18. Aṭṭhārasamo paricchedo

Diṭṭhivisuddhiniddesavaṇṇanā

1175.Yāsañjānanamattaṃva, saññā nīlādito panāti sā saññā nīlādivasena sañjānanamattaṃva karoti. Lakkhaṇappaṭivedhanti aniccādilakkhaṇapaṭibujjhanaṃ.

1177.Taṃ viññāṇaṃ ussakkitvā uddhaṃ sakkaṃ katvā satte maggaṃ pāpetuṃ na sakkoti.

1178-9. Sabbesaṃ pana dhammānaṃ sabhāvapaṭivedhanaṃ aviparītavasena paṭibujjhanaṃ paññāya lakkhaṇaṃ.

1180. Samādhi āsannakāraṇaṃ etāyāti samādhāsannakāraṇā.

1181.Lakkhaṇenekadhāti sabbadhammaṃ paṭibujjhanalakkhaṇena paññāva ekadhā vuttā.

1183.Bhūripaññenāti bhūte atthe aviparīte atthe ramatīti bhūri, bhūri paññā etassāti bhūripañño, tena.

1186-91. Tīsu atthadhammaniruttīsu ca ñāṇesu atthadhammaniruttīsu jātesu ñāṇesu ca ñāṇaṃ. Yaṃ kiñci paccayuppannaṃ phalaṃ dhammajātaṃ. Bhāsitatthoti pāḷiyā attho. Ete pañca dhammā atthasaññitā atthanāmakā. Phalanibbattako hetūti jananako paccayo. Bhāsitanti pāḷi. Dhammasaññitāti dhammanāmakā. Sabhāvaniruttīti aviparītavohāro. Pariyattīti sikkhanaṃ. Savanādhigamehi pubbayogena pubbe pavattanāya.

1192.Bhūmibhūtesūti vipassanāya bhūmibhūtesu.

1194.Jananāditoti jātiādito bhītena paññā bhāvetabbā.

1203.Ekāsītiyā cittenāti lokuttaracittavajjitena vipassanābhūmibhūtena ekāsītiyā cittena.

1208.Sattasammohaghātatthanti sattoti sammohassa vināsitatthaṃ.

1211.Nirīhakanti īhavirahitaṃ byāpāravirahitaṃ, dārurajjusamāyoge.

1215.Ubho bhijjanti paccayāti aññamaññapaccayakāraṇā.

1225.Antadvayanti kāmasukhallikānuyogaattakilamathānuyogadvayaṃ. Bhāvayeti diṭṭhivisuddhiṃ vaḍḍheyya.

Iti abhidhammāvatāraṭīkāya

Diṭṭhivisuddhiniddesavaṇṇanā niṭṭhitā.

Aṭṭhārasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app