5. Pañcamo paricchedo

Bhūmipuggalacittuppattiniddesavaṇṇanā

182.

Ito paraṃ pavakkhāmi, buddhivuddhikaraṃ nayaṃ;

Cittānaṃ bhūmisuppattiṃ, puggalānaṃ vasena ca.

Ahaṃ ito paraṃ buddhivuddhikaraṃ nayaṃ mativaddhikaraṃ nayaṃ pavakkhāmi desessāmi. Cittānaṃ bhūmisuppattiṃ puggalānaṃ vasena ca bhūmīsu cittānaṃ uppattiṃ, puggalānaṃ vasena bhūmīsu cittānaṃ uppattiñca pavakkhāmi.

183.Devāceva manussā ca, tisso ca apāyabhūmiyo honti, gatiyo pañca tesaṃ devamanussatiracchānapetanirayagatīnaṃ vasena pañca gatiyo niddiṭṭhā satthunā dassitā bhagavatā. Tayo bhavā pana kāmarūpārūpabhavavasena tayo satthunā niddiṭṭhā dassitā.

184-5.Bhūmiyo tattha tiṃseva, tāsu tiṃseva puggalā tattha tesu tīsu bhavesu tiṃsa eva bhūmiyo honti, tāsu bhūmīsu uppannā puggalā tiṃsa eva honti, etāsu bhūmīsu uppannā sabbe ca pana puggalā paṭisandhikacittānaṃ vasena ekūnavīsati honti. Paṭisandhi ca nāmesā esā paṭisandhi ca nāma duvidhā dvippakārā samudīritā satthunā kathitā.

186. Acittakā paṭisandhi, sacittakā paṭisandhi ca iti duvidhā paṭisandhi hoti, asaññibrahmānaṃ paṭisandhi acittakā rūpapaṭisandhi hoti. Sesā rūpapaṭisandhito sesā sacittakā sacittakapaṭisandhi ñeyyā paṇḍitena jānitabbā. Sā pana sacittakā paṭisandhi ekūnavīsati hoti.

187.Paṭisandhivaseneva sacittakapaṭisandhivasena eva vīsati puggalā honti. Idha imasmiṃ cittādhikāre cittādhikārattā acittakapaṭisandhi rūpapaṭisandhi na ca uddhaṭā na ca kathitā mayā.

188.Ahetudvitihetūti, puggalā tividhā siyuṃ ahetukadvihetukatihetukā iti tividhā tippakārā puggalā siyuṃ bhaveyyuṃ. Ariyā pana puggalā aṭṭha iti evaṃ iminā mayā vuttappakārena sabbe puggalā ekādasa īritā kathitā bhagavatā.

189.Bhūmīsu tiṃsabhūmīsu cittānaṃ uppattiṃ etesaṃ pana sabbesaṃ puggalānaṃ pabhedato bhūmīsu cittānaṃ uppattiñca gaṇhato gaṇhantassa mama vacanaṃ nibodhatha, tumhe jānātha suṇātha.

190. Tīsu bhūmīsu kati cittāni jāyanti? Me mayhaṃ vada tāni cittāni tvaṃ kathehi, sabbāsu bhūmīsu cuddasa eva cittāni. Taṃ yathā –

Voṭṭhabbaṃ kāmapuññañca, viyuttāni ca diṭṭhiyā;

Uddhaccasahitañceva, honti sabbattha cuddasa.

191.Sadā vīsati cittāni, kāmeyeva bhave siyuṃ vīsati cittāni kāmeyeva bhave sadā sabbasmiṃ kāle siyuṃ bhaveyyunti. Taṃ yathā –

Kāme aṭṭha mahāpākā, domanassadvayampi ca;

Tathā ghānādiviññāṇattayaṃ pākā apuññajā.

Ghānādiviññāṇattayanti kusalavipākaghānādittayaṃ. Pākā apuññajā akusalato jātā ahetukā satta vipākā. Pañca rūpabhaveyeva pañca cittāni rūpabhaveyeva bhavanti. Cattāreva arūpisu cattāri cittāni arūpīsuyeva honti. Taṃ yathā –

Rūpeva rūpapākā vāruppapākā arūpisu;

Nava mahaggatā pākā, rūpārūpeva jāyare.

192. Kāmarūpabhavesveva aṭṭhārasa cittāni bhavanti.

Taṃ yathā –

Puññarūpāni pañceva, puññajaṃ sampaṭicchanaṃ;

Cakkhusotadvayaṃ puññapākaṃ santīraṇadvayaṃ.

Puññapākaṃ hasituppādamanodhātukriyāpi ca;

Aṭṭhārasādimaggena, pañca rūpakriyāpi ca;

Kāmarūpabhavesveva, etāneva sadā siyuṃ.

Dvecattālīsa cittāni, honti tīsu bhavesupi dvecattālīsa cittāni honti. Taṃ yathā –

Paṭighadvayavajjitāni , apuññāni daseva ca;

Mahāpuññāni aṭṭheva, voṭṭhabbanakriyāni ca.

Puññāruppāni cattāri, āruppakiriyāni ca;

Kaniṭṭhamaggavajjāni, satta lokuttarāni ca;

Dvecattālīsa cittāni, honti tīsu bhavesupi.

193.Ṭhapetvā pana sabbesaṃ, catassopāyabhūmiyo catasso apāyabhūmiyo ṭhapetvā vajjetvā apāyato sesānaṃ sabbesaṃ puggalānaṃ chabbīsabhūmīsu terasa eva cittāni honti. Taṃ yathā –

Catutthārūpāvacaraṃ, anāgāmiphalādayo;

Mahākriyā ca jāyanti, terasāpāyavajjitā.

Anāgāmiphalādayoti ādi-saddena hi arahattaphalāni gahitāni.

194.Aparāni catassopi, ṭhapetvāruppabhūmiyo catasso arūpabhūmiyo ṭhapetvā sesāsu chabbīsabhūmīsu aparāni cha cittāni jāyanti. Taṃ yathā –

Manodhātukriyañceva , puññajaṃ sampaṭicchanaṃ;

Cakkhusotadvayaṃ puññapākaṃ santīraṇadvayaṃ;

Cheva cittāni jāyanti, tathā uparivajjite.

195.Suddhāvāsikadevānaṃ, ṭhapetvā pañca bhūmiyo pañca bhūmiyo ṭhapetvā pañcavīsatibhūmīsu pañca cittāni jāyanti. Taṃ yathā –

Diṭṭhiyā sampayuttānaṃ, vicikicchāyutaṃ tathā;

Pañca sabbattha jāyanti, suddhāvāsavivajjite.

196.

Aparāniduve honti, pañcavīsatibhūmisu;

Ṭhapetvā nevasaññañca, catassopāyabhūmiyo.

Catassopāyabhūmiyo nevasaññānāsaññañca ṭhapetvāyeva pañcavīsatibhūmīsu aparāni duve cittāni honti. Taṃ yathā –

Ṭhapetvā nevasaññañca, catassopāyabhūmiyo;

Sesāsu tatiyāruppajavanaṃ jāyati dvayaṃ.

197.Dvepi cittāni jāyanti, catuvīsatibhūmisu catassopāyabhūmiyo ākiñcaññañca nevasaññañca ṭhapetvā sesāsu catuvīsatibhūmīsu dvepi cittāni jāyanti. Taṃ yathā –

Catutthatatiyāruppaṃ, ṭhapetvāpāyabhūmiyo;

Sesāsu dutiyāruppa-javanaṃ jāyati dvayaṃ.

198.Apāyabhūmiyo hitvā catasso apāyabhūmiyo tisso upari arūpabhūmiyo hitvā chaḍḍetvā sesāsu tevīsatibhūmīsu dveyeva pana cittāni honti. Taṃ yathā –

Apāyabhūmiyo hitvā, tissocāruppabhūmiyo;

Sesāsu paṭhamāruppaṃ, javanadvayaṃ jāyati.

199.Arūpe ca apāye ca aṭṭha bhūmiyo ṭhapetvā sesāsu bāvīsatibhūmīsu ekādasavidhaṃ cittaṃ hoti. Taṃ yathā –

Sabbaṃ rūpañca vipākaṃ, ṭhapetvā sitamānasaṃ;

Ekādaseva jāyati, apāyārūpavajjite.

200.Suddhāvāseapāye ca nava bhūmiyo ṭhapetvā sesāsu ekavīsāsu bhūmīsu niccampi cattāro eva mānasā honti. Taṃ yathā –

Sotāpattiphalañceva, sakadāgāmiphalampi ca;

Sakadāgāmimaggo ca, ṭhapetvāpāyasuddhake;

Anāgāmimaggo ceva, ekavīsāsu honti hi.

201.Ekaṃ sattarasasveva, cittaṃ jāyati bhūmisu suddhāvāsaapāyāruppabhūmiyo ṭhapetvā avasesāsu sattarasasu bhūmīsu ekaṃ cittaṃ jāyati. Taṃ yathā –

Suddhāvāse apāye ca, ṭhapetvāruppabhūmiyo;

Ādimaggo eko hoti, sattarasasu bhūmisu.

202.

Dvādaseva tu jāyante, ekādasasu bhūmisu;

Ṭhapetvā pana sabbāpi, bhūmiyo hi mahaggatā. –

Ekūnavīsatibhūmiyo ṭhapetvā sesāsu ekādasasu bhūmīsu dvādasa cittāni jāyanti. Taṃ yathā –

Domanassadvayāpuññapākā satta ca puññajaṃ;

Ghānādittayaṃ sesāsu, hitvā sabbā mahaggatā.

203.Kāmāvacaradevānaṃ vasena ca manussānaṃ vasena ca sattasu kāmāvacarabhūmīsu aṭṭha cittāni sabbadā jāyanti. Taṃ yathā –

Kāme devamanussānaṃ, mahāpākāni jāyare;

Sadā sattasu etāni, hitvā tevīsa bhūmiyo.

204.Pañcamajjhānapākeko, jāyate chasu bhūmisu eko pañcamajjhānavipāko vehapphalādīsu chasu bhūmīsu jāyati. Cattāri pana rūpavipākacittāni tīsu tīsu bhūmīsu jāyanti. Ayametthādhippāyo – eko paṭhamarūpavipāko brahmapārisajjabrahmapurohitamahābrahmānaṃ tīsu bhūmīsu jāyati, eko dutiyarūpavipāko, eko tatiyarūpavipāko ca parittābhāappamāṇābhāābhassarānaṃ tīsu bhūmīsu jāyati, eko catuttharūpavipāko parittasubhaappamāṇasubhasubhakiṇhānaṃ tīsu bhūmīsu jāyati.

205.Cattāri pana cittāni, honti ekekabhūmisu arūpāvacaravipākānaṃ vasena cattāri pana cittāni ekekabhūmīsu ekekāsu bhūmīsu honti, iti evaṃ iminā mayā vuttappakārena sabbāsu bhūmīsu cittuppādaṃ paridīpaye paṇḍito katheyya.

206-7.Kusalākusalā kāme kāme vīsati kusalākusalā, tesaṃ pākā ahetukā tesaṃ kusalākusalānaṃ ahetukā pañcadasa vipākā āvajjanadvayañca iti evaṃ iminā mayā vuttappakārena sattatiṃsa mānasā narakādīsu catūsu apāyesupi jāyare. Avasesāni dvipaññāsa cittāni kadācipi kismiñci kālepi nuppajjanti. Taṃ yathā –

Pañcadasāni rūpe tu, arūpe dvādasīritā;

Aṭṭha lokuttarāneva, kāmapākā sahetukā.

Aṭṭha mahākriyā ceva, hasituppādamānasaṃ;

Dvipaññāsāni cittāni, apāyesu na jāyare.

208.Kāme devamanussānaṃ kāmāvacare devamanussānaṃ mahaggatā nava pākā neva jāyanti, asīti hadayā mānasā sadā jāyanti. Taṃ yathā –

Dvādasākusalāneva, kusalānekavīsati;

Sattavīsati pākā ca, mahaggatavivajjitā.

Kāme devamanussānaṃ, kriyacittāni vīsati;

Honti asīti cittāni, viññeyyāni vibhāvinā.

209-12.Kāme kāmāvacare aṭṭha mahāvipākā domanassadvayampi ca tathā ghānādiviññāṇattayaṃ kusalavipākaṃ apuññajā satta pākā. Natthi āruppapākā ca, rūpāvacarabhūmiyaṃ arūpapākā ca cattāro rūpāvacarabhūmiyaṃ natthi. Ayametthādhippāyo – rūpāvacarabhūmiyaṃ aṭṭha mahāvipākā kāmasugatisattānaṃ dvinnaṃ vipākacittattā na honti, jhānena vikkhambhitattā domanassadvayampi natthi, ghānajivhākāyapasādavirahitattā kusalavipākaṃ ghānādittayaṃ natthi, aniṭṭhārammaṇānaṃ abhāvato satta akusalavipākā ca natthi, arūpapākā ca natthi. Kasmā? Arūpānaṃ vipākacittattā. Imehi saha cittehi imehi catuvīsaticittehi saha tayo maggā phaladvayaṃ sotāpattimaggo sakadāgāmimaggo anāgāmimaggo ca sotāpattiphalasakadāgāmiphalāni ca cattāro diṭṭhisaṃyuttā vicikicchāsaṃyuttampi ca cattāro heṭṭhimā pākā ca suddhāvāse na labbhare na labbhanti. Ayametthādhippāyo – puthujjanasotāpannasakadāgāmipuggalānaṃ asādhāraṇattā suddho ca āvāso, atha vā ghorātikkamaṭṭhitattā anāgāmipuggalā suddhā nāma, caturoghatiṇṇattā khīṇāsavā suddhā nāma, tesaṃ suddhānaṃ dvinnaṃ uttamasattānaṃ āvāsotipi suddhāvāso, tasmiṃ.

Ayametthādhippāyo – suddhāvāse pana sotāpattimaggasotāpattiphalasakadāgāmimaggasakadāgāmiphalaanāgāmimaggā na vijjanti. Kasmāti ce? Anāgāmiphalaṭṭhānaṃyeva tasmiṃ uppajjanato cattāro diṭṭhisaṃyuttā ca vicikicchāyuttañca pañca akusalacittānaṃ sotāpannena vināsitattā, iti tasmā kāraṇā na jāyanti. Cattāro heṭṭhimavipākā heṭṭhimānaṃ rūpabrahmānaṃ vipākacittattā natthi. Sesāni ekapaññāsa cittāni suddhāvāse pana labbhanti. Taṃ yathā –

Diṭṭhiyā vippayuttāni, uddhaccasahagataṃ tathā;

Kāmapuññāni aṭṭha ca, rūpapuññāni pañca vā.

Arūpakusalāneva, maggo khīṇāsavassa ca;

Cakkhusotamanodhātu, puññajā tīraṇā duve.

Pañcamajjhānapāko ca, anāgāmiphalādayo;

Suddhāvāsesu labbhanti, kriyacittāni vīsati.

Rūpāvacarikā sabbe sabbāni rūpāvacarāni pañcadasa cittāni, kāmadhātuyā sabbe tevīsati vipākā.

213.Domanassādimaggo ca domanassadvayañca ādimaggo ca sotāpattimaggo ca, kriyā ca dve ahetukā pañcadvārāvajjanahasituppādāni kiriyāni cāti tecattālīsa cittāni arūpabhūmiyaṃ natthi. Pañca rūpāvacaravipākā rūpīnaṃ vipākacittattā natthi. Rūpajavanāni heṭṭhimajhānānaṃ virattattā natthi. Cakkhusotaviññāṇāni puññajāni pasādarahitattā natthi. Ghānādiviññāṇāni pakatiyāyeva natthi. Kusalavipākā manodhātu cakkhādiggahitapañcārammaṇattā arūpānaṃ dhammārammaṇattā natthi, asati cakkhādiviññāṇe sā ca puññajā manodhātu tāya ca asatiyā cakkhādiviññāṇampi natthiyeva. Kiriyāmanodhātupi pañcārammaṇattāyeva natthi, hasituppādopi rūpakāyābhāvā sitassābhāvā natthi, pubbeva diṭṭhasaccā ariyā rūpabhūmikā, tasmā ādimaggopi natthi.

214.Evaṃ bhūmivaseneva, cittuppattiṃ vibhāvaye evaṃ iminā mayā vuttappakārena bhūmivasena cittuppattiṃ vibhāvaye dhīro katheyya. Tathā evaṃ ekādasannaṃ puggalānaṃ vasena cittuppattiṃ dhīro vibhāvaye katheyya.

215.

Kusalākusalā kāme,

Tesaṃ pākā ahetukā;

Āvajjanadvayañcāti,

Sattatiṃseva mānasāti. –

Ayaṃ vuttatthā.

216. Evaṃ catūsvapāyabhūmīsu manussabhūmiyañcāti pañcabhūmīsu ahetukassa sattassa jāyante uppajjanti. Dvepaññāsāvasesāni, na jāyanti kadācipi avasesāni dvepaññāsa cittāni kadācipi na jāyanti na uppajjanti, tāni sarūpato vuttāneva.

217.Ahetukassa sattassa uppajjantehi sattatiṃsacittehi saha duhetukā, catumahāvipākā cāti cattālīsa cittāni tathā ekakaṃ duhetukassa sattassa jāyanti.

218-23.Sabbe mahaggatā ceva sabbe sattavīsatividhā mahaggatā ceva sabbepi ca anāsavā sabbe aṭṭha lokuttarā ceva cattāro tihetukavipākā ca kāme hasituppādo sahetukamahākiriyā cāti nava kriyāpi ceti cattālīsaṃ tathā aṭṭha ca duhetuno sattassa na jāyanti.

Ayametthādhippāyo – duhetuno rūpārūpasamāpattiyā asamatthatāya sattavīsa mahaggatā na jāyanti, maggaphalaṃ adhigantuṃ asamatthatāya aṭṭha lokuttarā na jāyanti, tihetukavipākā tihetukānaṃ sattānaṃ vipākacittattā na jāyanti, nava kiriyāni khīṇāsavānaṃyeva uppajjamānattā na jāyantīti. Kāmāvacarasattassa, tihetupaṭisandhino puthujjanassa catupaññāsa mānasā jāyanti. Katamāni tāni? Duhetukassa vuttāni cattālīsa cittāni tathā ekañca kāmadhātuyaṃ cattāro ñāṇasampayuttavipākā rūpārūpesu nava puññāni cāti catupaññāsa mānasā jāyanti. Puthujjanassa tihetuno kāmasattassa pañcatiṃsa cittāni na jāyare na jāyanti. Taṃ yathā –

Āvajjanadvayaṃ hitvā, aṭṭhārasa kriyāpi ca;

Nava mahaggatā pākā, aṭṭha lokuttarāni ca.

Kāmaputhujjanasseva, tihetupaṭisandhino;

Pañcatiṃseva cittāni, na jāyanti kadācipi.

Chadevesu manussesu cāti sattasu bhūmīsu jātassa sotāpannassa dehino sattassa paññāsa cittāni jāyanti. Iti vacanaṃ dhīro niddise katheyya. Taṃ yathā –

Diṭṭhiyā vippayuttāni, domanassadvayampi ca;

Uddhaccasahitañceva, kāmapuññāni aṭṭha ca.

Nava mahaggatapuññāni, āvajjanadvayampi ca;

Sabbe kāmavipākā ca, sotāpattiphalampi ca.

Assa sotāpannassa navatiṃseva cittāni na uppajjanti. Iti vacanaṃ dhīro dīpaye deseyya. Taṃ yathā –

Āvajjanadvayaṃ hitvā, aṭṭhārasa kriyāpi ca;

Nava mahaggatā pākā, satta lokuttarāni ca.

Diṭṭhiyā sampayuttāni, vicikicchāyutaṃ tathā;

Navatiṃsa na jāyanti, sotāpannassa dehino.

224. Paṭhamaṃ phalaṃ ṭhapetvā sotāpannassa puggalassa vuttāni cittāni attano sakadāgāmino phalena sakadāgāmiphalena saha sakadāgāmipuggalassa siyuṃ.

225.Sotāpannassa vuttāni, ṭhapetvā paṭighadvayaṃ dutiyañca phalaṃ sakadāgāmiphalañca hitvā attano anāgāmiphalena saha sotāpannassa sattassa vuttāni yāni aṭṭhacattālīsa cittāni atthi, tāni anāgāmissa sattassa jāyanti. Iti vacanaṃ dhīro viniddise.

226.Kati cittāni jāyanti, kāme arahato pana kāme sattasu kāmabhūmīsu jātassa arahato khīṇāsavassa kati cittāni jāyanti? Cattāri ca cattārīsañca cittāni kāme sattasu kāmabhūmīsu jātassa arahato siyuṃ bhaveyyuṃ. Taṃ yathā –

Tevīsa kāmapākāni, kriyacittāni vīsati;

Arahattaphaleneva, kāme arahato siyuṃ.

227.Maggaṭṭhānaṃcatunnampi tesaṃ puggalānaṃ sakaṃ sakaṃ maggacittaṃ siyā bhaveyya. Ekacittakkhaṇā hi te hi saccaṃ taṃ mayā vuttaṃ vacanaṃ. Te maggā ekacittakkhaṇā.

228.Puthujjanassa tīsveva, paṭhamajjhānabhūmisu tīsu eva paṭhamajjhānabhūmīsu jātassa puthujjanassa brahmuno pañcatiṃsa eva cittāni jāyanti. Iti vacanaṃ dhīro viniddise uccāreyya. Taṃ yathā –

Domanassadvayaṃ hitvā, apuññāni daseva ca;

Kāmapuññāni aṭṭheva, nava puññā mahaggatā.

Cakkhusotadvayaṃ puññapākaṃ santīraṇadvayaṃ;

Āvajjanadvayañceva, puññajaṃ sampaṭicchanaṃ;

Paṭhamajjhānapāko ca, pañcatiṃseva jāyare.

229-234.Ghānādīsu pasādesu pavattaṃ kusalavipākaṃ viññāṇattayaṃ satta apuññajā pākā aṭṭha mahāpākā tathā uparijhānabhūmīsu jātā pākā āruppā cattāro vipākāpi ca domanassadvayampi ca āvajjanadvayavajjā aṭṭhārasa kriyā ceva aṭṭha lokuttarāni ca etāni catupaññāsa cittāni paṭhamajjhānabhūmīsu tīsu nibbattassa puthujjanassa dehino sattassa na ca labbhare na labbhanti. Tāsu tīsu bhūmīsu nibbattassa puthujjanassa brahmuno vuttesu cittesu apuññapañcakaṃ hitvā tattha tīsu paṭhamajjhānabhūmīsu nibbattassa sotāpannassa brahmuno paṭhamaphalena saha ekatiṃsa cittāni jāyare jāyanti. Sakadāgāmino tattha tīsu paṭhamajjhānabhūmīsu jātassa sakadāgāmino brahmuno tesu cittesu paṭhamaṃ phalaṃ ṭhapetvā sakadāgāmiphalaṃ pakkhipitvā ekatiṃseva cittāni jāyare. Anāgāmissa tattheva tīsu paṭhamajjhānabhūmīsu eva jātassa anāgāmissa dutiyaṃ phalaṃ ṭhapetvā attano phalacittena saha ekatiṃseva cittāni jāyanti.

235.

Viññāṇaṃ cakkhusotānaṃ, puññajaṃ sampaṭicchanaṃ;

Santīraṇadvayañceva, kriyacittāni vīsati.

236-7. Arahattaphalaṃ paṭhamajjhānato sambhavo pāko sattavīsati cittāni arahantassa khīṇāsavassa jāyare. Puthujjanassa tīsveva tīsu eva dutiyajjhānabhūmīsu jātassa puthujjanassa brahmuno dutiyajjhānatatiyajjhānapākena saha chattiṃsa cittāni jāyanti. Taṃ yathā –

Domanassadvayaṃ hitvā, apuññāni daseva ca;

Kāmapuññāni aṭṭheva, nava puññamahaggatā.

Cakkhusotadvayaṃ puññapākaṃ santīraṇadvayaṃ;

Āvajjanadvayañceva, puññajaṃ sampaṭicchanaṃ.

Dutiyajjhānapākena, tatiyajjhānapākato;

Chattiṃseva ca cittāni, dutiyajjhānadehino.

238-241.Puthujjanassa vuttesu, hitvā vāpuññapañcakaṃ attano phalena saha bāttiṃsa cittāni sotāpannassa jāyanti. Sotāpannassa vuttesu, ṭhapetvā paṭhamaṃ phalaṃ sotāpannassa vuttesu paṭhamaṃ phalaṃ ṭhapetvā attano phalacittena saha bāttiṃsa cittāni, sakadāgāmissa vuttesu dutiyaṃ phalaṃ ṭhapetvā anāgāmiphalena saha bāttiṃseva cittāni assa anāgāmino bhavanti. Arahantassa tīsveva, aṭṭhavīsati attano tīsu eva dutiyajjhānabhūmīsu jātassa arahato attano phalena dutiyajjhānatatiyajjhānapākato pākehi saha aṭṭhavīsati cittāni honti. Taṃ yathā –

Viññāṇaṃ cakkhusotānaṃ, puññajaṃ sampaṭicchanaṃ;

Santīraṇadvayañceva, kriyacittāni vīsati.

Arahattaphalaṃ pāko, dutiyajjhānasambhavo;

Tatiyajjhānapāko ca, aṭṭhavīsati mānasā.

242-6.Parittakasubhādīnaṃ, devānaṃ tīsu bhūmīsu catutthajjhānavipākena saha pañcatiṃseva cittāni jāyanti. Sotāpannassa tattheka-tiṃsa cittāni jāyaretattha tāsu tīsu parittakasubhādīnaṃ bhūmīsu sotāpannassa ca ekatiṃsa cittāni jāyare. Yathā evaṃ sakadāgāmino ekatiṃsa cittāni jāyare. Tathā anāgāmino ekatiṃsa jāyare. Tattheva tāsu tīsu bhūmīsu eva jātassa khīṇāsavassa sattavīsati mānasā honti, tathā evaṃ vehapphale vehapphalabhūmiyaṃ jātānaṃ puthujjanasekkhānaṃ pañcannaṃ sabbesaṃ puggalānaṃ mānasā honti. Pañcasu suddhāvāsikabhūmīsu jātassa anāgāmino sattassa ekatiṃseva cittāni honti. Iti vacanaṃ dhīro paridīpaye deseyya. Tattheva tāsu suddhāvāsabhūmīsu eva jātassa arahato sattavīsati mānasā honti. Evaṃ iminā mayā vuttappakārena rūpīsu pañcadasasu rūpibhūmīsu jātānaṃ sabbesaṃ puggalānaṃ cittāni vibhāvinā dhīrena viññeyyāni jānitabbāni.

247.Catuvīsati cittāni, paṭhamāruppabhūmiyaṃ paṭhamaāruppabhūmiyaṃ jātassa puthujjanassa catuvīsati cittāni jāyanti. Iti vacanaṃ dhīro viniddise. Taṃ yathā –

Domanassadvayaṃ hitvā, apuññāni daseva ca;

Kāmapuññāni aṭṭheva, āruppakusalāni ca;

Paṭhamāruppapāko ca, kriyāvoṭṭhabbanampi ca.

248-251.Sotāpannassa tattheva, ṭhapetvāpuññapañcakaṃtattha tissaṃ paṭhamāruppabhūmiyaṃ eva sotāpannassa puggalassa apuññapañcakaṃ hitvā attano phalena saha vīsati cittāni honti. Tathā tattha tissaṃ paṭhamāruppabhūmiyaṃ sakadāgāmino, anāgāminopi ca puggalassa pubbaṃ pubbaṃ phalaṃ vinā vajjetvā attano phalena saha vīsati cittāni jāyanti. Khīṇāsavassa tattheva tattha tissaṃ paṭhamāruppabhūmiyaṃ eva jātassa khīṇāsavassa dasa pañca mānasā ca jāyanti. Taṃ yathā –

Mahākriyāni aṭṭheva, catvāruppakriyāni ca;

Arahattaphalaṃ pāko, voṭṭhabbañcāpi mānasaṃ.

Dutiyāruppabhūmiyaṃ jātassa puthujjanassa sattassa tevīsati cittāni honti. Taṃ yathā –

Domanassadvayaṃ hitvā, apuññāni daseva ca;

Kāmapuññāni aṭṭheva, puññārūpūparī tayo;

Dutiyāruppapāko ca, voṭṭhabbañcāpi mānasaṃ.

Iti evaṃ iminā pakārena vatvā kathetvā dhīro paṇḍito vibhāvaye deseyya. Ettha etissaṃ dutiyāruppabhūmiyaṃ jātānaṃ tiṇṇannaṃ sekkhānampi ekūnavīsati cittāni honti. Taṃ yathā –

Diṭṭhiyā vippayuttāni, uddhaccasahitaṃ tathā;

Kāmapuññāni aṭṭheva, puññārūpūparī tayo.

Dutiyāruppapāko ca, voṭṭhabbañcāpi mānasaṃ;

Sakasakaphaleneva, cittānekūnavīsati.

252.Cuddaseva tu cittāni dutiyāruppabhūmiyaṃ jātassa khīṇāsavassa kiriyacittāni dvādasa eko pāko arahattaphalañcāti cuddaseva cittāni honti. Taṃ yathā –

Mahākriyāni aṭṭheva, kriyārūpūparī tayo;

Voṭṭhabbañca sako pāko, arahattaphalampi ca.

253.Puthujjanassa sattassa, tatiyāruppabhūmiyaṃ tatiyaarūpabhūmiyaṃ jātassa puthujjanassa sattassa bāvīsati cittāni bhavanti. Iti vacanaṃ dhīro pakāsaye. Taṃ yathā –

Domanassadvayaṃ hitvā, apuññāni daseva ca;

Kāmapuññāni aṭṭheva, puññārūpūparī duve;

Tatiyāruppapāko ca, voṭṭhabbañcāpi mānasaṃ.

254-5.Aṭṭhāraseva cittāni, sotāpannassa puggalassa aṭṭhārasa eva cittāni jāyare. Taṃ yathā –

Diṭṭhiyā vippayuttāni, uddhaccasahitaṃ tathā;

Mahāpuññāni aṭṭheva, puññārūpūparī duve.

Aṭṭhāraseva pākena, sotāpattiphalena ca;

Voṭṭhabbañcāpi mānasaṃ, sotāpannassa jāyare.

Sakadāgāmino paṭhamaṃ phalaṃ ṭhapetvā attano phalena tāni aṭṭhārasa cittāni honti. Sakadāgāmino vuttesu cittesu dutiyaṃ phalaṃ ṭhapetvā attano phalena saha aṭṭhārasa cittāni eva anāgāmissa jāyare.

256.Teraseva ca cittāni, tatiyāruppabhūmiyaṃ tatiyaarūpabhūmiyaṃ jātassa khīṇāsavassa teraseva cittāni jāyanti. Iti vacanaṃ dhīro viniddise. Taṃ yathā –

Mahākriyāni aṭṭheva, kriyārūpūparī duve;

Arahattaphalaṃ pāko, voṭṭhabbañcāpi mānasaṃ.

257.Ekavīsati cittāni, catutthāruppabhūmiyaṃ catutthaarūpabhūmiyaṃ jātassa puthujjanassa sattassa ekavīsati cittāni jāyanti. Iti idaṃ vacanaṃ dhīro viniddise. Taṃ yathā –

Domanassadvayaṃ hitvā, apuññāni daseva ca;

Kāmapuññāni aṭṭheva, voṭṭhabbañcāpi mānasaṃ;

Catutthāruppapuññañca, sapākenekavīsati.

258-260.Sotāpannassa sattassa, sattarasa cittāni dhīro pakāsaye. Taṃ yathā –

Diṭṭhiyā vippayuttāni, uddhaccasahitaṃ tathā;

Kāmapuññāni aṭṭheva, sotāpattiphalampi ca;

Catutthāruppapuññañca, sapāko voṭṭhabbampi ca.

Sakadāgāmino paṭhamaṃ phalaṃ ṭhapetvā tāni eva cittāni saphalena honti. Sakadāgāmino vuttesu cittesu dutiyaṃ phalaṃ ṭhapetvā attano phalena sattarasa mānasā anāgāmissa honti. Dvādaseva tu cittāni, catutthāruppabhūmiyaṃ jātassa arahantassa dvādasa eva cittāni jāyanti. Taṃ yathā –

Mahākriyāni aṭṭheva, voṭṭhabbañcāpi mānasaṃ;

Catutthañca kriyārūpaṃ, pāko arahato phalaṃ.

Iti evaṃ iminā mayā vuttappakārena puggalānaṃ vasena bhūmīsu cittappavattiṃ vidū dhīro vibhāvaye.

261-2.Heṭṭhimānaṃ arūpīnaṃ, brahmānaṃ uparūpari jātā arūpakusalā ceva kiriyāpi ca uppajjanti. Uddhaṃ uddhaṃ bhāge jātānaṃ arūpīnaṃ brahmānaṃ heṭṭhimā heṭṭhimā āruppā heṭṭhābhāge jātā arūpāvacarā pana neva jāyanti. Kasmā kāraṇāti? Kira mayā sutaṃ, heṭṭhimajhānesu diṭṭhādīnavato diṭṭhadosabhāvato neva jāyanti.

263-5.Ṭhapetvā paṭhamaṃ maggaṃ sotāpattimaggaṃ ṭhapetvā kusalānuttarā tayo tayo anuttarā kusalā tayo maggā, kāmāvacarapuññāni aṭṭha, tathā dasa apuññāni cittāni, arūpapuññāni cattāri. Sabbe pākā anuttarā sabbāni lokuttaraphalāni, paṭhamāruppapāko ca nava kāmakiriyāpi ca, arūpāpi sabbā kiriyā, etāni pana tecattālīsa mānasā paṭhamāruppabhūmiyaṃ uppajjanti.

266-7. Sabbo tevīsatikāmavipāko, sabbo pannarasavidho mahaggato rūpo cittuppādo, manodhātu kiriyāmanodhātu, domanassadvayampi ca ādimaggo ca tathā upari jātā tayo arūpapākā cāti chacattālīsa cittāni ettha etissaṃ paṭhamāruppabhūmiyaṃ natthi.

268-9.Vuttesupana cittesu, paṭhamāruppabhūmiyaṃ vuttesu cittesu kusalapākakiriyāvasena paṭhamāruppattayaṃ ṭhapetvā attano pāko cāti cattālīsa cittāni dutiyāruppabhūmiyaṃ jāyanti. Evaṃ iminā mayā vuttappakārena sesadvaye paṭhamadutiyāruppato sesaākiñcaññāyatananevasaññānāsaññāyatanabhūmidvaye heṭṭhimaheṭṭhimaṃ kusalavipākakiriyāvasena heṭṭhābhāge jātaṃ arūpattayaṃ hitvā attano attano pākā evaṃ iminā mayā vuttappakārena paṇḍitena ñeyyā jānitabbā.

270-3.Cattāro ca anāsavā, vipākā cattāri lokuttaraphalacittāni, sabbe sabbāni ca catūsu āruppabhūmīsu honti. Voṭṭhabbanena cittena saha kāme aṭṭha mahākiriyā, catasso arūpakiriyāpi cāti terasa eva kiriyā paṭhamāruppabhūmiyaṃ jātassa khīṇāsavassa jāyanti. Dutiyāruppabhūmiyaṃ jātassa khīṇāsavassa paṭhamāruppakiriyaṃ hitvā dvādasa eva kiriyā honti. Tatiyāruppabhūmiyaṃ jātassa khīṇāsavassa paṭhamadutiyāruppakiriyāni hitvā ekādasa kiriyā honti. Catutthāruppabhūmiyaṃ jātassa khīṇāsavassa paṭhamadutiyatatiyāruppakiriyāni hitvā daseva kiriyā ñeyyā jānitabbā.

274.

Arahato pana cittāni, honti ekūnavīsati;

Arahattaṃ kriyā sabbā, ṭhapetvāvajjanadvayaṃ.

Āvajjanadvayaṃ ṭhapetvā sabbā kiriyā, arahattaphalañcāti ekūnavīsati cittāni arahato pana honti. Āvajjanadvayaṃ kiñcāpi khīṇāsavassa honti, evampi aññesaṃ puthujjanasekkhānampi hontiyeva. Ekūnavīsati cittāni khīṇāsavassa eva honti, na aññesanti ñāpanatthaṃ ‘‘āvajjanadvayaṃ ṭhapetvā’’ti vuttaṃ.

275-6.Catunnaṃphalaṭṭhānaṃ puggalānañca tihetukaputhujjane ca teraseva cittāni bhavanti. Iti vacanaṃ dhīro pakāsaye. Taṃ yathā – cattāro ñāṇasampayuttā mahāvipākāni, nava rūpārūpapākā ca ime teraseva cittāni bhavanti.

277-9.Catunnaṃ phalaṭṭhānaṃ puggalānañca duhetukaputhujjane ca ñāṇaparihīnāni cattāri vipākāni eva jāyare. Puthujjanānaṃ tiṇṇampi, catunnaṃ ariyadehinaṃ ariyagatānaṃ sattannaṃ puggalānaṃ sattaraseva cittāni bhavanti. Taṃ yathā – duve pañcaviññāṇāni, manodhātuttayasantīraṇāni, voṭṭhabbanañca ime sattarasa eva honti.

280-5.Heṭṭhā tiṇṇaṃ phalaṭṭhānaṃ, tihetukaputhujjane catunnaṃ puggalānaṃ mahaggatāni eva kusalāni honti. Tiṇṇaṃ puthujjanānañca, ādito tiṇṇaṃ ariyānaṃ heṭṭhā ariyānaṃ teraseva cittāni uppajjanti. Iti vacanaṃ dhīro niddise. Aṭṭheva kāmapuññāni, apuññato akusalavasena diṭṭhihīnā cattāro cittuppādāpi, uddhaccasampayuttañcāti terasa cittāni honti. Heṭṭhā dvinnaṃ phalaṭṭhānaṃ sotāpannasakadāgāmipuggalānaṃ sabbaputhujjane ahetukaduhetukatihetukaputhujjane domanassayuttaṃ dvayameva cittaṃ jāyate. Tiṇṇaṃ puthujjanānañca pañca eva jāyare. Taṃ yathā –

Cattāri diṭṭhiyuttāni, vicikicchāyutampi ca;

Maggaṭṭhānaṃ catunnampi, maggacittaṃ sakaṃ sakaṃ.

Tesaṃ catunnaṃ maggaṭṭhānaṃ puggalānaṃ sakaṃ sakaṃ ekameva maggacittaṃ bhave bhaveyya. Iti evaṃ iminā mayā vuttappakārena dhīro paṇḍito vibhāvaye cittappavattiṃ pakāsaye.

286-9.Mayā bhavesu cittānaṃ, puggalānaṃ vasena ca. Bhavesu sabbabhavesu cittānaṃ, puggalānaṃ vasena ca cittappavatti bhikkhūnaṃ ābhidhammikabhikkhūnaṃ pāṭavatthāya chekabhāvāya mayā pakāsitā. Evaṃ sabbamidaṃ cittaṃ, bhūmipuggalabhedato evaṃ iminā mayā vuttappakārena bhūmipuggalabhedato idaṃ sabbaṃ cittaṃ bahudhāpi ca bahuppakārampi ca hoti. Iti gahaṇaṃ vibhāvinā viññātabbaṃ. Sakkā vuttānusārena mayā vuttassa anusārena bhedo cittabhedo vibhāvinā ñātuṃ vijānituṃ sakkā. Ganthavitthārabhītena mayā idaṃ cittappavattidīpakavacanaṃ saṃkhittaṃ, pubbāparaṃ viloketvā, cintetvā ca punappunaṃ atthaṃ upaparikkhitvā vibhāvinā gahetabbaṃ.

290.Imañcābhidhammāvatāraṃ susāraṃ, varaṃ sattamohandhakārappadīpaṃ imañca abhidhammāvatārappakaraṇaṃ susāraṃ sundarasārabhūtaṃ varaṃ sattaandhakārasadise mohe padīpaṃ pajjotappadīpaṃ yo naro sādhukaṃ cinteti vācetipi, taṃ naraṃ rāgadosā ciraṃ cirakālaṃ nopayanti na upagacchanti.

Iti abhidhammāvatāraṭīkāya

Bhūmipuggalacittuppattiniddesavaṇṇanā niṭṭhitā.

Pañcamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app