19. Ekūnavīsatimo paricchedo

Kaṅkhāvitaraṇavisuddhiniddesavaṇṇanā

1231. Iccevamādibāttiṃsakoṭṭhāsānaṃ paccayassa hetupaccaye tāva yogī manasā pariggaṇhāti.

1233.Hetvaṅkurassa bījaṃ tu bījaṃ aṅkurassa hetujanakaṃ, pathavādayo aṅkurassa paccayā.

1234.Pañcadhammāti avijjātaṇhupādānakammāhārā hetupaccayā dhammā.

1235. Kammaṃ puttassa janako pitā viya nāmarūpassa janakaṃ.

1238.Paccayāti paccayena.

1240.Yā sāti yā sā kaṅkhā. Pubbante pubbakoṭṭhāse.

1241.Sabbathā sabbakoṭṭhāsato anavasesāva tassa yogino kaṅkhā pahiyyati nāsīyate.

1243.Atthasādhikāti kusalapakkhe dānādiatthasādhikā, akusalapakkhe pāṇātipātādiatthasādhikā.

Taṃ vipākanti upaghātakakammassa taṃ vipākaṃ uppannaṃ nāma hoti. Evaṃ eko yogī kammavipākavasena nāmarūpassa paccayapariggahaṃ karoti.

1246.Hetuphalassa sambandhavasenāti hetuphalasambandhavasena idaṃ nāmarūpaṃ kevalaṃ ekantena pavattati, iti sammā aviparītākārena saṃ anupassati.

1247. Pākappavattito uddhaṃ pākapaṭivedakaṃ na passati na jāniyate.

1250-1.Appavatti nāma na dissati, upapannaṃ dissati. Titthiyā etamatthaṃ anaññāya ajānitvā asayaṃvasī sattasaññanti ‘‘satto’’ti saññaṃ gahetvāna sassataucchedadassino aññamaññaṃ virodhino hutvā dvāsaṭṭhidiṭṭhiṃ gaṇhanti.

1254.Ubhoti ubho kammavipākā aññamaññato suññā. Na ca kammaṃ vinā phalanti kammaṃ vinā phalaṃ na ca hoti.

1255.Sambhārehīti sūriyādisambhārehi.

1257. Suññaṃ taṃ nāmarūpadhammaṃ.

1258.Hetusambhārapaccayāti hetunā ca sambhārapaccayehi ca.

Iti abhidhammāvatāraṭīkāya

Kaṅkhāvitaraṇavisuddhiniddesavaṇṇanā niṭṭhitā.

Ekūnavīsatimo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app