24. Catuvīsatimo paricchedo

Paccayaniddesavaṇṇanā

1395.Rūpaṃrūpassāti rūpaṃ rūpassa. Arūpassa nāmassa.

1396.Missakassāti nāmarūpamissakassāti attho.

1397.Tipañca cāti pannarasa ca.

1399.Ekoti kammapaccayo. Dvekālikoti atītapaccuppannakālavasena dvīsu kālesu niyutto. Dassitoti bhagavatā desito.

Iti abhidhammāvatāraṭīkāya

Paccayaniddesavaṇṇanā niṭṭhitā.

Catuvīsatimo paricchedo.

Nigamanakathāvaṇṇanā

1401.Sumatimativicārabodhanoti sumatīnaṃ sundarapaññānaṃ kavīnaṃ matiyā vicārassa bodhano. Vimativimohavināsanoti vimatīnaṃ bālānaṃ vimohassa vināsano. Kumatimatimahātamonāsoti kumatīnaṃ bālānaṃ mahātamasannibhāya matiyā nāsako. Paṭumatibhāsakaroti paṭūnaṃ paṇḍitānaṃ tikkhapaññāya obhāsakaro.

1402.Sumatināmako bhikkhu asamānato asadisāya pūjāya mama āyācito yato yasmā kāraṇā, tato tasmā kāraṇā ayaṃ abhidhammāvatāro. Padāto padāti koṭṭhāsato koṭṭhāsato. Hitavibhāvanā bhāvanāti hitappakāsanāya bhāvanāya mayā racito. Atha vā ahaṃ sumatinā bhikkhunā asamānato mānato āyācito yato yasmā, tato tasmā.

1405.Tividhā byappathānañhi gatiyoti byappathānaṃ vacanānaṃ atthaganthayuttivasena tividhā gatiyo.

1406.Nikāyantaraladdhīhīti aññasmiṃ nikāye laddhīhi. Vācanāmagganissitoti vacanappabandhanissito.

1410.Asaṃkiṇṇakulākuleti asammissakulehi ākiṇṇe. Supasannasitodaketi madhurasītodake.

1411.Saṅkaṭeti sambādhe.

1412.Kelāsasikharākārapāsādapaṭimaṇḍiteti rajatapabbatamatthakanibhehi pāsādehi alaṅkate.

1413.Vividhākāracārupākāragopureti vividhasaṇṭhānamanuññapākāradvārakoṭṭhake.

1414.Sallekhāti sallekhavutti. Sākhalyeti sakhilabhāve. Satāti satisampannena.

1415.Vassavalāhakā devāti vassavalāhakabhūtā devā amarā.

Nigamanakathāvaṇṇanā niṭṭhitā.

Abhidhammāvatārapurāṇaṭīkā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammāvatāra-abhinavaṭīkā

(Paṭhamo bhāgo)

Ganthārambhakathā

(Ka) visuddhakaruṇāñāṇaṃ , buddhaṃ sambuddhapūjitaṃ;

Dhammaṃ saddhammasambhūtaṃ, vande saṃghaṃ niraṅgaṇaṃ.

(Kha) sāriputtaṃ mahātheraṃ, pariyattivisāradaṃ;

Namāmi santavuttiṃ me, guruṃ gāravabhājanaṃ.

(Ga) vandantena mayā evaṃ,

Yā laddhā puññasampadā;

Hitvā tassānubhāvena,

Antarāye asesato.

(Gha) mahāvihāravāsīnaṃ , therānaṃ thirasīlinaṃ;

Vaṃsālaṅkārabhūtena, bhūtānuggahakārinā.

(Ṅa) therena buddhadattena, racitaṃ yaṃ manoramaṃ;

Piṭake abhidhammasmiṃ, otārupāyabhāvato.

(Ca) abhidhammāvatāroti, laddhanāmena vissutaṃ;

Nānānipuṇagambhīranayaṃ pakaraṇuttamaṃ.

(Cha) atthasaṃvaṇṇanaṃ tassa, ārabhissaṃ yathābalaṃ;

Pāmojjajananatthāya, ābhidhammikabhikkhunanti.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app