20. Vīsatimo paricchedo

Maggāmaggañāṇadassanavisuddhiniddesavaṇṇanā

1263. Idāni kaṅkhāvitaraṇavisuddhiyā anantaraṃ uddiṭṭhāya maggāmaggañāṇadassanavisuddhiyā niddesakkamo anuppatto, sā pana yasmā obhāsādiupakkilesasambhave sati hoti, obhāsādayo ca udayabbayañāṇe sambhavanti, udayabbayañāṇañca tilakkhaṇavipassanāya sati uppajjati, tassa ca kalāpasammasanaṃ ādi. Tañhi atītādibhedabhinnānaṃ dhammānaṃ saṅkhipitvā vavatthānavasena pavattanato ādikammikassa sukarasammasanaṃ, tasmā paṭhamaṃ tattheva abhiyogaṃ karontena kamato taṃ sampādetabbanti dassetuṃ ‘‘kalāpasammasanenevā’’tiādi āraddhaṃ. Atha vā dvinnaṃ visuddhīnamantare kalāpasammasanaṃ hoti, tañca kho dvīsu ekāya visuddhiyā saṅgahetabbaṃ, maggāmaggañāṇassa ca ādibhūtattā tatthevassa saṅgaho yuttoti ettheva naṃ saṅgahitukāmatāya vuttaṃ ‘‘kalāpasammasanenevā’’tiādi. Keci pana kalāpasammasanaṃ nāma ekavisuddhiyampi na antogadhanti taṃ anāmasitvāva vipassanācāraṃ vaṇṇenti. Kalāpasammasanenevāti atītādibhedabhinnānaṃ dhammānaṃ saṅkhipitvā vavatthānavasena kalāpato, kalāpānaṃ vā sammasanena maggāmaggañāṇadassanavipassanāya yogo karaṇīyo. Atha vā bhummatthe karaṇaniddesavasena kalāpasammasane yogo karaṇīyoti attho. ‘‘Kalāpasammasaneneva yogo karaṇīyo’’ti vatvāpi taṃ pana visuddhimaggato (visuddhi. 2.692) gahetabbanti ganthavitthāraparihāratthaṃ idha na dassitanti.

1264.Paccuppannassa dhammassāti santatipaccuppannassa, khaṇapaccuppannassa vā. Ādito pana khaṇapaccuppannassa udayavayaṃ duppariggahaṃ, tasmā santatipaccuppannavasena paṭhamaṃ udayabbayānupassanaṃ kātabbaṃ. Nibbattīti dvinnaṃ paccuppannānaṃ vasena paṭhamābhinibbatti ca khaṇanibbatti ca. Vipariṇāmoti vināso.

1265.Anupassanāpi ñāṇanti yā udayassa ca vayassa ca anupassanā, sā ñāṇanti varañāṇena sammāsambuddhena desitaṃ. Tatrāyaṃ pāḷi –

‘‘Kathaṃ paccuppannānaṃ dhammānaṃ vipariṇāmānupassane paññā udayabbayānupassane ñāṇaṃ? Jātaṃ rūpaṃ paccuppannaṃ, tassa nibbattilakkhaṇaṃ udayo. Vipariṇāmalakkhaṇaṃ vayo. Anupassanā ñāṇaṃ. Jātā vedanā…pe… saññā… saṅkhārā… viññāṇaṃ… jātaṃ cakkhuṃ…pe… jāto bhavo paccuppanno, tassa nibbattilakkhaṇaṃ udayo. Vipariṇāmalakkhaṇaṃ vayo. Anupassanā ñāṇa’’nti (paṭi. ma. 1.49).

Ettha pana udayadassanaṃ yāvadeva khayadassananti vayadassanassa padhānataṃ dassetuṃ ‘‘vipariṇāmānupassane paññā’’ti vatvā taṃ pana vayadassanaṃ udayadassanapubbakanti vuttaṃ ‘‘udayabbayānupassane ñāṇa’’nti.

1266-8.Pubbeuppattitoti jananato pubbe anuppannassāti vuttaṃ hoti. Nicayo rāsi vā natthi, yato āgaccheyya uppajjamānaṃ aladdhattabhāvassa sabbena sabbaṃ avijjamānattā. Tenāha ‘‘tathā uppajjato’’tiādi. Yathā anāgate addhāne ime dhammā sabbena sabbaṃ natthi, evaṃ atītepi addhānanti dassento ‘‘tathā nirujjhamānassā’’tiādiṃ vatvā avijjamānānaṃyeva rūpārūpadhammānaṃ hetupaccayasamavāye uppādo, uppajjitvā ca sabbaso abhāvūpagamoti imamatthaṃ samudāyagataṃ tadekadesabhūtāya upamāya vibhāvetuṃ imasmiṃ ṭhāne aṭṭhakathāya (visuddhi. 2.723) vīṇūpamā āgatā. Sā idhāpi āharitvā vattabbāti adhippāyena ‘‘ettha vīṇūpamā’’tiādimāha. Etassatthassāti avijjamānānaṃyeva uppādo, uppannānañca parato abhāvoti imassa atthassa pakāsane. Vīṇūpamāti vīṇāvasena āgatā upamā. Sā panevaṃ daṭṭhabbā – yathā vīṇāya vādiyamānāya uppannassa saddassa neva uppattito pubbe sannicayo atthi, na uppajjamāno sannicayato āgato. Na nirujjhamānassa disāvidisāgamanaṃ atthi, na niruddho katthaci sannicito tiṭṭhati, atha kho vīṇañca vīṇavādanañca purisassa ca tajjaṃ vāyāmaṃ paṭicca ahutvā sambhoti, hutvā paṭiveti, evaṃ sabbepi rūpārūpadhammā ahutvā sambhonti, hutvā paṭiventīti.

1269-70. Evaṃ saṅkhepato udayabbayamanasikāravidhiṃ dassetvā puna yāni etasseva udayabbayañāṇassa vibhaṅge ‘‘avijjāsamudayā rūpasamudayo’’ti (paṭi. ma. 1.50) paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati, ‘‘taṇhāsamudayā…pe… kammasamudayā…pe… āhārasamudayā rūpasamudayo’’ti (paṭi. ma. 1.50) paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati, nibbattilakkhaṇaṃ passantopi rūpakkhandhassa udayaṃ passati, rūpakkhandhassa udayaṃ passanto imāni pañca lakkhaṇāni passati. ‘‘Avijjānirodhā rūpanirodho’’ti (paṭi. ma. 1.50) paccayanirodhaṭṭhena rūpakkhandhassa vayaṃ passati, ‘‘taṇhānirodhā…pe… kammanirodhā…pe… āhāranirodhā rūpanirodho’’ti (paṭi. ma. 1.50) paccayanirodhaṭṭhena rūpakkhandhassa vayaṃ passati, vipariṇāmalakkhaṇaṃ passantopi rūpakkhandhassa vayaṃ passati, rūpakkhandhassa vayaṃ passanto imāni pañca lakkhaṇāni passati. Tathā ‘‘avijjāsamudayā vedanāsamudayo’’ti (paṭi. ma. 1.50) paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati, ‘‘taṇhāsamudayā…pe… kammasamudayā…pe… phassasamudayā vedanāsamudayo’’ti (paṭi. ma. 1.50) paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati, nibbattilakkhaṇaṃ passanto vedanākkhandhassa udayaṃ passati, vedanākkhandhassa udayaṃ passanto imāni pañca lakkhaṇāni passati. ‘‘Avijjānirodhā…pe… taṇhānirodhā…pe… kammanirodhā…pe… phassanirodhā vedanānirodho’’ti (paṭi. ma. 1.50) paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati, vipariṇāmalakkhaṇaṃ passantopi vedanākkhandhassa vayaṃ passati, vedanākkhandhassa vayaṃ passanto imāni pañca lakkhaṇāni passati, vedanākkhandhassa viya saññāsaṅkhāraviññāṇakkhandhānaṃ . Ayaṃ pana viseso – viññāṇakkhandhassa phassaṭṭhāne ‘‘nāmarūpasamudayā nāmarūpanirodhā’’ti.

Evaṃ ekekassa khandhassa udayabbayadassane dasa dasa katvā samapaññāsa lakkhaṇāni vuttāni, tesaṃ vasenapi ‘‘evampi rūpasamudayo, evampi rūpavayo, evampi rūpaṃ udeti, evampi rūpaṃ vetī’’ti paccayato ceva khaṇato ca vitthārena ca manasikāravidhiṃ dassetuṃ ‘‘tasseva ñāṇassā’’tiādi āraddhaṃ. Tattha avijjāsamudayāti avijjāya uppādā , atthibhāvāti attho. Nirodhaviruddho hi uppādo atthibhāvo hoti, tasmā purimabhavasiddhāya avijjāya sati imasmiṃ bhave rūpasamudayo rūpassa uppādo hotīti attho. Ādi-saddasaṅgahitesu ‘‘taṇhāsamudayā rūpasamudayo, kammasamudayā rūpasamudayo, āhārasamudayā rūpasamudayo’’ti ca, tathā vayadassane ‘‘avijjānirodhā rūpanirodho, taṇhānirodhā… kammanirodhā… āhāranirodhā rūpanirodho’’ti ca ādīsu avijjādīhi tīhi atītakālikāni tesaṃ sahakārīkāraṇabhūtāni upādānādīnipi gahitānevāti veditabbaṃ.

Pavattipaccayesu kabaḷīkārāhārassa balavatāya so eva gahito ‘‘āhārasamudayā’’ti. Tasmiṃ pana gahite pavattipaccayatāsāmaññena utucittānipi gahitāneva hontīti catusamuṭṭhānikarūpassa paccayato udayadassanaṃ vibhāvitamevāti daṭṭhabbaṃ. Avijjātaṇhūpanissayasahiteneva kammunā rūpakāyassa nibbatti, asati ca avijjūpanissayāya bhavanikantiyā jātiyā asambhavoyevāti. Yathā rūpassa avijjātaṇhūpanissayatā, evaṃ vedanādīnampi daṭṭhabbā. Āhāro pana uppannassa rūpassa posako kabaḷīkārāhārassa adhippetattā, kāmaṃ yathādhiṭṭhānattā vā desanāya. Ukkaṭṭhaniddesena vā āhāraggahaṇaṃ. Avijjānirodhāti aggamaggañāṇena avijjāya anuppādanirodhato anāgatassa rūpassa anuppādanirodho hoti paccayābhāve abhāvato. ‘‘Taṇhānirodhā kammanirodho’’ti etthāpi eseva nayo. Āhāranirodhāti pavattipaccayassa kabaḷīkārāhārassa abhāve. Rūpanirodhoti taṃsamuṭṭhānarūpassa abhāvo hotīti. Sesaṃ heṭṭhā vuttanayānusārena veditabbaṃ . Ayaṃ pana viseso – ‘‘phuṭṭho vedeti, phuṭṭho sañjānāti, phuṭṭho cetetīti (saṃ. ni. 4.93), phassapaccayā vedanā, cakkhusamphassajā vedanā, saññā cetanā’’ti vacanato phasso vedanāsaññāsaṅkhārakkhandhānaṃ pavattipaccayo, tannirodhā ca tesaṃ nirodho, mahāpadānamahānidānasuttesu , abhidhamme ca aññamaññapaccayavāre ‘‘nāmarūpapaccayā viññāṇa’’nti (dī. ni. 2.57, 97; kathā. 719) vacanato nāmarūpaṃ viññāṇassa pavattipaccayo, tannirodhā ca tassa nirodhoti vuttaṃ ‘‘phassasamudayā vedanāsamudayo’’tiādi.

1271.Dasa dasāti rūpakkhandhassa udayadassane avijjā taṇhā kammaṃ āhāroti imesaṃ paccayānaṃ atthitāsaṅkhatalakkhaṇāni ceva rūpassa nibbattilakkhaṇañcāti imāni pañca lakkhaṇāni, vayadassane avijjādīnaṃ catunnaṃ paccayānaṃ anuppādanirodho, rūpassa khaṇanirodho cāti imāni pañca lakkhaṇānīti rūpakkhandhassa dasa lakkhaṇāni, tathā vedanākkhandhādīnaṃ catunnaṃ cattālīsa lakkhaṇānīti evaṃ samapaññāsa lakkhaṇāni honti. Tenāha ‘‘paññāsa lakkhaṇānī’’ti. Lakkhaṇaṭṭho pana tesaṃ catunnaṃ paccayānaṃ atthitā, anuppādanirodho cāti aṭṭha lakkhīyati etehi rūpādīnaṃ udayo ca vayo cāti lakkhaṇāni. Catunnañhi paccayānaṃ atthitāhi rūpādiudayo lakkhīyati, anuppādanirodhaaccantanirodhehi vayo, nibbattivipariṇāmāni pana saṅkhatalakkhaṇānevāti. Dhamme samanupassatīti rūpādike dhamme udayabbayavante samanupassati. Ettha ca keci tāva āhu ‘‘arūpakkhandhānaṃ udayabbayadassanaṃ addhāsantativasena, na khaṇavasenā’’ti, tesaṃ matena khaṇato udayabbayadassanameva na siyā. Apare panāhu ‘‘paccayato udayabbayadassanena atītādivibhāgaṃ anāmasitvā sabbasādhāraṇato avijjādipaccayā vedanāya sambhavaṃ labbhamānataṃ passati, na uppādaṃ. Avijjādiabhāve ca tassā asambhavaṃ alabbhamānataṃ passati, na bhaṅgakkhaṇato. Udayabbayassa dassane paccuppannānaṃ uppādaṃ, bhaṅgañca passatī’’ti, taṃ ayuttaṃ. Santativasena hi rūpārūpadhamme udayabbayato manasi karontassa anukkamena bhāvanāya balappattakāle ñāṇassa tikkhavisadabhāvappattiyā khaṇato udayabbayā upaṭṭhahantīti.

1272-5. Ayañhi paṭhamaṃ paccayato udayabbayaṃ manasi karonto pacchā avijjādike paccayadhamme vissajjetvā udayabbayavante khandhe gahetvā tesaṃ paccayato udayabbayadassanamukhena khaṇatopi udayabbayaṃ manasi karoti. Tassa yadā ñāṇaṃ tikkhaṃ visadaṃ hutvā pavattati, tadā rūpārūpadhammā khaṇe khaṇe uppajjantā, bhijjantā ca hutvā upaṭṭhahanti. Tena vuttaṃ ‘‘evaṃ rūpudayo hotī’’tiādi. Tattha evaṃ rūpudayoti evaṃ vuttanayena avijjāsamudayā…pe… taṇhāsamudayā…pe… kamma…pe… āhārasamudayāpi rūpassa sambhavo . Evamassa vayoti evaṃ vuttanayeneva avijjānirodhā…pe… taṇhānirodhā…pe… kamma…pe… āhāranirodhā rūpassa vayo anuppādoti ayaṃ paccayato vitthārena manasikāro. Udeti evaṃ rūpampīti evaṃ samudayato kammasamuṭṭhānarūpampi āhārautucittasamuṭṭhānarūpampi udeti uppajjati nibbattati. Evaṃ rūpaṃ tu vetīti kammasamuṭṭhānarūpampi āhārautucittasamuṭṭhānarūpampi evaṃ veti nirujjhatīti ayaṃ khaṇato vitthārena manasikāro. Tena vuttaṃ ‘‘evaṃ paccayatopettha khaṇato udayabbaya’’nti. Sabbadhammā pākaṭā hontīti iti ime dhammā ahutvā sambhonti, hutvā paṭiventi. Yathā paccuppanne, evaṃ atītānāgatepīti nayavasena atītādidhammānaṃ dvedhā udayabbayaṃ passato saccapaṭiccasamuppādanayalakkhaṇabhedā pākaṭā honti. Tassevaṃ pākaṭībhūtasabbadhammasabhāvassa ‘‘evaṃ kira nāmime dhammā anuppannapubbā uppajjanti, uppannā nirujjhantī’’ti niccanavāva hutvā saṅkhārā upaṭṭhahanti. Na kevalañca niccanavāva, udake daṇḍakena katalekhā viya, āragge ṭhapitasāsapo viya, vijjusañcāro viya ca parittakālaṭṭhāyino upaṭṭhahanti. Tenāha ‘‘udake daṇḍarājīvā’’tiādi. Udake daṇḍarājiādayova kiñcāpi uttaruttari atiparittaṭṭhāyibhāvanidassanatthaṃ dassitā, tathāpi dandhanirodhā eva nidassitā, tatopi lahutaranirodhattā saṅkhārānaṃ. Tathā hi gamanassādānaṃ devaputtānaṃ heṭṭhupariyena parimukhaṃ dhāvantānaṃ sirasi, pāde ca baddhakhuradhārāsannipātatopi sīghataro rūpanirodho vutto, pageva arūpadhammānaṃ. Na kevalaṃ parittatarakālaṭṭhāyinova upaṭṭhahanti, atha kho asārāpi khāyantīti āha ‘‘kadalī’’tiādi. Tattha maṇḍalākārena āvijjhiyamānaṃ alātameva alātacakkaṃ. Mantosadhappabhāvitā indajālādikā māyā.

1276-7.Ettāvatāti yvāyaṃ kalāpasammasananiyojanato paṭṭhāya yāva udayabbayapaṭivedhāya bhāvanā vidhi āraddho, ettāvatā bhāvanāvidhānena kalāpasammasanampi udayabbayañāṇuppādasseva parikammanti. Udayabbayadassanaṃ ñāṇanti sambandho. Lakkhaṇāni ca…pe… ṭhitanti vayadhammameva uppajjati, uppannañca vayaṃ upetīti iminā ākārena samapaññāsa lakkhaṇāni paṭivijjhitvā ṭhitaṃ. Adhunā uppannaṃ na tāva balappattanti āha ‘‘taruṇa’’nti. Kalāpasammasanādivasena pavattasammasanaṃ nippariyāyena vipassanāsamaññaṃ labhati. Udayabbayānupassanādivasena pavattameva labhatīti āha ‘‘yassa cā’’tiādi.

1278-80. Athassa imāya taruṇavipassanāya vipassantassa dasa vipassanupakkilesā uppajjantīti dassento āha ‘‘vipassanāyā’’tiādi. Etāyāti udayabbayānupassanāsaṅkhātāya taruṇavipassanāya, na bhaṅgānupassanādisaṅkhātāya taruṇavipassanāya, nāpi nibbidānupassanādisaṅkhātāya balavavipassanāyāti attho. Na hi tadā vipassanupakkilesā uppajjantīti. Vipassakassāti ca vipassakassevāti eva-kāro luttaniddiṭṭho. Teneva vakkhati ‘‘sampattapaṭivedhassā’’tiādi. Diṭṭhiggāhādivatthubhāvena vipassanaṃ upakkilesantīti upakkilesā. Sampatto catusaccaphalapaṭivedho yena so sampattapaṭivedho, so ca sotāpannādīnaṃ aññataro hotīti āha ‘‘sotāpannādino’’ti. Apicāti ayaṃ vakkhamānasamuccayattho. Idañca ukkaṭṭhaniddesavasena vuttaṃ balavavipassanāpattassāpi anuppajjanato. Sampattapaṭivedhassāti vā balavipassanāpattaṃ sandhāya vuttaṃ. Sopi hi paṭivedhappattiyā āsannārahadese ṭhitattā sampattapaṭivedho nāma hoti. Evañca sati apicāti vuttasamuccayattho hoti. Atha vā api-saddo vuttasamuccayattho. Ca-saddo avuttasamuccayattho. Tena nikkhittakammaṭṭhānaṃ saṅgaṇhāti. Vipassanaṃ ārabhitvā antarā vosānaṃ āpannassāpi vipassanupakkilesā na uppajjanti. Vippaṭipannassāti sīlavipattiādivasena yathā tathā vippaṭipannakassa, garahitabbapaṭipannassāti attho. Atha vā vippaṭipannassāti vipassanābhāvanāsaṅkhātāya sammāpaṭipattiyā abhāvena virahitapaṭipattikassa.

1281. Vipassanāpaṭipattiyeva hi sasambhārā pubbabhāge sammāpaṭipatti, tadaññā vippaṭipatti, tenevassa visuddhipakkhe ‘‘sammāva paṭipannassā’’ti vuttaṃ. Sā ca nikkhittadhurassāpi hotīti imasmiṃ pakkhe nikkhittakammaṭṭhānopi imināva saṅgahito hotīti. Sammāva paṭipannassāti heṭṭhā vuttavidhānena sammā eva paṭipannassa, na vippaṭipannassa vā nikkhittadhurassa vā. Yuttayogassāti yuttena yogena, ñāṇena vā bhāvanamanuyuñjanasīlassa. Sā pana yuttayogitā samathavasenāpi hotīti tannivattanatthamāha ‘‘sadā vipassakassevā’’ti. Uppajjantīti etthāpi eva-kāro sambandhitabbo, tena na nuppajjantīti attho. Aññathā maggāmaggañāṇasseva asambhavato. Kirāti anussutiyaṃ. Sā panesā anussuti pāḷivaseneva āgatāti daṭṭhabbaṃ. Yathāha –

‘‘Kathaṃ dhammuddhaccaviggahitaṃ mānasaṃ hoti? Aniccato manasikaroto obhāso uppajjati , obhāso dhammoti obhāsaṃ āvajjeti, tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso aniccato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Dukkhato…pe… anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Tathā aniccato manasikaroto ñāṇaṃ uppajjati…pe… pīti passaddhi sukhaṃ adhimokkho paggaho upaṭṭhānaṃ upekkhā nikanti uppajjati, nikanti dhammoti nikantiṃ āvajjeti, tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso aniccato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Dukkhato…pe… anattato upaṭṭhānaṃ yathābhūtaṃ nappajānātī’’ti (paṭi. ma. 2.6).

1282. Idāni tesaṃ obhāsādīnaṃ sarūpavibhāvanatthaṃ tesu uppannesu vipassanāya upakkilissanākārañca dassetuṃ ‘‘vipassanāyā’’tiādi vuttaṃ. Vipassanāya obhāsoti vipassanācittasamuṭṭhitaṃ, sasantatipatitautusamuṭṭhānañca bhāsuraṃ rūpaṃ. Tattha vipassanācittasamuṭṭhānaṃ yogino sarīraṭṭhameva pabhassaraṃ hutvā tiṭṭhati, itaraṃ sarīraṃ muñcitvā ñāṇānubhāvānurūpaṃ samantato pharati, taṃ tasseva paññāyati, tena phuṭṭhokāse rūpagatampi passati. Passanto ca cakkhuviññāṇena passati, udāhu manoviññāṇenāti vīmaṃsitabbametanti vadanti. Ācariyadhammapālattherena pana ‘‘dibbacakkhulābhino viya taṃ manoviññāṇaviññeyyamevāti yuttaṃ viya dissatī’’ti (visuddhi. mahā. 2.733) vuttaṃ.

1283-4.Maggappatto phalappatto, ahamasmīti gaṇhatīti ‘‘na vata me ito pubbe evarūpo obhāso uppannapubbo, addhā ariyamaggaṃ pattosmi, phalaṃ sacchākāsi’’nti amaggaṃyeva ‘‘maggo’’ti gaṇhāti. Tassevaṃ pana gaṇhatoti tassa amaggaṃyeva ‘‘maggo’’ti gaṇhantassa. Vipassanāvīthīti paṭipāṭiyā pavattamānā vipassanāva ukkantā nāma hoti, yogino ‘‘maggaṃ pattosmī’’ti adhimānena vissaṭṭhattā. Vipassanāvīthintipi pāṭho, tassevaṃ gaṇhato vipassanā tatoyeva vīthiṃ ukkantā nāma hotīti attho. Obhāsameva so bhikkhu, assādento nisīdatīti so bhikkhu attanā āraddhaṃ vipassanaṃ vissajjetvā obhāsameva lobhavasena vā diṭṭhivasena vā assādento nisīdati. So kho panāyaṃ obhāso kassaci bhikkhuno pallaṅkaṭṭhānamattameva obhāsento uppajjati, kassaci antogabbhaṃ, kassaci bahigabbhaṃ, kassaci sakalavihāraṃ gāvutaṃ aḍḍhayojanaṃ yojanaṃ dviyojanaṃ tiyojanaṃ, kassaci pathavītalato paṭṭhāya yāva akaniṭṭhabrahmalokā ekālokaṃ kurumāno, yathā samuddamhi yojanamatte macchakacchapā paññāyanti, evaṃ uppajjanti. Bhagavato pana dasasahassilokadhātuṃ obhāsento udapādi.

1285.Vipassanāpītīti vipassanācittasampayuttā pīti. Khuddikādikā heṭṭhā vaṇṇitāyeva, ayañca pañcavidhā pīti udayabbayānupassanāya vīthipaṭipannāya anukkamena uppajjati. Matthakappattena pana udayabbayañāṇena saddhiṃ pharaṇāpītiyeva hoti. Upacārappanakkhaṇato aññadāpi hi pharaṇāpīti hotiyevāti. Tena vuttaṃ aṭṭhakathāyaṃ ‘‘sakalasarīraṃ pūrayamānā uppajjatī’’ti (visuddhi. 2.734; dha. sa. aṭṭha. 1.dhammuddesavāra jhānaṅgarāsivaṇṇanā).

1286-7.Yogino…pe… honti hīti yassāyaṃ passaddhi uppannā, tassa yogino rattiṭṭhāne vā divāṭṭhāne vā nisinnassa kāyacittāni passaddhāneva honti, neva daratho hotīti attho. Passaddhiādīni cha yugaḷāni aññamaññayogīnīti passaddhiyā uppannāya itarāpi uppannāyeva hontīti kiccadassanamukhena tā sabbāpi dassento ‘‘lahūni cā’’tiādimāha. Ettha ca kāya-ggahaṇena rūpakāyassāpi gahaṇaṃ veditabbaṃ, na vedanādikkhandhattayasseva. Kāyapassaddhiādayo hi rūpakāyassāpi darathādinimmaddakāti. Kammaññāneva hontīti na kevalaṃ kammaññāneva suvisadāni ujukāniyeva honti, avinābhāvitāya pana tadubhayaṃ visuṃ na vuttaṃ. Kāyacittānaṃ passaddhādibhāvo ca tesaṃ apassaddhādihetubhūtānaṃ uddhaccādithinamiddhādidiṭṭhimānādisesanīvaraṇādiassaddhiyādimāyāsāṭheyyādisaṃkilesadhammānaṃ viddhaṃsanavaseneva tadā vipassanācittuppādassa pavattanato.

1288-90. Manussānaṃ ayanti mānusī, manussayogyakāmasukharati. Tādisehi manussavisesehi anubhavitabbatānativattanato dibbaratipi saṅgahitā, mānusīsadisatāya, kāmasukhabhāvena dibbā rati vā mānusī, tassā atikkantatāya na mānusīti amānusī, taṃ amānusiṃ. Suññāgāranti yaṃ kiñci vivittaṃ senāsanaṃ, vipassanaṃ eva vā, sāpi hi niccabhāvādisuññatāya, yogino sukhasannissayatāya ca ‘‘suññāgāra’’nti vattabbataṃ labhati. Cittassa anupasamakarānaṃ kilesānaṃ vigamena santacittassa saṃsāre bhayassa ikkhanena bhikkhuno sammā ñāyena rūpārūpadhammānaṃ udayabbayānupassanādivasena te vipassato sammasato sammāraddhavipassanānaṃ manussānaṃ visayatāya amānusī vipassanāpītisukhasaññitā rati hotīti ayamettha gāthāya saṅkhepattho. Dutiyagāthā pana udayabbayañāṇameva sandhāya vuttā. Tattha yato yatoti rūpato, arūpato vā.

1291.Ñāṇādayoti ñāṇasaddhādayo satta. Vuttanayenāti ‘‘ñāṇanti vipassanāñāṇaṃ, saddhāti vipassanācittasampayuttā saddhā’’tiādinā vuttanayānusārena vipassanāvaseneva ñeyyā. Tattha ñāṇaṃ rūpārūpadhamme udayabbayānupassanāvasena tulayantassa tīrentassa vissaṭṭhaindavajiramiva avigatavegaṃ tikhiṇaṃ sūraṃ ativisadaṃ uppajjati. Tathā hi tena yogī ‘‘maggaṃ pattosmī’’ti maññati. Saddhāti kilesakālusiyāpagamena cittacetasikānaṃ atisayapasādabhūtā balavatī saddhā, na pana kammaphalaṃ, ratanattayaṃ vā saddahanavasena pavattā. Satipi sūpaṭṭhitā acalā pabbatarājasadisā uppajjati. Imissā ca uppannāya so yaṃ yaṃ ṭhānaṃ paccavekkhati, taṃ taṃ ṭhānamassa anupavisitvā okkhanditvā pakkhanditvā paribhaṇḍabhūtassa yathākammūpagañāṇassa upaṭṭhahante paralokavisayattā vaṇṇāyatanavisayamatītanti dibbacakkhuno paraloko viya satiyā upaṭṭhāti. Sukhaṃ pana sakalasarīraṃ abhisandamānaṃ atipaṇītaṃ uppajjati. Tasmiñhi uppanne taṃsamuṭṭhitehi atipaṇītehi rūpehi sabbo kāyo pariphuṭo, paribrūhito ca hoti. Upekkhā pana vipassanupekkhā ceva āvajjanupekkhā ca. Tattha vicinitavicayattā saṅkhārānaṃ vicinane majjhattabhāvena ṭhitā vipassanupekkhā. Sā pana atthato tathāpavattā tatramajjhattupekkhāva. Manodvārāvajjanacittasampayuttā vedanā āvajjane ajjhupekkhanavasena pavattiyā āvajjanupekkhāti vuccati. Duvidhā panesā tadā uppajjati. Tathā hi tasmiṃ samaye sabbasaṅkhārānaṃ udayabbaye majjhattabhūtā vipassanupekkhā balavatī uppajjati, manodvāre āvajjanupekkhāpi. Sā hissa taṃ taṃ ṭhānaṃ āvajjantassa vissaṭṭhaindavajiramiva, pattapuṭe pakkhandatattanārāco viya ca sūrā tikhiṇā hutvā pavattati. Vīriyampi asithilamanaccāraddhaṃ sampayuttadhamme kilesapakkhato kosajjapakkhato paggaṇhantaṃ supaggahitamuppajjati, nikanti ca obhāsādipaṭimaṇḍitāya vipassanāya ālayaṃ kurumānā bhāvanāya sātisayappavattiyā sukhumā santākārā uppajjati. Yā kilesoti pariggahitumpi na yuttā. Yathā ca obhāse, evaṃ etesupi aññasmiṃ uppanne yogāvacaro ‘‘na vata me ito pubbe evarūpā pīti uppannapubbā, evarūpā passaddhi ñāṇaṃ saddhā sati sukhaṃ upekkhā vīriyaṃ nikanti uppannapubbā, addhā maggaphalappattosmī’’ti gaṇhāti, tassevaṃ gaṇhato vipassanā vīthiukkantā nāma hoti. So teyeva assādento nisīdati. Ime ca pana vipassanupakkilesā yebhuyyena samathavipassanālābhino uppajjanti. So samāpattivikkhambhitānaṃ kilesānaṃ asamudācārato ‘‘arahā aha’’nti cittaṃ uppādetīti.

1292-3.Upaklesassa vatthutoti nippariyāyato diṭṭhimānataṇhā idha upakkilesā tesaṃ vatthuto uppattiṭṭhānatāya, na sabhāvato akusalattā. Yathā pana obhāsādayo, evaṃ nikantipi diṭṭhiggāhādīnaṃ ṭhānaṃ hotīti vatthubhāvopissā yujjateva. Taṃtamāvajjamānassa, bhāvanā parihāyatīti taṃ taṃ obhāsādikaṃ āvajjamānassa diṭṭhimānataṇhāvasena ‘‘mama obhāso’’tiādiggāhaṃ pavattentassa bhāvanā vīthiṃ okkamitvā parivaṭṭati. Appaṃ sutametassāti appassuto.

1294-7. Bahussuto pana obhāsādīsu uppannesu ‘‘ayaṃ kho me obhāso uppanno, so kho panāyaṃ anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo’’ti vā, sace obhāso attā bhaveyya, attāti gahetuṃ vaṭṭeyya, anattā ca panāyaṃ attāti gahito, tasmā ‘‘so avasavattanaṭṭhena anattā, hutvā abhāvaṭṭhena anicco, udayabbayapaṭipīḷanaṭṭhena dukkho’’tiādinā samanupassati, so evaṃ samanupassanto upakkilesajaṭaṃ vijaṭetvā obhāsādayo dhammā na maggo, upakkilesavinimuttaṃ pana vīthipaṭipannaṃ vipassanāñāṇaṃ maggoti maggañca amaggañca vavatthapeti. Tena vuttaṃ ‘‘sabbobhāsādayo’’tiādi. Maggāmaggesu ñāṇanti maggāmaggañāṇaṃ, maggāmaggañāṇadassanavisuddhīti vuttaṃ hoti. Maggāmaggañāṇadassanavisuddhipattiyā ca tena yoginā tiṇṇaṃ saccānañca vavatthānaṃ kataṃ hoti. Kathaṃ? Diṭṭhivisuddhiyā tāva nāmarūpavavatthāpanena dukkhasaccavavatthānaṃ kataṃ hoti, kaṅkhāvitaraṇavisuddhiyā paccayapariggahena samudayasaccassa vavatthānaṃ. Abhidhammanayasmiñhi sabbakilesā, kammañca samudayasaccaṃ, imissaṃ maggāmaggañāṇadassanavisuddhiyaṃ sammā maggassa avadhāraṇena maggasaccaṃ. Tadupāyabhūtassa hi maggassa avadhāraṇena taṃ avadhāritamevāti evaṃ lokiyeneva tāva ñāṇena tiṇṇaṃ saccānaṃ vavatthānaṃ kataṃ hoti.

Iti abhidhammatthavikāsiniyā nāma

Abhidhammāvatārasaṃvaṇṇanāya

Maggāmaggañāṇadassanavisuddhiniddesavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app