24. Catuvīsatimo paricchedo

Paccayaniddesavaṇṇanā

1395. Idāni nesaṃ paccayavidhiṃ dassetuṃ ‘‘yesa’’ntiādi āraddhaṃ.

Paṭicca enaṃ phalameti pavattati, tiṭṭhati, uppajjati vāti paccayo, hinoti patiṭṭhāti etthāti hetu, anekatthattā dhātusaddānaṃ hi-saddo mūla-saddo viya patiṭṭhattho veditabbo, hinoti vā etena kammanidānabhūtena uddhaṃ ojaṃ atiharantena mūlena viya pādapo tappaccayaṃ phalaṃ gacchati viruḷhiṃ āpajjatīti hetu, hetu ca so mūlaṭṭhena, paccayo ca upakārakaṭṭhenāti hetupaccayo, hetu hutvā paccayo hetubhāvena paccayoti attho.

Evaṃ ārammaṇapaccayādīsu daṭṭhabbaṃ. Svāyaṃ paṭisandhiyaṃ kammasamuṭṭhānānaṃ, pavattiyaṃ cittasamuṭṭhānānaṃ rūpānaṃ, ubhayattha sahajātanāmadhammānañca paccayo. Sabbalokiyalokuttaranti iminā paññattiyāpi loke viditabhāvena lokiyapadena saṅgahitattā rūpādibhedesu chabbidhesu saṅkhatāsaṅkhatapaññattidhammesu na koci dhammo ārammaṇapaccayo na hotīti dasseti. Teneva ‘‘yaṃ yaṃ dhammaṃ ārabbhā’’ti aniyato katoti. Nanu ca ‘‘yaṃ yaṃ dhamma’’nti (paṭṭhā. 1.1.2-3) vuttattā paññattiyā gahaṇaṃ na hotīti? Nāyaṃ doso dhammasaddassa ñeyyavacanattā. Ārabbhāti ālambitvā, gahetvāti attho. Uppajjantīti idaṃ nidassanamattaṃ. Te pana taṃ ārabbha uppajjanti ceva tiṭṭhanti ca. Yathā hi dubbalo puriso daṇḍaṃ vā rajjuṃ vā ālambitvā uṭṭhahati ceva tiṭṭhati ca, evaṃ cittacetasikā dhammā rūpādiārammaṇaṃ ālambitvā uppajjanti ceva tiṭṭhanti cāti.

Jeṭṭhakaṭṭhena upakārako dhammo adhipatipaccayo. Jeṭṭhakaṭṭhenāti ca pamukhabhāvena. Attādhīnānañhi patibhūto dhammo adhipatīti so tesaṃ pamukhabhāvena pavattati. ‘‘Chandādhipati chandasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo’’tiādivacanato chandādayo cattāro dhammā sahajātanāmarūpānaṃ sahajātādhipatīti dassento āha ‘‘tattha sahajātādhipatī’’tiādi. ‘‘Chandavato kiṃ nāma kammaṃ na sijjhatī’’tiādikaṃ purimābhisaṅkhārūpanissayaṃ labhitvā uppajjamāne cittuppāde chandādayo dhurabhūtā jeṭṭhakabhūtā sampayuttadhamme, taṃsamuṭṭhānarūpe ca sādhayamānā vase vattayamānā hutvā pavattanti, te ca tesaṃ vasena vattanti hīnādibhāvena tadanuvattanato. Tena te adhipatipaccayā honti, no ca kho ekato. Yadā hi chandaṃ dhuraṃ chandaṃ jeṭṭhakaṃ katvā cittaṃ pavattati, tadā chandova adhipati, na itare. Esa nayo sesesupi. Adhipatibhāvopi hi nesaṃ attano pavattinivārake abhibhuyya pavattanato hoti. Avasesanti yathāvuttānaṃ tesaṃ garukātabbatābhāvato, garukatasseva ca ārammaṇādhipatibhāvavacanato. Vuttañhetaṃ ‘‘yaṃ yaṃ dhammaṃ garuṃ katvā ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ adhipatipaccayena paccayo’’ti (paṭṭhā. 1.1.3). Tattha garuṃ katvāti garukāracittīkāravasena vā assādanavasena vā garuṃ bhārikaṃ laddhabbaṃ anavaññātaṃ katvā. Garukātabbañhi ārammaṇaṃ tanninnapoṇapabbhārānaṃ assādanapaccavekkhaṇamaggaphalānaṃ attano vase vattayamānaṃ viya paccayo hoti, tasmā ayaṃ attādhīnānaṃ patibhāvena upakārakattā adhipatipaccayo daṭṭhabbo.

Antarayatīti antaraṃ, byavadhāyakanti attho, nāssa antaraṃ vijjatīti anantaro, soyeva paccayoti anantarapaccayo, anantarabhāvena upakārako dhammoti adhippāyo. Anantaraniruddhāti attano nirodhānantaraṃ anurūpacittuppādassa uppattipaccayabhāvena tassa uppattiyā purimabhāge anantaraṃ hutvā niruddhā, rūpadhammā pana anantarapaccayā natthi.

Samanantarabhāvena upakārako dhammo samanantarapaccayo, tathā samanantarapaccayopīti ṭhapetvā upasaggamattaṃ na ettha koci viseso. Yo hi anantarapaccayo, sova samanantarapaccayoti. Purimapacchimānañhi anantaruppādabhāvato nirantaruppādanasamatthatā anantarapaccayatā, rūpakalāpānaṃ viya saṇṭhānābhāvato paccayapaccayuppannānaṃ sahaṭṭhānābhāvato ca ‘‘idamito uddhaṃ heṭṭhā tiriya’’nti vibhāgābhāvā attano ekattamiva upanetvā suṭṭhu anantarabhāvena uppādetuṃ samatthatā samanantarapaccayatā, tasmā dhammato avisesepi vineyyavasena byañjanatthamattato visesaṃ gahetvā tesaṃ visuṃ desanā katā. Yampi ‘‘atthānantaratāya anantarapaccayo, kālānantaratāya samanantarapaccayo’’ti ācariyānaṃ mataṃ, taṃ ‘‘nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ kusalaṃ phalasamāpattiyā samanantarapaccayena paccayo’’tiādīhi (paṭṭhā. 1.1.418) virujjhatītiādinā paṭikkhittaṃ.

Uppajjamānova sahuppādanavasena upakārako dhammo sahajātapaccayo pakāsassa padīpo viya, so panāyaṃ ‘‘cittacetasikā dhammā aññamaññaṃ, sahajātarūpānañca, mahābhūtā aññamaññaṃ, upādārūpānañca, paṭisandhikkhaṇe vatthuvipākā aññamañña’’nti ca tividho hoti, tasmā vuttaṃ ‘‘cittacetasikā’’tiādi. Yampi hi pāḷiyaṃ arūpakkhandhādivasenassa chabbidhataṃ vuttaṃ, tampi ettheva saṅgahitaṃ. Yo panettha sesarūpadhammānaṃ, ubhayattha vatthuno ca pavattiyā arūpadhammānaṃ, upādārūpānañca aññamaññaṃ mahābhūtānaṃ sahajātapaccayattābhāvo, so paccayabhāvasāmatthiyavisesāyogatoti daṭṭhabbaṃ.

Aññamaññaṃ uppādanupatthambhanabhāvena attano upakārakassa upakārako dhammo aññamaññapaccayo. Aññamaññupatthambhakatidaṇḍakaṃ viya upakārakatā ca aññamaññatāvaseneva daṭṭhabbā, na sahajātādivasena. Sahajātādipaccayo hontoyeva hi koci kassaci aññamaññapaccayo na hoti cittacetasikānaṃ cittajarūpe sati, mahābhūtānaṃ upādārūpe sati aññamaññapaccayattābhāvato. Yathāha ‘‘cattāro khandhā arūpino aññamaññapaccayena paccayo, cattāro mahābhūtā…pe… okkantikkhaṇe nāmarūpaṃ aññamaññapaccayena paccayo’’ti (paṭṭhā. 1.1.7). Ācariyena pana paccayuppannadhamme aparāmasitvā vuccamānattā avisesena vuttaṃ ‘‘tathā aññamaññapaccayo’’ti.

Taruādīnaṃ pathavī viya adhiṭṭhānākārena, cittakammādīnaṃ paṭādayo viya ca nissayākārena upakārako dhammo nissayapaccayo. Vatthurūpānīti sattannaṃ viññāṇadhātūnaṃ adhiṭṭhānākārena nissayapaccayabhūtāni vatthurūpāni. Mahābhūtā cittacetasikā cāti aññamaññaṃ, upādārūpānañca tatheva nissayabhūtāni mahābhūtāni aññamaññaṃ, sahajātarūpānañca nissayākārena paccayāni cittacetasikāni, tadadhīnavuttitāya attano phalena nissito na paṭikkhittoti nissayo.

Yathā pana bhuso āyāso upāyāso, evaṃ bhuso nissayo upanissayo, balavakāraṇanti attho, tasmā balavakāraṇabhāvena upakārako dhammo upanissayapaccayoti veditabbo. So ārammaṇūpanissayo anantarūpanissayo pakatūpanissayoti tividhoti āha ‘‘ārammaṇā’’tiādi. Tattha –

‘‘Dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, sekhā gotrabhuṃ garuṃ katvā paccavekkhanti, vodānaṃ garuṃ katvā paccavekkhanti, sekhā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhantī’’ti (paṭṭhā. 1.1.423) –

Evamādinā nayena ārammaṇūpanissayo tāva ārammaṇādhipatinā saddhiṃ nānattaṃ akatvāva vibhatto. Tenāha ‘‘ārammaṇūpanissayo ārammaṇādhipatiyevā’’ti. Kiñcāpi nānattaṃ akatvā vibhatto, tathāpi ayaṃ tesaṃ viseso – yaṃ ārammaṇaṃ garuṃ katvā cittacetasikā uppajjanti, taṃ niyamato tesaṃ ārammaṇesu balavārammaṇaṃ hoti. Iti garukātabbamattaṭṭhena ārammaṇādhipati, balavakāraṇaṭṭhena ārammaṇūpanissayoti ca evametesaṃ nānattaṃ veditabbaṃ.

Anantarūpanissayopi ‘‘purimā purimā kusalā khandhā pacchimānaṃ pacchimānaṃ kusalānaṃ khandhānaṃ upanissayapaccayena paccayo’’tiādinā (paṭṭhā. 1.1.423) nayena anantarapaccayena saddhiṃ nānattaṃ akatvāva vibhattoti āha ‘‘anantarūpanissayo pana anantarapaccayovā’’ti. Evaṃ santepi attano anantarā anurūpacittuppādavasena anantarapaccayo, balavakāraṇavasena anantarūpanissayapaccayoti evametesaṃ nānattaṃ veditabbaṃ.

Pakatiyā eva paccayantararahitena attano sabhāveneva upanissayo pakatūpanissayo, ārammaṇaanantarehi amissova puthageva koci upanissayoti vuttaṃ hoti. Atha vā pakato upanissayo pakatūpanissayo. Pakatoti cettha pa-kāro upasaggo, so attano phalassa uppādanasamatthabhāvena santāne nipphāditabhāvaṃ, upasevitabhāvañca dīpeti, tasmā attano santāne nipphanno vā kāyikasukhadukkhasaddhāsīlādi upasevito vā utubhojanādi pakatūpanissayoti attho. Upasevanañcettha duvidhaṃ upayogopasevanaṃ ārammaṇūpasevanañca. Evañca katvā anāgatassāpi upanissayapaccayatā laddhā hoti. Kāyikasukha…pe… yo cāti ettha kāyikasukhadukkhāni rāgasaddhādīnaṃ, utubhojanādayo cittasamādhānādīnaṃ, saddhāsīlādayo saddhāsīlādīnañca upanissayā honti. Ādi-saddena yaṃ yaṃ upanissāya yassa yassa sambhavo, taṃ taṃ tassa tassa upanissayapaccayabhūtaṃ saṅgaṇhāti. Paccayamahāpadeso hesa, yadidaṃ upanissayapaccayoti.

Paccayuppannato paṭhamataraṃ uppajjitvā vattamānabhāvena upakārako dhammo purejātapaccayo. So ca rūpadhammova samāno arūpadhammasseva hoti. Tenāha ‘‘vatthupurejātonāmā’’tiādi. Yathā cettha ‘‘vatthurūpānī’’ti hadayavatthunopi gahaṇaṃ, evaṃ ‘‘rūpādīnī’’tiādi-ggahaṇena dhammārammaṇassāpi gahaṇaṃ daṭṭhabbaṃ. Nanu ca pañcārammaṇāneva ārammaṇapurejātabhāvena āgatānīti? Saccaṃ āgatāni, pañhāvāre pana ‘‘sekhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassantī’’tiādinā (paṭṭhā. 1.1.424) avisesena paccuppannacakkhādīnampi gahitattā dhammārammaṇassa ārammaṇapurejātabhāvo na sakkā paṭibāhituṃ. Atthatopi hetaṃ siddhaṃ ‘‘yaṃ yaṃ paccuppannaṃ ārammaṇaṃ gahetvā manodvāre cittaṃ pavattati, taṃ tassa ārammaṇapurejātaṃ hotī’’ti. Ettha ca nissayārammaṇākārādīhi visiṭṭhā purejātabhāvena vinā upakārabhāvaṃ agacchantānaṃ vatthārammaṇānaṃ purejātākārena upakārakatā purejātapaccayatāti ayamassa nissayārammaṇapaccayatāhi viseso.

Gijjhapotakasarīrānaṃ āhārāsā cetanā viya purejātānaṃ rūpānaṃ upatthambhakabhāvena upakārako dhammo pacchājātapaccayo. Manosañcetanāhāravasena hi pacchājātacittacetasikehi vinā santānaṭṭhitihetubhāvaṃ agacchantānaṃ pacchājātākārena cittacetasikānaṃ upakārakatā vippayuttākārādīhi visiṭṭhā pacchājātapaccayatāti evaṃ sabbapaccayānaṃ paccayantarākāravisiṭṭhā upakārakatā daṭṭhabbā. So pana ‘‘pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātapaccayena paccayo’’ti (paṭṭhā. 1.1.11) āgatattā ekavidhoti āha ‘‘cittacetasikāvā’’ti.

Purimapurimaparicitagantho viya uttaruttarassa ganthassa kusalādibhāvena attasadisapaguṇabalavabhāvavisiṭṭhaṃ attasajātiyatāgāhakaṃ āsevanaṃ, tena paccayā sajātiyadhammāva āsevanapaccayo. Bhinnajātikā hi bhinnajātikānaṃ āsevanaguṇena paguṇabalavabhāvavisiṭṭhaṃ kusalādibhāvasaṅkhātaṃ attano gatiṃ gāhāpetuṃ na sakkonti, na ca sayaṃ tato gaṇhanti. Te pana anantarātītāni lokiyakusalākusalāni ceva anāvajjanakiriyājavanāni cāti āha ‘‘ṭhapetvā āvajjanadvaya’’ntiādi. ‘‘Na maggapaccayā āsevane eka’’nti (paṭṭhā. 1.1.221) vacanato ahetukakiriyāsu hasituppādasseva āsevanabhāvena, āvajjanadvayaṃ āsevanapaccayo na hoti, lokuttarampi kusalaṃ bhinnajātikasseva phalassa purecarattā na tena, āsevanaguṇaṃ gaṇhāpeti, vipākābyākatampi kammavasena . Vipākabhāvappattaṃ kammapariṇāmitaṃ kammavegakkhittaṃ patitaṃ viya hutvā pavattamānaṃ attano sabhāvaṃ gāhetvā paribhāvetvā neva aññavipākaṃ pavatteti, na ca purimavipākānubhāvaṃ gahetvā uppajjati. Lokuttaravipākampi hi kiñcāpi javanavasena uppajjati, āsevanaguṇaṃ pana gaṇhāti, na ca aññaṃ gāhāpeti. Yampi ‘‘āsevanavinimuttaṃ javanaṃ natthī’’ti ācariyadhammapālattherena vuttaṃ, tampi ‘‘yebhuyyavasena vutta’’nti viññāyati, itarathā pana ācariyassa asamapekkhitāvidhāyakattappasaṅgato. Tathā hi vuttaṃ paṭṭhānaṭṭhakathāyaṃ ‘‘lokuttaro pana āsevanapaccayo nāma natthī’’ti (paṭṭhā. aṭṭha. 1.12). Maggo pana gotrabhuto āsevanaṃ na gaṇhātīti natthi bhūmiādivasena nānājātikatāya anadhippetattā. Tathā hi vuttaṃ paṭṭhāne ‘‘gotrabhu maggassa āsevanapaccayena paccayo, vodānaṃ maggassa āsevanapaccayena paccayo’’ti (paṭṭhā. 1.1.426).

Cittappayogasaṅkhātaāyūhanakiriyābhāvena sahajātānaṃ, nānakkhaṇikānañca upakārako dhammo kammapaccayo. Kammanti hi cetanā vuccati, sā ca āyūhanabyāpārā. Paccayuppannena saha uppannā sahajātā, paccayuppannato nānakkhaṇe bhavā nānakkhaṇikā. Sahajātā lokiyalokuttarā cetanāti sambandho. Sā sahajātanāmānaṃ, taṃsamuṭṭhānānañca rūpānaṃ paccayo, itarā pana vipākakaṭattārūpānanti daṭṭhabbaṃ. Sāsavakusalākusalacetanāti attano uppādavisiṭṭhe santāne sesapaccayasamāgame pavattamānānaṃ vipākakaṭattārūpānaṃ santānavisesanakiriyābhāvena upakārikā kāmarūpārūpakusalacetanā, akusalacetanā ca. Tassā hi tathā kiriyābhāvena pavattattā tesaṃ pavatti, na aññathā. Itarā pana sahajātānaṃ āyūhanakiriyābhāvena pavattamānā upakārikāti vattabbaṃ. Avadhāraṇena panettha cetanāsampayuttaṃ abhijjhādikammaṃ paṭikkhipati satipi vipākadhammasabhāve cetanāvajjānaṃ ataṃsabhāvattā. Anāsava…pe… paccayoti iminā lokiyakusalacetanāya visesamattaṃ dasseti, na nānakkhaṇikakammapaccayatābhāvaṃ. Evañca katvā vuttaṃ aṭṭhakathāyaṃ ‘‘arūpāvacaracetanā, pana lokuttaracetanā ca uppajjitvā niruddhā attano attano vipākakkhandhānaṃ nānakkhaṇikakammapaccayena paccayo’’ti.

Attano nirussāhasantabhāvena sahajātanāmarūpānaṃ nirussāhasantabhāvāya upakārakā arūpadhammāva vipākapaccayo. Tenāha ‘‘vipākacittacetasikā’’ti. Te hi payogena asādhetabbatāya kammassa katattā nipphajjanamattato nirussāhasantabhāvā honti, na kilesavūpasamasantabhāvā . Nirussāhasantabhāvato eva hi bhavaṅgādayo duviññeyyā. Pañcadvārepi hi javanappavattiyāva rūpādīnaṃ gahitatā viññāyati. Abhinipātasampaṭicchanasantīraṇamattā pana vipākā duviññeyyā eva.

Rūpārūpānaṃ upatthambhakaṭṭhena upakāro āhārapaccayo. Satipi hi janakabhāve upatthambhakattameva āhārassa padhānakiccaṃ, janayantopi ca āhāro avicchedavasena upatthambhentova janetīti upatthambhanabhāvova āhārabhāvoti. Tattha kabaḷīkāro āhāro rūpakāyasseva upatthambhako, sesā tayo rūpārūpakāyassa. Na kevalañhi te nāmadhammānameva avicchedahetukā, atha kho paṭisandhiyaṃ kaṭattārūpānaṃ, pavatte cittajarūpānampi.

Tesu tesu kiccesu paccayuppannadhammehi attānaṃ anuvattāpanakasaṅkhātaādhipaccaṭṭhena paccayo indriyapaccayo. Adhipatipaccayadhammānañhi pavattivinivārake abhibhavitvā pavattanena garubhāvo adhipatiyaṭṭho, indriyānaṃ pana dassanādikiccesu cakkhuviññāṇādīhi, jīvane kammajarūpehi, arūpadhammehi ca jīvantehi sukhitādibhāvesu sukhitādīhi adhimokkhapaggahaupaṭṭhānāvikkhepappajānanesu ‘‘anaññātaṃ ñassāmī’’ti pavattiyaṃ ājānane, aññātāvibhāve ca saddhādisahajātehīti evaṃ taṃtaṃkiccesu cakkhādipaccayehi dhammehi cakkhādīnaṃ anuvattaniyatāmattaṃ indriyānaṃ ādhipaccaṭṭhoti ayameva tesaṃ viseso. Rūpasattaka-ggahaṇena cakkhādīni pañca, itthipurisindriyadvayañca dasseti. Jīvitindriyaṃ pana arūpajīvitindriyena saddhiṃ ekato katvā jīvita-ggahaṇena gahitaṃ. Evañhi dvāvīsati indriyāni honti. ‘‘Anādimati saṃsāre anaññātaṃ asacchikataṃ catusaccadhammaṃ, nibbānameva vā ñassāmī’’ti pavattassa indriyaṃ anaññātaññassāmītindriyaṃ, paṭhamamaggañāṇaṃ. Ājānato paṭhamamaggena diṭṭhamariyādaṃ anatikkamitvā jānato indriyaṃ aññindriyaṃ, sotāpattiphalato yāva arahattamaggā chasu ñāṇaṃ, aññātāvino catūsu saccesu pariniṭṭhitakiccassa indriyaṃ aññātāvindriyaṃ, arahattaphalañāṇaṃ . Paṭhamaṃ pariyāyato indriyattaṃ sandhāya rūpasattaka-ggahaṇena gahetvāpi puna kathañci upakārakattābhāvato itthipurisindriyānaṃ ettha aggahaṇaṃ dassetuṃ ‘‘tesū’’tiādi vuttaṃ. Tāni hi yebhuyyena liṅgādīhi anuvattiyamānānipi paccayabhāvato nānuvattīyantīti vuttovāyamattho.

Ārammaṇūpanijjhānalakkhaṇūpanijjhānavasena upagantvā ārammaṇanijjhānaṃ jhānapaccayatā, so ca vitakkādīnameva āveṇiko sabhāvoti āha ‘‘jhānapaccayo’’tiādi. Te pana paṭisandhiyaṃ kaṭattārūpānaṃ, pavatte cittajarūpānaṃ, ubhayattha nāmadhammānañca paccayāti daṭṭhabbaṃ.

Sugatito, duggatito, kusalato, akusalato vā niyyānaṭṭhena sahajātānaṃ upakārakatā maggapaccayatā, sā ca sammādiṭṭhādīnanti āha ‘‘maggapaccayo’’tiādi. Saṅkappa-ggahaṇena sammāsaṅkappaṃ, micchāsaṅkappañca dasseti. Evaṃ sesesupi. Micchāsaṅkappādayo hi apāyamaggaṅgā, micchāsatimicchāvācādayo cettha tathāpavattacittuppādā, cetanā ca, ayampi jhānapaccaye vuttānameva paccayuppannānaṃ paccayoti daṭṭhabbaṃ.

Paramatthena bhinnānampi ekībhāvagatānaṃ viya ekuppādādibhāvasaṅkhātasampayogalakkhaṇena upakārakatā sampayuttapaccayatā, sā ca nāmadhammānameva, na rūpadhammānanti āha ‘‘sampayuttapaccayo’’tiādi.

Aññamaññasambandhatāya yuttānampi samānānaṃ vippayuttabhāvena visaṃsaṭṭhatāya nānattūpagamanena upakārakatā vippayuttapaccayatā, sā ca vatthūnaṃ, cittacetasikānameva vāti āha ‘‘vippayuttapaccayo’’tiādi. Cha vatthūni hi sattannaṃ viññāṇānaṃ yathārahaṃ paṭisandhiyaṃ, pavatte, cittacetasikā paṭisandhiyaṃ kaṭattārūpānaṃ, pavattiyaṃ cittasamuṭṭhānānañca vippayuttapaccayo. Vatthupurejātānīti idaṃ cakkhādivatthuvaseneva vuttaṃ, hadayavatthu pana paṭisandhiyampi paccayabhāvato sahajātampi labbhati. Vuttampi hetaṃ abyākatapadassa sahajātavibhaṅge ‘‘paṭisandhikkhaṇe vipākābyākatā khandhā kaṭattārūpānaṃ, khandhā vatthussa, vatthu khandhānaṃ vippayuttapaccayena paccayo’’ti. Tathā pacchājātā cittacetasikāti ca cakkhuviññāṇādivaseneva vuttaṃ, ‘‘sahajātā kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo’’tiādivacanato (paṭṭhā. 1.1.434) pana sahajātāpi labbhanti. Evañca katvā vuttaṃ aṭṭhakathāyaṃ ‘‘vippayuttapaccayo sahajātapurejātapacchājātavasena tividho’’ti. Ayaṃ pana rūpadhammo samāno rūpadhammassa paccayo na hoti sampayogāsaṅkāya abhāvato.

Yesañhi nāmānaṃ cakkhādīnaṃ abbhantarato nikkhamantānaṃ viya pavatti, rūpānañca nāmasannissayeneva uppajjamānānaṃ sampayogāsaṅkā hoti, tesameva vippayuttapaccayatā vuttā. Rūpānaṃ pana rūpehi sāsaṅkā natthi, vatthusannissayeneva ca jāyantānaṃ nāmānaṃ visayamattaṃ ārammaṇanti tenāpi tesaṃ sampayogāsaṅkā natthi. Paccuppannasabhāvena atthibhāvena tādisasseva dhammassa upatthambhakattena upakārakatā atthipaccayatā. Satipi hi janakatte ṭhitiyaṃyeva sātisayo atthipaccayānaṃ byāpāroti upatthambhakatā tesaṃ gahitā, te ca rūpajīvitindriyādīnevāti āha ‘‘atthipaccayo’’tiādi. Rūpajīvitindriyañhi kaṭattārūpānaṃ, kabaḷīkārāhāro imassa kāyassa , ārammaṇapurejātāni cittacetasikānaṃ nissayapaccaye vuttadhammā, tattheva vuttapaccayuppannañca atthipaccayo. Nissayapaccaye vuttadhammāti ca vatthurūpamahābhūtacittacetasikānaṃ dhammasāmaññeneva gahaṇaṃ, na nissayapaccayabhāvīnaṃyeva. Pacchājātānampi cittacetasikānaṃ purejātassa kāyassa pañhāvāre paccayabhāvena niddiṭṭhattā. Ettha ca atthibhāvābhāvena anupakārakānameva atthibhāvena upakārakatāya atthipaccayatābhāvato natthi nibbānassa sabbadā bhāvino atthipaccayatā, uppādādiyuttānaṃ vā natthibhāvopakāratāviruddho upakārakabhāvo atthipaccayatāti na tassa tappaccayattappasaṅgo.

Natthipaccayotiādīsu anantaratāmattena, cittaniyāmakabhāvena vā upakārakatā anantarapaccayatā. Ekasmiṃ phassādidhammasamudāye pavattamāne dutiyassa abhāvato attano ṭhitiyā okāsamalabhantānaṃ anantaraṃ uppajjamānakacittacetasikānaṃ okāsadānavasena upakārakatā natthipaccayatā. Attano sabhāvāvigamena appavattamānānaṃ vigatabhāvena upakārakatā vigatapaccayatā. Atthato pana dvinnampi anantarapaccayabhāvīdhammattā aviseso vutto. Sabhāvatāmattena upakārakatā atthipaccayatā, nirodhānupagamanavasena upakārakatā avigatapaccayatāti paccayaviseso tesaṃ dhammāvisesepi veditabbo. Dhammānañhi samatthatāvisesaṃ sabbākārena ñatvā bhagavatā catuvīsatipaccayā desitāti bhagavati saddhāya ‘‘evaṃ visesā ete dhammā’’ti sutamayañāṇaṃ uppādetvā cintābhāvanāmayañāṇehi tadabhisamayāya yogo karaṇīyo. Avisesepi dhammasāmatthiyassa tathā tathā vinetabbapuggalānaṃ vasena heṭṭhā vuttopi paccayo puna pakārantarena vuccati yathā ahetukadukaṃ vatvāpi hetuvippayuttadukaṃ viyāti daṭṭhabbaṃ.

Yasmā mahābhūtā aññamaññaṃ, upādārūpānañca sahajātapaccayā, mahābhūtā aññamaññaṃ aññamaññanissayapaccayā, upādārūpānaṃ nissayapaccayāva, kabaḷīkāro āhāro imassa kāyassa āhārapaccayo, mahābhūtā aññamaññaṃ, upādārūpānañca jīvitindriyaṃ kaṭattārūpānañca atthiavigataindriyapaccayā, tasmā vuttaṃ ‘‘rūpaṃ rūpassa…pe… sattadhā paccayo hotī’’ti.

Rūpaṃ arūpassātiādīsupi heṭṭhā vuttapaccayuppannadhamme suṭṭhu upalakkhetvā paccayo yojetabbo. Rūpaṃ rūpārūpassāti natthīti idaṃ sahajātapaccayabhūtampi rūpaṃ rūpārūpadvayassa paccayabhāvena anāgatanti katvā vuttaṃ.

Sabbesaṃ paccayānaṃ ārammaṇapaccaye upanissayapaccaye, sahajātanānakkhaṇikacetanāya kammapaccaye, sahajātapurejātapacchājātādibhedassa atthipaccaye ca samodhānato sabbepi paccayā saṅkhepato catubbidhāyevāti dassento āha ‘‘sabbe panime’’tiādi.

Iti abhidhammatthavikāsiniyā nāma

Abhidhammāvatārasaṃvaṇṇanāya

Paccayaniddesavaṇṇanā niṭṭhitā.

Nigamanakathāvaṇṇanā

1400-2. Sabbadhammesu appaṭihatagatitāya sundarā mati imassāti sumati, tassa sumatissa bhagavato mativicāraṃ ñāṇacāraṃ bodhetīti sumatimativicārabodhano. Viruddhā mati yesaṃ te vimatino, viruddhā matīti ca viruddhadassananti attho. Tesaṃ vimohaṃ vināsetīti vimativimohavināsano. Yato yasmā nāmato sumatinā bhikkhunā mānato bahumānena āyācitasammānato āyācito hutvā sammā avanato sadāyeva mato ayaṃ, tato tasmā mayā racito abhidhammāvatāro. Tathā hi bhāvanā sādhūnaṃ sambhāvanā hitavibhāvanā hitappakāsanato sadā tosadāti yojanā.

1403-14.Ayuttaṃvā viruddhaṃ vāti ettha ‘‘aṭṭhakathāya vimukhabhūtaṃ ayuttaṃ nāma, pāḷiyā vimukhabhūtaṃ viruddha’’nti vadanti. Byappathānanti ca vācanāmaggānanti attho. Tividhāti eko byappatho saddasampanno, na atthasampanno, eko atthasampanno, na saddasampanno, eko ubhayasampannoti tippakārāti attho. Hitameva atthoti hitattho, taṃ attano kāmetīti hitatthakāmo. Asaṃkiṇṇakulākulehi asambhinnakulehi saṃkiṇṇe. Kelāsoyeva sikharoti kelāsasikharo, so hi himavato caturāsītiyā kūṭasahassānaṃ pāmokkho rajatamayo mahāsikharo. Tadākārehi sabbasetehi pāsādehi paṭimaṇḍitattā kelāsa…pe… maṇḍito. Kaṇhadāsenāti evaṃnāmakena upāsakena. Pācīnapāsādeti pācīnadisābhāgasannissite pāsāde. Ayanti ayamabhidhammāvatāro.

Niṭṭhitāyaṃ abhidhammatthavikāsinī nāma

Abhidhammāvatārasaṃvaṇṇanā.

Nigamanakathā

1.

Ramme pulatthinagare nagarādhirāje,

Raññā parakkamabhujena mahābhujena;

Kārāpite vasati jetavane vihāre,

Yo rammahammiyavarūpavanābhirāme.

2.

Sampannasīladamasaṃyamatositehi,

Sammānito vasigaṇehi guṇākarehi;

Patto munindavacanādisu nekagantha-

Jātesu cācariyataṃ mahitaṃ vidūhi.

3..

Ñāṇānubhāvamiha yassa ca sūcayantī,

Saṃvaṇṇanā ca vinayaṭṭhakathādikānaṃ;

Sāratthadīpanimukhā madhuratthasāra-

Sandīpanena sujanaṃ paritosayantī.

4.

Tassānukampamavalambiya sāriputta-

Ttherassa thāmagatasāraguṇākarassa;

Yo sāsane jinavarassa ratiṃ uḷāraṃ,

Pappoti nandipariveṇanivāsavāsī.

5.

Sa sādhayaṃ sotuhitaṃ anappakaṃ,

Sumaṅgalodīritanāmavissuto;

Akābhidhammatthavikāsiniṃ imaṃ,

Pakāsayantiṃ madhuratthasampadanti.

Abhidhammāvatāraṭīkā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app