8. Aṭṭhamo paricchedo

Pakiṇṇakaniddesavaṇṇanā

475.

Idānipana sabbesaṃ, etesaṃ mānasaṃ mayā;

Pāṭavatthāya bhikkhūnaṃ, kathīyati pakiṇṇakaṃ.

Idāni pana kāle etesaṃ tihetukadvihetukaahetukānaṃ sabbesaṃ puggalānaṃ pakiṇṇakaṃ mānasaṃ bhikkhūnaṃpāṭavatthāya bhikkhūnaṃ chekabhāvatthāya mayā kathīyate uccate.

476-85.Panthamakkaṭako uṇṇanābhi panthamakkaṭako nāma pañcasu disāsu tassa suttaṃ pasāretvā jālamajjhe nipajjati. Paṭhamāya disāyettha ettha etāsu disāsu paṭhamāya disāya pasārite sutte pāṇakena paṭaṅgena vā makkhikāya vā ghaṭṭite sati sā uṇṇanābhi kiñci calitvā phandanaṃ katvā nipannaṭṭhānato suttānusārena suttaṃ anusāretvā tassa pāṇakassa yūsaṃ yūsasaṅkhātaṃ soṇitaṃ pivati. Punāgantvā tattheva tasmiṃ jālamajjheyeva yathāsukhaṃ nipajjati, yathā paṭhamāya disāya calanādikaṃ kiriyaṃ karoti, evameva dutiyādīsu catūsu disāsu calanādikaṃ kiriyaṃ karoti, evaṃ pañcasu disāsu suttaṃ viya pañca pasādā paṇḍitena daṭṭhabbā, majjhe makkaṭako viya ca cittaṃ pana paṇḍitena daṭṭhabbaṃ. Pāṇakādīhi khuddakatiracchānehi tassa saṅghaṭṭanā viya ārammaṇe pana pasādānaṃ saṅghaṭṭanā paṇḍitena daṭṭhabbā. Jālamajjhe nipannāya uṇṇanābhiyā taṃ calanaṃ viya pasāde ghaṭṭetīti pasādaghaṭṭanaṃ, kiṃ taṃ? Ārammaṇaṃ. Tattha tissaṃ vīthiyaṃ pasādaghaṭṭanaṃ ārammaṇaṃ gahetvā manodhātukiriyācittaṃ bhavaṅgaṃ āvaṭṭetīti bhavaṅgāvaṭṭanaṃ mataṃ bhagavatā. Tassa panthamakkaṭakassa suttānusāraṃva suttaṃ anugamanaṃ viya vīthicittappavattanaṃ paṇḍitena daṭṭhabbaṃ. Sīse pana vijjhitvā assa makkaṭassa yūsapānaṃ viya javanassa cittassa ārammaṇesu pavattanaṃ paṇḍitena daṭṭhabbaṃ. Puna āgantvā suttajālamajjhe nipajjanaṃ yathā vatthuṃyeva hadayavatthuṃ eva nissāya cittassa parivattanaṃ paṇḍitena daṭṭhabbaṃ.

486-93.Idaṃtu pana opammaṃ, atthaṃ dīpeti kiṃ tu hi idaṃ opammaṃ kaṃ atthaṃ dīpeti pakāseti? Paṭhamaṃ pasāde ārammaṇena ghaṭṭite sati pasādavatthuto pasādo vatthu nissayo etassāti pasādavatthu, cittaṃ, tato pasādavatthuto, paṭhamaṃ eva vatthusannissitaṃ bhavaṅgasaṅkhātaṃ mano jāyati, itipi attho tena opammena dīpito. Ekekārammaṇaṃ dvīsu dvīsu dvāresu sabbaso sabbappakārena pana āpāthaṃ āgacchati, ayamatthopi tena opammena dīpito ‘‘dvīsu dvīsu dvāresū’’ti, ekaṃ rūpārammaṇaṃ ekasmiṃyeva khaṇe cakkhudvāre, manodvāre cāti dvīsu dvāresu āpāthaṃ āgacchatīti attho. Sotadvārādīsupi eseva nayo ñeyyo. Rūpaṃ cakkhupasādamhi ghaṭṭetvā taṅkhaṇe pana tassa khaṇe pana tathā manodvāre pana āpāthaṃ āgacchati, bhavaṅgacalanassa paccayo hotīti attho. Na saṃsayo etasmiṃ vacane saṃsayo natthi. Yathā khago yathā sakuṇo. Hi saccaṃ mayā vuttaṃ vacanaṃ. Rukkhagge rukkhakoṭiyaṃ nilīyantova sākhino sākhaṃ ghaṭṭeti, tassa chāyā bhūmiyaṃ pathaviyaṃ pharati paṭihaññati. Idhāti nipāto. Sākhāya sakuṇena ghaṭṭanaṃ bhūmiyaṃ chāyāpharaṇāpi ca apubbaṃ acarimaṃ ekakkhaṇasmiṃyeva jāyare jāyanti. Evameva pana rūpassa, pasādassa ca ghaṭṭanaṃ, tatheva atthato atthavasena bhavaṅgacalanassāpi paccayattena paccayabhāvena manodvāre āpāthaṃ āgamanaṃ apubbaṃ acarimaṃ ekakkhaṇeyeva hoti.

494-7. Tato paraṃ bhavaṅgasotaṃ chinditvā cakkhudvāre cakkhupasāde yathākkamaṃ āvajjane samuppanne, dassane samuppanne, sampaṭicchane samuppanne, santīraṇe samuppanne, tathā voṭṭhabbane ca samuppanne kusalaṃ javanacittaṃ javati, tathā akusalameva cittaṃ javati. Sotadvārādīsupi saddādīnaṃ ārammaṇānaṃ ghaṭṭane eseva nayo avisesena viññunā viññeyyo. Etassa atthassa dīpane dovārikopamādīni vacanāni uddharitvā tato pakaraṇato nīharitvā ettha etasmiṃ vīthiyādhikāre viññunā dassetabbāni.

498-9.Asambhedena cakkhussāti tassāpi cakkhu asambhinnaṃ hoti. Jīvitā niruddhampi pittena vā semhena vā ruhirena vā palibuddhaṃ cakkhuviññāṇassa paccayo bhavituṃ asakkontaṃ sambhinnaṃ nāma, sakkontaṃ asambhinnaṃ nāma hoti. Tena cakkhupasādassa asambhinnena rūpāpāthagamanena ālokasannissayenāpi. Tena tividhena paccayena samanakkārahetunā pañcadvārāvajjanapaccayena saha pavattanena. Etehi pana catūhi paccayehi saṃ ekato inti pavattantīti sametā, sametehi sahagatehi samāgamaṃ ekībhāvaṃ āgatehi, taṃ cakkhuviññāṇaṃ cakkhupasādanissitaṃ viññāṇaṃ sampayuttehi cetasikehi saha jāyate.

500-1.Asambhedena sotassa sotapasādassa asambhinnena saddāpāthagamena ca saddassa āpāthagamanena ca. Ākāsanissayenāpi pihitakaṇṇacchiddassa sotaviññāṇaṃ nuppajjati. Tena tividhena paccayena. Samanakkārahetunā pañcadvārāvajjanapaccayena saha pavattena. Etehi pana catūhi paccayehi sametehi sahagatehi samāgamaṃ ekībhāvaṃ āgatehi taṃ sotaviññāṇaṃ sampayuttehi saha jāyati.

502-3.Asambhedena ghānassa ghānapasādassa asambhinnena gandhāpāthagamena ca gandhassa āpāthagamanena ca. Vāyosannissayenāpīti ghānabilamhi pavisantena vāyunāti attho. Tena tividhena paccayena. Samanakkārahetunā pañcadvārāvajjanapaccayena saha pavattena. Etehi pana catūhi paccayehi sametehi sahagatehi samāgamaṃ ekībhāvaṃ āgatehi taṃ ghānaviññāṇaṃ sampayuttehi saha jāyati.

504-5.Asambhedena jivhāya jivhāya asambhinnena rasāpāthagamena ca rasassa āpāthagamanena ca. Āposannissayenāpīti jivhātemanaṃ āpaṃ laddhā ca uppajjati, tena vinā sukkhakhādanīye jivhāya sāyitepi jivhāviññāṇaṃ nuppajjatīti attho. Tena tividhena paccayena. Samanakkārahetunā pañcadvārāvajjanapaccayena saha pavattena. Etehi pana catūhi paccayehi sametehi sahagatehi samāgamaṃ ekībhāvaṃ āgatehi taṃ jivhāviññāṇaṃ sampayuttehi saha jāyati.

506-7. Kāyapasādassa asambhedena phoṭṭhabbassa āpāthagamanena ca. Pathavīnissayenāpīti tena vinā kāyadvārampīti bahiddhā mahābhūtārammaṇaṃ ajjhattikaṃ kāyapasādaṃ ghaṭṭetvā pasādapaccayesu mahābhūtesu paṭihaññati. Tena tividhena paccayena. Samanakkārahetunā pañcadvārāvajjanapaccayena saha pavattena. Etehi pana catūhi paccayehi sametehi sahagatehi samāgamaṃ ekībhāvaṃ āgatehi taṃ kāyaviññāṇaṃ sampayuttehi saha jāyati.

508-9.Asambhedāmanassāpīti mananti bhavaṅgacittaṃ. Taṃ niruddhampi āvajjanacittassa paccayo bhavituṃ asamatthaṃ mandatamagatameva vattamānampi sambhinnaṃ nāma hoti. Āvajjanassa paccayo bhavituṃ samatthaṃ asambhinnaṃ nāma. Manassa asambhedena dhammassa āpāthagamanena ca vatthusannissayena hadayavatthusannissayena. Tena tividhena paccayena. Samanakkārahetunā manodvārāvajjanena saha pavattena. Etehi pana catūhi paccayehi sametehi sahagatehi samāgamaṃ ekībhāvaṃ āgatehi taṃ manoviññāṇaṃ taṃ manoviññāṇasaṅkhātaṃ javanacittaṃ sampayuttehi saha jāyate.

510-11. Mano bhavaṅgacittaṃ nāma vibhāvinā veditabbaṃ. Āvajjanakriyācittaṃ āvajjanakiriyācittadvayaṃ samanakkāro nāma vibhāvinā saññitaṃ. Vatthusannissayena iti ayaṃ pāṭho sabbattha sabbesu bhavesu na gacchati. Pañcahi khandhehi vokāro vokiṇṇoti pañcavokāro, pañcavokārabhavaṃ sandhāya kāraṇaṃ katvā ‘‘vatthusannissayenā’’ti ayaṃ pāṭho pana kathito mayā, pañcavokārabhavo nāma kāmarūpabhavo, arūpabhavo catuvokārabhavo nāma, asaññībhavo ekavokārabhavo nāma. Ayaṃ pāṭho catuvokāraarūpabhavaṃ sandhāya na kathitoti attho. Vatthussa rūpattā arūpabhave kathaṃ vatthusannissayo bhaveyyāti attho.

512-4.Paṭisandhādicittāni, sabbānekūnavīsati honti, kāmāvacaresu dasa, rūpesu pañca, arūpīsu cattāri, sabbāni paṭisandhicittāni ekūnavīsati honti. Kammaṃ nāma kusalākusalacetanā. Kammanimittaṃ nāma rūpāni pañcārammaṇāni paññatti ca mahaggatacittañca. Tathā gatinimittakaṃ nāma kapparukkhādayo, akusalapakkhe rūpādiārammaṇabhūtā lohakumbhādayo ca. Iti evaṃ iminā mayā vuttappakārena tesaṃ paṭisandhādicittānaṃ ārammaṇaṃ tividhaṃ bhagavatā udīritaṃ. Kāmāvacarasandhīnaṃ parittārammaṇaṃ kāmāvacarārammaṇaṃ bhagavatā mataṃ. Paccuppannaṃ rūpādipañcārammaṇaṃ, gatinimittaṃ pañcārammaṇañca paccuppannañca hoti. Atītaṃ vā kammaṃ kusalākusalacetanā atītāyeva, na paccuppannā. Anāgataṃ ārammaṇaṃ natthi.

515-26. Aṭṭheva ca mahāvipākā, tīṇi santīraṇāni cāti ekādasavidhaṃ cittaṃ tadārammaṇasaññitaṃ. Ekādasavidhe citte tadārammaṇasaññite puññavipākāni kusalavipākā dasa honti, apuññajaṃ akusalavipākaṃ pana ekaṃ hoti. Mahāvipākā rūpārūpabhavadvaye na jāyanti, kāmarūpabhave santīraṇattayaṃ hoti. Yāni tadārammaṇacittāni satthunā jinena vuttāni, tesu tadārammaṇacittesu ekampi tadārammaṇacittaṃ rūpārūpabhavadvaye tadārammaṇaṃ hutvā kadācipi nappavattati. Kasmā kāraṇā? Tattha tasmiṃ rūpārūpabhavadvaye ‘‘tadārammaṇaṃ na hotī’’ti vacanaṃ codako bhaveyya, bījassābhāvato pana na hotīti parihāro. Akāmāvacarārammaṇe akāmāvacaradhamme idaṃ tadārammaṇamānasaṃ neva anubandhati. Hi kasmā kāraṇā? Parittārammaṇattā ca ekantena avassaṃ tadārammaṇamānasassa kāmāvacarārammaṇattā ca tathā aparicitattā ca sabbadā nānubandhati. Tañhi yathā pitaraṃ vā pitusadisaṃ vā ñātiṃ anubandhantopi taruṇadārako gharadvārantaravīthicatukkādimhi pariciteyeva dese anubandhati, na araññaṃ vā yuddhabhūmiṃ vā gacchati, evaṃ kāmāvacare dhamme anubandhantampi mahaggatalokuttaradhammamārabbha pavattamāne dhamme nānubandhati. Yasmā cassa sabbo kāmāvacarapāko ca kiriyāmanodhātu kiriyāahetukamanoviññāṇadhātu somanassasahagatā ime dhammā parittārammaṇāti evaṃ accantaṃ parittameva ārammaṇaṃ vuttaṃ, tasmā cetaṃ mahaggatalokuttarārammaṇe kāmāvacaradhammepi nānubandhatīti veditabbaṃ.

527-32.Kiṃ tena yuttivādena, vuttaṃ aṭṭhakathāsu hi ‘‘janakaṃ tena tulya’’ntiādikena tena, yuttiyā vādo yuttivādo, ‘‘janakaṃ tena tulya’’ntiādikāya yuttikathāya kiṃ payojanaṃ vuttaṃ? Aṭṭhakathāsu hi saccaṃ ‘‘kiṃ tena yuttivādenā’’ti vacanaṃ, ‘‘atthakathāsū’’ti vattabbe samāse hi ttha-ssa ṭṭha-kāraṃ katvā ‘‘aṭṭhakathāsū’’ti vuttaṃ . Kāmāvacare dhamme paṭicca tadārammaṇabhāvadīpakaṃ vacanaṃ ācariyena vuttaṃ. Tadārammaṇacittāni, ekādasapi sabbaso sabbappakārenapi tadārammaṇacittāni nāmagottaṃ panārabbha tissādikaṃ nāmapaññattiṃ paṭicca kaccāyanagottakassapagottādikaṃ gottapaññattiṃ paṭicca javane javitepi ca tadārammaṇaṃ na gaṇhanti, rūpārūpabhavesu vā tadārammaṇaṃ na gaṇhanti. Yadā paññattimārabbha, javane javitepi vā yadā mayā vuttāya paññattiyā sesapaññattiṃ paṭicca javane javitepi vā tadārammaṇaṃ na labbhate ācariyena, tathā dukkhaaniccaanattalakkhaṇārammaṇikāya vipassanāya tadārammaṇaṃ na labbhate ācariyena. Tadārammaṇā na labbhanti, micchattaniyatesupi micchatte micchāsabhāve ‘‘natthi dinna’’ntyādivasena niyatāni cattāri diṭṭhiyuttajavanāni micchattaniyatāni, micchattaniyatesupi tadārammaṇaṃ na labbhate ācariyena, lokuttaradhamme ārabbha javane gatepi tadārammaṇaṃ na labbhate ācariyena. Tathā mahaggate dhamme ārabbha javane javitepi tadārammaṇaṃ na labbhate ācariyena, paṭisambhidāñāṇaṃ ārabbha javane javitepi tadārammaṇaṃ na labbhate ācariyena. Manodvārepi sabbesaṃ javanānaṃ anantaraṃ anupubbato tadārammaṇacittāni bhavanti.

533-4. Manodvāre ārammaṇaghaṭṭanā na vijjati. Bhavaṅgato cetaso vīthicittassa vuṭṭhānaṃ kathaṃ kena pakārena hoti? Manodvārepi ghaṭṭanāya vinā ghaṭṭanaṃ vajjetvā āpāthaṃ āgacchanteva yasmā kāraṇā, tasmā vīthicittānaṃ sambhavo hoti.

535-6.Dvādasāpuññacittānaṃ dvādasaakusalacittānaṃ vipākā sattasattati pāpapākā dvādasapāpacittānaṃ vipākā caturāsīti pavattiyaṃ honti. Ekassa somanassayuttadiṭṭhisampayuttākusalassa cakkhusotaghānajivhākāyaviññāṇāni, sampaṭicchanaṃ, upekkhāyuttasantīraṇāni cāti satta akusalapākā honti. Tathā sesānaṃ ekādasannaṃ akusalānampi satta vipākā honti. Ekādasavidhānaṃ tu, hitvā uddhaccamānasaṃ uddhaccamānasaṃ hitvā ekādasavidhānaṃ paṭisandhiyo ekādasavidhā ceva bhavanti.

537-8.Kriyacittesu sabbesu yaṃ āvajjanadvayaṃ javanaṃ na ca hoti, taṃ āvajjanadvayaṃ karaṇamattattā kiriyāmattattā vātapupphasamaṃ vātapupphena sadisaṃ mataṃ bhagavatā. Ayametthādhippāyo – khīṇāsave uppannakāle vā taṃ āvajjanadvayaṃ kiriyacittaṃ bhavituṃ yuttaṃ. Sabbesu puthujjanesu uppannakāle kathaṃ kiriyā hotīti ce? Karaṇamattattā aphaladāyakaṃ vātapupphaṃ viya aphaladāyakaṃ kiriyacittaṃ bhavituṃ yuttihāro kiriyā pana hoti. Yaṃ sabbaṃ kiriyacittaṃ kiccasādhanato javanakiccasādhanavasena javanattaṃ javanabhāvaṃ pattaṃ chinnamūlassa rukkhassa pupphaṃ aphalaṃ hoti yathā, evaṃ chinnāvijjātaṇhāmūlassa vītarāgassa taṃ sabbaṃ kiriyacittaṃ aphalaṃ vipākavirahitaṃ siyā bhaveyya.

539-40.Paṭicca pana etasmā, phalametīti paccayo ekaṃ dhammaṃ paṭicca etasmā dhammato phalaṃ eti pavattati tasmā paccayo, yo dhammo yassa dhammassa ṭhitiyā uppattiyāpi upakāro nāma hoti, so dhammo tassa dhammassa paccayoti paccayo nāma paṇḍitena pavuccate. Sambhavo pabhavo hetu kāraṇaṃ paccayo mato bhagavatā. Idaṃ vacanaṃ aññattha dīpanavacanaṃ.

541.Lobhādi pana yo dhammo, mūlaṭṭhenupakārako yo lobhādi pana dhammo mūlabhāvena phaladhammassa upakārako, so lobhādidhammo phaladhammassa hetūti hetu nāma vibhāvinā viññātabbo.

542.Lobho doso ca moho ca tathā alobhādayo tayo hetū, te cha eva hetuyo honti, jātito jātivasena kusalajātiakusalajātiabyākatajātivasena navadhā navahi koṭṭhāsehi siyuṃ.

543-4.Dhammānaṃ kusalādīnaṃ, kusalādittasādhako yo dhammo kusalādīnaṃ dhammānaṃ kusalādittasādhako kusalādibhāvasādhako, so dhammo mūlaṭṭho nāma. Evaṃ vacanaṃ eke ekacce ācariyā vadanti. Evaṃ sante kusalākusalādīnaṃ dhammānaṃ kusalādittasādhakavasena mūlaṭṭhe sante taṃsamuṭṭhānarūpīsu tehi cittehi samuṭṭhānarūpesu tehi cittehi samuṭṭhitesu cittajarūpesu hetūnaṃ lobhādihetūnaṃ hetupaccayatā kadācipi neva sampajjati. Ayametthādhippāyo – yadi cittesu rūpāni samuṭṭhāpentesu te lobhādayopi cittānaṃ sampayuttacittānaṃ ekuppādattā ca rūpāni samuṭṭhāpentiyeva. Tadā tesaṃ mate tesaṃ cittajarūpānaṃ kusalādittaṃ siyā. Na ca kadāci rūpāni kusalādināmakāni dissanti yasmā, tasmā cittajarūpānaṃ kusalādibhāvañāpanatthaṃ tesaṃ cittajarūpānaṃ te lobhādayo hetupaccayā na honti, iti vacanaṃ vattabbaṃ siyā. Evañca sati cittajarūpāni nāma kadācipi viyuttāni caranti, tasmā kusalādittasādhako mūlaṭṭho na hoti.

545-6.Hi saccaṃ ‘‘evaṃ sante tu hetūna’’ntiādikaṃ vacanaṃ. Te lobhādayo hetū tesaṃ rūpānaṃ kusalāditaṃ kusalādibhāvaṃ na sādhenti na nipphādenti. Te hetū tesaṃ pana rūpānaṃ paccayā na ca na hontiyeva, tasmā kāraṇā kusalādīnaṃ dhammānaṃ kusalādittasādhako yo dhammo, so dhammo mūlaṭṭhoti mūlasabhāvo nāma samayaññunā samayavijānanasīlena viññunā gantabbo jānitabbo.

547.Suppatiṭṭhitabhāvassa, sādhanenupakārako suppatiṭṭhitabhāvaṃ sādhanena upakārako yo attho, so attho hetūnaṃ lobhādīnaṃ mūlaṭṭho mūlasabhāvo iti ca gahaṇaṃ vibhāvinā viññātabbaṃ.

548-9.Kusalākusalā hetū kusalā hetū, akusalā hetū, kriyāhetū sabbaso sabbappakārena sabbe kiriyāhetuyo ca sampayuttānaṃ pañcavokārabhūmiyaṃ sampayuttānaṃ dhammānaṃ aññamaññapaccayabhāvena hetupaccayataṃ yātā gatā. Taṃsamuṭṭhānānaṃ cittajarūpānañca hetupaccayataṃ yātā gatā, ete hetū catuvokārabhūmiyaṃ sampayuttānaṃ eva dhammānaṃ hetupaccayataṃ yātā gatā.

550-1. Kāme vipākahetūpi attanā sampayuttānaṃ hetupaccayataṃ yātā, paṭisandhikkhaṇepi kaṭattārūpajātānaṃ kammajarūpānaṃ hetupaccayataṃ yātā, tasmā paṭisandhicittuppādakkhaṇeyeva kammajarūpānaṃ uppādo hoti, yasmā kāraṇā pavattiyaṃ cittajānañca rūpānaṃ hetupaccayataṃ gatā.

552-5. Rūpe vipākahetū kāmāvacarabhūmiyaṃ hetuyo viya hetupaccayā honti, pañcavokāre lokuttaravipākahetavo cittajānaṃ rūpānañca sampayuttānañca pañcavokārabhūmiyaṃ hetupaccayā honti. Catuvokāre lokuttaravipākajā hetavo sampayuttānaṃ eva catuvokārabhūmiyaṃ hetupaccayā bhavanti. Itare catuvokāre arūpabhave vipākajā hetavo sampayuttānaṃ eva sabhūmiyaṃ attano bhūmiyaṃ arūpabhūmiyaṃ hetupaccayā honti. Hetuttho hetūnaṃ attho hetuyo ceva hetupaccayo ceva hetupaccayasambhavo hetupaccayuppatti, evameva evaṃ iminā pakārena. Sañjāto sukhahetu yassāti sañjātasukhahetu, tena viññeyyo.

556-8.Chando cittañca vīriyaṃ vīmaṃsā cāti catudhādhipatī lokādhipatinā satthunā vuttā. Chandaṃ jeṭṭhakaṃ katvā cittassa uppattikālasmiṃ yo chando, so chandādhipati nāma, chandaṃ dhuraṃ katvā samādhikaraṇacittassa eseva nayo sesesupi ca tīsu mayā vuttato chandādhipatito sesesupi ca adhipatīsu. Yo dhammo jeṭṭhaṭṭhena upakārako, so dhammo adhipatīti adhipati nāma bhagavatā niddiṭṭho.

559.

Sumatimativibodhanaṃvicittaṃ,

Kumatimatindhanapāvakaṃ padhānaṃ;

Imamatimadhuraṃ avedi yo yo,

Jinavacanaṃ sakalaṃ avedi so so.

Yo yo jano imaṃ abhidhammāvatāraṃ sumatimativibodhanaṃ sumatīnaṃ sundaramatīnaṃ paṇḍitānaṃ matiyā vibodhanakaraṃ vicittaṃ kumatīnaṃ kucchitamatīnaṃ bālānaṃ matiindhane padhānaṃ pāvakaṃ atimadhurakaraṃ avedi jāni, so so jano sakalaṃ jinavacanaṃ avedi jāni.

Iti abhidhammāvatāraṭīkāya

Pakiṇṇakaniddesavaṇṇanā niṭṭhitā.

Aṭṭhamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app