11. Ekādasamo paricchedo

Nibbānaniddesavaṇṇanā

769.Bhavābhavaṃvinanatoti khuddakaṃ, mahantaṃ bhavaṃ sibbanato. Sabbūpadhipaṭinissaggoti sabbehi saṅkhārūpadhikilesūpadhikhandhūpadhīhi paṭinissajjanaṃ. Accutirasaṃ acutisampattikaṃ. Nibbānaṃ puṭṭhenāti sugatena nibbānaṃ puṭṭhena sāriputtattherena. Ubhinnaṃ suttānanti dhammasenāpativuttānaṃ dvinnaṃ suttānanti attho. Khayassa upanissayattāti khayassa balavakāraṇattā. Puthūnaṃ dhammānaṃ appamattakkhaṇe rāgādikkhayamattaṃ nibbānaṃ bhaveyya. Sabbe bālaputhujjanā samadhigatanibbānā sacchikatanirodhā bhaveyyuṃ. Kiñca bhiyyo kiṃ uttari kāraṇañca atthīti attho. Rāgādīnaṃ saṅkhatattā tesaṃ saṅkhatānaṃ nibbānaṃ saṅkhatalakkhaṇaṃ bhaveyya. Kiṃ panetthāti etesu khaṇesu kiṃ pana khaṇe tvaṃ vadesi. Khīṇesvevāti bhavādīsu khīṇesu eva. Niruttaroti nipphannahāro.

771.Assaddhoti bāhirasaddhāya virahito. Vantāsoti vantā vamitā āsā taṇhā yenāti vantāso.

Nissaraṇiyāti nissaraṇe niyuttā. Yadidaṃ nekkhammaṃ yaṃ idaṃ kāmānaṃ etaṃ nissaraṇaṃ nirodho, tassa kiñcibhūtassa saṅkhatassa paṭiccasamuppannadhammajātassa nirodho nissaraṇanti, evaṃ iminā pakārena vuttassa tassa nissaraṇanāmakassa abhāvappattidosato nissaraṇanāmakānaṃ paṭhamajjhānaākāsānañcāyatanānampi abhāvo bhaveyya. Atthi nissaraṇanti atthi nibbānaṃ. Uppādādīnanti uppādaṭṭhitibhaṅgānaṃ. Papañcābhāvatoti taṇhāmānadiṭṭhīnaṃ abhāvato.

772.Apalokitanti adassanadhammaṃ.

774.Abyāpajjhanti nidukkhaṃ. Akkharanti akharaṃ.

777. Saddhābuddhikaraṃ tathāgatamate jinavacane sammohaviddhaṃsanaṃ paññāsambhavaṃ paññākāraṇaṃ sampasādanakaraṃ. Atthabyañjanasālinanti atthabyañjanasāravantaṃ sumadhuraṃ sāraññu jinasāsanasāraññū vimhāpanaṃ accherakaraṃ imaṃ evaṃ vuttappakāraṃ abhidhammāvatāraṃ yo jānāti, so jano gambhīre nipuṇe nipuṇañāṇagocare abhidhammapiṭake padaṃ niṭṭhaṃ uttamasanniṭṭhānaṃ yāti pāpuṇāti.

Iti abhidhammāvatāraṭīkāya

Nibbānaniddesavaṇṇanā niṭṭhitā.

Ekādasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app