthu nāma hoti. Atthato panetaṃ ‘‘sammāsambuddho vata so bhagavā, svākkhāto dhammo, suppaṭipanno saṃgho’’tiādinā buddhādīsu pasādapaṭilābhavasena pavattā cetanā diṭṭhijukammasmiṃ saṅgahaṃ yanti taṃvaseneva tesaṃ ijjhato. Na hi viparītadiṭṭhikassa imāni tīṇi sambhavanti, tasmā te ekantena diṭṭhijukammapuññakiriyavatthusmiṃ saṅgahaṃ gacchanti, na visuṃ puññakiriyabhāvena gahetabbāti adhippāyo. Tenāha ‘‘natthi saṃsayo’’ti. Diṭṭhijukammassa bhāvanāmayasaṅgahepi saṅkhepanayena bhāvanāmaye saṅgayhanti, vitthāranayena pana ‘‘kattha nu kho’’ti saṃsayo siyāti imesaṃ bhāvanāmayasaṅgaho na vutto. Diṭṭhijukammassa vā sabbesaṃ mahapphalabhāvaniyāmakattena mūlabhūtattā tassa padhānabhāvaṃ dassetuṃ visuṃ tattha saṅgayhantīti vuttaṃ. Apare pana ‘‘saṅgaṇhanto saṅgaṇhāti, gaṇhanto ‘muñcatī’ti vacanato saraṇagamanassa sīlasamādāne viya gahaṇaṃ sambhavatīti sīlamaye saṅgayhatī’’ti vadanti. ‘‘Saraṇagamanaṃ paṇipātabhāvato apacitisahagate saṅgayhatī’’ti keci.

25. Idāni yathāvuttapuññakiriyavatthūnaṃ purimapacchimabhāgavasena pavattamānāpi cetanā tattha tattheva saṅgahaṃ gacchantīti dassetuṃ ‘‘purimā muñcanā’’tiādi vuttaṃ. Tattha purimāti dānatthāya deyyadhammaṃ dhammena samena uppādentassa, uppannaṃ ‘‘pariccajissāmī’’ti cintentassa, dakkhiṇeyyaṃ pariyesantassa ca yāva vatthuno paṭiggāhakassa hatthe vissajjanaṃ, pariṇāmanaṃ vā, tāva pavattā pubbabhāgacetanā. Paṭiggāhakassa pana hatthe vissajjanacetanā, pariṇāmanacetanā vā muñcanacetanā nāma. Sāyeva niggahītalopena ‘‘mucanā’’ti vuttā. ‘‘Muñcanā’’itiyeva vā pāṭho. Parāti attanā vissaṭṭhavatthumhi ālayaṃ akatvā ‘‘sādhu suṭṭhu aggaṃ dānaṃ me dinna’’nti somanassacittena paccavekkhantassa uppannā aparabhāgacetanā. Tissopi cetanāti iti ayañca purimā cetanā, ayañca muñcanacetanā, ayañca aparacetanāti tissopi cetanā ekato hutvā dānamayaṃ puññaṃ hoti, dānamayapuññakiriyavatthu nāma hotīti attho. ‘‘Puñña’’nti padaṃ apekkhitvā ‘‘hotī’’ti ekavacananiddeso. Idāni yathāvuttamatthaṃ sesesupi atidisanto āha ‘‘evaṃ sesesu dīpaye’’ti. Sesesūti sīlādīsu puññakiriyavatthūsu evaṃ yathāvuttanayena ‘‘sīlaṃ ‘rakkhissāmī’ti cintentassa, ‘pabbajissāmī’ti vihāraṃ gacchantassa pavattā purimacetanā, sīlaṃ samādiyantassa, pabbajantassa, sīlaṃ paripūrentassa uppannā majjhimacetanā, ‘pūritaṃ me’ti paccavekkhantassa uppannā aparacetanāti evaṃ tissopi cetanā ekato hutvā sīlamayapuññakiriyavatthu nāmā’’tiādinā dīpaye, pakāseyyāti attho. Nanu ca attanā katapuññānussaraṇacetanā diṭṭhijukammasaṅgahitā, ayañca aparacetanā sāyevāti kathamassā tattha saṅgahoti? Nāyaṃ doso, visayabhedena ubhinnampi visesasabbhāvato. Puññānussaraṇañhi attanā katapuññavisayameva. Ayaṃ pana tabbatthuvisayāti pākaṭoyeva dvinnaṃ visesoti.

Ettāvatā ca yaṃ vuttaṃ ‘‘dasapuññakiriyavatthuvaseneva pavattatī’’ti, tattha dasapuññakiriyavatthūni sarūpato, saṅgahato ca niddisitvā idāni tathāpavattamānassa cassa pāṭekkaṃ pavattākāravisayaṃ dassetuṃ ‘‘idānī’’tiādi āraddhaṃ. Tattha ayanti vakkhamānanidassanaṃ. Dātabbo dhammo deyyadhammo, annādidasavidhaṃ vatthu. Vuttañhi –

‘‘Annaṃ pānaṃ vatthaṃ yānaṃ, mālāgandhavilepanaṃ;

Seyyāvasathapadīpeyyaṃ, dānavatthū dasāvime’’ti.

Paṭiggāhako ādi yesaṃ desakālamittādīnaṃ te paṭiggāhakādayo, deyyadhammassa, paṭiggāhakādīnañca sampatti sampannatā deyyadhammapaṭiggāhakādisampatti. Tattha deyyadhammassa paṇītamanāpabhāvo dhammena samena uppannabhāvo deyyadhammasampatti. Paṭiggāhakānaṃ aggadakkhiṇeyyabhāvo paṭiggāhakasampatti. Dullabhaannapānādiko deso desasampatti. Tādisova kālo kālasampatti. Dullabhaannapānādike hi dese, kāle vā dinnaṃ ajjhāsayassa balavatāya mahapphalaṃ, somanassahetukañca hoti, tasmā te dānassa sampattivasena vuttā. Mittasampatti pana kalyāṇamittabhāvo. Kalyāṇamittañhi nissāya dānādīsu cittaṃ odagyappattaṃ hoti. Paricārikasampatti pana anāṇattiyāpi taṃtaṃkiccasampādane appamattassa paricārikajanassa paṭilābho. Aññaṃ vā somanassahetunti saddhābahulatāvisuddhidiṭṭhitādibhedaṃ aññaṃ somanassakāraṇaṃ vā. Āgammāti upāgamma, paṭiccāti attho. Haṭṭhapahaṭṭhoti somanassavasena haṭṭho ceva pahaṭṭho ca. Ubhayenapi adhikasomanassaṃ vuttaṃ. Atthi…pe… pavattanti ‘‘atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti (ma. ni. 1.441) evaṃ pavattaṃ dasavidhaṃ sammādiṭṭhivatthuvasena ceva dhammavicayasambojjhaṅgaṭṭhāniyādīnaṃ vasena ca pavattaṃ. Ādi-saddena hi na kevalaṃ navannaṃyeva sammādiṭṭhivatthūnaṃ gahaṇaṃ, atha kho dhammavicayasambojjhaṅgaṭṭhāniyānampi saṅgaho. Sammā ñāyena pavattā diṭṭhi, pasatthā vā diṭṭhīti sammādiṭṭhi, taṃ. Purakkhatvāti pubbaṅgamaṃ katvā. Tañca kho sahajātapubbaṅgamavasena ‘‘manopubbaṅgamā dhammā’’tiādīsu (dha. pa. 1-2) viya sampayogassa adhippetattā.

Anussāhitoti lobhamacchariyādivasena puññakiriyāya saṅkocaṃ anāpajjanato attanā, parena vā kenaci anussāhito hutvā. Sabhāvato hi puññappavattidassanamidaṃ. Parehīti pana parapākaṭussāhadassanavasena vuttaṃ. Paṭhamanti desanākkamena, idha niddiṭṭhakkamena vā paṭhamaṃ. Mahākusalacittanti somanassasahagatatādiaṅgapāripūriyā mahantaṃ kusalacittaṃ. Atha vā pacchimabhavikabodhisattānaṃ paṭisandhiākaḍḍhanato mahantaṃ pūjitaṃ kusalacittanti mahākusalacittaṃ. Sabbesampi hi sabbaññubodhisattānaṃ paṭisandhi mettāpubbaṅgamassa tihetukasomanassamayassa asaṅkhārikacittassa vipākoti vuttaṃ. Ettha ‘‘deyyadhamma…pe… haṭṭhapahaṭṭho’’ti ettāvatā imassa somanassasahagatabhāvamāha, ‘‘sammādiṭṭhiṃ purakkhatvā’’ti ñāṇasampayuttabhāvaṃ, ‘‘anussāhito’’ti pana iminā asaṅkhārikabhāvanti daṭṭhabbaṃ.

Vuttanayenevāti ‘‘deyyadhammapaṭiggāhakādisampattiṃ, aññaṃ vā somanassakāraṇaṃ āgammā’’ti evaṃ vuttanayena. Ussāhitoti deyyadhamme sāpekkhāditāya, sīlasampadādīsu anadhimuttatādīhi ca puññakiriyāya saṅkocāpajjanato attanā, parena vā kenaci ussāhito. Parehīti pana vuttanayameva. Karoti dānādīni puññānīti sambandho. Tamevāti somanassasahagatādinā taṃsadisatāya vuttaṃ. Hoti hi taṃsadisepi taṃvohāro yathā ca ‘‘sāyeva tittirī, tāniyeva osadhānī’’ti. Ettha pana ‘‘ussāhito’’ti iminā sasaṅkhārikataṃ dasseti. Sesaṃ vuttanayameva. Imasmiṃ panattheti imasmiṃ sasaṅkhārikasaddābhidheyye, ussāhitabbacittasaṅkhāte atthe taṃvisayeti attho. Pubbappayogassāti puññakiriyāya saṅkoce jāyamāne tato vivecetvā samussāhanavasena pavattassa cittappayogassa. Pubba-ggahaṇaṃ panettha tathāpavattapubbābhisaṅkhāravasena so payogo hotīti katvā vuttaṃ, na tassa pubbakālikatāyāti vuttovāyamattho.

Paṭipattidassanenāti bhikkhū disvā deyyadhammapariccajanavandanādipaṭipattidassanena. Balanti anantīti bālā, assāsitapassāsitamatteneva jīvanti, na paññājīvitenāti adhippāyo. Bālāyeva bālakā. Te pana idha ‘‘atthi dinna’’ntiādinayappavattāya sammādiṭṭhiyā abhāvena asañjātabuddhino dārakā. Pākaṭavasena cettha bālaka-ggahaṇaṃ. Sahasā karaṇādikāle pana itaresampi ñāṇavippayuttaṃ hotīti. Somanassaṃ jātaṃ etesanti somanassajātā, jātasomanassāti attho. Sahasāti sīghaṃ sīghaṃ dātukāmatāya uppattisamakālameva.

Ettha ca ‘‘paṭipattidassanenā’’ti iminā paresaṃ payogābhāvamāha, ‘‘jātaparicayā’’ti attano payogābhāvaṃ. Ubhayenāpi imassa asaṅkhārikabhāvaṃ dīpeti. ‘‘Bālakā, sahasā’’ti ca imehi ñāṇavippayuttabhāvamāha, ‘‘bhikkhū…pe… jātā’’ti somanassasahagatabhāvaṃ. Atha vā ‘‘paṭipatti…pe… paricayā’’ti iminā asaṅkhārikabhāvassa ‘‘bālakā bhikkhū…pe… jātā’’ti ca imehi ñāṇavippayuttasomanassasahagatabhāvassa ca dīpitattā ‘‘sahasā’’ti vacanena yathāvuttameva ñāṇavippayuttaasaṅkhārikabhāvaṃ pakāseti. Evaṃ sati paṭilomato somanassasahagatādibhāvo dassito hoti. Anulomato pana ‘‘somanassajātā’’ti iminā somanassasahagatabhāvaṃ, sahasā-ggahaṇena ñāṇavippayuttāsaṅkhārikabhāvaṃ dīpeti. ‘‘Paṭipatti…pe… disvā’’ti ettāvatā pana somanassasahagatādibhāvassa kāraṇaṃ vuttanti. Teti te ñātakā, te bālakāti vā attho. ‘‘Somanassahetūnaṃ abhāvaṃ āgammā’’ti idaṃ nidassanamattaṃ daṭṭhabbaṃ. Majjhattārammaṇaṃ tathārūpe cetobhisaṅkhārādayopi hi upekkhāsahagatatāya kāraṇamevāti. Cittassa somanassābhāve puggalassapi somanassarahitatā hotīti ‘‘catūsupi…pe… hontī’’ti puggalādhiṭṭhānaṃ katvā vuttaṃ, somanassarahitā honti puññaṃ karontāti adhippāyo. ‘‘Eva’’ntiādi nigamanaṃ.

Imesu pana aṭṭhasu viññāṇesu somanassasahagatato upekkhāsahagataṃ balavataraṃ, ñāṇavippayuttato ñāṇasampayuttaṃ, sasaṅkhārikato asaṅkhārikaṃ sadisaṃ balavataraṃ. Visadisaṃ pana vedanāñāṇappayogavasena balavaṃ, dubbalañca hoti. Somanassasahagatatihetukaasaṅkhārikato hi upekkhāsahagatatihetukasasaṅkhārikaṃ balavataraṃ, upekkhāsahagataduhetukaasaṅkhārikato somanassasahagatatihetukaasaṅkhārikaṃ balavataraṃ. Iti catutthacittato tatiyacittaṃ balavataraṃ, tato aṭṭhamacittaṃ, tato sattamacittaṃ, tato dutiyacittaṃ, tato paṭhamacittaṃ, tato chaṭṭhacittaṃ, tato pañcamacittanti evamimesaṃ balavabalavatarabhāvo veditabbo.

26. Evaṃ pāḷiyaṃ āgatanayena vedanāñāṇappayogabhedato aṭṭhavidhataṃ niddisitvā idāni aṭṭhakathāyaṃ āgatapuññakiriyādīnaṃ vasenapi pabhedaṃ dassetuṃ ‘‘dasa puññakriyādīna’’ntiādi vuttaṃ. Ādi-saddena channaṃ ārammaṇānaṃ, catunnaṃ adhipatīnaṃ, tiṇṇaṃ kammānaṃ, hīnādibhedassa ca saṅgaho daṭṭhabbo. Tenevāhu –

‘‘Kamena puññavatthūhi, gocarādhipatīhi ca;

Kammahīnādito cāpi, gaṇeyya nayakovido’’ti.

27. Idāni tathāpavattamānassa tassa yo yo tesaṃ tesaṃ vasena labbhamāno gaṇanaparicchedo, taṃ sampiṇḍitvā dassetuṃ ‘‘sattarasa sahassānī’’tiādi vuttaṃ. Tatthevaṃ gaṇanā veditabbā – imāni tāva aṭṭha viññāṇāni dasannaṃ puññakiriyavatthūnaṃ vasena pavattanato paccekaṃ dasa dasāti katvā asīti cittāni honti, tāni ca chasu ārammaṇesu pavattanato chagguṇitāni sāsītikāni cattāri satāni honti, tāni catunnaṃ adhipatīnaṃ sahayogavasena catugguṇitāni sahassaṃ, vīsādhikāni ca nava satāni honti, tāni ca kāyavacīmanosaṅkhātānaṃ tiṇṇaṃ kammānaṃ vasena tiguṇitāni sasaṭṭhisattasatādhikāni pañca sahassāni honti, tāni ca hīnamajjhimapaṇītabhedato tiguṇitāni sāsītikadvisatādhikāni sattarasa sahassāni hontīti. Nanu ca ñāṇavippayuttacittānaṃ vīmaṃsādhipatisahayogābhāvato adhipativasena sahassaṃ, sāsītikāni ca cha satāni hontīti tāni kammādīnaṃ vasena sampiṇḍitāni vīsasatādhikāni pannarasa sahassāni bhavantīti? Saccametaṃ, sotapatitavasena pana taṃ anādiyitvā adhipatigaṇanā gahitāti na tassa vasena gaṇanahāni katāti daṭṭhabbaṃ.

Nanu ca ‘‘savipākaṃ kusala’’nti vuttaṃ, taṃ pana kathaṃ, kuhiṃ, kiṃ phalatīti codanaṃ sandhāyāha ‘‘taṃ panā’’tiādi. Yasmā tihetukaṃ kusalaṃ tihetukaṃ vā duhetukaṃ vā paṭisandhiṃ deti , nāhetukaṃ paṭisandhiṃ deti. Yadā ca tihetukaṃ paṭisandhiṃ janeti, tadā pavatte soḷasa vipākāni abhinipphādeti. Yadā dvihetukaṃ, tadā dvādasa. Duhetukaṃ pana duhetukamahetukañca paṭisandhiṃ janeti, na tihetukaṃ. Yadā ca duhetukaṃ janeti, tadā pavattiyaṃ dvādasa. Yadā ahetukaṃ, tadā aṭṭha. Ye pana āgamanato vipākassa saṅkhārabhedamicchanti, tesaṃ matena tihetukaṃ dvādasa, dasa vā vipaccati, duhetukaṃ dasa, aṭṭha vā, tasmā vuttaṃ ‘‘yathānurūpa’’nti. Nānāvidhasampattiṭṭhānabhāvato sobhanā, gantabbato gati cāti sugati, kāmāvacarabhavova sugati kāmāvacarasugati. Tassaṃ kāmāvacarasugatiyaṃ. Bhavabhogasampattinti ettha ca bhavatīti bhavo, upapattibhavasaṅkhātānaṃ vipākakkhandhakaṭattārūpānametaṃ gahaṇaṃ, bhuñjitabbato bhogo, pavattiyaṃ paṭilabhitabbasampatti, bhavoti vā paṭisandhi, bhogo sesavipākakaṭattārūpehi saha pavattiyaṃ paṭilabhitabbā sampatti, bhavo ca bhogo ca bhavabhogo, teyeva sampannabhāvato sampatti, tesaṃ vā sampatti bhavabhogasampatti, taṃ abhinipphādeti, janakavasena ca upanissayavasena ca sādhetīti attho. Ettha ca bhavabhogasampattīnaṃ niravasesato labbhamānaṭṭhānaṃ sandhāya ‘‘kāmāvacarasugatiya’’nti vuttaṃ. Sahetukavipākavajjaṃ pana pavattivipākakaṭattārūpasabhāvaṃ bhavasampattiṃ, ekaccabhogasampattiñca, bhogasampadameva vā avisesena sugatiyaṃ duggatiyampi abhinipphādetiyeva. Nāgasupaṇṇādīnampi hissa devasampattisadisaṃ manuññaṃ bhogajātaṃ, tabbisayāni ca vipākacittāni, suvaṇṇatāsussaratādi ca taṃ sabbaṃ kāmāvacarakusalasseva phalaṃ. Na hi akusalassa iṭṭhaphalaṃ atthi. Vuttañhetaṃ – ‘‘aṭṭhānametaṃ anavakāso, yaṃ akusalassa iṭṭho kanto vipāko saṃvijjatī’’ti.

Kāmāvacarakusalavaṇṇanā niṭṭhitā.

Rūpāvacarakusalavaṇṇanā

Idāni yasmā kāmāvacarakusalānantaraṃ uddiṭṭhassa rūpāvacarakusalassa niddesāvakāso anuppatto, tasmā taṃ dassanatthaṃ ‘‘itaresū’’tiādi āraddhaṃ. Tattha itaresūti yathāvuttakāmāvacarakusalato itaresu, rūpāvacarādīsūti attho. Savatthukato ekavidhaṃ ekantena vatthusannissitattā . Na hi arūpadhātuyaṃ rūpāvacaradhammā labbhanti rūpavirāgabhāvanāya nibbattattā puna rūpāvacarajjhānasamāpattiyā abhāvato.

Hīnamajjhimapaṇītabhedatoti ettha pubbe viya adhipatīnaṃ hīnādibhāvehi jhānassa hīnādibhāvo yojetabbo. Atha vā paṭiladdhamattamanāsevitaṃ hīnaṃ paridubbalabhāvato, nātisubhāvitaṃ aparipuṇṇavasibhāvaṃ majjhimaṃ, ativiya subhāvitaṃ pana sabbaso paripuṇṇavasibhāvaṃ paṇītaṃ. Tathā uḷārapuññaphalakāmatāvasena pavattitaṃ hīnaṃ, lokiyābhiññatthāya pavattitaṃ majjhimaṃ, vivekakāmatāya ariyabhāve ṭhitena pavattitaṃ paṇītaṃ. Attahitāya vā pavattitaṃ hīnaṃ, kevalaṃ alobhajjhāsayena pavattitaṃ majjhimaṃ, parahitāya pavattitaṃ paṇītaṃ. Vaṭṭajjhāsayena vā pavattitaṃ hīnaṃ, vivekajjhāsayena pavattitaṃ majjhimaṃ, vivaṭṭajjhāsayena lokuttarapādakatthaṃ pavattitaṃ paṇītaṃ.

Paṭipadādibhedatoti dukkhapaṭipadādandhābhiññādīnaṃ paṭipadābhiññānaṃ bhedena. Paṭipadāvacaneneva vā tadavinābhāvato abhiññāpi labbhati. Tathā hettha paṭipadācatukkanti voharantīti ādi-saddena adhipatiādīnaṃ saṅgaho daṭṭhabbo, tasmā paṭipadādibhedatoti paṭipadābhedato, adhipatibhedato, ārammaṇabhedato, hānabhāgiyādibhedatoti attho. Tattha paṭipadābhedato tāva dukkhapaṭipadaṃ dandhābhiññaṃ, dukkhapaṭipadaṃ khippābhiññaṃ, sukhapaṭipadaṃ dandhābhiññaṃ, sukhapaṭipadaṃ khippābhiññanti evaṃ catubbidhaṃ hoti. Tattha dukkhā paṭipadā assāti dukkhapaṭipadaṃ. Dandhā abhiññā assāti dandhābhiññaṃ. Esa nayo ‘‘dukkhapaṭipadaṃ khippābhiñña’’ntiādīsupi.

Tattha appahīnanīvaraṇassa, avikkhambhitajhānanikantikassa ca ñāṇakiccassa aparibyattatāya pariniṭṭhitasakalapubbakiccassa ‘‘pathavī pathavī’’ti vā ‘‘āpo āpo’’ti vā evaṃ pavattapaṭhamasamannāhārato paṭṭhāya yāva tassa tassa jhānassa upacāruppattiyā nīvaraṇappahānaṃ, nikantivikkhambhanañca hoti, tāva pavattā pubbabhāgabhāvanā paṭipadā nāma ‘‘paṭipajjati jhānaṃ etāyā’’ti katvā. Pahīnanīvaraṇassa, pana vikkhambhitajhānanikantikassa ca ñāṇakiccassa paribyattabhāvato upacārajjhānaṃ ādiṃ katvā yāva appanāya uppatti, tāva pavattā paññā pubbabhāgapaññāya visiṭṭhabhāvato abhiññā nāma, tasmā yo ādito kilese jhānanikantiñca vikkhambhento dukkhena sasaṅkhārena sappayogena kilamanto vikkhambheti, vikkhambhitakilesajhānanikanti ca appanāparivāsaṃ vasanto cirena aṅgapātubhāvaṃ pāpuṇāti, tassa dukkhapaṭipadaṃ, dandhābhiññañca jhānaṃ hoti. Yo pana sasaṅkhārena kilesādike vikkhambhetvā na cirena aṅgapātubhāvaṃ pāpuṇāti, tassa dukkhapaṭipadaṃ, khippābhiññañca. Yo kilesādike vikkhambhento sukhena akilamanto vikkhambheti, appanāparivāsaṃ pana cirāyati, tassa sukhapaṭipadaṃ, dandhābhiññaṃ. Yo pana sukheneva kilesādike vikkhambhetvā sīghameva appanaṃ pāpuṇāti, tassa sukhapaṭipadaṃ, khippābhiññanti veditabbaṃ.

So panāyaṃ paṭipadābhiññānaṃ bhedo kilesindriyādhikāravasena veditabbo. Yassa hi rāgādayo kilesā tibbā honti, saddhāpañcamakāni ca indriyāni mudūni. Yo ca samathavipassanāsu akatādhikāro, tassa pavattajhānaṃ dukkhapaṭipadaṃ, dandhābhiññañca hoti. Tassa hi kilesasamudācāratibbatāya nīvaraṇavikkhambhanassa kicchena kasirena samijjhanato paṭipadā dukkhā asukhā, tasseva saddhādīnaṃ indriyānaṃ mudutāya abhiññāpi dandhā mandā asīghappavattinī hoti. Bhavantare vā samathe akatādhikārattā paṭipadā dukkhā, vipassanāya akatādhikārattā abhiññāpi dandhā. Yo pana vuttaviparīto hoti, tassa kilesānaṃ atibbasamudācāratāya, indriyānañca tikhīṇatāya samathavipassanāsu katādhikāratāya yathākkamaṃ sukhapaṭipadā, khippābhiññā ca hoti. Bhavantare kataparicayassa hi yathā paguṇaṃ katvā vissaṭṭhagantho appamattakena payogena suppavatti vācuggato ca hoti, evaṃ bhāvanā appakasireneva ijjhatīti. Svāyaṃ akato, kato ca adhikāro samathanissito paṭipadāyaṃ vutto samādhippadhānattā paṭipadāya. Vipassanānissito abhiññāya ñāṇappadhānattā appanāyāti daṭṭhabbaṃ.

Yo pana tibbakileso tikkhindriyo vipassanāyameva vā katādhikāro hoti, tassa vuttanayena dukkhā paṭipadā, khippā pana abhiññā hoti, tabbiparītassa sukhapaṭipadā dandhābhiññāti. Tasmā kilesānaṃ tibbamandabhāvato, indriyānaṃ tikhiṇamudubhāvato, pubbaparicayassa ca sambhavāsambhavavasenāti evaṃ kilesindriyādhikāravasena imāsaṃ bhedo veditabbo.

Apica yāni parato sappāyāsappāyāni, palibodhupacchedādīni pubbakiccāni, appanākosallāni ca āgamissanti, tesu yo upacārādhigamato pubbe, pacchā ca asappāyasevī hoti, tassa dukkhā paṭipadā, dandhā ca abhiññā hoti. Ubhayattha sappāyasevino sukhā paṭipadā, khippā ca abhiññā. Yo pana tato pubbabhāge asappāyaṃ sevitvā aparabhāge sappāyasevī hoti, tassa dukkhā paṭipadā, khippā abhiññā. Tabbiparītassa sukhā paṭipadā, dandhā abhiññā ca veditabbā.

Tathā palibodhupacchedādipubbakiccaṃ asampādetvā bhāvanamanuyuñjantassa saparipanthatāya dukkhā paṭipadā, vipariyāyena aparipanthatāya sukhā. Appanākosallāni asampādentassa ñāṇassa avisadatāya dandhā abhiññā hoti, sampādentassa vipariyāyato khippā abhiññāti. Kiñca – taṇhāvijjātibhavanavasena etāsaṃ bhedo veditabbo. Taṇhābhibhūtassa hi dukkhā paṭipadā hoti tassā samādhissa ujupaṭipakkhattā samathapaṭipadāya paripanthakabhāvato, anabhibhūtassa tadabhāvato sukhā. Avijjābhibhūtassa ca tassā paññāya ujupaṭipakkhabhāvato dandhā abhiññā, itarassa khippā abhiññāti. So panāyaṃ paṭipadābhedo kevalaṃ samathabhāvanāvasena paṭiladdhajjhānassa, maggādhigamavasena paṭiladdhajjhānassa pana natthi dukkhapaṭipadādibhedo. Keci pana maggavaseneva tassa paṭipadādibhedaṃ vaṇṇenti ‘‘maggassa hi dukkhapaṭipadādibhāve tasmiṃ dukkhapaṭipadādika’’nti.

Adhipatibhedādīsu pana chandādhipateyyaṃ cittādhipateyyaṃ vīriyādhipateyyaṃ vīmaṃsādhipateyyanti evaṃ adhipatibhedato, parittaṃ parittārammaṇaṃ, parittaṃ appamāṇārammaṇaṃ, appamāṇaṃ parittārammaṇaṃ , appamāṇaṃ appamāṇārammaṇanti evaṃ ārammaṇabhedato, hānabhāgiyaṃ ṭhitibhāgiyaṃ visesabhāgiyaṃ nibbedhabhāgiyanti evaṃ hānabhāgiyādibhedato ca catubbidhatā veditabbā. Tattha ‘‘chandavato ce jhānaṃ nibbattissati, mayhampi nibbattissatī’’ti evaṃ chandaṃ dhuraṃ katvā uppannaṃ chandādhipateyyaṃ. Esa nayo ‘‘cittādhipateyyā’’dīsupi. Appaguṇaṃ pana uparijhānassa paccayo bhavituṃ asakkontaṃ parittaṃ, suppasarāvamattesu avaḍḍhitārammaṇesu nibbattaṃ parittārammaṇaṃ. Vuttapaṭipakkhato pana yathākkamaṃ appamāṇārammaṇādīni veditabbāni. Hānabhāgiyādivisesaṃ sayameva vakkhati.

Jhānaṅgayogabhedatoti katthaci pañca jhānaṅgāni, katthaci cattāri, katthaci tīṇi, katthaci dve , katthaci aparāni dveti evaṃ jhānaṅgānaṃ sampayogabhedato. Nanu cettha kāmāvacarakusale viya saṅkhārabhedo kasmā na gahito. Idampi hi kevalaṃ samathānuyogavasena paṭiladdhaṃ sasaṅkhāraṃ, maggādhigamavasena paṭiladdhamasaṅkhāraṃ, tasmā ‘‘jhānaṅgasaṅkhārayogabhedato dasavidha’’nti vattabbanti? Nayidamevaṃ, maggādhigamavasena sattito paṭiladdhassāpi aparabhāge parikammavaseneva uppajjanato, tasmā sabbassapi jhānassa parikammasaṅkhātapubbābhisaṅkhārena vinā kevalaṃ adhikāravasena anuppajjanato ‘‘asaṅkhāra’’ntipi vattuṃ na sakkā, adhikārena ca vinā kevalaṃ parikammābhisaṅkhāreneva anuppajjanato ‘‘sasaṅkhāra’’ntipi vattuṃ na sakkāti jhānaṅgayogabhedato pañcavidhatā ca vuttāti.

Kāmacchando byāpādo thinamiddhaṃ uddhaccakukkuccaṃ vicikicchāti imāni pañca nīvaraṇāni vippahīnāni etassāti kāmacchanda…pe… vippahīnaṃ. ‘‘Agyāhito’’ti ettha āhita-saddassa viya vippahīna-saddassettha paravacanaṃ daṭṭhabbaṃ. Kāmacchandādīhi vā vippahīnaṃ visaṃyuttaṃ tesaṃ pahāyakabhāvenāti kāmacchanda…pe… vippahīnaṃ. Tattha kāmetīti kāmo, chandanaṭṭhena chando cāti kāmacchando, bahalakāmarāgassetaṃ adhivacanaṃ. Byāpādādīnamatthaṃ vakkhati. Yasmā kāmacchandādīsu appahīnesu jhānaṃ nuppajjati, tasmā tānissa pahānaṅgānīti veditabbāni. Nanu aññepi akusalā dhammā iminā jhānena pahīyanti, atha kasmā pañceva pahānaṅgavasena vuttānīti? Visesena jhānantarāyakarattā. Kāmacchandavasena hi nānāvisayapalobhitaṃ cittaṃ na ekattārammaṇe samādhiyati. Kāmacchandābhibhūtaṃ vā nānāvisayasamupabyūḷhāya kāmadhātuyā pahānapaṭipadaṃ na paṭipajjati, byāpādena ca ārammaṇe paṭihaññamānaṃ na samāhitaṃ pavattati, thinamiddhābhibhūtaṃ akammaññaṃ hoti, uddhaccakukkuccaparetaṃ avūpasantameva hutvā paribbhamati, vicikicchāupahataṃ jhānādhigamapaṭipadaṃ nārohati ‘‘sammāsambuddho nu kho, na nu kho, pathavī pathavī’’tiādinā pavattamanasikārena ‘‘jhānaṃ siyā nu kho, na nu kho’’tiādinā vicikicchantassa jhānādhigamapaṭipadāya asaṃsijjhanato. Yato vakkhati –

‘‘Bhāgī assamahaṃ addhā, imāya paṭipattiyā;

Pavivekasukhassāti, katvā ussāhamuttama’’nti.

Tasmā samādhiādīnaṃ ujuvipaccanīkabhāvena visesena jhānādhigamassa antarāyakaraṇato etāneva pahānaṅgānīti vuttāni. Hoti cettha –

‘‘Paccanīkā yato pañca, samādhādīnamettha hi;

Jhānantarāyikā tasmā, pahānaṅge niyāmitā’’ti.

Evamidaṃ pahānaṅgavasena dassetvā idāni sampayogaṅgavasena dassetuṃ ‘‘vitakka…pe… sampayutta’’nti vuttaṃ. Tattha vitakkādayo vacanatthalakkhaṇādivasena upari āgamissanti. Yasmā pana imesu uppannesu jhānaṃ uppannaṃ nāma hoti, tenassa imāni sampayogaṅgānīti veditabbāni, tasmā na etehi samannāgataṃ aññadeva jhānaṃ nāma atthīti gahetabbaṃ. Yathā pana nemiādiaṅgasamudāye rathādivohāro hoti, evaṃ jhānaṅgasamudāye jhānavohāro. Vuttampi hetaṃ vibhaṅge ‘‘jhānanti vitakko vicāro pīti sukhaṃ cittassekaggatā’’ti (vibha. 569). Kasmā pana aññesupi phassādīsu sampayuttadhammesu vijjamānesu imāniyeva pañca jhānaṅgavasena vuttānīti? Vuccate – upanijjhānakiccavantatāya, kāmacchandādīnaṃ ujupaṭipakkhabhāvato ca. Vitakko hi ārammaṇe cittaṃ abhiniropeti, vicāro anubandhati. Evaṃ jhānādhigamassa visesapaccayabhūtehi tehi avikkhepāya samādahitapayogassa cetaso payogasampattisamuṭṭhānā pīti pīṇanaṃ, sukhañca upabrūhanaṃ karoti. Atha naṃ sasampayuttadhammaṃ etehi abhiniropanānubandhanapīṇanaupabrūhanehi anuggahitā ekaggatā samādhānakiccena attānaṃ anuvattāpentī ekattārammaṇe samaṃ, sammā ca ādhiyati, indriyasamatāvasena samaṃ, paṭipakkhadhammānaṃ dūrībhāvena līnuddhaccābhāvena sammā ca ṭhapetīti evametesameva upanijjhānakiccaṃ āveṇikaṃ. Kāmacchandādipaṭipakkhabhāvena pana sayameva vakkhati. Evaṃ upanijjhānakiccavantatāya, kāmacchandādīnaṃ ujupaṭipakkhabhāvato ca imeyeva pañca jhānaṅgabhāvena vavatthitāti. Yathāhu –

‘‘Upanijjhānakiccattā, kāmādipaṭipakkhato;

Santesupi ca aññesu, pañceva jhānasaññitā’’ti.

Desanākkamato, mahaggatadhammesu paṭhamaṃ adhigantabbato ca paṭhamaṃ, paṭhamaṃ samāpajjitabbantipi paṭhamanti vadanti. Taṃ pana na ekantalakkhaṇaṃ jhānapaṭilomādivasena samāpajjane asambhavato.

Purimapacchimacittesu uppajjamānassāpi appanākkhaṇe anuppajjanato vitakko vippahīno etassa, tato vā etaṃ vippahīnanti vitakkavippahīnaṃ. Bhāvanāya hi pahīnattā vitakko jhānakkhaṇe nuppajjati. Asaṃkiliṭṭhasabhāvattā pana upacārabhāvanāya ca taṃ pahātuṃ asamatthabhāvato purimabhāge, pacchābhāge ca apaccanīkacittappavattito uppajjatiyevāti.

Nanu ca ‘‘asaṃkiliṭṭhasabhāvattā’’ti vuttaṃ, atha kathaṃ jhānena esa pahīyati? Na hi kusalehi asaṃkiliṭṭhadhammassa pahānaṃ atthi rāgādisaṃkiliṭṭhānaṃ pāpadhammānametassa ujupaṭipakkhabhāvatoti? Vuccate – asaṃkiliṭṭhasabhāvassāpi etassa oḷārikatāya dubbalabhāvato jhānakkhaṇe anuppattisabhāvāpādanatthaṃ tattha nikantivikkhambhanavasena dutiyajjhānabhāvanā hotīti tassā balena taṃ jhānakkhaṇe anuppajjantaṃ nikantivikkhambhanavasena vā vikkhambhitaṃ pahīnaṃ nāma hoti. Yadi evaṃ upacārenapi nikanti vikkhambhīyatīti tatthapissa pahānaṃ siyā, yathā paṭhamajjhānassa upacāre nīvaraṇānīti? Nayidamevaṃ, nīvaraṇappahānassa viya vitakkārammaṇikanikanti vikkhambhanassa upacārena sātisayaṃ anipphajjanato. Sātisayañhi tattha nikantippahānaṃ appanāya eva hoti, tasmā yadavocumhā ‘‘upacārabhāvanāya ca taṃ pahātuṃ asamatthabhāvato’’ti, taṃ suṭṭhu upaparikkhitvā vuttanti daṭṭhabbaṃ. ‘‘Vicāravippahīna’’ntiādīsupi vuttanayānusārena attho daṭṭhabbo. Dutiyajjhāneyeva pahīnassa vitakkassa idha appavattimattadassanatthaṃ ‘‘vitakkavicāravippahīna’’nti vitakka-ggahaṇaṃ kataṃ. Evaṃ ‘‘vitakkavicārapītivippahīna’’ntiādīsupi.

Yathāsambhavanti pathavīkasiṇādīsu yaṃ yaṃ ārammaṇaṃ yassa yassa sambhavati, tadanatikkamato. Kasiṇānāpānesu hi pañceva jhānāni pavattanti, asubhakāyagatāsatīsu paṭhamajjhānaṃ, anupekkhābrahmavihāresu pañcamajjhānavajjāni, upekkhābrahmavihāre pañcamajjhānanti.

Pathavīkasiṇādīsūti ettha ādi-ggahaṇena kevalaṃ āpokasiṇādīnameva, atha kho asubhādīnampi appanāvahakammaṭṭhānānaṃ saṅgahoti daṭṭhabbaṃ. Ettha ca abhibhāyatanavimokkhajhānāni pavattākāramattato bhinnāni, ārammaṇato pana kasiṇāyatanāneva hontīti kasiṇāyatanajhāneheva tāni saṅgahitāni. ‘‘Yathāsambhavaṃ…pe… anekavidha’’nti vā vacanena rūpāvacarajjhāne sabbopi labbhamānakabhedo saṅgahitoti abhibhāyatanavimokkhajhānāni visuṃ na vuttāni, tāni pana sarūpato evaṃ veditabbāni.

Tattha ñāṇuttarassa yogāvacarassa pathavīkasiṇādiārammaṇaṃ abhibhavitvā ‘‘na mettha appanānibbattane bhāro’’ti paṭipannassa nimittuppattito uddhaṃ dutiyatatiyavīthiyaṃ, catutthapañcamavīthiyaṃ vā paṭiladdhaṃ jhānaṃ abhibhāyatanaṃ nāma. Tañhi ārammaṇaṃ abhibhavatīti abhibhū, yogino sukhavisesānaṃ adhiṭṭhānatāya, manāyatanadhammāyatanapariyāpannatāya vā āyatananti abhibhāyatanaṃ, abhibhavitabbaṃ vā abhibhū, ālambaṇaṃ, taṃ āyatanamassāti abhibhāyatanaṃ. Atha vā ālambaṇābhibhavanatoyeva abhibhū, parikammaṃ, ñāṇaṃ vā, taṃ āyatanaṃ kāraṇamassāti abhibhāyatanaṃ. Parikammaṃ, ñāṇaṃ vā ālambaṇaṃ abhibhavitvā pavattamānaṃ upacāruppattito pañcamavīthimanatikkamitvā appanaṃ nibbatteti. Pañcamavīthito paraṃ nibbattaṃ pana abhibhavitukāmatāya nibbattitampi abhibhāyatanaṃ nāma na hoti. Sāmaññagatiyā pana kasiṇāyatanameva hoti. Imameva hi sīghatarappavattiṃ sandhāya aṭṭhakathāyaṃ ‘‘tāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ nibbattetī’’ti (dha. sa. aṭṭha. 204) vuttaṃ. Nanu ca aṭṭhakathāyaṃ yathārutavaseneva attho kasmā na gayhati. ‘‘Saha nimittuppādenevā’’ti (dha. sa. aṭṭha. 204) hi vuttattā nimittuppattiyā sahuppannaṃ jhānamabhibhāyatananti viññāyatīti? Nayidamevaṃ, nimittuppādena saha appanāya asambhavato. Nimittuppādoti hi idha paṭibhāganimittassa uppatti tadārammaṇassa vā upacārajjhānassa, kiṃ tāva paṭibhāganimittuppattiyā saha appanāya nibbatti upacārajjhāne asati tassā asambhavato, nāpi upacārajjhānena saha ekavīthiyaṃ nibbatti tassā upacārabhāvanāpabandhasevitabbabhāvena tadā asambhavato, tasmā nāticirāyanappavattidassanatthaṃ samīpimhi samīpakārīyūpacārena aṭṭhakathāyaṃ tathā vuttanti veditabbaṃ. Yadi nimittuppattito nāticirappavattamabhibhāyatanaṃ, kathaṃ tassa dandhābhiññākhippābhiññābhedo pāḷiyaṃ vuttoti? Vuccate – catutthapañcamajavanavīthiyaṃ uppannaṃ cirakālanibbattitāya dandhābhiññaṃ, dutiyatatiyavīthiyaṃ uppannaṃ tabbiparītalakkhaṇatāya khippābhiññanti. Keci pana ‘‘abhibhāyatanaṃ nāma vasibhāvappattameva, netara’’nti vadanti, taṃ tesaṃ matimattaṃ, vasibhāvappattiyā nimittuppattito dūratarabhāvena ‘‘saha nimittuppādenevettha appanaṃ nibbattetī’’ti aṭṭhakathāvacanena saha virujjhanato.

Apica vasibhāvappattaṃ jhānaṃ abhibhavanakāraṇanirapekkhaṃ vasibhāvabaleneva sakkaccaṃ samāpajjituṃ na sakkāti na taṃ abhibhāyatanaṃ nāma hoti, tasmā appattavasibhāvā paṭhamuppannāyeva abhibhāyatananti niṭṭhamettha gantabbaṃ. Yadi evaṃ kathaṃ ‘‘appamāṇaṃ parittārammaṇaṃ, appamāṇaṃ appamāṇārammaṇa’’nti (dha. sa. 212-213) abhibhāyatanadesanāyaṃ vuttaṃ. Vasibhāvappattañhi jhānaṃ appamāṇanti vuccati. Idañca uppannamattattā parittamevāti? Nāyaṃ doso. Paṭhamaṃ abhibhāyatanavasena paṭiladdhajjhānaṃ pacchā vasibhāvappattampi abhibhāyatananāmameva labhatīti vasibhāvappattamabhibhāyatanaṃ appamāṇaṃ, itaraṃ parittaṃ.

Atha vā vasibhāvappattaṃ appamāṇanti ukkaṃsagatipariggahavasena vuccati. Taṃ pana yaṃ balavataraṃ, taṃ appamāṇanti imassa atthassa upalakkhaṇaṃ katvā vadanti. Balavabhāvanibandhanaṃ appamāṇattaṃ. Balavabhāvo ca paṭhamaappanāvārato pacchimapacchimaappanāvārānaṃ balavatāya avasitāpattepi jhāne sambhavatīti balavantaṃ appamāṇaṃ, itaraṃ parittanti evaṃ avasitāpattepi jhāne appamāṇādibhāvo veditabbo. Atha vā appanāya balavabhāvo nāma upacārassa balavatāya sati hoti. Upacārañca taṃ balavaṃ, yaṃ sahasā appanaṃ uppādetuṃ sakkuṇeyya, tasmā khippābhiññānaṃ dvinnaṃ abhibhāyatanajhānānaṃ upacāravīthiyā anantaraṃ dutiyavīthiyaṃ uppannaṃ upacārajjhānassa balavatāya sayampi balavataranti appamāṇaṃ nāma hoti. Dutiyavīthimatikkamitvā tatiyavīthiyaṃ uppannaṃ taditarasabhāvatāya parittaṃ. Tathā dandhābhiññānaṃ catutthavīthiyaṃ uppannaṃ appamāṇaṃ. Pañcamavīthiyaṃ uppannaṃ parittanti. Atha vā yattha katthaci appanāvīthiyaṃ pañcamaṃ uppajjanakaappanāto catutthaṃ uppajjamānāya balavabhāvoti taṃvasenāpettha parittaappamāṇatā veditabbā.

Taṃ panetaṃ gaṇanato aṭṭhavidhaṃ hoti. Yathāha –

‘‘Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṃsaññī hoti. Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni. Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmi. Nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya jānāmi passāmi. Pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Lohitāni lohitavaṇṇāni lohitanidassanāni lohitanibhāsāni. Odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṃsaññī hotī’’ti (dī. ni. 2.173; 3.338; ma. ni. 2.249; a. ni. 1.427-434; 8.65).

Tattha ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattesu kesādīsu parikammaappanāsaññāvirahito. Bahiddhā rūpāni passatīti bahiddhā aṭṭhasu kasiṇesu, catūsu bhūtakasiṇesu eva vā kataparikammakatāya parikammavasena ceva appanāvasena ca tāni bahiddhā aṭṭha, cattāri vā kasiṇarūpāni passati. Parittānīti amahantāni. Abhibhuyyāti yathā mahagghaso sampannagahaṇiko puriso kaṭacchumattaṃ bhattaṃ labhitvā ‘‘kiṃ ettha bhuñjitabbaṃ bhattaṃ atthī’’ti saṅkaḍḍhitvā sabbaṃ ekakabaḷameva karoti, evameva ñāṇuttariko puggalo visadañāṇo ‘‘kiṃ ettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro’’ti tāni rūpāni parikammena, ñāṇena vā abhibhavitvā samāpajjati. Heṭṭhā vuttanayena sīghaṃ appanaṃ nibbatteti. ‘‘Jānāmi passāmī’’ti iminā panassa pubbābhogo kathito, tadāgamanato ca antosamāpattiyaṃ cittābhisaṅkhāro. Itarathā anena ābhogamatte kathite tena sādhitabbaṃ jhānaṃ na vuttaṃ hoti, abhibhāyatanadesanāvāyaṃ jhānavisayāti. Āgamaṭṭhakathāsu pana samāpattito vuṭṭhitassa pubbabhāgabhāvanāvasena jhānakkhaṇe pavattamabhibhavanākāraṃ gahetvā pavattamābhogaṃ sandhāya –

‘‘Iminā panassa ābhogo kathito. So ca kho samāpattito vuṭṭhitassa, na antosamāpattiya’’nti (dī. ni. aṭṭha. 2.173; ma. ni. aṭṭha. 2.249; a. ni. aṭṭha. 3.8.65) vuttaṃ.

Dutiye suvaṇṇadubbaṇṇānīti parisuddhāparisuddhavaṇṇāni. Parisuddhāni hi nīlādīni suvaṇṇāni, aparisuddhāni dubbaṇṇānīti idha adhippetāni.

Tatiye appamāṇānīti vuddhippamāṇāni vipulāni khalamaṇḍalādīni. Vaḍḍhanavasena panettha appamāṇatā na gahitā kasiṇavaḍḍhanassa idha asambhavato. Kasiṇassa hi dve vaḍḍhanabhūmiyo upacārabhūmi, appanābhūmi vā. Tattha na tāva idha upacārabhūmiyaṃ vaḍḍhanaṃ sambhavati. Nimittuppattiyā samakālaṃ viya uppajjamāne jhāne kuto tassa okāsoti, nāpi appanābhūmiyaṃ. Vaḍḍhitassa paṭhamuppannajhānārammaṇatā na yujjati, tasmā sabhāvamahantāneva ālambaṇāni idha appamāṇānīti adhippetāni. Keci pana ‘‘vaḍḍhitavaseneva appamāṇānīti gahetvā paṭhamaṃ abhibhavanicchāya abhāvena vaḍḍhetvā pacchā abhibhavanicchāya sati abhibhavanākārena pavatto tasmiṃ appanaṃ nibbattetīti appanaṃ paṭilabhitvā vaḍḍhitanimittesu idaṃ abhibhāyatanaṃ vutta’’nti vadanti.

Catutthe abhibhuyyāti abhibhavitvā. Yathā nāma sampannagahaṇiko mahagghaso puriso ekaṃ bhattavaḍḍhitakaṃ labhitvā ‘‘‘aññopi hotu, aññopi hotū’ti kiṃ esa mayhaṃ karissatī’’ti na taṃ mahantato passati, evameva ñāṇuttaro visadañāṇo puggalo ‘‘‘kiṃ ettha samāpajjitabbaṃ, nayidaṃ appamāṇa’nti mayhaṃ cittekaggatākaraṇe bhāro’’ti abhibhavitvā samāpajjati. Vuttanayeneva appanaṃ nibbatteti.

Pañcame nīlāni…pe… nīlanibhāsānīti etāni pariyāyanāmānīti tattha ‘‘nīlānī’’ti sabbasaṅgāhakavasena vuttaṃ. Ettakeyeva pana vutte taṃyogato tabbohārena guṇayuttepi pasaṅgo siyāti tannivāraṇatthaṃ ‘‘nīlavaṇṇānī’’ti vaṇṇavasena vuttaṃ. Evampi hi bahubbīhivasena guṇopi pasaṅgo hotīti ‘‘nīlanidassanānī’’ti nidassanavasena vuttaṃ . Nidassitabbañhi nidassanaṃ, cakkhunā daṭṭhabbaṃ rūpaṃ. Tato setādinivāraṇatthaṃ nīla-saddena saha samāso katoti apaññāyamānacīvarāni asambhinnavaṇṇāni ekanīlāneva hutvā dissamānānīti vuttaṃ hoti. ‘‘Nīlanibhāsānī’’ti idaṃ pana obhāsavasena vuttaṃ, nīlobhāsāni nīlappabhāyuttānīti attho. Etena tesaṃ suvisuddhattaṃ dasseti. ‘Pītānī’’tiādīsupi imināva nayena attho veditabbo. Aṭṭhasu cetesu purimaṃ abhibhavanākārena vaṇṇābhogarahitāni aṭṭhapi kasiṇāni parittāni ārammaṇaṃ katvā uppannaṃ sandhāya vuttaṃ. Tatiyaṃ tathā appamāṇāni. Dutiyacatutthāniyeva dve vaṇṇābhogasahitāni ārabbha uppannaṃ, na pana vaṇṇakasiṇavasena uppannaṃ tassa visuṃ vakkhamānattā.

Pañcamādīni pana tesu katādhikāre sandhāya suvisuddhavaṇṇavaseneva desitāni. Na hi tesaṃ abhibhavanassa parittatā, appamāṇatā vā kāraṇaṃ, atha kho suvisuddhanīlādibhāvo. Tattha hi te katādhikārāti. Nanu ca āgamaṭṭhakathāsu ‘‘suvaṇṇāni vā hontu dubbaṇṇāni vā, parittaappamāṇavaseneva imāni abhibhāyatanāni desitānī’’ti (dī. ni. aṭṭha. 2.173; ma. ni. aṭṭha. 2.249; a. ni. aṭṭha. 3.8.65) vuttanti? Saccaṃ, taṃ pana āgame abhibhāyatanānaṃ aññathā āgatattā vuttaṃ. Tattha hi –

‘‘Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, appamāṇāni suvaṇṇadubbaṇṇāni, ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, appamāṇāni suvaṇṇadubbaṇṇānī’’ti (dī. ni. 2.173; 3.338; ma. ni. 2.249; a. ni. 1.427-434; 8.65) –

Evaṃ cattāriyeva abhibhāyatanāni āgatāni, tasmā tadaṭṭhakathāsu vaṇṇābhoge vijjamāne avijjamānepi parittaappamāṇatāvaseneva imesaṃ desitabhāvo vutto. Parittaappamāṇatā hi imesu catūsu abhibhavanassa kāraṇaṃ vaṇṇābhoge vijjamāne avijjamānepīti. Nanu ca sabbattha ‘‘suvaṇṇadubbaṇṇānī’’ti vacanato vaṇṇābhogasahitāniyeva tattha gahitānīti? Taṃ na, vaṇṇābhogarahitāni, sahitāni ca sabbāni parittāni ekato katvā ‘‘parittāni suvaṇṇadubbaṇṇānī’’ti vuttāni, tathā ‘‘appamāṇāni suvaṇṇadubbaṇṇānī’’ti. Yadi evaṃ kathaṃ visiṭṭhānaṃ vaṇṇābhogarahitānaṃ, sahitānañca ekajjhaṃ manasikāro, na ekajjhaṃ, visuṃyeva tesaṃ manasikāro. Yadi evaṃ visuṃ kathamekattanti? Parittabhāvasāmaññato. Yadi evaṃ suvaṇṇadubbaṇṇa-ggahaṇamatiriccati avasiṭṭhoti? Nātiriccati pariyāyadesanābhāvato. Atthi hi esa pariyāyo, yadidaṃ vaṇṇābhogajanitājanitaṃ visesaṃ aggahetvā parittabhāvasāmaññena ekattaṃ netvā ‘‘parittāni abhibhuyyā’’ti vatvā puna tadantogadhameva pabhedaṃ vineyyavasena dassetuṃ tāni ca kadāci vaṇṇavasena āvajjitāni honti, ‘‘suvaṇṇadubbaṇṇāni abhibhuyyā’’ti vattabbatāya vaṇṇābhogarahitāni, sahitāni ca visuṃ manasi katvā ubhayatthāpi vaṇṇābhogarahitaparittābhibhavane, taṃsahitaparittābhibhavane ca parittābhibhavanasāmaññaṃ gahetvā ekattaṃ katanti. Abhidhamme pana nippariyāyadesanattā vaṇṇābhogarahitāni, sahitāni ca visuṃ vuttāni. Atthi hi ubhayatthābhibhavanavisesoti. Hotu tāva, evaṃ suttābhidhammapāṭhavisesato aṭṭhakathāya pāṭhabhede pana ko adhippāyoti? Vuccate – suttante hi paṭhamavimokkhaṃ dvedhā bhinditvā paṭhamadutiyaabhibhāyatanāni vuttāni, pariyāyadesanattā vimokkhānampi abhibhavanapariyāyo vijjatīti ‘‘ajjhattaṃ rūpasaññī’’ti abhibhāyatanadvayaṃ vuttaṃ.

Tatiyacatutthaabhibhāyatanesu dutiyavimokkho, vaṇṇābhibhāyatanesu tatiyavimokkho ca abhibhavanappavattito saṅgahito, idha pana nippariyāyadesanattā vimokkhābhibhāyatanāni asaṅkarato dassetuṃ vimokkhe vajjetvā abhibhāyatanāni kathitāni. Sabbāni ca vimokkhakiccāni vimokkhadesanāya vuttāni, tadetaṃ ‘‘ajjhattaṃ rūpasaññī’’ti sutte āgatassa abhibhāyatanadvayassa abhidhamme avacanato ‘‘rūpī rūpāni passatī’’tiādīnañca sabbavimokkhakiccasādhāraṇavacanabhāvato vavatthānaṃ katanti viññāyati. Avassañcetaṃ eva sampaṭicchitabbaṃ, na sampaṭicchantehi suttābhidhammapāṭhabhede aññaṃ kāraṇaṃ vattabbaṃ. Atha kimettha vattabbaṃ, nanu aṭṭhakathāyameva ‘‘kasmā pana yathā suttante ‘ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittānī’tiādi vuttaṃ, evaṃ avatvā idha catūsupi abhibhāyatanesu ajjhattaṃ arūpasaññitāva vuttā’’ti vatvā ‘‘ajjhattarūpānaṃ anabhibhavanīyato’’ti kāraṇaṃ vuttanti? Na taṃ tassa kāraṇavacanaṃ, atha kho katthaci ‘‘ajjhattaṃ rūpāni passatī’’ti avatvā sabbattha yaṃ vuttaṃ ‘‘bahiddhā rūpāni passatī’’ti, tassa ca kāraṇavacanaṃ. Teneva hi tattha vā idha vā ‘‘bahiddhā rūpāniyeva abhibhavitabbānī’’ti tattheva vuttaṃ, anabhibhavanīyatā ca ajjhattarūpānaṃ bahiddhā rūpāni viya avibhūtattā. Na hi suṭṭhu vibhūtabhāvamantarena ñāṇuttarānaṃ ārammaṇābhibhavanaṃ sambhavatīti. Nanu ca aṭṭhakathāyaṃ pāṭhadvayavisesassa desanāvilāso kāraṇabhāvena vuttoti? Saccaṃ vutto, so ca yathāvuttavavatthānavaseneva veditabbo . Desanāvilāso hi nāma vineyyajjhāsayānurūpaṃ vijjamānasseva pariyāyassa vibhāvanaṃ, na yassa kassacīti. Evaṃ tāva abhibhāyatanaṃ veditabbaṃ.

Tattha vimokkhoti paṭiladdhajjhānassa jhānaṃ samāpajjitukāmatāvasappavattajavanavīthisamanantarameva pituaṅke vissaṭṭhaaṅgapaccaṅgassa viya dārakassa ārammaṇe nirāsaṅkameva hutvā paṭhamakappanā viya ca lahuṃ avuṭṭhahitvā antamaso catupañcacittakkhaṇato anosakkitvā ārammaṇe abhirativasena pavattassa vasibhāvappattassa jhānassetaṃ adhivacanaṃ. Tañhi kasiṇāyatanavasena vā abhibhāyatanavasena vā uppannaṃ paccanīkadhammehi suṭṭhu vimuttattā, ārammaṇe adhimuttatāya ca ‘‘vimokkho’’ti vuccati. Vuttampi cetaṃ aṭṭhakathāyaṃ

‘‘Kenaṭṭhena pana vimokkho veditabboti? Adhimuccanaṭṭhena. Ko ayaṃ adhimuccanaṭṭho nāma? Paccanīkadhammehi ca suṭṭhu vimuccanaṭṭho, ārammaṇe ca abhirativasena suṭṭhu adhimuccanaṭṭho’’ti (dha. sa. aṭṭha. 248).

Yadi vasibhāvappattameva vimokkho, kathamassa ārammaṇacatukke parittatā pāḷiyaṃ vuttā. Avasitāpattañhi jhānaṃ parittanti vuccatīti? Nāyaṃ doso, paripuṇṇavasibhāvappattaṃ sandhāya aparipuṇṇavasibhāvappattassa parittabhāvena tattha adhippetattā, tasmā vasibhāvappattameva jhānaṃ vimokkho nāma, na itaraṃ. Itaraṃ pana yadi kasiṇāyatanavasena uppannaṃ, kasiṇāyatanaṃ. Atha abhibhāyatanavasena, abhibhāyatanamevāti. Keci pana ‘‘paṭhamaappanāto pacchimapacchimāya paṭipakkhato suṭṭhu vimuttattā kasiṇāyatanavasena, abhibhāyatanavasena ca uppannaṃ paṭhamakappanaṃ ṭhapetvā sesaṃ vimokkhoyevā’’ti vadanti.

Taṃ panetaṃ gaṇanato tividhaṃ. Yathāha –

‘‘Rūpī rūpāni passati, ajjhattaṃ arūpasaññī bahiddhā rūpāni passati, subhanteva adhimutto hotī’’ti (dī. ni. 2.174; 3.339; paṭi. ma. 1.209).

Tattha rūpīti ajjhattaṃ kesādīsu uppāditaṃ rūpajjhānaṃ rūpaṃ, tadassa atthīti rūpī. Rūpāni passatīti bahiddhāpi nīlakasiṇādirūpāni jhānacakkhunā passati. Iminā ajjhattabahiddhavatthukesu kasiṇesu jhānapaṭilābho dassito. Ajjhattaṃ arūpasaññīti ajjhattaṃ narūpasaññī, attano kesādīsu anuppāditarūpāvacarajjhānoti attho. Iminā bahiddhā parikammaṃ katvā bahiddhāva paṭiladdhajjhānatā dassitā. ‘‘Subha’’nti iminā suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni dassitāni. Tattha kiñcāpi antoappanāyaṃ ‘‘subha’’nti ābhogo natthi, yo pana suvisuddhaṃ subhakasiṇaṃ ārammaṇaṃ katvā viharati, so yasmā ‘‘subha’’nti adhimuccanavasena paṭhamajjhānaṃ upasampajjitvā viharati, tathā dutiyādīni, tasmā evaṃ desanā katāti. Paṭisambhidāmagge pana ‘‘idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’tiādinā (paṭi. ma. 1.212) brahmavihāravasena subhavimokkho vutto. Dhammasaṅgaṇiyaṃ pana brahmavihārānaṃ visuṃyeva āgatattā taṃ nayaṃ paṭikkhipitvā sunīlakādivaseneva subhavimokkho aṭṭhakathāyaṃ anuññātoti idhāpi tattha vuttanayeneva vavatthānaṃ katanti evaṃ tāva vimokkhajhānaṃ veditabbaṃ.

Yathānurūpanti hīnādianurūpaṃ. Paṭhamajjhānañhi hīnaṃ kappassa tatiyabhāgāyuke brahmapārisajje upapattiṃ nipphādeti, majjhimaṃ upaḍḍhakappāyuke brahmapurohite, paṇītaṃ ekakappāyuke mahābrahme. Tathā dutiyajjhānaṃ, tatiyajjhānañca hīnaṃ dvikappāyuke parittābhe, majjhimaṃ catukappāyuke appamāṇābhe, paṇītaṃ aṭṭhakappāyuke ābhassare. Catutthajjhānaṃ hīnaṃ soḷasakappāyuke parittāsubhe, majjhimaṃ dvattiṃsakappāyuke appamāṇasubhe, paṇītaṃ catusaṭṭhikappāyuke subhakiṇhe. Pañcamajjhānaṃ pana tividhampi pañcakappasatāyuke vehapphale upapattiṃ nipphādeti, tadeva titthiyehi saññāvirāgavasena bhāvitaṃ pañcakappasatāyukeyeva asaññasatte. Anāgāmīhi pana puthujjanādikāle pacchāpi bhāvitaṃ saddhādiindriyādhimuttatānukkamena yathākkamaṃ sahassadvisahassacatusahassaaṭṭhasahassasoḷasasahassakappāyukesu avihāatappāsudassāsudassīakaniṭṭhanāmakesu pañcasuddhāvāsesu upapattiṃ nipphādetīti evametaṃ yathānurūpaṃ soḷasarūpāvacarabrahmalokūpapattinipphādakanti āha ‘‘yathānurūpaṃ…pe… hotī’’ti.

Yasmā pana rūpabhavepi pavattiyaṃ labhitabbā upabhogasampatti kāmāvacarasseva phalaṃ, tasmā idha ‘‘bhavabhogasampattiṃ nipphādetī’’ti avatvā upapattinipphādanameva vuttanti daṭṭhabbaṃ. Ettha ca dutiyajjhānabhūmiṃ upādāya sabbattha paripuṇṇassa mahākappassa vasena paricchedo daṭṭhabbo, paṭhamajjhānabhūmiyaṃ pana asaṅkhyeyyakappavasena. Na hi tattha itaravasena paricchedo sambhavati ekakappepi avināsābhāvena mahākappassa catutthabhāgeyeva tassa saṇṭhahanato.

Rūpāvacarakusalavaṇṇanā niṭṭhitā.

Arūpāvacarakusalavaṇṇanā

Idāni arūpāvacarakusalassa niddesāvakāso anuppattoti tanniddesatthamāha ‘‘sesesu panā’’tiādi. Ākāsakasiṇavajjitassa yassa kassaci kasiṇassa ugghāṭanato laddhamākāsaṃ kasiṇugghāṭimākāsaṃ. Tattha pavattaṃ viññāṇanti ākāsānañcāyatanamāha. Tañhi dutiyāruppassa ārammaṇaṃ hoti. Sabbasoti sabbākārena, rūpanimittadaṇḍādānasambhavadassanādinā sabbena rūpadhammesu, pathavīkasiṇādirūpanimittesu tadārammaṇajjhānesu ca dosadassanākārena, tesu eva vā rūpanimittesu nikantippahānaasamāpajjitukāmatādinā ākārenāti attho. Atha vā sabbasoti sabbāsaṃ, kusalādibhedena anavasesānanti attho. Rūpasaññānanti saññāsīsena vuttarūpāvacarajjhānānañceva tadārammaṇānañca. Rūpāvacarajjhānampi hi ‘‘rūpa’’nti vuccati uttarapadalopena ‘‘rūpī rūpāni passatī’’tiādīsu viya. Tadārammaṇampi kasiṇarūpaṃ purimapadalopena ‘‘devena dattoti, bahiddhā rūpāni passatī’’tiādīsu viya, tasmā idha rūpe rūpajjhāne taṃsahagatasaññā rūpasaññāti gahitā, saññāsīsena vuttarūpāvacarajjhānānametaṃ adhivacanaṃ. ‘‘Rūpa’’nti saññā assāti rūpasaññaṃ, rūpanāmavantanti attho. Taṃgahitena pathavīkasiṇādibhedassa tadārammaṇassa cetaṃ nāmanti daṭṭhabbaṃ. ‘‘Rūpasaññāna’’nti hi sarūpekasesavasena niddeso kato. Samatikkamāti virāgā, nirodhā ca. Kiṃ vuttaṃ hoti? Etāsaṃ kusalavipākakiriyāvasena pañcadasannaṃ jhānasaṅkhātānaṃ rūpasaññānaṃ, etesañca pathavīkasiṇādivasena navannaṃ ārammaṇasaṅkhātānaṃ rūpasaññānaṃ anavasesānaṃ sabbākārena ca, tesu eva vā nikantippahānaasamāpajjitukāmatādinā ākārena virāgā, nirodhā ca jigucchanato ceva tappaṭibandhachandarāgavikkhambhanato ca nibbattaṃ ākāsānañcāyatanasaññāya sahagataṃ arūpāvacarakusalacittaṃ. Na hi sakkā sabbaso anatikkantarūpasaññena taṃ nibbattetunti.

Na kevalaṃ etāsaṃyeva samatikkamanato idaṃ nibbattaṃ, atha kho paṭighasaññādīnamatthaṅgamāditopīti āha ‘‘paṭighasaññāna’’ntiādi. Tattha cakkhādīnaṃ vatthūnaṃ, rūpādīnañca ārammaṇānaṃ paṭighātena aññamaññasamodhānasaṅkhātena paṭihananena uppannā saññā paṭighasaññā, rūpasaññādidvipañcasaññānametaṃ adhivacanaṃ. Yathāha –

‘‘Tattha katamā paṭighasaññā? Rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā, imā vuccanti paṭighasaññāyo’’ti (vibha. 603).

Tāsaṃ kusalākusalavipākabhūtānaṃ atthaṅgamā pahānā asamuppādā appavattikaraṇenāti vuttaṃ hoti. Nanu ca etā rūpāvacarajjhānasamāpannassāpi na santi. Na hi paṭhamajjhānādisamāpannakāle pañcadvāravasena cittaṃ pavattatīti? Saccametaṃ, yathā pana ‘‘sukhassa ca pahānā dukkhassa ca pahānā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharatī’’ti ettha pasaṃsāvasena aññattha pahīnānampi sukhadukkhānaṃ catutthajjhāne, ‘‘sakkāyadiṭṭhivicikicchānaṃ pahānā rāgadosamohānaṃ tanuttā sakadāgāmimaggaṃ upasampajja viharatī’’ti ettha paṭhamamaggeyeva pahīnānaṃ sakkāyadiṭṭhādīnaṃ dutiyamagge ca vacanaṃ, evameva imasmiṃ jhāne paṭipajjanakānaṃ ussāhajananatthaṃ imassa jhānassa pasaṃsāvasena etāsaṃ ettha vacananti veditabbaṃ. Atha vā kiñcāpi tā rūpāvacarasamāpannassāpi na santi, na pana pahīnattā na santi. Kiñcarahi paccayābhāvena. Na hi rūpāvacarabhāvanā rūpavirāgāya saṃvattati, rūpāyattā eva tāsaṃ pavattīti. Arūpabhāvanā pana rūpavirāgāya saṃvattati, tasmā ‘‘tā ettha pahīnā’’ti vattuṃ vaṭṭati. Tathā hi etāsaṃ ito pubbe appahīnattāyeva ‘‘paṭhamajjhānaṃ samāpannassa saddo kaṇṭako’’ti vutto bhagavatā. Idha ca pahīnattā eva arūpasamāpattīnaṃ āneñjābhisaṅkhāravacanādīhi, ‘‘ye te santā vimokkhā atikkamma rūpe arūpā’’tiādinā ca āneñjatā, santavimokkhatā ca vuttā.

Nānattasaññānanti nānatte gocare pavattānaṃ, nānattānaṃ vā saññānaṃ, vuttāvasesānaṃ catucattālīsakāmāvacarasaññānanti attho. Etā eva hi –

‘‘Tattha katamā nānattasaññā? Asamāpannassa manodhātusamaṅgissa vā manoviññāṇadhātusamaṅgissa vā saññā sañjānanā sañjānitattaṃ, imā vuccanti nānattasaññāyo’’ti (vibha. 604) –

Evaṃ vibhaṅge vibhajitvā vuttā. Tā pana yasmā rūpasaddādibhede nānatte nānāsabhāve ārammaṇe pavattanti, yasmā ca aṭṭha kāmāvacarakusalasaññā, dvādasa akusalasaññā, ekādasa kāmāvacarakusalavipākasaññā, dve akusalavipākasaññā, ekādasa kāmāvacarakiriyasaññāti evaṃ catucattālīsappabhedā nānāsabhāvā, aññamaññaṃ asadisā, tasmā ‘‘nānattasaññā’’ti vuccanti. Amanasikārāti sabbaso anāvajjanā asamannāhārā apaccavekkhaṇahetu javanapaṭipādakena vā bhavaṅgacittassa anto akaraṇā ṭhapetvā kasiṇugghāṭimākāsaṃ nānārammaṇe cittassa asaṅkharaṇatoti vuttaṃ hoti. Iminā hi nānattasaññāmanasikārahetūnaṃ rūpadhammānaṃ samatikkamopi vutto, rūpajjhāne pana tadabhāvato ‘‘nānattasaññānaṃ amanasikārā’’ti na vuttaṃ. Atha samatikkamādīnaṃ kiṃ nānākaraṇanti? Vuccate – yasmā rūpasaññā, paṭighasaññā ca iminā jhānena nibbattitabhavepi na vijjanti, arūpasaññāya bhāvanāya abhāve cutito uddhaṃ uppattirahānaṃ rūpasaññāpaṭighasaññānaṃ yāva attano vipākuppatti, tāva anuppattidhammataṃ āpādiyamānattā, pageva pana imaṃ jhānaṃ samāpannakāle, tasmā ‘‘samatikkamā, atthaṅgamā’’ti ubhayathāpi tāsaṃ abhāvoyeva dassito. Nānattasaññāsu pana yā tasmiṃ bhave na uppajjanti ekantarūpanissitattā, tā anokāsatāya na uppajjanti, na arūpabhāvanāya nivāritattā, anivāritattā ca kāci uppajjanti, tasmā tāsaṃ amanasikāro anāvajjanaṃ apaccavekkhaṇaṃ javanapaṭipādakena vā bhavaṅgamanassa anto akaraṇaṃ appavesanaṃ vuttaṃ. Tatra pavattamānānampi hi jhānaṃ samāpannassa tāsaṃ amanasikāroyeva itarathā jhānasamāpattiyā abhāvato. Iti saṅkhepato ‘‘rūpasaññānaṃ samatikkamā’’ti iminā sabbarūpāvacaradhammānaṃ pahānaṃ vuttaṃ, ‘‘paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā’’ti sabbesaṃ kāmāvacaracittacetasikānaṃ pahānaṃ, amanasikāro ca vutto, tīhi panetehi samādhissa thirabhāvo kathitoti.

Ākāsānañcāyatanasaññāsahagatanti ettha pana nāssa antoti anantaṃ, anantaṃ ākāsaṃ ākāsānantaṃ, kasiṇugghāṭimākāsaṃ, anantatā pana uppādavayantābhāvato anantamanasikāravasena vā veditabbā. Na hi etassa uppādanto, vayanto vā paññāyati asabhāvadhammattā. Sabhāvadhammo hi ahutvā sambhavanato, hutvā ca vinassanato uppādavayantaparicchinno, netaro. Na ca panetaṃ manasi karonto yogāvacaro tassa paricchedasaṅkhātamantaṃ gaṇhāti, atha kho rūpavivekamattasseva gahaṇena anantapharaṇākāreneva manasikāraṃ pavatteti, tasmā uppādavayantavirahato manasikāravasena vā etamanantanti veditabbaṃ. ‘‘Anantākāsa’’nti ca vattabbe ananta-saddassa paranipātavasena ‘‘ākāsānanta’’nti vuccati. Ākāsānantameva ākāsānañcaṃ saṃyogaparassa ta-kārassa ca-kāraṃ katvā, tadeva āyatanaṃ sasampayuttadhammassa jhānassa ārammaṇabhāvato adhiṭṭhānaṭṭhena devāyatanaṃ viyāti ākāsānañcāyatanaṃ, tasmiṃ appanāpattā saññā ākāsānañcāyatanasaññā, tāya sahagataṃ viññāṇaṃ ākāsānañcāyatanasaññāsahagataṃ. Atha vā ākāsānañcaṃ āyatanamassā sasampayuttadhammāya saññāyāti ākāsānañcāyatanā, sāyeva saññā, tāya jhānaṃ sahagatanti ākāsānañcāyatanasaññāsahagataṃ.

Viññāṇa…pe… sahagatanti yadetaṃ paṭhamāruppaviññāṇaṃ, taṃsabhāvadhammattā uppādādiantavantampi ārammaṇakaraṇavasena anantākāse pharaṇato attānaṃ ārabbha antassa aggahaṇavasena pavattamanasikārato vā anantaṃ viññāṇanti viññāṇānantaṃ, ‘‘viññāṇānañca’’nti vattabbe viññāṇañca-saddo tadatthe nirūḷho ā-kāra na-kāralopoti vā katvā ‘‘viññāṇañca’’micceva vuttaṃ. Evañca katvā vakkhati –

‘‘Viññāṇānantamiccevaṃ, vattabbaṃ panidaṃ siyā’’ti.

Atha vā dutiyāruppaviññāṇena añcitabbaṃ ārammaṇavasena pāpuṇitabbanti viññāṇañcaṃ. Sesaṃ purimasadisameva.

Ākiñcaññā…pe… sahagatanti nāssa paṭhamāruppaviññāṇassa kiñcananti akiñcanaṃ, antamaso bhaṅgamattampi avasiṭṭhaṃ natthīti vuttaṃ hoti. Sati hi bhaṅgamattepi tassa sakiñcanatā siyā. Akiñcanassa bhāvo ākiñcaññaṃ, ākāsānañcāyatanaviññāṇābhāvassetaṃ adhivacanaṃ. Sesaṃ vuttanayameva.

Nevasaññā…pe… sahagatanti heṭṭhimajhānesu viya oḷārikāya saññāya abhāvato nevassa saññā atthīti nevasaññaṃ, sukhumāya ca saññāya atthitāya nāssa saññā natthīti nāsaññaṃ, nevasaññañca taṃ nāsaññañceti nevasaññānāsaññaṃ, catutthāruppajjhānaṃ. Yadi evaṃ ‘‘nevasaññanāsañña’’nti vattabbaṃ? Saccametaṃ. Vacanasobhanatthaṃ pana dīghaṃ katvā vuttaṃ. Atha vā nevassa saññā nāsaññāti evaṃ ekajjhaṃ bahubbīhisamāsavasena ‘‘nevasaññānāsañña’’nti vuttaṃ. Nevasaññānāsaññañca taṃ āyatanañca manāyatanadhammāyatanapariyāpannattāti nevasaññānāsaññāyatanaṃ, tena sampayuttaṃ saññāsahagataṃ nevasaññānāsaññāyatanasaññāsahagataṃ. Atha vā saññāyeva paṭusaññākiccakaraṇe asamatthatāya nevasaññā, uṇhodake tejodhātu viya saṅkhārāvasesasukhumabhāvappattiyā nāsaññāti nevasaññānāsaññā, sā eva sesadhammānaṃ nissayapaccayatāya, adhiṭṭhānaṭṭhena dhammāyatanapariyāpannatāya eva vā āyatananti nevasaññānāsaññāyatanaṃ, nevasaññānāsaññāyatanabhūtāya saññāya sahagatanti nevasaññānāsaññāyatanasaññāsahagataṃ.

Yathānurūpaṃ…pe… nipphādakanti ‘‘paṭhamāruppabhūmiyā paṭhamaṃ, dutiyāruppabhūmiyā dutiya’’ntiādinā attano anurūpavasena catūsu arūpabhūmīsu upapattisādhakaṃ. Tāsu pana paṭhamā vīsatisahassakappāyukā hoti, dutiyā cattālīsasahassakappāyukā, tatiyā saṭṭhisahassakappāyukā, catutthā pana caturāsītisahassakappāyukāti veditabbaṃ.

Arūpāvacarakusalavaṇṇanā niṭṭhitā.

Lokuttarakusalavaṇṇanā

Evaṃ tividhampi lokiyakusalaṃ niddisitvā idāni lokuttarakusalaṃ niddisanto āha ‘‘itaraṃpanā’’tiādi. Lujjanapalujjanaṭṭhena loko, so tividho – saṅkhāraloko sattaloko bhājanalokoti. Tato idaṃ uttaratīti lokuttaraṃ. Cattāropi hi maggā upādānakkhandhasaṅkhātasaṅkhāralokato uttaranti anāsavabhāvena. Sattalokesu ca sotāpattimaggo anariyalokato uttarati, sakadāgāmimaggo sotāpannalokato, anāgāmimaggo sakadāgāmilokato, arahattamaggo anāgāmilokato uttarati. Bhājanalokesu pana paṭhamamaggo apāyalokato uttarati, sakadāgāmimaggo kāmalokekadesato, anāgāmimaggo sakalakāmalokato, arahattamaggo rūpārūpalokato uttarati. Iti catubbidhampi maggacittaṃ tividhalokato uttaratīti lokuttaraṃ, kucchitasalanādito pana kusalaṃ, cintanādito cittañcāti lokuttarakusalacittaṃ. Phalaṃ pana lokato uttiṇṇattā lokuttaraṃ, ubhayampi vā saha nibbānena upādānakkhandhasaṅkhātalokato uttaraṃ visiṭṭhataranti lokuttaraṃ. Yathāha ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ dhammānaṃ aggamakkhāyatī’’ti (a. ni. 4.34; itivu. 90).

Niyatāniyatavatthukabhedatoti sotāpattimaggassa paratoghosapaccayena vinā anuppajjanato arūpabhave sambhavo natthīti taṃ niyatavatthukaṃ, itaraṃ pana sattavidhampi paratoghosaṃ vināpi vipassanābaleneva nipphajjanato tatthāpi sambhavatīti aniyatavatthukaṃ.

Tīhi…pe… tividhanti lokuttaravimokkhānaṃ dvārabhāvato vimokkhamukhasaṅkhātāhi suññatānupassanādīhi tīhi vuṭṭhānagāminivipassanāhi pattabbato idaṃ lokuttarakusalaṃ tividhaṃ suññataṃ animittaṃ appaṇihitanti. Katame pana te lokuttaravimokkhāti? Nava lokuttaradhammā. Yathāha ‘‘cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañca, ayaṃ anāsavo vimokkho’’ti (paṭi. ma. 1.213). Imāni hi saṃkilesadhammehi suṭṭhu vimuttattā vimokkhā nāma. Tāni pana paccekaṃ suññato vimokkho, animitto vimokkho, appaṇihito vimokkhoti tividhāni. Yathāha ‘‘tayome, bhikkhave, vimokkhā – suññato vimokkho, animitto vimokkho, appaṇihito vimokkho’’ti (paṭi. ma. 1.209). Idha pana kusalādhikārattā catumaggasaṅkhātāyeva lokuttaradhammā adhippetā.

Suññatādināmalābho ca nesaṃ āgamanato, saguṇato, ārammaṇato ca veditabbo. Tathā hi āgacchati maggo, phalañca etenāti āgamanaṃ. Tañhi duvidhaṃ maggāgamanaṃ, phalāgamanañca. Tesu vuṭṭhānagāminivipassanā maggāgamanaṃ, ariyamaggo phalāgamanaṃ. Tattha maggassa āgataṭṭhāne maggāgamanaṃ gahetabbaṃ, phalassa āgataṭṭhāne phalāgamanaṃ. Idha pana maggassa āgatattā maggāgamanaṃ gahitanti. Tato āgamanato. Saguṇatoti sabhāvato. Ārammaṇatoti ārammaṇadhammato.

Yo hi sabbasaṅkhārānaṃ anattalakkhaṇapaṭivedhavasappavattāya anattānupassanāya vasena maggaṃ paṭilabhati, tassa sā anupassanā asuññattakarānaṃ attābhinivesapaccayānaṃ diṭṭhekaṭṭhakilesānaṃ vikkhambhitabhāvena tebhūmakadhammānaṃ attasuññatāya yāthāvato gahaṇato suññatānupassanā nāma hoti. Tāya pana paṭiladdhamaggo suññatāya āgatattā suññato nāma. Tenāha ‘‘anattato manasikaronto suññatavimokkhena vimuccatī’’ti (paṭi. ma. 1.227).

Yo pana sabbasaṅkhārānaṃ aniccalakkhaṇapaṭivedhavasappavattāya aniccānupassanāya maggaṃ paṭilabhati, tassa sā anupassanā niccanimittādigāhakarānaṃ kilesānaṃ vikkhambhitattā dhuvabhāvūpaṭṭhānasaṅkhātaniccanimittādino aggahaṇato animittānupassanā nāma. Tāya pana laddhamaggo animittāya āgatattā animitto nāma. Tenāha ‘‘aniccato manasikaronto animittavimokkhena vimuccatī’’ti (paṭi. ma. 1.227).

Yo pana sabbasaṅkhārānaṃ dukkhalakkhaṇapaṭivedhavasappavattāya dukkhānupassanāya vasena maggaṃ paṭilabhati, tassa sā anupassanā taṇhāpaṇidhānassa vikkhambhanena paṇidhivirahitattā appaṇihitānupassanā nāma. Tāya pana laddhamaggo appaṇihitāya āgatattā appaṇihito nāma. Tenāha ‘‘dukkhato manasikaronto appaṇihitavimokkhena vimuccatī’’ti. Ayaṃ tāvassa āgamanavasena nāmalābho.

Attano pana rāgādīhi suññatattā, niccanimittādivirahitattā, taṇhāpaṇidhiabhāvato ca saguṇato, rāgādisuññasseva, niccanimittādivirahitassa, paṇidhivippamuttassa ca nibbānassa ārammaṇakaraṇato ārammaṇato ca suññatādivimokkho nāma hotīti evamassa saguṇārammaṇehi nāmalābho daṭṭhabbo. So ca kho suttantapariyāyeneva, no abhidhammapariyāyena. Suttantakathā hi pariyāyadesanā, itarā nippariyāyadesanā, tasmā saguṇārammaṇato nāmassa sabbasādhāraṇabhāvena avavatthānakarattā pariyāyabhāvato suttantapariyāyeneva lābho, āgamanato pana abhidhammapariyāyenapi vavatthānakarabhāvena nippariyāyattā. Teneva hi ācariyena ‘‘tīhi vimokkhamukhehi pattabbato tividha’’nti vimokkhamukhameva dhuraṃ katvā vuttaṃ, na ‘‘suññatādināmato tividha’’nti. Animittanāmaṃ panettha āgamanatopi suttantapariyāyeneva labbhati abhidhamme maggaṃ pati animittanāmassa anuddhatattā. Anuddhaṭattaṃ pana na anuddharitabbatāmattena, atha kho nippariyāyato tassa magge alabbhanato. Kiñcāpi hi ayaṃ vipassanā niccanimittaṃ ugghāṭentī pavattati, saṅkhāranimittassa pana anissajjanato na nippariyāyato animittanāmaṃ labhati. Yaṃ panetaṃ sutte –

‘‘Animittañca bhāvehi, mānānusayamujjaha;

Tato mānābhisamayā, upasanto carissasī’’ti. (su. ni. 344) –

Maggassa animittabhāvavacanaṃ, taṃ yathāvuttapariyāyavasena labbhamānaṃ gahetvā vuttaṃ. Abhidhamme pana yā sayampi nippariyāyato animittanāmaṃ na labhati, sā kathaṃ maggassa taṃ dadeyyāti maggassa animittanāmaṃ na uddhaṭaṃ. Yadi evaṃ suññatanāmenapi idaṃ samānaṃ. Anattānupassanāpi hi kiñcāpi puggalasuññataṃ gaṇhāti, dhammasuññataṃ pana na gaṇhātīti sayaṃ nippariyāyena suññatānupassanā nāma na hotīti suññatanāmampi maggassa na dadeyya. Atha puggalasuññatāggahaṇamattena sayaṃ suññatānupassanā hutvā maggassa taṃ dadeyya, aniccānupassanāpi saṅkhāranimittassa gahaṇepi niccanimittādiugghāṭanato sayaṃ animittānupassanā hutvā maggassa animittanāmaṃ dadeyyāti? Na idamevaṃ, niccādinimittugghāṭanena animittabhāvassa nippariyāyena magge alabbhanato niccādinimittugghāṭanassapi pariyāyabhāvato. Nanu idampi sabbattha samānaṃ. Suññataappaṇihitabhāvopi hi nippariyāyena amagge na labbhati puggalasuññataggahaṇassa, paṇidhisosanassa ca ujukaṃ maggeneva nipphajjanato, tasmā suññatānupassanāpi appaṇihitānupassanāpi pariyāyeneva taṃ taṃ nāmaṃ labhantīti maggassa nippariyāyato nāmaṃ na dentīti? Na, tato laddhaariyamaggassa nippariyāyato sampayuttadhammavaseneva suññataappaṇihitanāmasambhavato. Kathaṃ? Ṭhapetvā buddhuppādaṃ sarabhaṅgasatthārādikālepi dubbijānīyabhāvena sukhumassa anattalakkhaṇassa paññāya eva gocarabhāvato anattānupassanāya anupassanato maggakkhaṇe paññindriyaṃ adhimattaṃ hoti. Yathāha – ‘‘anattato manasikaroto paññindriyaṃ adhimattaṃ hotī’’ti (paṭi. ma. 1.221).

Tañca pana sayaṃ attābhinivesasamugghāṭanato, ariyamaggapariyāpannattā ca nippariyāyatova suññatanāmaṃ labhati. Dukkhānupassanāya samādhivipaccanīkassa paṇidhisaṅkhātarāgassa sosanato tassā vasena anupassantassa maggakkhaṇe samādhindriyaṃ adhimattaṃ hoti. Yathāha – ‘‘dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hotī’’ti. Tañca pana sayaṃ paṇidhisosanato, ariyamaggapariyāpannattā ca nippariyāyatova appaṇihitanāmaṃ labhati. Sabbasaṅkhārānaṃ pana aniccabhāvaṃ āgamanato sutvā pacchā sayaṃ paccakkhato passato ‘‘aniccameva vata so bhagavā ‘anicca’nti āhā’’ti bhagavati saddhābāhullapaṭilābhato aniccānupassanāya manasikaroto maggakkhaṇe saddhindriyaṃ adhimattaṃ hoti. Yathāha – ‘‘aniccato manasikaroto saddhindriyaṃ adhimattaṃ hotī’’ti. Taṃ pana sayaṃ saṅkhāranimittato vuṭṭhahantampi ariyamaggapariyāpannaṃ na hotīti nippariyāyato animittanāmaṃ na labhati, tasmā yathā kāyakammādhikaṃ cittaṃ ‘‘kāyakamma’’nti vuccati, evaṃ suññatasaṅkhātapaññindriyādhimatto maggo suññatanāmaṃ labhati, appaṇihitasaṅkhātasamādhindriyādhimatto appaṇihitanāmaṃ, saddhindriyādhimatto pana saddhāya animittanāmālābhato sayampi taṃ na labhati. Yadi sampayuttadhammavasena suññatādināmālābho, atha kathaṃ ‘‘āgamanato’’ti vuttaṃ? Saccaṃ, āgamanato adhimattassa pana indriyassa vasena laddhanāmampi āgamanatova laddhaṃ hoti.

Atha vā abhidhammapariyāyenapi suññatabhāvo nāma puggalasuññatāyevāti puggalasuññataggāhitāya anattānupassanāya suññatanāmaṃ nippariyāyatova labbhati. Paṇidhi nāma rāgādikā evāti rāgādisositāya dukkhānupassanāya appaṇihitanāmampi nippariyāyatova labbhati.

Nimittanti pana ṭhapetvā suttantapariyāyaṃ abhidhammapariyāyena saṅkhāranimittaṃ hotīti saṅkhāranimittaggāhitāya aniccānupassanāya animittanāmaṃ nippariyāyato na labbhati, tasmā nippariyāyato suññataappaṇihitanāmikānaṃ anattadukkhānupassanānaṃ vasena paṭiladdhamaggo āgamanato suññataappaṇihitanāmaṃ labhati, animittanāmaṃ pana pariyāyatova labhati. Tena vuttaṃ – ‘‘animittanāmaṃ panettha āgamanatopi suttantapariyāyeneva labbhati abhidhamme maggaṃ pati animittanāmassa anuddhaṭattā’’ti. Iti imesaṃ tiṇṇaṃ vimokkhānaṃ pavesanadvārabhāvato suññatānupassanādināmikā anattānupassanādikā tisso anukkamena balavabhāvaṃ patvā vuṭṭhānagāminivipassanābhūtā tīṇi vimokkhamukhānīti veditabbāni. Vuttañhetaṃ –

‘‘Tīṇi kho panimāni vimokkhamukhāni lokaniyyānāya saṃvattanti, sabbasaṅkhāre paricchedaparivaṭumato samanupassanatāya animittāya ca dhātuyā cittasampakkhandanatāya, sabbasaṅkhāresu manosamuttejanatāya appaṇihitāya ca dhātuyā cittasampakkhandanatāya, sabbadhamme parato samanupassanatāya suññatāya ca dhātuyā cittasampakkhandanatāya, imāni tīṇi vimokkhamukhāni lokaniyyānāya saṃvattantī’’ti (paṭi. ma. 1.219).

Ettha hi paricchedaparivaṭumatoti udayabbayavasena paricchedato ceva parivaṭumato ca. Aniccānupassanā hi ‘‘udayato pubbe saṅkhārā natthī’’ti paricchinditvā tesaṃ gatiṃ samannesamānā vayato paraṃ na gacchanti, ettheva antaradhāyantīti parivaṭumato pariyantato samanupassati. Samanupassanatāyāti sammadeva anupassanatāya saṃvattantīti sambandho. Manosamuttejanatāyāti cittasaṃvejanatāya. Dukkhānupassanena hi saṅkhāresu cittaṃ saṃvijjati. Parato samanupassanatāyāti ‘‘nāhaṃ, na mama’’nti evaṃ anattato samanupassanatāya. Iti imāni tīṇi padāni aniccānupassanādīnaṃ tiṇṇaṃ vasena vuttānīti veditabbāni. Teneva ca tadanantare pañhāvissajjane –

‘‘Aniccato manasikaroto khayato saṅkhārā upaṭṭhahanti, dukkhato manasikaroto bhayato saṅkhārā upaṭṭhahanti, anattato manasikaroto suññato saṅkhārā upaṭṭhahantī’’ti (paṭi. ma. 1.219) –

Vuttaṃ. Nanu cettha abhidhammāvatārassa bhāsamānattā abhidhammapariyāyeneva vimokkhamukhāni ca vavatthapetuṃ yuttanti? Saccaṃ, aniccānupassanāyapi pana maggavuṭṭhānaṃ hotīti pakāsanatthaṃ suttantapariyāyenapi ekaṃ vavatthānaṃ kataṃ, tathā vuṭṭhito pana maggo abhidhammapariyāyena suddhikapaṭipadāyameva saṅgayhatīti daṭṭhabbaṃ.

Catumaggayogabhedatoti sotāpattiādīhi catūhi ariyamaggehi sampayogappabhedato. Ariyamaggānaṃ pana sammādiṭṭhādiaṭṭhaṅgasabhāvattā, tesañca sabbalokuttare atthitāya bhaṅgavasena abhedepi indriyānaṃ apāṭavapāṭavataratamabhāvena sacchikiriyāvisesato kilesānaṃ pahānabhedo hotīti taṃvasena catubbidhatā daṭṭhabbā. Tenevāha ‘‘sakkāyadiṭṭhivicikicchā’’tiādi. Sati vijjamāne pañcakkhandhasaṅkhāte kāye diṭṭhi sakkāyadiṭṭhi, sayaṃ vā tattha sati diṭṭhi sakkāyadiṭṭhi, pañcasu khandhesu attattaniyābhinivesavasena pavattāya micchādiṭṭhiyā etaṃ adhivacanaṃ. Sā pana ekekasmiṃ khandhe catudhā abhinivesanavasena vīsatividhā hoti. Tathā hi koci rūpaṃ attato samanupassati ‘‘yaṃ rūpaṃ, so attā, yo attā, taṃ rūpaṃ, yathā dīpassa vaṇṇoyeva acci, acciyeva vaṇṇo’’ti. Rūpavantaṃ vā attānaṃ samanupassati, chāyāvantaṃ viya rukkhaṃ. Attani vā rūpaṃ, pupphe viya gandhaṃ. Rūpasmiṃ vā attānaṃ, samugge viya maṇi. Evaṃ vedanādīsupi ‘‘vedanaṃ attato samanupassatī’’tiādinā yojetabbaṃ. Tattha yo pañcavidho abyatirittaattābhiniveso, sā ucchedadiṭṭhi. Yo pana pannarasavidho byatirittaattābhiniveso, sā sassatadiṭṭhīti veditabbaṃ.

Sabhāvaṃ vicinanto tāya kicchati kilamatīti vicikicchā, tikicchituṃ dukkaratāya vā vigatā cikicchā ñāṇapatikāro imissāti vicikicchā. Sā pana –

‘‘Satthari kaṅkhati vicikicchati, dhamme, saṅghe, sikkhāya, pubbante, aparante, pubbantāparante, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhati vicikicchatī’’ti (dha. sa. 1008 thokaṃ. visadisaṃ) –

Evaṃ buddhādīsu kaṅkhāvasena aṭṭhavatthukā,

‘‘Ahosiṃ nu kho ahamatītamaddhānaṃ, na nu kho ahosiṃ, kiṃ nu kho ahosiṃ, kathaṃ nu kho ahosiṃ , kiṃ hutvā kiṃ ahosiṃ nu kho ahamatītamaddhānaṃ, bhavissāmi nu kho ahamanāgatamaddhānaṃ , na nu kho bhavissāmi, kiṃ nu kho bhavissāmi, kathaṃ nu kho bhavissāmi, kiṃ hutvā kiṃ bhavissāmi nu kho ahamanāgatamaddhānaṃ, etarahi vā pana paccuppannamaddhānaṃ ajjhattaṃ kathaṃkathī hoti, ahaṃ nu khosmi, no nu khosmi, kiṃ nu khosmi, kathaṃ nu khosmi, ayaṃ nu kho satto kuto āgato, so kuhiṃ gāmī bhavissatī’’ti (ma. ni. 1.18; saṃ. ni. 2.20) –

Evaṃ pubbantādayo ārabbha pavattivasena soḷasavatthukā ca niddiṭṭhā.

Tattha satthari kaṅkhanto tassa rūpakāyadhammakāyānaṃ vijjamānataṃ, avijjamānatañca kaṅkhati, dhamme kaṅkhanto tassa svākkhātadvākkhātabhāve kaṅkhati, saṅghe kaṅkhanto tassa suppaṭipannavippaṭipannatādibhāve kaṅkhati, sikkhāya kaṅkhanto tassā supaññattaduppaññattabhāvaṃ kaṅkhati, pubbante kaṅkhanto sassatākāraṃ, adhiccasamuppattiākārañca nissāya atīte attano vijjamānataṃ, avijjamānatañca kaṅkhati, aparante kaṅkhanto sassatākāraṃ, ucchedākārañca nissāya anāgate attano uppattiṃ, anuppattiñca kaṅkhati, pubbantāparante kaṅkhanto paccuppanne attano atthibhāvaṃ, natthibhāvañca kaṅkhati. Paccuppanno hi addhā pubbabhāgāparabhāgakoṭṭhāsavantatāya ‘‘pubbantāparanto’’ti vuccati, yuttaṃ pana taṃ ārabbha kaṅkhājanananti? Yuttaṃ, ayuttanti kā ettha cintā. Ummattako viya hi bālaputhujjano. Tasmā so yaṃ kiñci kaṅkhatiyeva. Teneva ca soḷasavatthukavicikicchāniddese ‘‘etarahi vā panā’’tiādi vuttaṃ. Ācariyā pana ‘‘pubbantāparantoti atītānāgate ekajjhaṃ gahetvā tadubhayamārabbha kaṅkhanto pubbantāparante kaṅkhatī’’tipi vadanti. Idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhanto pana avijjādīnaṃ paccayānaṃ, saṅkhārādīnañca paccayuppannānaṃ hetuhetusamuppannabhāvassa sabbhāvāsabbhāvaṃ kaṅkhatīti evaṃ tāva aṭṭhavatthukakaṅkhāya pavatti veditabbā.

Soḷasavatthukā pana ‘‘ahosiṃ nu kho…pe… na nu kho ahosi’’nti kaṅkhanto vuttanayeneva atīte attano vijjamānāvijjamānataṃ kaṅkhati. Kiṃ nu kho ahosinti jātiliṅgupapattiyo nissāya ‘‘khattiyo nu kho ahosiṃ, brāhmaṇādīsu gahaṭṭhādīsu devādīsu aññataro nu kho’’ti kaṅkhati. Kathaṃ nu khoti saṇṭhānākāraṃ nissāya ‘‘dīgho nu kho ahosiṃ, rassaodātakāḷādīnañca aññataro’’ti kaṅkhati. Issaranimmānādīni nissāya ‘‘kena nu kho pakārena ahosi’’nti nibbattanākārato kaṅkhatīti vadanti. Kiṃ hutvā kiṃ ahosinti jātiādīni nissāya ‘‘khattiyo hutvā nu kho brāhmaṇo ahosiṃ…pe… devo hutvā nu kho manusso ahosi’’nti attano aparāparaṃ pavattiṃ kaṅkhati. Bhavissāmi nu kho, na nu khoti heṭṭhā vuttanayeneva anāgate attano vijjamānāvijjamānataṃ kaṅkhati. ‘‘Kiṃ nu kho bhavissāmī’’tiādi vuttanayameva. Ahaṃ nu khosmi, na nu khosmīti idāni attano atthibhāvaṃ, natthibhāvañca kaṅkhati. Tattha kāraṇaṃ vuttameva. Kiṃ nu khosmīti khattiyādikova samāno attano khattiyādibhāvaṃ kaṅkhati. Eseva nayo sesesupi. Kathaṃ nu khosmīti ‘‘abbhantare jīvo nāma atthī’’ti gahetvā tassa dīghādibhāvaṃ kaṅkhati. Paccuppannaṃ pana attano sarīrasaṇṭhānaṃ ajānanto nāma natthi. Kuto āgato, kuhiṃ gāmī bhavissatīti attabhāvassa āgatagataṭṭhānāni kaṅkhatīti veditabbaṃ.

Sīlañca vatañca sīlabbataṃ, tattha gosīlādiasuddhimaggo samādānavasena sīlaṃ, avītikkamavasena vataṃ. Ubhayathāpi vā sīlaṃ, tapokammabhāvena gahitattā vataṃ. Gavādipakatibhāvato attano vā gavādibhāvādhiṭṭhānaṃ sīlaṃ, ‘‘gacchanto bhakkheti, tiṭṭhanto muttetī’’tiādinā gavādikiriyāya karaṇaṃ vataṃ. Taṃtaṃakiccasammasato vā nivatti sīlaṃ, taṃsamādānavato vesabhojanakiccacaraṇādivisesapaṭipatti vataṃ. Sabhāvaṃ atikkamma parato āmasanaṃ gahaṇanti parāmāso, sīlabbatassa parāmāso sīlabbataparāmāso. Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhīti evaṃ asuddhimagge ‘‘suddhimaggo’’ti pavattassa micchābhinivesassetaṃ adhivacanaṃ. Sakkāyadiṭṭhi ca vicikicchā ca sīlabbataparāmāso cāti sakkāya…pe… parāmāso, teyeva kammavipākesu, vaṭṭasmiṃ vā satte saṃyojenti bandhantīti saṃyojanāni, tesaṃ diṭṭhivisuddhiādīhi tadaṅgavasena pahīnānaṃ anuppattidhammatāpādanena accantasamucchedappahānaṃ karotīti sakkā…pe…ppahānakaraṃ.

Nibbānaṃ pati savanato sandanato soto vuccati ariyo aṭṭhaṅgikamaggo, tassa ādito pajjanaṃ sotāpatti, nibbānaṃ maggati, nibbānatthikehi maggīyati, kilese mārento gacchatīti vā maggo, sotāpatti eva maggo sotāpattimaggo. Atha vā sotaṃ ādito pajjati adhigacchatīti sotāpatti, paṭhamo ariyapuggalo, tassa maggo sotāpattimaggo, sammādiṭṭhiādīni aṭṭhaṅgāni, tena sampayuttaṃ cittaṃ sotāpattimaggacittaṃ.

Rajjati abhisajjatīti rāgo, so idha pañcakāmavisayā, kāmabhavavisayā ca taṇhā. Dussatīti doso, dasavidhaāghātavatthupadaṭṭhāno byāpādo. Muyhatīti moho, dukkhādīsu aṭṭhasu aññāṇaṃ. Etesaṃ kilesānaṃ tanuttaṃ tanubhāvaṃ karotīti rāga…pe… tanuttakaraṃ. Tattha dvīhi kāraṇehi tanuttaṃ abhiṇhānuppattito, pariyuṭṭhānamandatāya cāti. Sakadāgāmissa hi vaṭṭānusārimahājanassa viya kilesā abhiṇhaṃ na uppajjanti, kadāci viraḷākārā hutvā uppajjanti, tathā uppajjantāpi maddantā chādentā andhakāraṃ karontā nuppajjanti. Dvīhi pana maggehi pahīnattā mandamandā tanukatanukā uppajjanti. Keci pana sakadāgāmissa kilesā cirena uppajjantāpi bahalāva uppajjanti. Tathā hissa puttadhītaro dissantīti vadanti. Taṃ akāraṇaṃ, vatthupaṭisevanena vināpi gabbhaggahaṇasabbhāvato, tasmā vuttanayeneva dvīhi kāraṇehi nesaṃ tanubhāvo veditabbo. Kasmā panettha mohassa tanubhāvo vutto, nanu tatiyamaggavajjhānameva iminā tanuttakaraṇaṃ vattabbaṃ, itarathā heṭṭhā tīhipi maggehi uparimaggavajjhakilesānaṃ bahalābahalāvatthāya pahīyamānattā idha sabbesameva uddhambhāgiyasaṃyojanānaṃ tanubhāvo vattabbo, teneva ca pāḷiyampi ‘‘kāmarāgabyāpādānaṃ tanubhāvāya dutiyāya bhūmiyā pattiyā’’ti vuttanti. Saccametaṃ, sutte pana uparimaggavajjhānaṃ tanubhāvapariyāyaṃ gahetvā ‘‘rāgadosamohānaṃ tanuttā sakadāgāmī hotī’’ti hetuttayatanubhāvassa āgatattā idhāpi tadanulomena vuttaṃ. ‘‘Kāmarāgabyāpādāna’’micceva vā pāṭho. Tathā hi ettheva upari dutiyamaggañāṇaniddese ‘‘byāpādakāmarāgānaṃ, tanubhāvaṃ tu sādhaya’’nti (abhidha. 1353) vuttaṃ. Paṭisandhivasena sakideva imaṃ manussalokaṃ āgacchatīti sakadāgāmī, tassa maggo sakadāgāmimaggo. Kiñcāpi hi maggaṭṭhassa paṭisandhivasena āgamanāsambhavato phalaṭṭhoyeva sakadāgāmī nāma hoti, tassa pana āgamanabhūto maggo maggantarāvacchedanatthaṃ tadāyattabhāvūpanayanena sakadāgāmimaggoti vuccati, taṃsampayuttaṃ cittaṃ sakadāgāmimaggacittaṃ.

Pañcasu kāmaguṇesu, kāmabhave ca rāgo kāmarāgo. Byāpajjati tena cittanti byāpādo. Paṭisandhivasena imaṃ kāmadhātuṃ na āgacchatīti anāgāmī. Rūpabhave chandarāgo rūparāgo. Arūpabhave chandarāgo arūparāgo. Māno idha arahattādhigamaṃ paṭicca uṇṇatimattaṃ. Uddhaccampi ‘‘ko me bhāro kilesasamucchedane’’ti evamākārappavattaṃ cittassa avūpasamamattaṃ. Avijjāpi asukhe sukhasaññāvipallāso. Ārakattā kilesehi, micchāpaṭipannehi vā, rāgādiarīnaṃ, saṃsāracakkassa arānañca hatattā, paccayādīnaṃ arahattā, rahopi pāpākaraṇena pāpakaraṇe rahassa abhāvā, rahitabbato jahitabbato ‘‘rahā’’ti laddhanāmānaṃ vā pāpadhammānaṃ abhāvato, sādhūhi arahitabbato apariccajitabbato, rahasaṅkhātassa vā gamanassa saṃsāre abhāvato arahā, aṭṭhamo ariyapuggalo, tassa bhāvo arahattaṃ, aggaphalassetaṃ adhivacanaṃ. Tañhi ‘‘arahā’’ti abhidhānassa, buddhiyā ca pavattinibandhanattā arahato bhāvoti katvā ‘‘arahatta’’nti vuccati, tassa āgamanabhūto maggo arahattamaggo, taṃsampayuttaṃ cittaṃ arahattamaggacittaṃ.

Jhānaṅgayogabhedatoti rūpāvacaraṃ viya pañcahi jhānaṅgehi sampayogabhedato. Kathaṃ panassa bhedoti? Ettha tāva aṭṭhakathāvādo, tayo ca theravādāti cattāro vādā honti. Tathā hi aṭṭhakathāyaṃ tāva ‘‘saṅkhārupekkhābhāvaṃ patvā vuṭṭhānagāminivipassanāmaggassa jhānaṅgaṃ niyametī’’ti vuttaṃ. Tipiṭakacūḷanāgatthero pana ‘‘maggāsannavipassanāya padaṭṭhānabhūtaṃ pādakajjhānaṃ niyametī’’ti āha. Moravāpivāsimahādattatthero ‘‘vipassanāya ārammaṇabhūtā khandhā niyamenti. Yañhi jhānaṃ sammasitvā vuṭṭhāti, taṃsadisova hotī’’ti āha. Tipiṭakacūḷābhayatthero pana ‘‘puggalajjhāsayo niyameti, ‘aho vata pañcaṅgikaṃ, caturaṅgikaṃ vā maggaṃ pāpuṇeyya’ntiādinā yathā yathāssa ajjhāsayo hoti, tathā tathā maggo hotī’’ti āha.

Yasmā pana aṭṭhakathāvādo pamāṇaṃ, tayo ca therā paṇḍitā byattā, tasmā cattāropi vādā aññamaññaṃ appaṭibāhanavasena evaṃ veditabbā. Kathaṃ? Kāmāvacaradhamme tāva sammasitvā sukkhavipassakassa uppannamaggopi samāpattilābhino jhānaṃ pādakaṃ akatvā uppāditamaggopi vipassanāniyāmena paṭhamajjhānikāva honti. Sace pana kiñci jhānaṃ pādakaṃ katvā uppādito hoti, tassa vasena aṅgapariṇāmo hotīti taṃtaṃjhānasadiso hoti. Yasmā panettha kāmāvacarakkhandhe ārabbha pavattā vipassanā kāmāvacaradhammesu ca mahaggatadhammesu viya bhāvanāvisesato jhānaṅgaviseso natthi, tasmā ‘‘vipassanāya ārammaṇabhūtā khandhā niyamentī’’ti evaṃ pavatto dutiyattheravādo imaṃ vādaṃ na pavisati. Jhānadhamme sammasitvā uppāditamaggo sace pādakajjhānaṃ natthi, sammasitajjhānaniyāmena taṃtaṃjhāniko hoti. Sace paṭhamajjhānato vuṭṭhāya dutiyādijhāne sammasitvā uppādito, puggalajjhāsayaniyāmena dvīsu aññatarajjhānasadiso hoti. Sace pana puggalassa tathāvidho ajjhāsayo natthi, tadā kathanti? Ettha tāva keci ‘‘nānāvajjanavīthiyameva nivattamānapādakajjhānato ekāvajjanavīthiyaṃ gotrabhubhāvaṃ patvā nivattamānāya vipassanāya ārammaṇabhūtā khandhāyeva balavanto, tasmā sammasitakkhandhaniyāmena taṃsadiso maggo hotī’’ti vadanti. Evañca sati ‘‘pādakajjhānaniyāmena hotī’’ti evaṃ pavatto paṭhamattheravādo pādakajjhānato vuṭṭhāya kāmāvacarakkhandhe sammasitvā uppāditamaggameva sandhāya tiṭṭhatīti.

Apare pana ‘‘pādakajjhānaṃ maggassa mūlakāraṇavasena paccayo hoti āsannakāraṇavasenapi, sammasitakkhandhā pana mūlakāraṇavaseneva paccayā honti, tasmā sammasitakkhandhato pādakajjhānameva balavataranti pādakajjhānasadiso maggo hotī’’ti vadanti. Evaṃ sante pana ‘‘sammasitakkhandhaniyāmenā’’ti evaṃ pavatto dutiyattheravādo samāpattiṃ pādakaṃ akatvā kevalaṃ jhānadhammeyeva sammasitvā uppāditamaggameva sandhāya tiṭṭhati. Yasmā pana heṭṭhimaheṭṭhimajjhānato uparūparijhānaṃ balappattaṃ hoti, tasmā heṭṭhimaheṭṭhimajjhānato vuṭṭhāya uparūparijhānadhamme vipassato uppannamaggo pādakajjhānaṃ anapekkhitvā sammasitajjhānavasena taṃtaṃjhāniko hoti. Uparūparijhānato pana vuṭṭhāya heṭṭhimaheṭṭhimajjhānadhamme sammasitvā uppāditamaggo sammasitajjhānaṃ anapekkhitvā pādakajjhānasadiso hotīti idamettha sārataraṃ. Evañhi sati dvinnampi therānaṃ vādā nippadesavisayā samaphalā honti.

Tatiyattheravādo cettha pādakajjhānaṃ, sammasitajjhānaṃ vā vinā ajjhāsayamatteneva na ijjhati. Tīsupi vādesu ṭhapetvā sesajhānaṅgapariṇāmaṃ vedanāpariṇāmo vipassanāniyāmeneva hoti. Tayopi theravādā vipassanāniyāmena vinā na hontīti daṭṭhabbaṃ. Nanu ca vedanāpi jhānaṅgameva, tasmā tāyapi pādakajjhānaniyāmeneva bhavitabbanti? Taṃ na, vedanāyapi pādakajjhānaniyāmena pariṇāme sati vipassanāniyāmaṃ anapekkhitvā pādakajjhānaniyāmeneva maggakkhaṇe sesajhānaṅgāni pariṇāmaṭṭhāneyeva vedanāyapi pariṇāmo bhaveyya, tathā pana ahutvā ekāvajjanavīthiyā āditova pariṇāmanato maggavuṭṭhānavīthiyā āsannatarappavattāya vipassanāya vasena vedanāniyāmo hoti.

Atha vā pādakajjhānasammasitajjhānānaṃ sambhave tesu anuppannā vedanā vipassanāya na hotīti pādakajjhānasammasitajjhānaniyāmena pariṇamatītipi na sakkā vattuṃ. Ettha siyā – yattha tāva pādakajjhānaṃ atthi, tattha taṃ niyameti. Yattha pana tikacatukkapādakajjhānaṃ natthi, tasmiṃ arūpabhave kiṃ niyametīti? Tatthāpi pādakajjhānameva niyameti. Yo hi bhikkhu aṭṭhasamāpattilābhī paṭhamajjhānaṃ pādakaṃ katvā sotāpattimaggaphalāni nibbattetvā aparihīnajjhāno kālaṃ katvā arūpabhave nibbatto paṭhamajjhānikāya sotāpattiphalasamāpattiyā vuṭṭhāya vipassanaṃ paṭṭhapetvā upari tīṇi maggaphalāni nibbatteti, tassa tāni paṭhamajjhānikāneva honti. Dutiyajjhānikādīsupi eseva nayo. Arūpepi hi lokuttaraṃ tikacatukkajjhānaṃ uppajjatīti evamettha ekekassa lokuttarakusalassa jhānaṅgayogabhedo veditabboti.

Maggā…pe… nipphādetīti tebhūmakakusalaṃ viya paṭisandhippavattīsu avipaccavantampi attano attano anurūpassa phalassa nipphādanena taṃtaṃphalappatte sotāpanno sakadāgāmī anāgāmī arahāti sāmaññato cattāro ariyapuggale abhinipphādetīti. Visesato pana sattakkhattuparamatādike anekepi sotāpannādayo nipphādeti.

Lokuttarakusalavaṇṇanā niṭṭhitā.

Catubhūmakakusalavaṇṇanā

28. Evaṃ catubhūmakakusalacittaṃ sarūpato niddisitvā idāni taṃ nigamento āha ‘‘kāme aṭṭhevā’’tiādi. Tattha kāmeti kāmabhave. Tathā ‘‘rūpe’’tiādīsu.

29.Kusalākusalāpagatenāti kusalākusalakammato apagatena. Aggamaggassa hi uppannakālato paṭṭhāya arahato sabbāni kusalākusalakammāni pahīnāni nāma honti paccayavekallena paṭisandhidāne asamatthabhāvato. Yato ca ariyamaggañāṇaṃ ‘‘kammakkhayakara’’nti vuccati. Atha vā ahetuapaccayavisujjhanassa abhāvato kilesasamucchedakena maggakusalena akusalehi apagatena. Kusale kusalenāti kucchitānaṃ salanādīhi kusalasaṅkhātāya paṭipattiyaṃ desanuppādanādīsu chekena. Munināti ubhayalokamunanakena aggaphalañāṇena, sabbaññutaññāṇena vā samannāgatattā muninā. Tenāha –

‘‘Yo munāti ubho loke, muni tena pavuccatī’’ti.

Vasināti chaḷabhiññatāya paramena cittavasibhāvena samannāgatattā, jhānādīsu pañcavidhavasisabbhāvato ca vasibhūtena vasibhāvūpagatindriyena.

Catubhūmakakusalavaṇṇanā niṭṭhitā.

Akusalavaṇṇanā

Ettāvatā ca yaṃ ‘‘kusalākusalābyākatajātibhedato tividha’’nti ettha vuttaṃ kusalaṃ, taṃ sarūpato niddisitvā idāni tadanantaruddiṭṭhaṃ akusalaṃ niddisanto āha ‘‘akusalaṃ panā’’tiādi. ‘‘Bhūmito ekavidha’’nti vuttamatthaṃ niyametvā dassento āha ‘‘kāmāvacaramevā’’ti. Nikāyantarikā pana rūpārūpāvacarampi akusalaṃ icchantīti tesaṃ matinisedhanatthaṃ avadhāraṇaṃ kataṃ. Mahaggatabhūmiyaṃ uppajjantampi hetaṃ tattha rūpadhātuyaṃ pavattivipākaṃ dentampi ekantena kāmāvacaramevāti. Kuto panesa niyamoti? Kāmataṇhāvisayabhāvato. Kāmataṇhāvisayatā hi kāmāvacarabhāvassa kāraṇaṃ yathā rūpārūpataṇhāvisayatā rūpārūpabhāvassa. Ekaṃsena cetaṃ evaṃ sampaṭicchitabbaṃ. Itarathā byāpitalakkhaṇaṃ na siyā. Yadi hi ālambitabbadhammavasena bhūmivavatthānaṃ kareyya, evaṃ sati anārammaṇānaṃ saṅgaho na siyā. Atha vipākadānavasena, evampi avipākānaṃ saṅgaho na siyā, tasmā ālambaṇadhammavaseneva pariyāpannānaṃ sā kātabbā. Apariyāpannānaṃ pana lokato uttiṇṇatāya lokuttaratā, uttaritarābhāvato anuttaratā ca veditabbāti.

Domanassassa anīvaraṇāvatthāya abhāvena taṃsahagatacittuppādo kāmabhūmiyaṃyeva pavattatīti so niyatavatthuko, itare arūpabhūmiyampi pavattanato aniyatavatthukāti āha ‘‘niyatā…pe… duvidha’’nti. Vicikicchuddhaccasahagatānaṃ mohekahetukattā, itaresampi lobhamohadosamohavasena dvihetukattā āha ‘‘ekahetukaduhetukato’’ti. Ādito ekādasannaṃ akusalacittānaṃ paṭisandhijananato, uddhaccasahagatassa tadabhāvato āha ‘‘paṭisandhijanakājanakato’’ti. Uddhaccasahagatañhi pavattivipākaṃ dentampi paṭisandhiṃ nākaḍḍhati. Yato vakkhati –

‘‘Ekādasavidhānaṃ tu, hitvā uddhaccamānasaṃ;

Ekādasavidhā ceva, bhavanti paṭisandhiyo’’ti. (abhidha. 536);

Yena pana kāraṇena taṃ paṭisandhiṃ nākaḍḍhati, taṃ paṭisandhivinicchayakathāhi imissā gāthāya vaṇṇanāpadeseyeva vakkhāma . Tīhi vedanāhīti sukhadukkhopekkhāsaṅkhātāhi tīhi vedanāhi. Yathāha – ‘‘tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā dukkhā adukkhamasukhā’’ti (saṃ. ni. 4.249). Yaṃ pana katthaci sutte ‘‘dvemā, bhikkhave, vedanā sukhā dukkhā’’ti (saṃ. ni. 4.267) vacanaṃ, taṃ kusalapakkhikaṃ upekkhaṃ sukhe, akusalapakkhikañca dukkhe pakkhipitvā pariyāyena vuttanti daṭṭhabbaṃ. Suppatiṭṭhitabhāvakāraṇattā mūlamivāti mūlaṃ, lobho mūlaṃ etassāti lobhamūlaṃ. Kiñcāpi hi mohopi lobhamūlesu atthi, so pana sabbākusalasādhāraṇattā vavatthānakaro na hotīti asādhāraṇadhammavasena ‘‘lobhamūla’’ntveva vuttaṃ yathā ‘‘bherisaddo yavaṅkuro’’ti. Tathā ‘‘dosamūla’’nti etthāpi. Mūlantaravirahato moho eva mūlaṃ imassa, nāññanti mohamūlaṃ.

Micchāvasena dassanaṃ diṭṭhi, diṭṭhiyeva diṭṭhigataṃ yathā ‘‘ākāsagataṃ thāmagata’’nti. Atha vā vipariyesaggāhikāya diṭṭhiyā gatameva, na ettha gantabbavatthu tathāsabhāvanti diṭṭhigataṃ, dvāsaṭṭhiyā vā diṭṭhīsu antogadhanti diṭṭhigataṃ, tena samaṃ pakārehi yuttanti diṭṭhigatasampayuttaṃ.

‘‘Yadā hī’’tiādi lobhamūlacittānaṃ pavattiākāradassanaṃ. Micchādiṭṭhinti ucchedadiṭṭhiādiṃ micchādiṭṭhiṃ. Tāya hi vipallattacittā tāva kodhavisayo, yāva indriyagocaroti paralokaṃ paṭikkhipitvā ‘‘natthi kāmesu ādīnavo’’ti gaṇhanti. Ādi-saddena –

‘‘Esa panthovitatho devayāne,

Yena yanti puttavanto visokā;

Taṃ passanti pasavo pakkhino ca,

Tena te mātaripi mithunaṃ carantī’’ti. –

Ādinā nayena puttamukhadassanaṃ saggamokkhamaggoti evamādikaṃ micchādiṭṭhiṃ saṅgaṇhāti. Kāme vāti ettha -saddo aniyamattho. Tena ‘‘brāhmaṇānaṃ suvaṇṇaharaṇameva adinnādāne sāvajjaṃ, itaraṃ anavajjaṃ, gurūnaṃ, gunnaṃ, attano jīvitassa, vivāhassa ca atthāya musāvādo anavajjo, itaro sāvajjo, guruādīnaṃ atthāya pesuññakaraṇaṃ anavajjaṃ, itaraṃ sāvajjaṃ, bhāratayuddhasītāharaṇādikathā pāpavūpasamāya hotī’’ti evamādike micchāgāhe saṅgaṇhāti. Diṭṭhamaṅgalādīnīti diṭṭhasutamutamaṅgalāni. Sārato paccetīti vuḍḍhiyā pubbanimittabhāvena aggahetvā ‘‘idameva vuḍḍhikāraṇa’’nti evaṃ sāravasena gaṇhāti. Sabhāvatikkhenevāti lobhassa, micchābhinivesassa vā vasena saraseneva tikhiṇena kururena. Mandenāti dandhena atikhiṇena. Tādisaṃ pana attano, parassa vā samussāhanena pavattatīti āha ‘‘samussāhitenā’’ti. Parassa bhaṇḍaṃ vā haratīti -saddena tathāpavattanakamusāvādādīnampi saṅgaho veditabbo. Kāmānaṃ vāti anubhuyyamānānaṃ kāmaguṇānaṃ. -saddena parasantakassa ayathādhippetatāya yaṃ laddhaṃ, taṃ gahetabbanti gahaṇādikaṃ saṅgaṇhāti.

Sampayuttadhammavasena bhedābhāvato dosamūlaṃ asaṅkhārikasasaṅkhārikabhedato duvidhaṃ. Yadi evaṃ kasmā ‘‘domanassasahagataṃ paṭighasampayutta’’nti vuttaṃ? Asādhāraṇadhammehi tassa cittassa upalakkhaṇatthaṃ. Pāṇassa atīva, atikkamitvā vā pātanaṃ pāṇātipāto. Ādi-saddena adinnādānamusāvādapesuññapharusasamphappalāpabyāpāde saṅgaṇhāti. Dasaakusalakammapathesu hi kāmesumicchācāraabhijjhāmicchādiṭṭhisaṅkhātā tayova kammapathā iminā na sijjhanti. Sabhāvatikkhaṃ hutvā pavattamānaṃ cittaṃ asaṅkhārameva hoti, itaraṃ sasaṅkhāranti adhippāyenāha ‘‘tikkhamandappavattikāle’’ti. Mandaṃ pana hutvā pavattamānaṃ ekaṃsena sasaṅkhāramevāti na sakkāva viññātuṃ. Yaṃ sasaṅkhārena sappayogena pavattati, taṃ mandameva hotīti katvā tathā vuttanti daṭṭhabbaṃ.

Mohamūlaṃ cittaṃ mūlantaravirahato atimūḷhaṃ vicikicchuddhaccayogato cañcalañcāti upekkhāsahagatameva hoti, na tassa kadācipi sabhāvatikkhatā atthi. Ārammaṇe hi saṃsappanavasena, vikkhipanavasena ca pavattamānassa cittadvayassa kiṃ tādise kicce sabhāvatikkhatāya, ussāhetabbatāya vā bhavitabbaṃ, tasmā na tattha saṅkhārabhedo atthi. Nanu ca uddhaccaṃ sabbākusalasādhāraṇaṃ, kasmā pana etameva tena visesetvā vuttaṃ ‘‘uddhaccasahagata’’nti. Visesato balavabhāvato. Idañhi etasmiṃ citte balavaṃ, tasmā sampayuttadhammesu padhānaṃ hutvā pavattatīti idameva tena visesitabbaṃ. Teneva hi pāḷiyaṃ sesākusalesu uddhaccaṃ yevāpanakavasena āgataṃ, idha pana sarūpatoyeva niddiṭṭhaṃ. Evaṃ asādhāraṇappadhānadhammavasena mohamūlaṃ vicikicchāsampayuttaṃ uddhaccasampayuttanti duvidhaṃ vuttanti daṭṭhabbaṃ. Asanniṭṭhānaṃ saṃsayo, vikkhepo avūpasamo, bhantatāti attho. Tattha vicikicchāsahagatassa asanniṭṭhānakāle, uddhaccasahagatassa vikkhepakāle ca pavatti veditabbā.

Yathānurūpanti paṭisandhijanakājanakassa, kammapathabhāvappattāpattassa ca anurūpato. Atha vā yathānurūpanti yo yassa hetu, tadanurūpato. Yebhuyyena hi lobhamūlakena khuppipāsādinirantarapetavisaye uppajjanti, dosamūlakena doso viya caṇḍajātatāya taṃsarikkhake niraye, mohamūlakena niccasammūḷhāya tiracchānayoniyaṃ, tasmā lobhādihetuanurūpato tattha tattha apāye upapattiṃ nipphādetīti āha ‘‘yathānurūpaṃ…pe…upapattiyā’’ti . Akusalavipākānaṃ dukkhappadhānatāya ‘‘dukkhavisesassā’’ti vuttaṃ.

31.Apāpena alāmakena pāpāpāpappahīnena pāpāpāpesu mānasesu yaṃ pāpamānasaṃ vuttaṃ, pāpāpāpesu puggalesu apāpena pāpāpāpappahīnena yaṃ pāpamānasaṃ vuttanti vā sambandho. Atha vā pāpāpāpesu mānasesu pāpena pāpamānasena pāpavasena pāpāpāpappahīnena yaṃ pāpamānasaṃ vuttanti yojanā. Ayaṃ panettha adhippāyo – asammāsambuddhena tāva dhammasabhāvassa dubbijānīyattā kusalampi akusalato, akusalampi kusalato vucceyya, bhagavato pana saha vāsanāhi viddhaṃsitākusalassa kammakkhayakarañāṇena paccayavekallato viddhaṃsitakusalakammassa ca sammāsambuddhabhāvato ekanteneva akusaladesanā akusaladhammavasenevāti.

Akusalavaṇṇanā niṭṭhitā.

Abyākatavaṇṇanā

Aññamaññavisiṭṭhānaṃ kusalākusalānaṃ pākanti vipākaṃ, vipakkabhāvamāpannānamarūpadhammānametamadhivacanaṃ. Yathā hi loke sālibījādīnaṃ phalāni taṃsadisāni nibbattāni vipakkāni nāma honti, vipākaniruttiñca labhanti, na mūlaṅkurapattadaṇḍanaḷādīni, evaṃ kusalākusalānaṃ phalāni arūpadhammabhāvena, sārammaṇabhāvena ca taṃsadisāni vipakkabhāvamāpannānīti vipākaniruttiṃ labhanti, na pana kammābhinibbattāpi rūpadhammā kammavisadisattā. Vipākameva cittaṃ vipākacittaṃ. Karaṇamattaṃ kiriyā phaladānāsambhavato. Yena pana kāraṇena tassa phaladānaṃ na sambhavati, taṃ heṭṭhā vuttameva. Kiriyā eva cittaṃ kiriyacittaṃ. Vipākassa kāmāvacarādibhāvo kusale vuttanayena yathāsambhavaṃ veditabbo. Alobhādisampayuttahetūhi saha vattanato sahetukaṃ. Tadabhāvato ahetukaṃ. Nibbattakahetuvasena sijjhamānampi hetaṃ sampayuttahetuvaseneva ‘‘sahetukamahetuka’’nti vuccati, itarathā vavatthānābhāvato.

Sakakusalaṃ viyāti attano janakaṃ kāmāvacarakusalaṃ viya. Janakajanitabbasambandhavasena hi taṃ taṃ kusalaṃ tassa tassa vipākassa sakaṃ nāmaṃ hoti.

‘‘Sakakusalaṃ viyā’’ti vuttattā pavattākāraārammaṇādito cassa taṃsadisatā āpajjeyyāti taṃnivāraṇatthamāha ‘‘yathā panā’’tiādi. Chasu ārammaṇesūti parittādiatītādiajjhattādibhedesu chasu rūpādiārammaṇesu. Bhavantarapaṭisandhānato paṭisandhi. Avicchedappavattihetubhāvena bhavassa aṅganti bhavaṅgaṃ. Nibbattitabhavato parigaññatāya cutihetutāya cuti. Parittadhammapariyāpannesūti kāmāvacaradhammapariyāpannesu. Kāmāvacaradhammā hi kilesavikkhambhanādīsu asamatthabhāvena parittānubhāvatāya, oḷārikāhi vā kāmataṇhādīhi parito gahitattā ‘‘parittā’’ti vuccanti. Vipākassa saṅkappetvā ārammaṇaggahaṇābhāvato kammānurūpameva pavattatīti parittakammavipāko parittārammaṇeyeva pavattitumarahati, na mahaggataappamāṇārammaṇeti vuttaṃ ‘‘parittadhammapariyāpannesū’’ti. Yadi evaṃ mahaggatavipākopi mahaggatārammaṇeyeva āpajjatīti? Nāpajjati, saññāyattārammaṇassa samādhippadhānassa kammassa appanāpattassa tādiseneva vipākena bhavitabbattā. Vaṇṇalakkhaṇādikañhi aggahetvā lokasaññānurodheneva gahite pathavādike parikammasaññāya samuppāditaṃ paṭibhāganimittasaṅkhātamārammaṇaṃ saññāvasaṃ saññāyattaṃ hoti, tasmā tadārammaṇassa samādhippadhānassa appanāpattassa kammassa vipākena samādhippadhānaappanāpattehi viya saññāyattārammaṇatāya nibbiseseneva bhavitabbaṃ. Parittavipāko pana mahaggataappamāṇapaññattārammaṇakammanibbattopi hoti, so parato āgamissati.

Mukhanimittaṃ viyāti mukhaṃ paṭicca uppannanimittaṃ viya. Yathā hi taṃ nirīhaṃ aparaṃ mukhanimittaṃ uppādetuṃ, aññaṃ vā kiñci attano balena kātuṃ na sakkoti, evametampi vipākuppādanādīsu na ussahati. Tenāha ‘‘nirussāha’’nti. Ussāhoti cettha anupacchinnāvijjātaṇhāmānānusayasmiṃ santāne vipākuppādanasamatthatāsaṅkhāto, āsevanapaccayabhāvasaṅkhāto, viññattijanakatāsaṅkhāto ca byāpāro. So vipāke natthi kammavegukkhittattā patitaṃ viya hutvā pavattamānassa tassa ekantena dubbalabhāvatoti taṃ nirussāhaṃ.

Vipaccanaṭṭhānanti vipaccanavasena pavattanaṭṭhānaṃ, paṭisandhibhavaṅgacutitadārammaṇavasena catukiccānametesaṃ pavattiokāsoti attho. Tattha cutibhavaṅgānaṃ antarāḷaṃ paṭisandhikiccānaṃ ṭhānaṃ, paṭisandhiāvajjanānaṃ, tadārammaṇāvajjanānaṃ, javanāvajjanānaṃ, voṭṭhabbanāvajjanānañca antarāḷaṃ bhavaṅgakiccānaṃ ṭhānaṃ, tadārammaṇapaṭisandhīnaṃ, javanapaṭisandhīnaṃ, bhavaṅgapaṭisandhīnaṃ vā antarāḷaṃ cutikiccānaṃ ṭhānaṃ, javanabhavaṅgānaṃ antarāḷaṃ tadārammaṇakiccānaṃ ṭhānanti daṭṭhabbaṃ. Yasmā panetaṃ ṭhānaṃ dhammānaṃ taṃtaṃkiccavasena pākaṭaṃ hoti, tasmā ṭhānaṃ veditabbanti ṭhānaṃ uddharitvā pākaṭakiccavaseneva taṃ pakāsetuṃ ‘‘imānihī’’tiādi vuttaṃ. Atha vā kiccampi kiccavantānaṃ pavattiṭṭhānabhāvena gayhatīti ṭhānantipi kiccameva uddhaṭanti taṃ sarūpato dassetuṃ ‘‘imāni hī’’tiādi vuttaṃ.

32. Aṇḍajajalābujayonisambhavānaṃ manussānaṃ, vinipātikāsurānañca ahetukapaṭisandhiyāpi sabbhāvato āha ‘‘duhetukatihetūna’’nti. Paṭisandhiviññāṇasampayuttā dve alobhādayo hetū yesaṃ te duhetukā. Esa nayo tihetukesupi. Tattha duhetukānaṃ ñāṇavippayuttāni cattāri, tihetukānaṃ ñāṇasampayuttāni cattāri paṭisandhiyo honti, tathā bhavaṅgacutiyopi. Yena yena hi cittena paṭisandhi hoti, taṃ tadeva bhavaṅgacutivasenapi pavattati. Tadārammaṇaṃ pana avisesena daṭṭhabbaṃ duhetukānampi tihetukatadārammaṇassa icchitattā. Nanu cetaṃ asamapekkhitābhidhānaṃ ācariyeneva imassa paṭisiddhattā. Tathā hi vakkhati –

‘‘Ahetupaṭisandhissa, na tadārammaṇaṃ bhave;

Duhetukaṃ tihetuṃ vā, duhetupaṭisandhino’’ti. (abhidha. 443);

Nayidamasamapekkhitābhidhānaṃ paṭisandhijanakakammaṃ sandhāya tattha paṭisiddhattā. Yena hi kammena yā paṭisandhi ādinnā, na taṃ tato adhikataraṃ tadārammaṇaṃ pavatte abhinipphādeti. Yaṃ pana aññampi kiñci kammaṃ tadāladdhāvakāsaṃ siyā, na taṃ tattha tato adhikatarampi vipākaṃ na nibbattetīti atthi. ‘‘Sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayo’’ti (paṭṭhā. 3.1.102) hi paṭṭhānavacanena ahetukassāpi nānākammena sugatiyaṃ sahetukatadārammaṇamanuññātaṃ. Tenāhu ācariyā –

‘‘Hoti aññena kammena, sahetukaṃ ahetuna’’nti.

Yathā ca ahetukassa sahetukaṃ, evaṃ duhetukassa tihetukampi icchanti. Ācariyajotipālatthero pana ‘‘sahetuka’’nti avisesena vuttattā ahetukānampi tihetukatadārammaṇaṃ icchati. Vuttañhi tena ‘‘sahetuka’’nti avisesopadesena duhetukaṃ, tihetukañca gahetabbaṃ. Tathā hi aṭṭhakathāyaṃ ‘‘ahetukassāpi tihetukatadārammaṇamabhihitaṃ, yañcarahi atthasamāse ahetukānaṃ tihetukaphalāni detī’’ti vuttaṃ, taṃ kathaṃ? So eva pucchitabbo, yo tassa kattāti. Apare pana ‘‘mūlasandhiyā jaḷattā tassa tihetukatadālambaṇaṃ na labbhatiyevā’’ti vadanti.

33-4.Tatoti paṭisandhito paraṃ, dutiyacittato paṭṭhāya. Satipi antarantarā vīthicittuppāde tadavasāne uppajjamānassa yāvatāyukaṃ anivattanato vuttaṃ ‘‘yāvatāyuka’’nti. Balavārammaṇeti atimahantavibhūtārammaṇe. Pañcadvāre hi atimahantārammaṇe manodvāre vibhūtārammaṇe tadārammaṇamuppajjati, na aññesu. Ekārammaṇappavattiyā paṭisandhādīnaṃ tiṇṇampi ekaṭṭhāne dassanatthaṃ uddese tadārammaṇassa avasānakaraṇaṃ, idha pana pavattikkamavasena cutiyā avasānakaraṇanti daṭṭhabbaṃ.

35-6.Kammadvāranti kāyavacīkammadvārassa janakavasena na pavattantīti vuttaṃ hoti. Tattha kāyoti kāyaviññatti. Kammanti taṃsamuṭṭhāpikā cetanā, kāyena kataṃ kammaṃ kāyakammaṃ. Kiñcāpi hi kāyo kammassa catuvīsatiyā paccayesu na kenaci paccayena paccayo hoti, tathāpi taṃsamuṭṭhānassa tassa sabbhāveyeva kāyakammādivohāroti taṃ tena katanti vuccati. Kāyakammassa pavattiṭṭhānabhūtaṃ dvāraṃ kāyakammadvāraṃ. Yadi evaṃ kammadvāravavatthānaṃ na siyā . Kāyadvārena hi siddhaṃ kammaṃ ‘‘kāyakamma’’nti vuccati. Taṃ pana ‘‘dvāre caranti kammānī’’ti (dha. sa. aṭṭha. 1 kāyakammadvāra) vacanato vacīdvārepi sijjhatīti dvārena kammavavatthānaṃ na siyā, tathā vacīkammaṃ kāyadvārepi sijjhatīti kammena dvāravavatthānampi na siyāti? Taṃ na, tabbahulavuttiyā ceva yebhuyyena vuttiyā ca vavatthitattā. Kāyakammañhi kāyadvāreyeva bahulaṃ pavattati, appaṃ vacīdvāre, tasmā kāyadvāre bahulappavattanato etassa kāyakammabhāvo siddho vanacarakādīnaṃ vanacarakādibhāvo viya. Tathā kāyakammameva yebhuyyena kāyadvāre pavattati, na itaraṃ, tasmā kāyakammassa yebhuyyena ettheva pavattito assa kāyakammadvārabhāvo siddho brāhmaṇagāmādīnaṃ brāhmaṇagāmādibhāvo viyāti nettha kammadvāravavatthāne koci vibandhoti. Vacīkammadvārepi esa pabandho yathāsambhavaṃ daṭṭhabbo.

Manokammadvāraṃ pana sayaṃ manoyeva samānaṃ attanā sahagatacetanāanabhijjhādikammānaṃ pavattidvārabhāvena manodvārasaṅkhaṃ labhatīti na taṃ cittassa uppattidvāravasena gaṇhāti. Na hi sayaṃ attatova pavattati. Yadi pana cittasampayuttā kammadvārabhāvena adhippetā, tadā tesaṃ kammadvārabhāvo manasmiṃ na upacārīyatīti sampayuttadhammānaṃ cittādhipatibhāvo citte viyāti cittaṃ ‘‘manokammadvāra’’nti vuccati. Sabhāvato pana kammadvāraṃ nāma sampayuttadhammāyevāti cittaṃ tato pavattanato manokammadvāravasena pavattati. Anantarapaccayabhūtassa pana manokammadvārabhāve vattabbameva natthi. Idha pana ‘‘aviññattijanattā’’ti vacanena kāyavacīkammadvāravaseneva appavattiyā sādhitattā manokammadvāraṃ na gahitameva. Na hi ‘‘aviññattijanattā’’ti kāraṇaṃ manokammadvāravasenapi appavattiṃ sādheti. Atha vā ‘‘avipākasabhāvato’’ti vacanena manokammadvāravasenapi appavatti sādhitā hoti. ‘‘Kammadvāra’’nti ettha kammaggahanena nānakkhaṇikakammassa adhippetattā tassāpi gahaṇaṃ daṭṭhabbaṃ. Iti imesu kāyavacīkammadvārasaṅkhātesu dvīsu dvāresu, manokammadvārena saha tīsu eva vā yathā kusalaṃ pavattati, na evaṃ vipāko, yathā ca kusalaṃ kāyavacīmanokammassa āyūhanavasena dānādipuññakiriyavatthuvasena pavattati, na evamayaṃ. Ayaṃ pana neva kāyavacīkammadvāresu pavattati viññattisamuṭṭhāpakattābhāvato, na kammavasena, manokammadvāravasenāpi ca pavattati vipākuppādanabhāvābhāvato, na puññakiriyavasena pavattati dānādivasena appavattanatoti dassetuṃ ‘‘kammadvārañca…pe… no samā’’ti vuttaṃ. Evanti dānādivasena.

37.‘‘Parittārammaṇattā’’tiādi sampayuttadhammavasena visesadassanaṃ. Yasmā ete parittārammaṇā, karuṇāmuditā ca paññattārammaṇā sattapaññattiyaṃ pavattanato, tasmā dvinnamālambaṇānaṃ ekacittassa visayabhāvānanugamanato na tesu karuṇāmuditā kadācipi jāyantīti ayamettha paṭhamagāthāya adhippāyo.

38. Dutiyagāthāya pana hi-saddo yasmāti imassa atthe. Yasmā ‘‘pañca sikkhāpadā kusalā’’ti (vibha. 715) vuttā, tasmāti attho. Idaṃ vuttaṃ hoti – bhagavatā hi sikkhāpadavibhaṅge ‘‘pañca sikkhāpadā kusalā’’ti (vibha. 715) evaṃ ‘‘pāṇātipātā veramaṇī’’tiādīnaṃ pañcannaṃ sikkhāpadānaṃ kusalabhāvo vutto, te ca viratisabhāvā eva ādito tiṇṇaṃ sikkhāpadānaṃ, pacchimassa ca sammākammante, itarassa sammāvācāyaṃ, pañcannampi micchājīvahetukapañcaduccaritato viramaṇavasena pavattānaṃ sammāājīve ca antobhāvato, tasmā tā ekantakusalabhūtānaṃ kadāci abyākate labhanti, itarathā saddhāsatiādayo viya ‘‘siyā kusalā, siyā abyākatā’’ti vucceyyunti. Yadi evaṃ lokuttaraphalesu aṭṭha, satta vā maggaṅgā na labbhantīti? No na labbhanti lokiyaviratīnameva tattha ekantakusalabhāvassa vuttattā, lokuttaraviratiyo pana phalassa maggapaṭibimbabhūtattā maggasadisato aṭṭhaṅgikatāya, sattaṅgikatāya ca bhavitabbanti na ca ekantakusalabhāvena vavatthāpetuṃ yuttā. Evañca katvā upari lokuttaraphalesupi aṭṭhaṅgikatādibhedo maggo uddhaṭoti.

39.‘‘Tathādhipatino’’tiādi adhipativasena visesadassanaṃ. Sabbesampi hi tebhūmakakusalānaṃ añño āyūhanakālo, añño vipaccanakālo, tasmā na tāni attano vipākehi adhipatiṃ gāhāpetuṃ sakkontīti na te chandādīni dhuraṃ katvā pavattanti. Lokuttarakusalāni ca pana āyūhanakālassa, vipaccanakālassa ca antarābhāvato attano chandādīnaṃ balassa avūpasantakāleyeva vipākaṃ nibbattentīti anantarapaccayā hutvā vipākehi adhipatiṃ gāhāpetuṃ sakkontīti. Evañca katvā upari lokuttaravipākānaṃ adhipatiyogaṃ vakkhati.

40. Yasmā moravāpivāsimahādattattherena vipākānaṃ āgamanato asaṅkhārikasasaṅkhārikabhāvo icchito, tipiṭakacūḷanāgattherena paccayato, tasmā ubhinnampi matidassanatthamāha ‘‘asaṅkhārasasaṅkhāravidhāna’’ntiādi. Purimatthero hi yathā mukhe calite ādāsatale mukhanimittaṃ calati , evaṃ asaṅkhārikassa kusalassa vipāko asaṅkhāriko, sasaṅkhārikassa vipāko sasaṅkhārikoti āha, tasmā tassa matidassanatthaṃ ‘‘asaṅkhāra…pe… puññato’’ti vuttaṃ. Dutiyatthero pana asaṅkhārikādīsu yena kenacipi cittena kamme āyūhite āsannamaraṇassa attano, paresaṃ vā payogena vinā asaṅkhārena appayogena kammakammanimittagatinimittapaccupaṭṭhāne paṭisandhi uppajjamānā asaṅkhārikā. Yassa kassaci sasaṅkhārena sappayogena kammādipaccupaṭṭhāne sasaṅkhārikā. Tathā bhavaṅgacutiyopi. Tadārammaṇañca paṇītāpaṇītautubhojanādipaccayavasena, anantaraniruddhakusalākusalassa vasena vā asaṅkhārasasaṅkhāranti evaṃ paccayato asaṅkhārikādividhānatamāha, tasmā tassa matidassanatthaṃ ‘‘ñeyyaṃ paccayato cevā’’ti vuttaṃ. Idameva ca pana ācariyā pasaṃsanti.

41-2.Hīnādīnaṃ vipākattāti adhipatiyogābhāvepi hīnamajjhimapaṇītānaṃ kusalānaṃ vipākattā. Etena āgamanato hīnādibhāvaṃ vibhāveti. Vineyyasantānagatakilesamalavidhamanena tassa punanato puñño vādo vacīghoso etassa, vuttanayeneva puññaṃ vadatīti vā puññavādī, tena puññavādinā. ‘‘Ekantena savatthuka’’nti vuttepi rūpaloke pavatti anivāritāti āha ‘‘kāmalokasmi’’nti . ‘‘Na panaññattha jāyate’’ti iminā pana byatirekato laddhamatthaṃ dassetīti.

Evaṃ tāva sahetukavipāke niddisitvā idāni ahetuke niddisituṃ ‘‘ahetukavipākacittaṃ panā’’tiādi vuttaṃ. Kasmā pana sahetukassa kammassa ahetukavipāko hotīti? Vuccate – cakkhuviññāṇādīnaṃ tāva pañcannaṃ ārammaṇābhinipātamattattā alobhādisampayogo na sambhavati, tathā mandatarakiccesu sampaṭicchanasantīraṇesūti evaṃ hetūnaṃ uppattiyā asambhavato ca nesaṃ ahetukatā daṭṭhabbā. Upekkhādiyoge pana cakkhuviññāṇādīnaṃ tāva catunnaṃ iṭṭhārammaṇepi pavattamānānaṃ vatthārammaṇasaṅghaṭṭanāya dubbalabhāvato upekkhāsahagatatā, kāyaviññāṇassa ca tāya balavabhāvato sukhasahagatatā hoti. Sampaṭicchanaṃ pana ārammaṇaghaṭṭanayogyabhāvena oḷārikattā, catucittakkhaṇātītavasena cirajātattā ca dubbalamattano nissayena saha asamānajātikañca cakkhādivatthuṃ nissāya uppannehi cakkhuviññāṇādīhi laddhānantarapaccayatāya, apubbanissayatāya ca ārammaṇarasassāde dubbalanti iṭṭhādīsu ārammaṇesu upekkhāsahagatameva. Santīraṇaṃ pana vuttaviparītato iṭṭhārammaṇe sukhasahagataṃ, iṭṭhamajjhatte ca upekkhāsahagatanti daṭṭhabbaṃ. Manoviññāṇadhātu viya visiṭṭhamananakiccābhāvato manomattā nissattanijjīvādiatthehi dhātu cāti manodhātu. Sā hi satipi viññāṇabhāve manoviññāṇato sambhavassa visiṭṭhamananakiccassa akaraṇato mananamattāyeva hoti. Vuttalakkhaṇaviparītato pana mano ca taṃ viññāṇañcāti manoviññāṇaṃ, tadeva yathāvuttaṭṭhena dhātūti manoviññāṇadhātu.

Viññāṇapañcakaṃ niyatārammaṇaṃ yathākkamaṃ rūpādiekekasseva ārammaṇakaraṇato. Sesattayamaniyatārammaṇaṃ pañcārammaṇikachaḷārammaṇikabhāvato.

Daṭṭhabbatāya diṭṭhaṃ, rūpāyatanaṃ. Sotabbatāya sutaṃ, saddāyatanaṃ. Munitabbatāya mutaṃ, sampattasseva gahetabbatāyāti attho, gandhādittayassetaṃ nāmaṃ. Cakkhādīhi vinā kevalaṃ manasā eva vijānitabbatāya viññātaṃ, dhammāyatanaṃ. Anāmaṭṭhakālavisesavacanattā ca nesaṃ atītānāgatāpi rūpādayo diṭṭhādisaddehi vuccanti. Teneva hi ‘‘daṭṭhabbatāyā’’tiādinā kālasāmaññena nesaṃ nibbacanaṃ vuttaṃ. Diṭṭhaṃ ārammaṇaṃ yassa taṃ diṭṭhārammaṇaṃ. Evaṃ sutārammaṇādīsu.

Cakkhuto pavattanti cakkhudvāratova pavattaṃ sabbavākyānaṃ avadhāraṇaphalattā. Tena manodhātuādīnaṃ cakkhuviññāṇabhāvo nivārito hoti tesaṃ dvārantaratopi pavattisambhavato. Atha vā ‘‘cakkhuto pavatta’’nti idaṃ sañjātippavattiṃ sandhāya vuttaṃ, na sañcaraṇappavattiṃ, tasmā yathā kuṇḍamukhato udakaṃ sañcaraṇavasena pavattati, na evaṃ pavattamidha gahitaṃ. Yathā pana candakantapāsāṇato udakaṃ sañjātivasena pavattati, evaṃ pavattameva cakkhuto pavattanti gahitaṃ. Yathā ca kiṃ? Yathā kucchito samuṭṭhitaṃ pittasemharuhirādi mukhato sandantampi ‘‘mukhassavo’’ti na vuccati, mukhatoyeva pana samuṭṭhahitvā tato savantaṃ kheḷaṃ ‘‘mukhassavo’’ti vuccati, evaṃ hadayavatthusannissayato samuṭṭhahitvā cakkhuto pavattamānaṃ cakkhuviññāṇaṃ nāma na hoti. Cakkhutoyeva pana samuṭṭhahitvā tato pavattamānaṃ cakkhuviññāṇaṃ nāmāti. Yo pana imamatthaṃ asallakkhetvā byañjanamattasseva abhinivisitvā taṃdvārappavattānaṃ sesānampi cakkhuviññāṇabhāvaṃ maññeyya, taṃ nivāretuṃ pakārantarenapi viggahaṃ dassento āha ‘‘cakkhumhi sannissita’’nti. Yathā cakkhuto pavattaṃ, cakkhusannissitaṃ vā viññāṇaṃ cakkhuviññāṇaṃ, evaṃ sotaviññāṇādīsupi ‘‘sotato pavattaṃ, sotasmiṃ sannissitaṃ vā viññāṇaṃ sotaviññāṇa’’ntiādinā yojanaṃ atidisanto āha ‘‘tathā sotaviññāṇādīnī’’ti.

Cakkhusannissitaṃ hutvā rūpassa vijānanalakkhaṇametassāti cakkhusannissitarūpavijānanalakkhaṇaṃ. Tattha cakkhusannissitavacanena dibbacakkhādikaṃ aññaṃ rūpārammaṇaṃ viññāṇaṃ nivatteti . Vijānana-ggahaṇena cakkhusannissite phassādidhamme nivatteti. Cakkhurūpa-ggahaṇena nissayato, ārammaṇato ca cittaṃ vibhāveti ubhayādhīnavuttikattā. Yadi hi cakkhu nāma na siyā, andhāpi rūpaṃ passeyyuṃ, na ca passanti. Yadi ca nīlādirūpaṃ nāma na siyā, desādiniyamena na bhavitabbaṃ, attheva ca niyamo. Ekantasārammaṇatā ca cittassa vuttāti ārammaṇena vinā nīlādiābhāsaṃ cittaṃ pavattatīti evaṃ pavatto vādo micchāvādoti gahetabbo. Tenāha bhagavā ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’ntiādi (ma. ni. 1.204, 400; 3.421, 425; saṃ. ni. 4.60; kathā. 465). Ettha siyā – kiṃ panetaṃ cakkhu, rūpañca viññāṇassa paccayo hontaṃ ekameva paccayo hoti, udāhu anekanti? Cakkhu tāva ekampi, rūpaṃ pana anekameva saṅgataṃ. Kiṃ kāraṇaṃ? Paccayabhāvavisesato. Cakkhu hi cakkhuviññāṇassa nissayapurejātaindriyavippayuttapaccayehi paccayo hontaṃ atthibhāveneva hoti tasmiṃ sati tassa bhāvato, asati abhāvato. Yato taṃ atthiavigatapaccayehissa paccayoti vuttaṃ, svāyaṃ paccayabhāvo na ekasmiṃ na sambhavatīti ekampi cakkhuviññāṇassa paccayo hoti. Rūpaṃ pana yadipi cakkhu viya purejātaatthiavigatapaccayehi paccayo hoti puretaraṃ uppannaṃ hutvā vijjamānakkhaṇeyeva upakārakattā, tathāpi anekameva saṅgataṃ hutvā paccayo hoti ārammaṇabhāvato. Yañhi taṃ ārammaṇaṃ tassa yathā tathā upalabbhanīyavaseneva ārammaṇapaccayabhāvo, viññāṇassa ca indriyādhīnavuttikassa ārammaṇasabhāvūpaladdhi na ekadvikalāpagatavaṇṇavasena hoti, nāpi katipayakalāpagatavaṇṇavasena, atha kho ābhogānurūpaṃ āpāthagatavaṇṇavasenāti anekameva rūpaṃ saṃhaccakāritāya viññāṇassa paccayo hotīti. Amumeva hi visesaṃ vibhāvetuṃ ‘‘cakkhuñca paṭicca rūpe cā’’ti (ma. ni. 1.204, 400; 3.421, 425; saṃ. ni. 4.60; kathā. 465) pāḷiyaṃ vacanabhedo katoti. Evaṃ sotaviññāṇepi yathārahaṃ vattabbaṃ. Ghānaviññāṇādīnaṃ pana sampattaggāhatāya attano nissayena saha allīnasseva gahaṇato ekakalāpagatampi gandhādikaṃ tesaṃ uppattiyā paccayo hoti.

Rūpamattārammaṇarasanti rūpāyatanamattasseva ārammaṇakaraṇarasaṃ. Matta-saddena yathā ārammaṇantaraṃ nivatteti, evaṃ rūpāyatanepi labbhamāne ekacce visese nivatteti. Na hi cakkhuviññāṇaṃ vaṇṇamattato aññaṃ kiñci nīlādivisesaṃ tattha gahetuṃ sakkoti. Tenāha bhagavā – ‘‘pañcahi viññāṇehi na kiñci dhammaṃ paṭivijānāti aññatra abhinipātamattā’’ti. Cakkhuviññāṇaṃ uppajjamānaṃ rūpārammaṇe eva uppajjanato tadabhimukhabhāvena gaṇhātīti vuttaṃ ‘‘rūpābhimukhabhāvapaccupaṭṭhāna’’nti. Attano anantaraṃ uppajjamānānaṃ arūpadhammānaṃ samanantaravigatā arūpadhammā pavattiokāsadānena anantarasamanantaranatthivigatapaccayehi upakārakā, nissayārammaṇā dhammā viya āsannakāraṇāti dassento āha ‘‘rūpārammaṇāya kiriyāmanodhātuyā apagamapadaṭṭhāna’’nti. Sotaviññāṇādīsupi vuttanayeneva attho veditabbo. Kiriyāmanodhātuyā ārammaṇabhedato bhinnasabhāvattā āha ‘‘kiriyāmanodhātūna’’nti. Cakkhuviññāṇādīhi gahitaṃ rūpādiārammaṇaṃ tadanantarameva aparipatantaṃ katvā sampaṭicchantaṃ gaṇhantaṃ viya hotīti vuttaṃ ‘‘rūpādisampaṭicchanarasa’’nti. Tathābhāvena sampaṭicchanabhāvena paccupaṭṭhātīti tathābhāvapaccupaṭṭhānaṃ.

Chasu ārammaṇesu kadāci pañcannaṃ jaccandhādivasena tatopi ūnānaṃ, brahmaloke ca dvinnameva vijānanasabhāvāpi chaḷārammaṇavijānanalakkhaṇā vuttā taṃsabhāvānativattanato, chasveva vā itaresaṃ ārammaṇānaṃ antogadhattā. Santīraṇādirasāti yathāsambhavaṃ santīraṇatadārammaṇādikiccā, santīraṇatadārammaṇapaṭisandhibhavaṅgacutikiccāti adhippāyo. ‘‘Hadayavatthupadaṭṭhānā’’ti idaṃ imāsaṃ dvinnaṃ manoviññāṇadhātūnaṃ anibaddhaṭṭhānatāya nibaddhakāraṇaṃ dassetuṃ vuttaṃ. Vuttanayena pana ‘‘taṃtaṃanantarātītaviññāṇāpagamapadaṭṭhāna’’ntipi vattuṃ vaṭṭatiyeva. Ahetukacittānaṃ visuṃ visuṃ lakkhaṇādikassa dassitattā parisesato sahetukacittānaṃ ekasadisameva lakkhaṇādikanti viññāyati. Taṃ pana heṭṭhā vibhāvitameva.

Idāni imāsaṃ ārammaṇādito bhedaṃ dassetuṃ ‘‘tattha paṭhamā’’tiādi vuttaṃ. Ekantamiṭṭhārammaṇeti ekanteneva iṭṭhārammaṇe, atiiṭṭhārammaṇeti attho. Pañcasu ṭhānesūti sahetukavipākānaṃ vuttesu catūsu, sampaṭicchanavoṭṭhabbanānaṃ antarāḷasaṅkhātasantīraṇaṭṭhāne cāti pañcasu ṭhānesu, pañcasu kiccesūti vā attho. Kiñcāpi somanassapaṭisandhikassa domanassajavanāvasāne tadārammaṇasambhave asati yaṃ kiñci paricitapubbaṃ parittārammaṇamārabbha upekkhāsahagatasantīraṇamuppajjatīti icchitaṃ, tathā pana uppajjamānassa kadāciyeva sambhavato yebhuyyappavattiṃ gahetvā cha ṭhānāni avatvā pañceva vuttāni. Atha vā taṃ uppajjamānaṃ tadārammaṇaṭṭhāneyeva nibbattatīti taṃvaseneva tassāpi ṭhānaṃ gahitanti daṭṭhabbaṃ. Acakkhusaṃvattanikakammanibbattatāya jātiyā andho jaccandho. Kiñcāpi hi jātikkhaṇe aṇḍajajalābujānaṃ sabbesampi cakkhu natthi, yassa bhāvābhāvato andhānandhavicāraṇā bhaveyya, tathāpi cakkhussa uppajjamānārahakālepi cakkhuvipattivibandhakena kammunā paṭihatasāmatthiyena paṭisandhidāyakena itarenāpi vā kammena tassa anupādiyamānattā satto ‘‘jaccandho’’ti vuccati. Atha vā jaccandhoti pasūtiyaṃyeva andho, mātukucchiyaṃyeva andho hutvā nikkhantoti attho. Tena duhetukatihetukānaṃ mātukucchigatakālepi cakkhussa avipajjanaṃ siddhaṃ hoti, evaṃ jātibadhirādīsupi yathārahaṃ vattabbaṃ. Jaccajaḷoti jātiyā aññāṇako . Kiñcāpi duhetukapaṭisandhikopi jātiyaṃ aññāṇako, tassa pana pavattiyaṃ paññā sambhavatīti vuttanayena yebhuyyato pavattiyampi paññāyāsambhavato jaccajaḷo veditabbo. Jaccummattako surāmerayapānādiummattakabhāvasaṃvattanikakammaparibhāvitena kammena gahitapaṭisandhiko. Paṇḍakoti paradāragamanādikammaparibhāvitena kammunā gahitapaṭisandhiko. So pañcavidho āsittapaṇḍako usūyapaṇḍako pakkhapaṇḍako opakkamikapaṇḍako napuṃsakapaṇḍakoti. Idha pana opakkamikapaṇḍakassa sahetukassāpi bhāvato, napuṃsakassa ca visuṃ gahaṇato tayo paṇḍakā adhippetā. Ādi-saddena jātimūgajātipaṅgulamammanādīnaṃ saṅgaho. Keci pana ‘‘ekacce ahetukapaṭisandhikā avikalindriyā hutvā thokaṃ vicāraṇapakatikāpi honti, tasmā tādisānampi idha ādi-saddena saṅgaho’’ti vadanti. Ettha ca jaccandhādīnameva ayaṃ paṭisandhīti na gahetabbā. Jaccandhādayo pana iminā paṭisandhiṃ gaṇhantīti gahetabbaṃ.

43.Tihetukapuññassāti tihetukassapi ukkaṭṭhapuññassa. Duhetukammassa pana sabbathāpi soḷasannaṃ vipākānaṃ asambhavato tappaṭikkhepaparattā cetanāya ‘‘tihetukapuññassā’’ti avisesato vuttaṃ.

Kāmāvacaravipākavaṇṇanā niṭṭhitā.

Rūpāvacarārūpāvacaravipākavaṇṇanā

Mahaggatavipākānaṃ taṃtaṃkusalāgamanavaseneva jhānaṅgahāni, na pana bhāvanāvisesenāti tesaṃ pahānaṅgāni anuddhaṭāni. Upapattiyanti upapattibhave.

Arūpāvacaravipākacittāni vuccantīti sambandho.

44.Kusalānugataṃ katvāti kusalānurūpaṃ kusalasadisaṃ katvā. Yathā kāmāvacaravipākaṃ kusalato visadisampi katvā vibhattaṃ, evamakatvā kusalasadisameva katvāti atthaṃ vadanti. Aṭṭhakathāyaṃ pana kusalānantaraṃ katvā mahaggatavipākānaṃ bhājitapāḷiṃ sandhāya ‘‘kusalānugataṃ katvā bhājita’’nti vuttaṃ. Pāḷiyañhi –

‘‘Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hotī’’tiādinā (dha. sa. 431) –

Kāmāvacaravipākaṃ vibhajitvā mahaggatavipākaṃ vibhajantena –

‘‘Katame dhammā abyākatā? Yasmiṃ samaye rūpapattiyā maggaṃ bhāveti, vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti, ime dhammā kusalā, tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ…pe… ime dhammā abyākatā’’ti (dha. sa. 498).

Evaṃ kusalaṃ uddisitvā tadanantaraṃ katvā mahaggataṃ vipākaṃ vibhattaṃ, tasmā yathā kāmāvacaravipākaṃ, evaṃ avibhajitvā idaṃ kusalānantaraṃ katvā vibhattanti imamatthaṃ jotetuṃ aṭṭhakathāyaṃ ‘‘kusalānugataṃ katvā’’ti vuttaṃ. Imināpi ca ācariyena parihāramukhena vakkhamānaatthavisesavacanicchāya tattha vuttanayeneva codanā katā. Evañhi sati kusalānantaraṃyeva phalaṃ uppajjatīti ñāpanaṃ suṭṭhūpapannaṃ hotīti ayamettha amhākaṃ ācariyassa maggo.

Mahaggatanti mahaggatavipākaṃ. Tañhi idha adhigataṃ. Kāmā…pe… yatoti yasmā kāmāvacarakusalaṃ asamānaphalaṃ hoti tihetukassa duhetukāhetukavipākānaṃ, duhetukassa ca ahetukavipākānampi jananato, na evamidaṃ, idaṃ pana ekanteneva sadisavipākajananato samānaphalameva, tasmāti attho. Ettha ca ‘‘kusala’’nti avuttepi kāmāvacarapuññaṃvāti upamitattā upameyyassapi kusalabhāvo viññāyati. Kasmā panetaṃ sadisavipākaṃ, na kāmāvacaraṃ viya visadisavipākampīti? Vuccate – kāmāvacarapuññañhi ācinanto rūpataṇhādinānāvatthukakāmataṇhūpanissayato ācinati, tasmā tadūpanissayakusalaṃ tadanurūpato nānāvatthukaṃ vipākaṃ janeti. Mahaggataṃ pana ācinanto ekavatthukāyeva bhavataṇhāya vasena ācinatīti tadanurūpato taṃ nānāvatthuṃ ajanetvā ekavatthumeva janetīti.

45-6.Sabbathāti dhammato ārammaṇato paṭipadādito ca. Tathā hi ye phassādayo kusale ca labbhanti, te vipākepi labbhanti, yasmiñca ārammaṇe kusalaṃ pavattati, tattheva idaṃ vipākampi. Yāva paṭipadādayo kusalassa labbhanti, tāva imassa vipākassapīti. Kāmaṃ yassa kassaci chāyā taṃtaṃvatthusadisāva, mahantassa pana kusalavipākassa mahantāhiyeva upamāhi bhavitabbanti ‘‘gajādīna’’ntiādi vuttaṃ. Apare apare attabhāve bhavaṃ vedanamassāti aparāpariyavedanaṃ. Yadi aparāpariyavedanaṃ na hoti, kathañcarahi imassa phaluppattīti āha ‘‘jhānā aparihīnassā’’tiādi.

47.Kusalānantaranti kusalabhavānantaraṃ. Yasmiñhi bhave taṃ kusalaṃ kataṃ, so idha kusala-saddena upacārato gahito kammānantaraṃyeva phalassa asambhavato. Na hi taṃ lokuttarakusalaṃ viya anantaraphalanipphādakaṃ, atha kho ekaccakāmāvacarakusalaṃ viya aparāpariyavedanaṃ ahutvā satipi anekeyeva kāmāvacarakamme mahogho viya parittaṃ udakaṃ tamajjhottharitvā attanoyeva vipākadānena ekantena anantarabhaveyeva phalaṃ nibbatteti. Nanu ca aparihīnajjhānasseva kassaci nikantivasena kāmabhave paṭisandhi hoti. Tathā hi tissamahābrahmā uparibrahmalokūpapattiyā bhāvitamaggo bhikkhūhi yācito tato cavitvā moggalibrāhmaṇassa gehe paṭisandhiṃ aggahesīti vuttanti taṃ kathanti? Nikantibaleneva jhānaṃ parihāyatīti tato parihīnajjhāno nibbattatīti vadanti. Apare pana ācariyā ‘‘anīvaraṇāvatthāya nikantiyā jhānassa parihāni vīmaṃsitvā gahetabbā’’ti vatvā ‘‘satipi mahaggatakammuno vipākaṃ paṭibāhanasamatthasseva parittakammassa abhāve ‘ijjhati, bhikkhave, sīlavato cetopaṇidhi visuddhattā’ti (a. ni. 8.35) vacanato kāmabhave cetopaṇidhi mahaggatakammassa vipākaṃ paṭibāhitvā parittakammuno vipākassa okāsaṃ karotī’’ti vadanti, taṃ yuttaṃ. Etassāti imassatthassa ñāpanatthanti sambandho.

48-9. Evaṃ avisesena kusalasadisataṃ atidisitvā idāni visesaṃ dassetuṃ ‘‘paṭipadākkamocevā’’tiādi vuttaṃ. Yathā hi dukkhapaṭipadaṃ dandhābhiññaṃ jhānaṃ uppādetvā punappunaṃ samāpajjantassa taṃ jhānaṃ taṃpaṭipadameva hoti, evaṃ tasmiṃ tasmiṃ aparihīne tassa tassa vipāko nibbattamāno taṃtaṃpaṭipadova bhavituṃ arahati. Chandādhipateyyādibhāvo pana tasmiṃ khaṇe vijjamānānaṃ chandādīnaṃ adhipatipaccayabhāvena hoti, na āgamanavasena. Tathā hi ekameva jhānaṃ nānakkhaṇesu nānādhipateyyaṃ hoti, tasmā vipākassa āgamanavasena chandādhipateyyāditā na gahitā. Tenāha ‘‘abhāvodhipatīna’’nti. Tadabhāvatova sarasato tassa hīnāditā na sambhavatīti sāpi jhānāgamanatova vuttā.

Rūpāvacarārūpāvacaravipākavaṇṇanā niṭṭhitā.

Lokuttaravipākavaṇṇanā

Maggacittassa viya phalacittassa maggayogato bhedābhāvena ‘‘catumaggayogato’’ti avatvā ‘‘catumaggasampayuttacittaphalattā’’ti vuttaṃ, catūhi ariyamaggehi sampayuttakusalacittassa phalattā catubbidhasāmaññaphalasampayuttacittabhāvatoti attho. Sotāpattimaggassa phalaṃ cittaṃ sotāpattimaggaphalacittaṃ. Evaṃ sesesu. Maggavīthiyaṃ dvikkhattuṃ, tikkhattuṃ vā phalasamāpattiyā aparicchinnaparimāṇaṃ pavattamānampi dvīsveva ṭhānesu pavattiyā duvidhameva hotīti āha ‘‘maggavīthiphalasamāpattivasena pavattito duvidha’’nti.

50-1.Maggassānantare phale labbhanti maggāgamanatoti adhippāyo. Maggo hi āgamanato ‘‘suññato’’ti laddhanāmo saguṇālambaṇavasena animittaappaṇihitanāmampi labhatīti phalassa nāmattayampi deti, tathā āgamanato appaṇihito maggo saguṇārammaṇavasena animittasuññataappaṇihitanāmakoti phalassa nāmattayampi deti. Evañca katvā abhidhamme ekekassa phalassa tīṇi tīṇi nāmāni vuttāni. Nanu ca abhidhamme ‘‘saguṇārammaṇato nāmaṃ anadhippeta’’nti vuttaṃ? Saccaṃ vuttaṃ, taṃ pana nāmalābhaṃ sandhāya, na nāmadānaṃ. Tattha hi vavatthānakarattābhāvato tathā anadhippetaṃ, na alabbhanato. Idha pana ekekassa phalaṃ nāmattayampi labhatīti vavatthānappayojanābhāvato saguṇārammaṇehi laddhanāmadānassa adhippetattā tividhampi nāmaṃ deti. Ekantena cetaṃ evaṃ sampaṭicchitabbaṃ, itarathā vipassanāpi vipassato laddhanāmamaggassa taṃ na dadeyyāti. Parabhāgasminti aparabhāge. Vaḷañjanaphalesūti samāpajjanavasena anubhavitabbaphalesu. ‘‘Vaḷañjanaphalesu nā’’ti maggāgamanaṃ sandhāya paṭikkhittanti āha ‘‘vipassanāvasenevā’’tiādi. Vaḷañjanaphalañhi visuṃ vipassanāvaseneva nibbattatīti tassa taṃvasena nāmalābho. Yadi evaṃ maggassa viya animittanāmalābho na siyā? Taṃ na, yathā maggānantarassa phalassa viya vaḷañjanakaphalasamāpattiyāpi maggāgamanato ca jhānapaṭipadābhedo hoti, evaṃ animittanāmampi labbhatīti.

52-3.Honti sādhipatīnevāti ettha kāraṇaṃ vuttameva. Maggabhāvenāti soḷasahi ākārehi catusaccapaṭivedhakamaggabhāvena, kilesamāraṇavasena gamanasaṅkhātena, nibbānatthikehi maggitabbabhāvasaṅkhātena vā maggabhāvena. Phalaṃ…pe… vuccatīti sayaṃ phalabhāvampi maggassa phalattā, taṃsadisatāya vā tamupādāya maggoti vuccati ‘‘maggaṅgaṃ maggapariyāpanna’’ntiādīsūti adhippāyo.

Lokuttaravipākavaṇṇanā niṭṭhitā.

Akusalavipākavaṇṇanā

Yathā atiiṭṭhe iṭṭhamajjhatte ca ārammaṇe vedanābhedasambhavato kusalavipākamanoviññāṇadhātu duvidhā hoti somanassasahagatā, upekkhāsahagatāti, evaṃ atianiṭṭhe aniṭṭhamajjhatte ca ārammaṇe vedanābhedo natthīti akusalavipākamanoviññāṇadhātu ekavidhāvāti ‘‘sattākusalavipākānī’’ti vuttaṃ. Sati hi tattha vedanābhede atianiṭṭhe domanassena bhavitabbaṃ, na ca paṭighena vinā domanassaṃ uppajjatīti. Kāyaviññāṇassa dukkhasahagatā kusalavipāke vuttavipariyāyena veditabbā. Ettha ca akusalavipākesu labbhamānadukkhaṃ viya nātikaṭukāpi upekkhā ekantanihīnassa akusalassa vipākabhāvato dukkhasabhāvattā hīnā eva. Na hi akusalassa vipāko adukkho hoti, upekkhābhāvo panassa balavatā bādhiyamānassa paṭipaharituṃ asakkontassa dubbalapurisassa tena kariyamānabādhassa upekkhanā viyāti daṭṭhabbaṃ. Imāni…pe… cittānīti imāni satta ekekassa akusalassa vipākacittāni, na pana kusalavipāke viya tihetukādipuññavisesena. Uddhaccasahagatassapi hi pavattiyaṃ satteva vipākā labbhanti. Kasmā panettha yathā kusalavipākaṃ sahetukampi uddhaṭaṃ, na evaṃ akusalavipākanti? Hetūnaṃ asambhavato. Lobhādīnañhi ekantasāvajjatāya ayonisomanasikārahetukānaṃ natthi vipākabhāvo, alobhādīnampi ekantamanavajjasabhāvānaṃ vā kāraṇassa tabbidūratāya nattheva akusalavipākabhāvo. Na hi alobhādīnaṃ paṭipakkhalobhādayo te abhinipphādenti, tasmā idaṃ sabbathā sahetuppavattiyā asambhavato ahetukamevāti.

Kammakammanimittagatinimittesūti ettha atītabhave āyūhitaṃ aparāpariyavedanīyaṃ, upapajjavedanīyaṃ vā kammaṃ kammaṃ nāma . Kammakaraṇakāle cetanāya gahitamārammaṇaṃ kammanimittaṃ nāma. Upapajjitabbabhavapariyāpanno narakādīsu aggijālādivaṇṇo gatinimittaṃ nāma.

54.Imeti akusalavipākā. Tesaṃ aniṭṭhāniṭṭhamajjhattavisayesu pavattivacanena tabbipariyāyena kusalavipākānaṃ iṭṭhaiṭṭhamajjhattavisayesu pavatti atthato āpannāti sā visuṃ na vuttā. Sukhādittayayuttāti sukhasomanassupekkhāyuttā.

‘‘Eva’’ntiādi yathāvuttavipākānaṃ nigamanaṃ.

Akusalavipākavaṇṇanā niṭṭhitā.

Vipākacittavaṇṇanā

55. Pākassa asurakaññānaṃ gabbhaparipākassa sāsanato vināsanato, pākasaṅkhātassa vā asurassa vināsanato pākasāsano vuccati sakko devarājā, tena pūjito pākasāsanapūjito. Pākaṃ vā paripakkaṃ sāsanametesūti pākasāsanā, khīṇāsavā, tehi pūjitoti pākasāsanapūjito.

Vipākacittavaṇṇanā niṭṭhitā.

Dānādivasenāti pavattākāramattato dānādivasena, na pana puññakiriyavatthuvasena khīṇāsavasantānagatassa puññakiriyabhāvābhāvatoti vuttovāyamattho.

Āvajjatīti āvajjanaṃ, ābhuñjati oṇojeti pariṇāmeti vāretīti vā attho. Tañhi āpāthagataṃ ārammaṇaṃ paṭhamamābhuñjati, cakkhuviññāṇādīni vīthicittāni āpāthagatārammaṇābhimukhaṃ oṇojeti, cittasantānaṃ vā purimākārato aññathā pariṇāmeti, anuppabandhato pavattanakaṃ bhavaṅgacittasantānaṃ parato pavattituṃ adatvā āpāthagataṃ vā ārammaṇaṃ aññattha gantuṃ adatvā vāreti. Hasitaṃ uppajjati, uppādīyati vā etenāti hasituppādaṃ, tadeva cittanti hasituppādacittaṃ. Voṭṭhapetīti voṭṭhabbanaṃ. Kasmā panettha āvajjanavoṭṭhabbanāni upekkhāsahagatāni, hasituppādañca somanassasahagatanti? Vuccate – āvajjanaṃ tāva apubbārammaṇe sakideva ca pavattamānasantativicchedavasena pavattanato, dubbalabhavaṅgapaccayaṃ vā sabbathā visayarasamanubhavituṃ na sakkotīti iṭṭhādīsu sabbattha upekkhāyuttameva hoti. Voṭṭhabbanañca vuttavipariyāyena vedanābhedārahampi samānaṃ vipākappabandhaṃ vicchinditvā visadisacittappabandhassa nibbattanato santatipariṇāmaneyeva kiccantare byāvaṭattā vipākaṃ viya ārammaṇarasassāde asamatthamevāti sabbattha upekkhāsahagatameva. Hasituppādaṃ pana vuttaviparītato parihīnavipallāsānaṃ khīṇāsavānaṃ santāne iṭṭhārammaṇeyeva uppajjanato sabbathā somanassasahagatamevāti.

Lakkhaṇādito panetāsu purimaṃ cakkhuviññāṇādīnaṃ purecaraṃ rūpādivijānanalakkhaṇaṃ, āvajjanarasaṃ , tathābhāvapaccupaṭṭhānaṃ, bhavaṅgavicchedapadaṭṭhānaṃ. Dutiyaṃ chaḷārammaṇavijānanalakkhaṇaṃ, arahataṃ anoḷārikesu vatthūsu hasituppādarasaṃ, tathābhāvapaccupaṭṭhānaṃ, ekantato hadayavatthupadaṭṭhānaṃ. Tatiyampi chaḷārammaṇavijānanalakkhaṇaṃ, pañcadvāramanodvāresu voṭṭhabbanāvajjanarasaṃ, tathābhāvapaccupaṭṭhānaṃ, ahetukavipākamanoviññāṇadhātubhavaṅgānaṃ aññatarāpagamapadaṭṭhānanti.

Bhavaṅgaṃ āvaṭṭayamānāti bhavaṅgasantānaṃ āvaṭṭayantī viya. Sādhāraṇāti sekkhāsekkhaputhujjanānaṃ sādhāraṇā. Asādhāraṇāti asekkhānaṃyeva āveṇikā. Tenāha ‘‘khīṇāsavassā’’ti. Chasu dvāresu…pe…ārammaṇesūti cakkhādīsu chasu dvāresu, padhānasāruppaṭṭhānādigatesu chasu rūpādiārammaṇesu. Padhānasāruppañhi ṭhānaṃ disvā diṭṭhadhammasukhavihāratthāya ‘‘sāruppamidaṃ ṭhānaṃ mayā laddha’’nti tusantassa cakkhudvāre rūpārammaṇe, bhaṇḍabhājanaṭṭhāne mahāsaddaṃ sutvā ‘‘evarūpā loluppataṇhā me pahīnā’’ti tusantassa sotadvāre saddārammaṇe, gandhehi vā pupphehi vā cetiyapūjanakāle ‘‘evarūpena vata sugandhena bhagavantaṃ pūjemī’’ti tusantassa ghānadvāre gandhārammaṇe, rasasampannaṃ piṇḍapātaṃ sabrahmacārīhi saha bhājetvā paribhuñjanakāle ‘‘sāraṇīyadhammo vata me pūrito’’ti tusantassa jivhādvāre rasārammaṇe, ābhisamācārikavattapūraṇakāle ‘‘kāyena vattapaṭivattaṃ pūremī’’ti tusantassa kāyadvāre phoṭṭhabbārammaṇeti evaṃ pañcadvāresu pañcārammaṇesu pavattati.

Manodvāre pana yathāvuttesveva pañcasu paccuppannārammaṇesu ghaṭikārasuttādīsu (ma. ni. 2.282 ādayo) viya bhagavato pubbenivāsañāṇena pariññāte atītārammaṇe, ‘‘aṭṭhissaro nāma paccekabuddho bhavissatī’’ti (dha. pa. aṭṭha. 1.16 devadattavatthu) āgataṭṭhānādīsu viya anāgataṃsañāṇena paricchinne anāgatārammaṇe cāti evaṃ chasvevārammaṇesu hasitaṃ uppādetīti veditabbaṃ. Nanu ca atītaṃsādīsu appaṭihatādīsu appaṭihatañāṇaṃ vatvā ‘‘imehi tīhi dhammehi samannāgatassa buddhassa bhagavato sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivatta’’nti vacanato vicāraṇapaññārahitāya etāya kathaṃ bhagavato uppatti yujjeyyāti? Hasituppādacittena pavattiyamānampi bhagavato sitakaraṇaṃ pubbenivāsaanāgataṃsasabbaññutaññāṇānaṃ anuvattakattā ñāṇānuparivattiyeva, evaṃ pana ñāṇānuparivattibhāve sati na koci pāḷivirodho. Evañca katvā aṭṭhakathāyaṃ ‘‘tesaṃ ñāṇānaṃ ciṇṇapariyante idaṃ cittaṃ uppajjatī’’ti vuttaṃ. Avassañcetaṃ evaṃ icchitabbaṃ, itarathā aññassāpi viññattisamuṭṭhāpakassa ahetukacittassa bhagavato uppatti na yujjeyya. Na hi viññattisamuṭṭhāpakassa taṃsamuṭṭhitāya viññattiyā kāyakammādibhāvaṃ āpajjanabhāvo vibandhatīti. Evañca katvā pañcadvāre iminā cittena somanassuppādanamattaṃ daṭṭhabbaṃ, na hāsuppādanaṃ pañcadvārikacittānaṃ aviññattijanakattā. Manodvāre pana hāsuppādanaṃ. Teneva hi aṭṭhakathāyaṃ pañcadvāre ‘‘somanassito hotī’’ti (dha. sa. aṭṭha. 568) ettakameva vuttaṃ, manodvāre ca ‘‘hāsayamāna’’nti. Idha pana ‘‘hasituppādakiccā’’ti avisesavacanaṃ pañcadvāre somanassakaraṇavasena pavattassapi manodvāre hāsajananassa paccayabhāvaṃ sandhāya vuttanti veditabbaṃ. Hasituppādakiccāti hasitasseva uppādanakiccā. Teneva hi taṃ ‘‘hasituppāda’’nti vuccati, na pana aññesaṃ hasituppādacittānaṃ abhāvato. Tathā hi vakkhati ‘‘kusalato catūhī’’tiādi.

Cha asādhāraṇañāṇānīti āsayānusayañāṇaṃ, indriyaparopariyañāṇaṃ, yamakapāṭihāriyañāṇaṃ, mahākaruṇāsamāpattiñāṇaṃ, sabbaññutaññāṇaṃ, anāvaraṇañāṇanti imāni cha paccekabuddhādīhi asādhāraṇāni ñāṇāni. Nanu ca sabbaññutaññāṇameva anāvaraṇañāṇaṃ, itarathā sabbaññutānāvaraṇañāṇānaṃ asabbaññutasāvaraṇañāṇatā ca āpajjeyya, tathā hi yadi sabbaññutaññāṇato aññamanāvaraṇañāṇaṃ siyā, tassa sāvaraṇattā sāvaraṇe ca visaye sabhāvapaṭivedhābhāvato sabbaññubhāvaṃ na sijjheyya, anāvaraṇañāṇassa ca asabbadhammārammaṇabhāvena yattha taṃ na pavattati, tatthāvaraṇasambhavato anāvaraṇabhāvopi na siyāti? Saccametaṃ, ekameva taṃ ñāṇaṃ anavasesasaṅkhatāsaṅkhatasammutidhammavisayattā sabbaññutaññāṇaṃ, tattha ca āvaraṇābhāvato nissaṅgavāramupādāya anāvaraṇañāṇanti evaṃ visayapavattibhedena aññehi asādhāraṇabhāvadassanatthaṃ dvedhā vuttanti. Yathāha –

‘‘Sabbaṃ saṅkhatamasaṅkhataṃ anavasesaṃ jānātīti sabbaññutaññāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇa’’ntiādi (paṭi. ma. 1.119).

Idha ṭhatvāti hasitassa uppādanato hasitassa uppādananti vuttacittassa āgataṭṭhāne ṭhatvā. Pariggaṇhitabbānīti paricchinditvā gaṇhitabbāni. Kiñcāpi rūpāvacarakiriyānaṃ jhānaṅgappahānaṃ vipāke viya āgamanato ahutvā kusale viya bhāvanāvisesena pavattākāramattaṃva hoti, paṭhamajjhānassa pana pahānaṅgasambhavābhāvato ekassa vaseneva niddisituṃ sesānampi pahānaṅgaṃ avatvā sampayogaṅgameva tesu dassitanti.

57. Yasmā pana bhāvanāvasena pavattākāramattaṃ vinā bhāvanāya kātabbassa nīvaraṇappahānādikiccassa abhāvato ujukaṃ bhāvanā nāma na hoti, tasmā ‘‘bhāvanākāravasappavattānī’’ti ākāra-ggahaṇaṃ katanti.

58-9.Nanti taṃ yathāvuttarūpārūpasamāpattiṃ. Samāpannā sace kriyāti ettha kiñcāpi sā eva samāpatti samāpajjituṃ na sakkā, niruddhānaṃ anuppannato, paṭiladdhasamāpattikasseva samāpajjitukāmatāya saddhiṃyeva samāpajjanato, paṭhamajjhānādikameva paṭilabhitvā dutiyajjhānādikaṃ samāpajjituṃ asakkuṇeyyabhāvato ca, pubbe paṭiladdhasamāpattisadisaṃ puna samāpajjanato puthujjanakālasmiṃ abhinibbattitasamāpattisadisā ettha sā eva tathā vuttā.

61.Ekacittakkhaṇattāti ekacittakkhaṇeyeva pavattanato. Yadi hi so punappunaṃ uppajjeyya, tadāssa arahato uppattiyā kiriyabhāvo icchitabbo siyā. Sakiṃyeva pana pavattati catusaccapaṭivedhakiccassa ekavāreneva pariniṭṭhānato, takkiccena ca vinā tassa anupalabbhanīyattā. Tenāha – ‘‘na pāraṃ diguṇaṃ yantī’’ti (su. ni. 719), tasmā natthi lokuttaraṃ kiriyacittanti ayamettha adhippāyo.

62.Kriyā…pe… desakoti yā āpattiyo kāyavācāhi akātabbaṃ katvā āpajjati, tā kiriyā, yā pana āpattiyo kāyavācāhi kātabbaṃ akaronto āpajjati, tā akiriyā, kiriyā ca akiriyā cāti kiriyākiriyā, kiriyākiriyā ca tā āpajjitabbato āpattiyo cāti kiriyākiriyāpattiyo, tāsaṃ vibhāgaṃ desetīti kiriyā…pe… desako. Atha vā kiriyājhānabhūtā samāpattiyo kiriyāpattiyo, kusalabhūtā pana samāpattiyo akiriyāpattiyo, tāsaṃ vibhāgaṃ desetīti kriyā…pe… desako. Yaṃ kiriyākiriyaṃ cittanti sambandho. Pañcannaṃ mārānaṃ jitattā jino. Hitāhitānanti atthānatthānaṃ. ti so jino. Kriyākriyāratoti sabbasattānaṃ hitassa karaṇe, ahitassa ca akaraṇe nirato. Atha vā ekantamiṭṭhavipākattā hitāti kusalānametaṃ adhivacanaṃ . Tappaṭipakkhattā ahitāti akusalānametaṃ adhivacanaṃ. Yathākkamaṃ tesaṃ kiriyāyaṃ, akiriyāyañca ratoti hitāhitānaṃ…pe… rato. Atha vā hitāhitāti kusalākusalā eva, tesaṃ kiriyākiriyāmattamavipākabhāvaṃ kātuṃ icchatīti hitāhitānaṃ…pe… rato. Atha vā hitāhitānaṃ puggalānaṃ sakiriyākiriyāya attano attano kiccassa idhalokaparalokanipphādanassa karaṇe rato abhiratoti hitāhitānaṃ…pe… rato.

64-6. Sabbe lokuttare aṭṭha katvā ye ekūnanavuti cittuppādā vuttā, tāni cittāni mayā niddiṭṭhānīti sambandho. Pāṭavaṃ atthenti patthenti, pāṭavasaṅkhāto vā attho etesanti pāṭavatthino. Uggahetabboti savanapaṭipucchāvasena uggahitabbo, uggaṇhitvā pana na kevalaṃ uggahaṇamatteyeva ṭhātabbanti dassento āha ‘‘cintetabbo punappuna’’nti, na hi sakkā uggahaṇamattenevettha sabbathā sanniṭṭhānaṃ gantunti adhippāyo. Abhidhammamahodadhinti dhammasaṅgaṇīādisattappakaraṇavasena ṭhitamabhidhammapiṭakamahaṇṇavaṃ, khandhāyatanādivasena ṭhitaṃ paramatthamahaṇṇavaṃ vā. Tarantīti atthaggahaṇavasena uttaranti, sutamayañāṇamūlakena vā bhāvanāñāṇena otarantīti attho. Imaṃ lokanti paccuppannabhavaṃ. Paraṃ lokanti anāgatabhavaṃ. Tarantīti atikkamanti. Idha lokasmiñhi chandarāgappahānavasena imaṃ lokaṃ taranti, āyatiṃ bhavūpapādakassa kammassa kammakkhayakarañāṇena vināsanato paralokaṃ taranti, anupādāparinibbānavasena parinibbāyantīti attho.

Iti abhidhammatthavikāsiniyā nāma

Abhidhammāvatārasaṃvaṇṇanāya

Cittaniddesavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app