22. Bāvīsatimo paricchedo

Ñāṇadassanavisuddhiniddesavaṇṇanā

1319-21. Idāni ñāṇadassanavisuddhiyā niddese anuppatte sā yassa ñāṇassa anantaraṃ uppajjati, taṃ tāva dassento ‘‘ito para’’ntiādimāha. Ito paranti ito anulomañāṇato upari. Āvajjaniyaṭhānattāti āvajjanakiccaṃ karontaṃ kiriyamanodhātu viya maggassa āvajjanaṭṭhāne ṭhitattā abbohārikameva ubhayavisuddhilakkhaṇābhāvato. Kiñcāpi evaṃ, tathāpi vuṭṭhānagāminivipassanāya pariyosānattā vipassanāpakkhiyamevāti āha ‘‘vipassanāya sotasmiṃ, patitattā vipassanā’’ti. Etenassa paṭipadāñāṇadassanavisuddhibhajanaṃ dasseti.

1322. Puthujjanesu bhavaṃ pothujjanikaṃ, tadeva gottaṃ ariyehi asammissā puthujjanasamaññāti pothujjanikagottaṃ. Ekavaṃsajānañhi samānā samaññā ‘‘gotta’’nti vuccati, gaṃ tāyati buddhiṃ, abhidhānañca ekaṃsikavisayatāya rakkhatīti katvā. -saddo vakkhamānatthavikappane. Abhibhuyya pavattito gotrabhūti sambandho. Gottaṃ vuccati nibbānaṃ ‘‘ariyo’’ti buddhiyā, abhidhānassa ca tāyanato pavattanatoti adhippāyo. Tato bhavatīti tato gottato ārammaṇapaccayato bhavati. Iti-saddo cettha hetuttho daṭṭhabbo. Tena yasmā tato bhavati, tasmā gotrabhūti attho.

1323-5. Ñāṇadassanavisuddhi eva ñāṇadassanasuddhikaṃ. Taṃ sampādetuṃ panicchatā tena bhikkhunā yaṃ aññaṃ kiñcipi kātabbaṃ, taṃ natthīti sambandho. Kasmā natthīti ce āha ‘‘yaṃ hī’’tiādi. ‘‘Katamevā’’ti vutte ‘‘katha’’nti anuyogassa upaṭṭhitattā ‘‘anulomāvasānaṃ hī’’tiādinā taṃ samattheti.

1326-7. Evaṃ uppannaanulomañāṇassa panassa etehi tīhipi anulomañāṇehi attano balānurūpena thūlathūle saccapaṭicchādakatamamhi antaradhāpite sabbasaṅkhāragate cittaṃ na pakkhandati , na laggati, padumapalāsato udakaṃ viya patikuṭati pativaṭṭati, sabbaṃ nimittārammaṇampi sabbaṃ pavattārammaṇampi palibodhato upaṭṭhāti, athassa sabbasmiṃ nimittappavattārammaṇe palibodhato upaṭṭhite dutiyassa vā tatiyassa vā anulomañāṇassa anantaraṃ gotrabhuñāṇaṃ uppajjati. Tenāha ‘‘tassā’’tiādi. Paṭhamāvajjanañceva paṭhamābhogatāpi cāti paṭhamāvajjanaṃ paṭhamābhogabhūtaṃ. Sakatthe hi ayaṃ tā-paccayoti. Tattha āvajjanaṃ cittasantānassa pariṇāmanavasena, ābhogo attano ābhujanavasena daṭṭhabbo.

1328-33.Anantarādīhīti anantarasamanantaraāsevanaupanissayanatthivigatavasena chahi paccayehi. Muddhanti muddhabhūtaṃ. Ekantikatāya ekavārameva ca uppajjanato punarāvattābhāvena pana anāvattaṃ. Anāvajjanampi cāti anāvajjanampisamānaṃ. Saññaṃ datvā viyāti ‘‘evaṃ uppajjāhī’’ti saññaṃ datvā viya. Anibbiddhapubbanti apadālitapubbaṃ. Viddhaṃsentovāti vināsento eva. Jāyatīti nibbattati. Ettha ca imaṃ upamaṃ āharanti – eko kira issāso aṭṭhausabhamatte padese phalakasataṃ ṭhapāpetvā vatthena mukhaṃ veṭhetvā saraṃ sannayhitvā cakkayante aṭṭhāsi, añño puriso cakkayantaṃ āvijjhitvā yadā issāsassa phalakaṃ abhimukhaṃ hoti, tadā tattha daṇḍakena saññaṃ deti. Issāso daṇḍakasaññaṃ amuñcitvāva saraṃ khipitvā phalakasatanibbijjhati. Tattha daṇḍakasaññaṃ dento viya gotrabhuñāṇaṃ, issāso viya maggañāṇaṃ, daṇḍakasaññaṃ amuñcitvāva phalakasataṃ nibbijjhanaṃ viya maggañāṇassa gotrabhuñāṇena dinnasaññaṃ amuñcitvāva nibbānaṃ ārammaṇaṃ katvā anibbiddhapubbānaṃ apadālitapubbānaṃ lobhadosamohakkhandhānaṃ nibbijjhananti.

1335-8.Anāmatagga…pe… mahodadhinti aṭṭhamabhavato paṭṭhāya nibbattakaṃ aññātakoṭiṃ saṃsāravaṭṭadukkhamahāsamuddaṃ. Pāṇātipātādipañcaverāni ceva pañcavīsati mahābhayāni cāti sabbaverabhayāni. Anekepi ānisaṃseti ratanattaye niviṭṭhasaddhādike ānisaṃse. Ādimaggenāti sotāpattimaggasaṅkhātena paṭhamamaggena. Paṭhamamaggañāṇavaṇṇanā.

1339.Tassevānantaranti tassa anantaraṃyeva. Dvepi tīṇi vāti nātitikkhapaññassa dve, tikkhapaññassa tīṇi phalacittāni.

1340-3.‘‘Ajānitvāvadanti te’’ti vatvā tattha kāraṇaṃ dassetuṃ ‘‘ekassā’’tiādi vuttaṃ. Pañcamaṃ maggacittanti imināva chaṭṭhassa abhāvadīpanena ‘‘ekaṃ phalacitta’’nti vadato godattattherassa vādopi paṭikkhitto.

1344.‘‘Ettāvatā’’ti paṭhamamaggassa uppattianantaraṃ phalassa uppattimattena. Sotāpannoti vuccatīti sotāpanno nāma dutiyo ariyapuggaloti vuccati. So devarajjacakkavattirajjādipamādaṭṭhānaṃ āgamma bhusaṃ pamattopi hutvā kāmasugatiyaṃ sattakkhattumeva sandhāvitvā saṃsaritvā dukkhassantakaraṇasamattho hoti. Yathāha –

‘‘Kiñcāpi te honti bhusaṃ pamattā,

Na te bhavaṃ aṭṭhamamādiyantī’’ti. (khu. pā. 6.9; su. ni. 232; netti. 115);

Rūpārūpalokesu pana na tathā niyamoti ācariyā.

1347.Phalādīnanti ādi-saddena pahīnakilesādike saṅgaṇhāti. Tathā ca ‘‘iminā vatāhaṃ maggena āgato’’ti paṭhamaṃ maggaṃ paccavekkhati, tato ‘‘ayaṃ me ānisaṃso laddho’’ti phalaṃ paccavekkhati, tato ‘‘ime nāma me kilesā pahīnā’’ti pahīnakilese paccavekkhati, tato ‘‘ime nāma me kilesā avasiṭṭhā’’ti uparimaggattayavajjhe kilese paccavekkhati, avasāne ‘‘ayaṃ me dhammo ārammaṇato paṭividdho’’ti amataṃ nibbānaṃ paccavekkhati. Iti sotāpannassa pañca paccavekkhaṇañāṇāni honti. Yathā ca sotāpannassa, evaṃ sakadāgāmianāgāmīnampi. Arahato pana avasiṭṭhakilesapaccavekkhaṇaṃ nāma natthi. Evaṃ sabbānipi ekūnavīsati paccavekkhaṇañāṇāni. Tenāha ‘‘paccavekkhaṇañāṇāni, bhavantekūnavīsatī’’ti.

1348-50. Yāsaṃ paccavekkhaṇavasena imāni ñāṇāni pavattanti, tā dassetuṃ ‘‘maggo phalañcā’’tiādimāha. Ukkaṭṭhaparicchedoyeva ceso. Pahīnāvasiṭṭhakilesapaccavekkhaṇañhi sekhānampi hoti vā na vā. Na hi sabbeva tattha samatthā honti. Teneva hi mahānāmo bhagavantaṃ pucchi ‘‘ko su nāma me dhammo ajjhattaṃ appahīno, yena me ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhantī’’tiādi (ma. ni. 1.175). Yogamārabhateti tasmiṃyeva vā āsane nisinno, aparena vā samayena kāmarāgabyāpādānaṃ tanubhāvakarāya sakadāgāmimaggasaṅkhātāya dutiyāya bhūmiyā adhigamatthāya vipassanāyogaṃ karoti, dutiyabhāvo cassa desanāvasena, uppattivasena ca veditabbo. Sampayuttānaṃ pana nissayabhāvena te dhammā bhavanti etthāti bhūmi, yasmā vā samānepi lokuttarabhāve sayampi bhavati, na nibbānaṃ viya apātubhūtaṃ, tasmāpi ‘‘bhūmī’’ti vuccati. Ñāṇena parimajjatīti tena tenākārena indriyānaṃ tikkhatarataṃ sampādetvā, balabojjhaṅgānañca paṭutarabhāvaṃ sādhetvā lakkhaṇattayaṃ tīraṇavasena parimajjati.

1351-2. Tattha aparāparaṃ ñāṇaṃ cārento parivatteti. Tenāha ‘‘vipassanāvīthiṃ ogāhatī’’ti. Heṭṭhā vuttanayenāti udayabbayañāṇādīnaṃ uppādane vuttanayeneva. Gotrabhussa anantaranti ettha gotrabhu viya gotrabhu. Paṭhamamaggapurecārikañāṇañhi puthujjanagottābhibhavanato, ariyagottabhavanato ca nippariyāyato ‘‘gotrabhū’’ti vuccati, idaṃ pana taṃsadisatāya pariyāyato gotrabhu. Ekaccasaṃkilesavisuddhiyā, pana accantavisuddhiyā ārammaṇakaraṇato ca ‘‘vodāna’’nti vuccati. Tenāha paṭṭhāne ‘‘anulomaṃ vodānassa anantarapaccayena paccayo’’ti (paṭṭhā. 1.1.417). Yasmā pana paṭisambhidāmagge ‘‘uppādādiabhibhavanaṭṭhaṃ upādāya aṭṭha gotrabhudhammā samādhivasena uppajjanti, dasa gotrabhudhammā vipassanāvasena uppajjantī’’tiādīsu (paṭi. ma. 1.60) gotrabhunāmavaseneva āgataṃ, tasmā idhāpi ‘‘gotrabhussa anantara’’nti vuttaṃ gottasaṅkhātanibbānato bhūtanti katvā. Dutiyamaggañāṇavaṇṇanā.

1355-7.Yanti yasmā. Sakidevāti ekavārameva. Imaṃ lokaṃ āgantvāti iminā pañcasu sakadāgāmīsu cattāro vajjetvā ekova gahito. Ekacco hi idha sakadāgāmiphalaṃ patvā idheva parinibbāyati, ekacco idha patvā devaloke parinibbāyati, ekacco devaloke patvā tattheva parinibbāyati, ekacco devaloke patvā idhūpapajjitvā parinibbāyatīti ime cattāropi idha na gahitā. Yo pana idha patvā devaloke yāvatāyukaṃ vasitvā idhūpapajjitvā parinibbāyati, ayamekova idha gahitoti. Antakaro bhaveti dukkhassantakaro bhaveyya, bhave vā antakaro bhavassa antakaroti attho. Tatiyāya bhūmiyā pattiyāti sambandho. Byāpādakāmarāgānaṃpahānāyāti tesaṃyeva sakadāgāmimaggena tanukarānaṃ saṃyojanānaṃ niravasesappahānāya. Tatiyamaggañāṇavaṇṇanā.

1363-7. Paṭisandhivasena kāmabhavassa anāgamanato anāgāmī. Tenāha ‘‘tattheva parinibbāyī’’ti. Tatthevāti suddhāvāse vā aññattha vā yattha uppanno, tattheva parinibbāyi. Anāvattisabhāvoti tasmā lokā idha paṭisandhiggahaṇavasena imaṃ lokaṃ punarāgamanābhāvato anāvattanasabhāvo, buddhadassanatheradassanadhammassavanānaṃ panatthāya āgamanaṃ hotiyeva. Rūparāgādipahānāyāti rūparāgaarūparāgamānauddhaccaavijjāsaṅkhātānaṃ pañcannaṃ uddhambhāgiyasaṃyojanānaṃ niravasesappahānāya. Viddhaṃsāyāti vināsāya. Catutthamaggañāṇavaṇṇanā.

1371-4.Mahākhīṇāsavoti mahānubhāvato nibaddhapūjāvacanametaṃ, na upādāyavacanaṃ ‘‘yathā mahāmoggallāno’’ti. Na hi cūḷakhīṇāsavo nāma atthi. Anuppatto sadattho sakattho, pūjattho vā etenāti anuppattasadattho, sadatthoti ca arahattaṃ veditabbaṃ. Tañhi attupanibandhanaṭṭhena, attānaṃ avijahanaṭṭhena, attano paramatthaṭṭhena ca attano atthattā ‘‘sadattho’’ti vuccati. Khīṇāni dasapi bhavasaṃyojanāni etassāti khīṇasaṃyojano. Dakkhiṇaṃ arahatīti dakkhiṇeyyo. Catassopīti sotāpattimaggo sakadāgāmimaggo anāgāmimaggo arahattamaggoti catassopi. Visuddhikāmenāti attano visuddhiṃ icchantena. Tapoyeva dhanamassāti tapodhano, tena.

Iti abhidhammatthavikāsiniyā nāma

Abhidhammāvatārasaṃvaṇṇanāya

Ñāṇadassanavisuddhiniddesavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app