2. Dutiyo paricchedo

Cetasikaniddesavaṇṇanā

67. Ettāvatā ca cittaṃ cetasikaṃ rūpaṃ nibbānanti evaṃ uddiṭṭhesu catūsu dhammesu cittaṃ tāva jātibhūmisampayogappavattākārādivasena vibhāgena niddisitvā idāni tadanantaraṃ uddiṭṭhe cetasikadhamme niddisituṃ ‘‘cittānantaramuddiṭṭhā’’tiādi āraddhaṃ. Vibhājananti jātibhūmiādivasena vibhāgaṃ, tesu tesu cittesu yathārahaṃ sampayogavasena visuṃ visuṃ bhājanañca.

Katame pana cetasikā, yesaṃ vibhājanaṃ vuccatīti te saha nibbacanena sarūpato dassetuṃ ‘‘tattha cittasampayuttā’’tiādi vuttaṃ. Tattha ‘‘cittasampayuttā’’ti idaṃ cetasikalakkhaṇadassanaṃ. Tena ye cittena saha sampayogalakkhaṇena yuttā, teyeva cetasikāti dasseti. Kiṃ pana taṃ sampayogalakkhaṇanti? Ekuppādaekanirodhaekavatthukaekārammaṇasaṅkhātā pakārā. Samaṃ pakārehi yuttāti hi sampayuttā. Tattha yadi ekuppādatāmatteneva ca sampayuttatā adhippetā, sahuppattikānaṃ rūpārūpadhammānaṃ aññamaññasampayuttatā āpajjeyyāti ekanirodha-ggahaṇaṃ. Evampi avinibbhogarūpānaṃ aññamaññasampayuttatā āpajjeyyāti ekavatthuka-ggahaṇaṃ. Evampi ‘‘avinibbhogarūpesu ekaṃ mahābhūtaṃ sesamahābhūtopādārūpānaṃ nissayapaccayo hotīti tasmā tāni ekavatthukānīti, cakkhādīnaṃ nissayabhūtāni vā bhūtāni ekaṃ vatthu etesu nissitanti ekavatthukānī’’ti kappentassa tesaṃ sampayuttatāpatti siyāti tannivāraṇatthaṃ ekārammaṇa-ggahaṇaṃ.

Paṭilomato vā ‘‘ekārammaṇā’’ti vutte ekavīthiyaṃ pañcaviññāṇasampaṭicchanādīnaṃ, nānāvīthiyaṃ parasantāne ca ekasmiṃ ārammaṇe uppajjamānānaṃ bhinnavatthukānaṃ sampayuttatā āpajjeyyāti ekavatthuka-ggahaṇaṃ. Evampi maraṇāsannavīthiyaṃ sampaṭicchanasantīraṇādīnaṃ sampayuttatā āpajjeyyāti ekanirodha-ggahaṇaṃ. Kiṃ pana nānuppādāpi evaṃ tividhalakkhaṇā honti , atha ekuppādā evāti vicāraṇāya ekuppādā eva evaṃ tividhalakkhaṇā hontīti dassanatthaṃ ‘‘ekuppādā’’ti vuttaṃ. Iti imehi catūhi sampayogalakkhaṇehi ye cittasampayuttā, te cetasikā nāmāti evaṃ cetasikalakkhaṇaṃ ṭhapitaṃ hoti. Kathaṃ panete cetasikā nāmāti āha ‘‘citte bhavā’’ti. ‘‘Cetasi bhavā cetasikā’’ti vattabbe citta-saddassapi ceto-saddena saha samānatthatāya atthamattaṃ dassetuṃ ‘‘citte bhavā cetasikā’’ti vuttaṃ.

Niyatāti niyatuppattikā, karuṇāmuditādayo viya kadāci anuppajjitvā yadā yadā taṃ cittaṃ uppajjati, tadā tadāva tena avinibhuttā hutvā jāyamānāti attho. Sarūpena āgatāti chandādayo viya ‘‘ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā’’ti evaṃ yevāpanakavasena anāgantvā ‘‘phasso hoti, vedanā hotī’’tiādinā (dha. sa. 1) sarūpeneva pāḷiyaṃ āgatā. Yevāpanāti evaṃ desanā etesanti yevāpanakā. Ekūnatiṃsa dhammāti kiccabhedaṃ anāmasitvā kevalaṃ asambhinnadhammavaseneva ekenūnā tiṃsa dhammā. Pāḷiyaṃ pana cittena saha tiṃsa dhamme gahetvā tesaṃ kiccabhedato gahaṇena chappaññāsa dhammā vuttā. Seyyathidanti sarūpapucchā. Phasso…pe… cittujukatāti yathāpucchitānaṃ sarūpadassanaṃ. Iti-saddo parisamāpane, nidassane vā. Puna tettiṃsa hontīti sambandho. Tettiṃsa hontīti teyeva ekūnatiṃsa dhammāti adhippāyo.

‘‘Kadāci uppajjantī’’ti vuttaṃ, taṃ kathaṃ daṭṭhabbanti āha ‘‘imesū’’tiādi. Karuṇāmuditāvasenāti paṭhamasamannāhārato paṭṭhāya gotrabhupariyosānappavattitakaruṇāmuditāparikammavasena. Karuṇāpubbabhāgoti karuṇāya pubbabhāgo, parikammappanāvasena pavattakaruṇābhāvanāya appanākoṭṭhāsato purimakoṭṭhāso, paṭhamasamannāhārato paṭṭhāya gotrabhupariyosānappavattaparikammakoṭṭhāso hutvāti attho. Evaṃ ‘‘muditāpubbabhāgo’’ti etthāpi. Bhāga-saddassa drabyavuttitāya tappurisassa ca uttarapadatthappadhānatāya ‘‘karuṇāpubbabhāgo’’tiādinā pulliṅgena vuttaṃ. Eta-saddassa pana guṇavuttitāya guṇavisesavati vattamāno tassa liṅgavasena pariṇamatīti karuṇāmuditāpekkhāya ‘‘etā’’ti itthiliṅgavasena vuttanti. Na panekato uppajjanti, kiñcarahi visuṃ visuṃyevāti attho. Teneva hi ‘‘karuṇāpubbabhāgo vā muditāpubbabhāgo vā’’ti vikappo vuttoti. Kasmā panetā dve ekato nuppajjantīti? Bhinnārammaṇattā. Karuṇā hi dukkhitasatte ārabbha tesaṃ dukkhāpanayanakāmatāvasena pavattati, muditā sukhitasatte ārabbha tesaṃ sukhānumodanavasena, tasmā ubhinnampi bhinnavisayattā na ekasmiṃ citte uppatti sambhavatīti. Micchākammantādīhīti ādi-saddena micchāvācāmicchājīvānaṃ gahaṇaṃ. Sammākammantādīni paripūrentīti sammākammantasammāvācāsammāājīvāni paripūrenti. Ko viratīti tīsu ekā virati uppajjati, sammākammantaṃ pūrentī paṭhamā, sammāvācaṃ pūrentī dutiyā, sammāājīvaṃ pūrentī tatiyā virati uppajjatīti attho. Karuṇāmuditāhi saha na uppajjanti tāsaṃ paññattārammaṇattā, viratiyā ca ekantaparittārammaṇattā. Aññamaññena ca na uppajjanti aññamaññassapi bhinnavisayattā. Micchākammantādīnañhi ārammaṇāneva yathākkamaṃ sammākammantādīnaṃ ārammaṇāni tato viratibhāvato. Etesūti imesu pañcasu.

68. Viratīnampi saṅgahaṇatthaṃ ‘‘karuṇāmuditādīsū’’ti vattabbe gāthābandhasukhatthaṃ ādi-saddalopavasena ‘‘karuṇāmuditāsū’’ti vuttaṃ. Evañca katvā vuttaṃ ‘‘ekenā’’ti, itarathā ‘‘ekāyā’’ti vattabbanti.

69-71. Kiṃ panettha kāraṇaṃ, catūsu brahmavihāresu dve idha niddiṭṭhā, na itarāti codento āha ‘‘kasmā panā’’tiādi. Upekkhā ca na uddhaṭāti sambandho. Navahi lokuttaradhammehi janaṃ rañjetīti dhammarājā. Diṭṭhadhammikasamparāyikatthehi sadevakaṃ lokaṃ anusāsatīti satthā. Abyāpādena mettā gahitā tasseva hitākārappavattikāle mettābhāvūpagamanato. Teneva hesa ‘‘mettā mettāyanā’’tiādinā niddiṭṭho. Tatramajjhattatāya upekkhā gahitā tāyeva sattesu majjhattākārappavattāya upekkhābrahmavihārabhāvato. Ādiccena saha samānagottatāya, ariyasāvakabhāvena vā tassa bhagavato puttatāya ādicco bandhu imassa, ādiccassa vā bandhūti ādiccabandhu.

72.Rāsinti phassapañcakādisattarasarāsiṃ. Paṭhamamahācittuppādavasena hi –

‘‘Phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, pīti hoti, sukhaṃ hoti, cittassekaggatā hoti, saddhindriyaṃ hoti, vīriyindriyaṃ hoti, satindriyaṃ hoti, samādhindriyaṃ hoti, paññindriyaṃ hoti, manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, sammādiṭṭhi hoti, sammāsaṅkappo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, saddhābalaṃ hoti, vīriyabalaṃ hoti, satibalaṃ hoti , samādhibalaṃ hoti, paññābalaṃ hoti, hiribalaṃ hoti, ottappabalaṃ hoti, alobho hoti, adoso hoti, amoho hoti, anabhijjhā hoti, abyāpādo hoti, sammādiṭṭhi hoti, hirī hoti, ottappaṃ hoti, kāyapassaddhi hoti, cittapassaddhi hoti, kāyalahutā hoti, cittalahutā hoti, kāyamudutā hoti, cittamudutā hoti, kāyakammaññatā hoti, cittakammaññatā hoti, kāyapāguññatā hoti, cittapāguññatā hoti, kāyujukatā hoti, cittujukatā hoti, sati hoti, sampajaññaṃ hoti, samatho hoti, vipassanā hoti, paggāho hoti, avikkhepo hotī’’ti (dha. sa. 1) –

Evaṃ dhammuddhāraṃ karontena bhagavatā phassādayo tiṃsa dhamme chappaññāsa katvā phassapañcakarāsi jhānapañcakarāsi indriyaṭṭhakarāsi maggapañcakarāsi balasattakarāsi hetuttikarāsi kammapathatikarāsi lokapāladukarāsi chayugaḷadukarāsi upakāradukarāsi yuganandhadukarāsi vīriyasamathadukarāsīti sattarasannaṃ rāsīnaṃ vasena vibhāgo kato.

Kathaṃ? Etesupi cittaṃ tāva phassapañcakaṃ patvā ‘‘cittaṃ hotī’’ti vuttaṃ, indriyāni patvā ‘‘manindriya’’nti. Vitakko jhānaṅgāni patvā ‘‘vitakko hotī’’ti vutto, maggaṅgāni patvā ‘‘sammāsaṅkappo’’ti. Saddhā indriyāni patvā ‘‘saddhindriyaṃ hotī’’ti vuttā, balāni patvā ‘‘saddhābala’’nti. Hirī balāni patvā ‘‘hiribalaṃ hotī’’ti vuttā, lokapāladukaṃ patvā ‘‘hirī’’ti. Ottappepi eseva nayo. Alobho mūlaṃ patvā ‘‘alobho hotī’’ti vutto, kammapathaṃ patvā ‘‘anabhijjhā’’ti. Adoso mūlaṃ patvā ‘‘adoso hotī’’ti vutto, kammapathaṃ patvā ‘‘abyāpādo’’ti. Ime satta dvīsu ṭhānesu vibhattā. Vedanā pana phassapañcakaṃ patvā ‘‘vedanā hotī’’ti vuttā, jhānaṅgāni patvā ‘‘sukha’’nti, indriyāni patvā ‘‘somanassindriya’’nti. Evamayaṃ eko dhammo tīsu ṭhānesu vibhatto. Vīriyaṃ pana indriyāni patvā ‘‘vīriyindriyaṃ hotī’’ti vuttaṃ, maggaṅgāni patvā ‘‘sammāvāyāmo’’ti, balāni patvā ‘‘vīriyabala’’nti, vīriyasamathaṃ patvā ‘‘paggāho’’ti. Satipi indriyāni patvā ‘‘satindriyaṃ hotī’’ti vuttā, maggaṅgāni patvā ‘‘sammāsatī’’ti, balāni patvā ‘‘satibala’’nti, upakāradukaṃ patvā ‘‘sati hotī’’ti . Evaṃ ime dve dhammā catūsu ṭhānesu vibhattā. Samādhi pana jhānaṅgāni patvā ‘‘cittassekaggatā hotī’’ti vutto, indriyāni patvā ‘‘samādhindriya’’nti, maggaṅgāni patvā ‘‘sammāsamādhī’’ti, balāni patvā ‘‘samādhibala’’nti, yuganandhadukaṃ patvā ‘‘samatho’’ti, vīriyasamathaṃ patvā ‘‘avikkhepo hotī’’ti. Evamayaṃ eko dhammo chasu ṭhānesu vibhatto. Paññā pana indriyāni patvā ‘‘paññindriyaṃ hotī’’ti vuttā, maggaṅgāni patvā ‘‘sammādiṭṭhī’’ti, balāni patvā ‘‘paññābala’’nti, mūlāni patvā ‘‘amoho’’ti, kammapathaṃ patvā ‘‘sammādiṭṭhī’’ti, upakāradukaṃ patvā ‘‘sampajañña’’nti, yuganandhadukaṃ patvā ‘‘vipassanā’’ti. Evamayaṃ eko dhammo sattasu ṭhānesu vibhattoti evamete dvādasa dhammā indriyāditaṃtaṃkiccavantatāya dviṭṭhānikādibhedena sattarasasu rāsīsu vibhattā. Itare aṭṭhārasa kiccavasena bhedābhāvato ekaṭṭhānikāyevāti imesu sattarasasu rāsīsu yevāpanakadhammā ekarāsimpi na bhajanti taṃtaṃkiccabhāvatoti katvā vuttaṃ ‘‘rāsiṃ bhajanti nā’’ti.

Nanu cete kiñcāpi sesarāsayo na bhajanti tesaṃ sadisakiccasaṅgahavasena ṭhitattā. Phassapañcakarāsi pana khandhasaṅgahavaseneva ṭhapitoti cetanāya viya nesaṃ saṅkhārakkhandhasaṅgahato tattha samavarodho yuttoti? Taṃ na, khandhasaṅgahavasena ṭhapitopi hi phassapañcakarāsi sabbacittasādhāraṇadhamme saṅgahetvā ṭhapitoti chandādīnaṃ tiṇṇaṃ pakiṇṇakavasena uppajjamānānaṃ sabbacittasādhāraṇatāya abhāvato, manasikārassa ca satipi sabbacittasādhāraṇatte nippariyāyato saṅkhārakkhandhasaṅgahābhāvato na etesaṃ phassapañcakarāsibhajanampi yuttanti. Kasmā pana manasikārassa nippariyāyato saṅkhārakkhandhasaṅgahābhāvoti? Vuccate – ṭhapetvā cetanaṃ sesadhammānaṃ sakasakakiccesupi parādhīnabhāvena pavattanato abhisaṅkharaṇalakkhaṇaṃ nippariyāyato na labbhati. Yadi labheyya, cittekaggatājīvitindriyānaṃ sabbacittasādhāraṇattā vedanāviññāṇāni viya tāni phassapañcake vattabbāni siyuṃ, na panevaṃ vuttā, tasmā ṭhapetvā cetanaṃ sesadhammānaṃ abhisaṅkharaṇalakkhaṇaṃ nippariyāyato na labbhatīti na tesaṃ nippariyāyato khandhasaṅgaho labbhati. Cetanāyayeva pana sakiccaparakiccasādhanavasena pavattanato nippariyāyato abhisaṅkharaṇalakkhaṇassa atthitāya khandhasaṅgaho labbhatīti. Yadi evaṃ kathaṃ phasso phassapañcake vuttoti? ‘‘Phassapaccayā vedanā (vibha. 225), phuṭṭho vedeti, phuṭṭho sañjānātī’’tiādivacanato (saṃ. ni. 4.93) vedanā saññā cetanā viññāṇanti imesaṃ arūpakkhandhānaṃ uddesaṭṭhāne ṭhatvā tesaṃ paccayassapi uddisitukāmatāya phasso tattha vutto . Dubbalāti sakavisayepi parāyattabhāveneva pavattanato dubbalā. Adhimokkho hi samādhissa paribyattabhāve paribyattabhāvato samādhāyattavutti, manasikāropi cetanāya paribyattabhāvato cetanāyattavuttīti parāyattāva te honti.

73.Manasīca kāroti manasikāro ca. Manasikārasaddassa hi atthamattasandassanavasena gāthābandhasukhatthaṃ asamāsaniddeso, dīghakaraṇaṃ, majjhe ca ca-saddavacananti. Tena munivarenāti sambandho.

74-80.Paṭhamābhinipātattāti ārammaṇe phusanavasena paṭhamameva abhinipatanato. Sabbepi cetasikā cittāyattā cittakiriyabhāvena vuccantīti ‘‘cittassā’’ti vuttaṃ. Kirāti arucisūcanaṃ. Evaṃ mahāsaṃghikamataṃ dassetvā idāni tameva vitthāretuṃ ‘‘phusitvā panā’’tiādi vuttaṃ. Mahāsaṃghikā hi ‘‘paṭhamaṃ phasso ārammaṇaṃ phusati, atha tena phuṭṭhaṃ dutiyaṃ vedanā vediyati, evaṃ etehi phuṭṭhaveditaṃ tatiyaṃ saññā sañjānāti, tehi pana phuṭṭhaveditasaññāte catutthaṃ cetanāya sampayuttadhamme abhisandahatī’’tiādinā vadanti. Balavapaccayattāti yathā pāsādaṃ patvā thambhā sesadabbasambhārānaṃ balavapaccayā, evamesa yasmā sesasampayuttānaṃ balavapaccayo, tasmāti attho. Tasmāti hetunigamanaṃ.

Saheva cāti ca-saddo aṭṭhānappayutto, so ‘‘cittajāna’’nti imassa anantaraṃ daṭṭhabbo. Kasmā? Cittānaṃ, cittajānañca ekuppādādibhāvena saheva pavattitoti evamettha padasambandho veditabbo. Idanti idaṃ yathāvuttavidhānaṃ, evaṃ ‘‘paṭhamābhinipātattā’’ti kāraṇaṃ pariharitvā idāni ‘‘balavapaccayattā’’ti idaṃ pariharanto āha ‘‘balava…pe… dissatī’’ti. Ca-saddo avadhāraṇe, neva dissatīti attho. Sesadhammānampi hi sahajātapaccayabhāvassa sādhāraṇattā tasseva balavapaccayabhāve na kiñci kāraṇaṃ dissatīti. Yadi sabbamidamakāraṇaṃ, kathañcarahi phasso paṭhamaṃ vuttoti āha ‘‘desanākkamato’’tiādi. ‘‘Vedanā hoti, phasso hoti, saññā hoti, phasso hoti, cetanā hoti, phasso hoti, cittaṃ hoti, phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, vitakko hotī’’tiādīhi āharitumpi vaṭṭeyya, desanāvārena pana phassova paṭhamaṃ vuttoti veditabbo. Yathā cettha, evaṃ sesadhammesupi pubbāparakkamo nāma na pariyesitabbo. Vacanatthalakkhaṇādīhīti vacanatthato ca lakkhaṇādito ca.

Phusatīti kattuniddeso. Tattha kāraṇaṃ heṭṭhā vuttameva, phusanti etena vāti phasso. Sampayuttadhammā hi ārammaṇe pavattamānā taṃ phusanalakkhaṇena phassena phusantā viya honti, ārammaṇaphusanamattaṃ vā phassotipi sādhanattayampi yujjateva. Phusanaṃ lakkhaṇametassāti phusanalakkhaṇo, vedanāya paccayabhāvaṭṭhena ārammaṇaphusanalakkhaṇoti attho. Saṃghaṭṭanarasoti manodvāre cittārammaṇānaṃ saṃghaṭṭanato saṃghaṭṭanakicco. Ayañhi ārammaṇe anallīyamānopi rūpaṃ viya cakkhuṃ, saddo viya ca sotaṃ cittamārammaṇañca ghaṭṭeti. Pañcadvāresu vā vatthārammaṇasaṃghaṭṭanena sampajjatīti saṃghaṭṭanasampattiko phasso ‘‘saṃghaṭṭanaraso’’ti vutto. Yathā ‘‘dve pāṇī vajjeyyu’’ntiādīsu pāṇimhi ghaṭṭanaṃ tabbisesabhūtā rūpadhammā, evaṃ cittassa ārammaṇe saṃghaṭṭanaṃ tabbisesabhūto eko cetasikadhammo daṭṭhabbo. Tiṇṇaṃ sannipātasaṅkhātassa attano kāraṇassa vasena paveditattā sannipātapaccupaṭṭhāno. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso’’ti (ma. ni. 1.204, 400; 3.421, 425; saṃ. ni 2.4.60; kathā. 465) hi vacanato cakkhurūpaviññāṇādīnaṃ tiṇṇaṃ sannipātavasena gahetabbatāya upaṭṭhānato sannipātasaṅkhātassa kāraṇassa vasena upaṭṭhānamassāti upaṭṭhānaṭṭhena paccupaṭṭhānena sannipātapaccupaṭṭhānatā vuttā. ‘‘Phassapaccayā vedanā’’ti (vibha. 225) vacanato vedanā phalamassāti vedanāpaccupaṭṭhāno. Tajjasamannāhārena ceva indriyena ca parikkhate visaye anantarāyeneva uppajjanato āpāthagatavisayapadaṭṭhāno. Ayañhi tassa phassassa kāraṇabhūto tadanurūpabhūto samannāhāroti tajjasamannāhārasaṅkhātena āvajjanena ceva cakkhādiindriyena ca yathākkamaṃ ārammaṇakaraṇatadabhimukhabhāvavasena parikkhate abhisaṅkhāte āpāthagateyeva visaye ekantena uppajjanato āpāthagato visayo padaṭṭhānaṃ āsannakāraṇaṃ imassāti āpāthagatavisayapadaṭṭhāno.

Nanu cāyaṃ dhammo cetasiko, svāyaṃ arūpadhammo samāno kathaṃ phusanalakkhaṇo hotīti antolīnacodanaṃ manasi katvā tassā sodhanatthaṃ ‘‘arūpadhammopi samāno’’tiādi vuttaṃ. Tattha ‘‘phusanākāreneva pavattatī’’ti iminā arūpassāpi sato tassa dhammassa ayaṃ sabhāvoti dasseti. Sā ca tassa phusanākārappavatti ambilaṃ ambapakkādiṃ khādantaṃ passantassa parassa kheḷuppattiparaṃ bādhiyamānaṃ disvā dayālukassa sarīrakampanaṃ, rukkhasākhagge duṭṭhitaṃ purisaṃ disvā bhūmiyaṃ ṭhitassa purisassa jaṅghacalanaṃ, pisācādibhāyitabbaṃ disvā ūrupatthambhoti evamādi viya daṭṭhabbā. Soti so yathāvuttalakkhaṇādiko phasso.

Sundaranti sukhavedanāsampayuttattā pasatthaṃ. Manoti viññāṇaṃ. Sumanassa bhāvoti sumanasaṅkhātassa viññāṇassa bhāvo. Yvāyaṃ saddappavattinibandhano attho, so somanassaṃ. Somanassavedanāsampayuttattā hi sumana-saddo tasmiṃ viññāṇe pavattati. Vedena anubhavanākārena ayitaṃ pavattaṃ vedayitaṃ, taṃ lakkhaṇamassāti vedayitalakkhaṇā. Iṭṭhassa iṭṭhākāratova anubhavanaṃ kiccamassāti iṭṭhākārānubhavanarasā. Sā hi sabhāvato iṭṭhamārammaṇaṃ iṭṭhavasena, itarañca iṭṭhākāreneva anubhavati, tattha iṭṭhākārānubhavanaṃ kusalākusalacittasampayuttavedanāya labbhati tassā aniṭṭhassapi kappanāvasena iṭṭhākārena gahaṇato, sabhāvato pana iṭṭhānubhavanaṃ abyākatacittasampayuttāyapi labbhati tassā vipallāsaggāhābhāvato. ‘‘Rājā viya subhojanarasa’’nti iminā imaṃ dīpeti – phassassa phusanamattameva hoti, saññāya sañjānanamattameva, cetanāya sañcetanāmattameva, viññāṇassa vijānanamattameva, ekaṃsato pana issaravatāya sāmibhāvena vedanāva ārammaṇarasaṃ anubhavati, rājā viya sūdakārena sampāditasubhojanarasanti. Assādīyatīti assādo, sukhavedanā. Tenāha bhagavā – ‘‘yaṃ, bhikkhave, pañcupādānakkhandhe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vuccati, bhikkhave, pañcupādānakkhandhesu assādo’’ti. Cetosannissitattā cetasi bhavo assādoti cetasikaassādo, tathā paccupaṭṭhātīti cetasikaassādapaccupaṭṭhānā. Passaddhakāyo sukhaṃ vediyatīti āha ‘‘passaddhipadaṭṭhānā’’ti. Idaṃ pana nirāmisasomanassavasena veditabbaṃ.

Nīlādibhedassa ārammaṇassa sañjānanaṃ tameva saññaṃ katvā jānanaṃ lakkhaṇaṃ etassāti sañjānanalakkhaṇā. Paccābhiññāṇakaraṇarasāti pati abhiññāyati etenāti paccābhiññāṇaṃ, tadevetanti puna paccābhiññāṇanimittaṃ saṇṭhānādiko ākāro, tassa karaṇaraso kiccamassāti paccābhiññāṇakaraṇarasā. Sā hi uppajjamānā pacchā sañjānanassa kāraṇabhūtaṃ saṇṭhānādikaṃ ākāraṃ gahetvā uppajjatīti. Idañca nimittakārikāya nimittena sañjānantiyā ca sabbāya samānasaññāya yojetabbaṃ. Nimittena sañjānantīpi hi puna aparāya saññāya ca sañjānanassa nimittaṃ karotīti. Tañca kusalākusalakiriyājavanasaññaṃ dhuraṃ katvā veditabbaṃ. Taṃ panetaṃ abhiññāṇakaraṇaṃ kathaṃ daṭṭhabbanti āha ‘‘vaḍḍhakissa abhiññāṇakaraṇamivā’’ti. Yathā vaḍḍhakissa dārūsu ‘‘idaṃ uddhaṃ, idaṃ adho’’ti evaṃ pacchā sañjānanapaccayabhūtassa saññāṇassa karaṇaṃ, evamassā puna sañjānanapaccayanimittakaraṇanti vuttaṃ hoti. Hatthidassakaandho viya ‘‘idameva sacca’’nti saññāya yathāgahitanimittavasena abhinivesakaraṇato yathā…pe… paccupaṭṭhānā. Etena saññāya ākāraggahaṇaṃ katvā ṭhitassa diṭṭhiādīnaṃ uppajjanato akusalasaññāya anurūpavasena phalapaccupaṭṭhānaṃ dassitaṃ hoti. Atha vā abhinivesakaraṇanti ‘‘idameva sacca’’nti saññābhinivesamattameva, tasmā upaparikkhābhāvena yathāgahitanimittavasena abhinivesākārena upaṭṭhānato ākārapaccupaṭṭhānaṃ vuttaṃ. Tiṇapurisakesu migapotakānaṃ ‘‘purisā’’ti uppannasaññā viya avikappasabhāvattā yathāupaṭṭhitavisayapadaṭṭhānā. Ettha ca ñāṇavippayuttasaññāya ākāraggahaṇavasena uppajjanakāle cittaṃ abbohārikaṃ saññānugatikaṃ hoti. Ñāṇasampayutte citte pana sasambhārapathaviyā anugatā sesadhātuyo viya saññācittañca abbohārikaṃ ñāṇānugatikaṃ hoti.

Abhisandahatīti pabandhati pavatteti, ‘‘gaṇhatha gaṇhathā’’ti vadantī viya sampayuttadhamme ārammaṇe payojeti, sakasakakicce ca paṭṭhapetīti attho. Cetayitalakkhaṇāti niddokkantassa pabuddhakkhaṇe sambhamappavatti viya cetaso ussāhatāva lakkhaṇā. Atha vā ‘‘abhisandahatī’’ti vuttattā payojanalakkhaṇātveva attho. Āyūhanarasāti cetasikairiyanarasā, payogarasāti vuttaṃ hoti. Kusalākusalakiriyājavanasampayuttāyayeva panetaṃ labbhati. Saṃvidahanapaccupaṭṭhānāti ‘‘tvaṃ idaṃ karohī’’ti vicārentī viya hotīti vicāraṇapaccupaṭṭhānā. Etāya hi pavattamānāya sabbepi sampayuttadhammā yathā sakiccapasutā honti, teneva hesā sakiccaparakiccasādhikā vuttā. Jeṭṭhasisso pare sajjhāyane uyyojento sayampi sajjhāyati. Tasmiñhi sajjhāyituṃ āraddhe sesasissāpi sajjhāyanti. Mahāvaḍḍhakismimpi vaḍḍhakikammaṃ kātuṃ āraddhe itarepi karonti yevāti āha ‘‘jeṭṭhasissamahāvaḍḍhakiādayo viyā’’ti. Ādi-saddena jeṭṭhantevāsikādīnaṃ gahaṇaṃ.

Yathāpaccayaṃ pavattamānānaṃ dhammānaṃ natthi kāci vasavattitāti vasavattibhāvanivāraṇatthaṃ ‘‘vitakkanaṃ vitakko’’ti vuttaṃ. Ūhanaṃ ārammaṇassa parikappanaṃ, tasmiṃ abhiniropananti vā vuttaṃ hoti. Yasmā cittaṃ vitakkabalena ārammaṇaṃ abhiruḷhaṃ viya hoti, tasmā vuttaṃ ‘‘ārammaṇecittassa abhiniropanalakkhaṇo’’ti. Yathā hi koci gāmavāsī puriso rājavallabhaṃ, taṃsambandhinaṃ mittaṃ vā nissāya rājagehaṃ ārohati anupavisati, evaṃ vitakkaṃ nissāya cittaṃ ārammaṇaṃ ārohati. Yadi evaṃ kathaṃ avitakkacittaṃ ārammaṇaṃ ārohati, na hi dvipañcaviññāṇadutiyajjhānādike vitakko upalabbhati, yassa balena taṃ ārammaṇaṃ ārohati, tasmā sabhāvato bhāvanābalena tattha anuppajjanako? Saccaṃ, tampi vitakkabalena ārohati. Yathā hi so puriso paricayena tena vināpi nirāsaṅko rājagehaṃ pavisati, evaṃ paricayena vitakkena vināpi avitakkacittaṃ ārammaṇaṃ ārohati. Paricayoti cettha santāne abhiṇhaṃ pavattacittabhāvanāsaṅkhāto paricayo. Vitakkassa hi santāne abhiṇhaṃ pavattassa vasena cittassa ārammaṇābhirohanaṃ ciraparicitaṃ, tena taṃ cittaṃ kadāci vitakkena vināpi tattha vattateva. Yathā taṃ ñāṇasahitaṃ hutvā sammasanavasena ciraparicitaṃ kadāci ñāṇarahitampi sammasanavasena pavattati, yathā vā kilesasahitaṃ hutvā pavattaṃ sabbaso kilesarahitampi paricayena kilesavāsanāvasena pavattati, evaṃsampadamidaṃ daṭṭhabbaṃ.

Atha vā dvipañcaviññāṇaṃ avitakkampi vatthārammaṇaghaṭṭanassa balavatāya, dutiyajjhānādīni ca heṭṭhimaheṭṭhimabhāvanāya balavatāya ārammaṇaṃ ārohatīti. Ādito, abhimukhaṃ vā hananaṃ paharaṇamattaṃ āhananaṃ, parito, parivattetvā vā hananaṃ visesena paharaṇaṃ pariyāhananaṃ, taṃ kiccamassāti āhananapariyāhananaraso. Tathā hi tena yogāvacaro ārammaṇaṃ vitakkāhataṃ vitakkapariyāhataṃ karotīti vuccati. Ānayanaṃ cittassa ārammaṇe upanayanaṃ, ākaḍḍhanaṃ vā, tathā hutvā paccupaṭṭhānamassāti ānayanapaccupaṭṭhāno.

Tenāti tena vicārena karaṇabhūtena, hetubhūtena vā cittaṃ ārammaṇe vicarati anuvicarati, avicāracittassa pana avitakkacitte vuttānusārena pavatti veditabbā. Vicaraṇaṃ anusañcaraṇaṃ anuparigamanaṃ. Svāyaṃ viseso santānamhi labbhamāno javanasantāne pākaṭo hotīti daṭṭhabbo. Esa nayo sesesupi. Ārammaṇassa anumajjanaṃ anumasanaṃ parimajjanamassa lakkhaṇanti ārammaṇānumajjanalakkhaṇo. Tathā hi vicāro parimajjanahattho viya, saṃsaraṇahattho viyāti vuccati. Tatthāti ārammaṇe. Sahajātānaṃ anuyojanaṃ ārammaṇe anuvicaraṇasaṅkhātaanumajjanavasena veditabbaṃ. Dhammānañhi sabhāvavinimuttā kāci kiriyā nāma natthi. Tathāgahetabbākāro bodhaneyyajanānurodhena paramatthato ekasabhāvopi sabhāvadhammo pariyāyavacanehi visayasamāropitarūpehi bahūhi pakārehi pakāsīyati. Evañhi so suṭṭhu pakāsito hotīti. Anupabandhapaccupaṭṭhānoti ārammaṇe cittassa avicchinnassa viya pavattipaccupaṭṭhāno. Tathā hi so anusandhānatāti niddiṭṭho.

Ettha ca vicārato oḷārikaṭṭhena tasseva pubbaṅgamaṭṭhena paṭhamaghaṇṭābhiravo viya cetaso paṭhamābhinipāto vitakko, anuravo viya anusañcaraṇaṃ vicāro. Yathā hi ghaṇṭābhighātajo paṭhamābhiravo anuravato oḷāriko, pubbaṅgamo ca hoti, evaṃ ārammaṇābhiropanaṭṭhena vitakko oḷāriko, pubbaṅgamo viya ca hoti. Tato sukhumaṭṭhena anumajjanasabhāvena ca ghaṇṭānuravo viya anupabandho vicāro. Vipphāravā cettha vitakko cittassa paṭhamuppattikāle cittassa paripphandanabhūto ākāse uppatitukāmassa sakuṇassa pakkhavikkhepo viya, padumābhimukhapāto viya ca gandhānubandhacetaso bhamarassa. Santavutti vicāro cittassa nātiparipphandanabhāvo, ākāse uppatitassa sakuṇassa pakkhappasāraṇaṃ viya, padumassa uparibhāge paribbhamanaṃ viya ca padumābhimukhapatitassa bhamarassa. Āgamaṭṭhakathāyaṃ pana vipariyāyena āgataṃ. Tathā ca vuttaṃ dukanipātaṭṭhakathāyaṃ

‘‘Ākāse gacchato mahāsakuṇassa ubhohi pakkhehi vātaṃ gahetvā pakkhe sannisīdāpetvā gamanaṃ viya ārammaṇe cetaso abhiniropanabhāvena pavatto vitakko, vātaggahaṇatthaṃ pakkhe phandāpayamānassa gamanaṃ viya anumajjanabhāvena pavatto vicāro’’ti.

Tampi anupabandhena pavattiyaṃ yujjati. Tathā hi upacāre, appanāyaṃ vā santānena pavattiyaṃ vitakko niccalo hutvā ārammaṇaṃ anupavisitvā viya pavattati, na paṭhamābhinipāte viya pākaṭo hotīti.

Pinayatīti kāyacittaṃ appeti, vaḍḍheti vā. Sampiyāyanalakkhaṇāti ārammaṇaṃ kallato gahaṇalakkhaṇā. Pīṇanarasāti kāyacittānaṃ paribrūhanakiccā. Pharaṇarasāti paṇītarūpehi kāyassa byāpanarasā, attanā sampayuttacittasamuṭṭhānehi rūpehi sakalarūpakāyabyāpanaṃ karotīti vuttaṃ hoti. Na hi aññathā imissā pharaṇaṃ hoti, dhammānaṃ abyāpāratāya kesaggamattampi saṅkamanābhāvato. Udaggabhāvo odagyaṃ.

Ekaṃ ārammaṇaṃ aggametassāti ekaggaṃ, cittaṃ, yena pana dhammena yogato taṃ ekaggaṃ nāma hoti, so ekaggabhāvo. So pana cittasseva hoti, na yassa kassacīti āha ‘‘cittassa ekaggabhāvo’’ti, nivāte dīpasikhāya ṭhiti viya cittassa ṭhitīti vuttaṃ hoti. Visārassa byaggabhāvassa paṭipakkho sabhāvo avisāro, na visārābhāvamattaṃ, taṃ imassa lakkhaṇanti āha ‘‘avisāralakkhaṇo’’ti. Avikkhepo sampayuttadhammānaṃ avikkhittatā, avisārāvikkhepānaṃ samādhānabhāvato atthato visesābhāvepi samukhena, sampayuttamukhena ca ubhayaṃ vuttanti daṭṭhabbaṃ. Avūpasamalakkhaṇassa vikkhepassa paṭipakkhatāya cittassa upasamanākārena paccupaṭṭhātīti upasamapaccupaṭṭhāno. Visesatoti yebhuyyena. Sukhavirahitopi hi atthi samādhīti so yebhuyyena sukhapadaṭṭhāno hoti. Atha vā visesatoti atisayena. ‘‘Sukhino cittaṃ samādhiyatī’’ti (a. ni. 11.11) vacanato hi sukhaṃ samādhissa visesakāraṇaṃ sukhavirahitassapi tadupanissayeneva samijjhanato.

Saddahanti etāyāti kammaphalādisaddahanakiriyāya pavattamānānaṃ dhammānaṃ tattha ādhipaccabhāvena saddhāya paccayataṃ dasseti. Tassā hi dhammānaṃ tathā paccayabhāve sati taṃsamaṅgipuggalo ‘‘saddahatī’’ti voharīyati. Saddahanaṃ saddheyyavatthuno pattiyāyanaṃ, taṃ lakkhaṇametissāti saddahanalakkhaṇā. Kālusiyamalaṃ vidhametvā sampayuttānaṃ, puggalasseva vā pasādaṃ anāvilabhāvakāraṇaṃ kiccametissāti pasādanarasā. Yathā kathaṃ viyāti āha ‘‘udakappasādakamaṇi viyā’’ti. Akālusiyapaccupaṭṭhānāti anāvilabhāvapaccupaṭṭhānā. Ratanattayaṃ kammaṃ kammaphalañca saddheyyavatthu, taṃ imissā āsannakāraṇanti saddheyyavatthupadaṭṭhānā. Na hi saddhāya avatthubhūtesu titthiyādīsu sā uppajjati. Sā panāyaṃ kusaladhammānaṃ ādāne hattho viya, sabbasampattisampadāne vittaṃ viya, amatakasiphalaphalane bījaṃ viya ca daṭṭhabbā. ‘‘Saddhāhattho, mahānāma, ariyasāvako, saddhīdha vittaṃ purisassa seṭṭhaṃ (saṃ. ni. 1.246; su. ni. 184), saddhā bījaṃ tapo vuṭṭhī’’tiādivacanañhettha (saṃ. ni. 1.197; su. ni. 77) sādhakaṃ.

Saranti 237 etāyāti saraṇakiriyāya pavattamānānaṃ dhammānaṃ tattha ādhipaccabhāvena satiyā paccayataṃ dasseti. Tassā hi dhammānaṃ tathā paccayabhāve sati taṃsamaṅgipuggalo ‘‘saratī’’ti voharīyati. Udake alābu viya pilavitvā gantuṃ adatvā pāsāṇassa viya niccalassa ārammaṇassa ṭhapanaṃ asammuṭṭhatākaraṇaṃ apilāpanaṃ, taṃ lakkhaṇamassāti apilāpanalakkhaṇā. Sā hi ārammaṇe daḷhaṃ patiṭṭhitattā esikā viya vuccati. Sammosapaccanīkakiccaṃ asammosaraso, na sammosābhāvamattaṃ. ‘‘Satārakkhena cetasā viharatī’’ti (a. ni. 10.20) vuttattā cetoguṇaratanahārakānaṃ kilesacorānaṃ nivāraṇato āha ‘‘ārakkhapaccupaṭṭhānā’’ti. Tathā hesā cakkhudvārādirakkhanato dovāriko viyāti vuccati. Paṭhamaṃ saññāya thiruppannabhāve pacchā satiyā patiṭṭhānabhāvato āha ‘‘thirasaññāpadaṭṭhānā’’ti. Atha satisaññānaṃ kiṃ nānākaraṇanti? Saññā tāva paṭhamaṃ aggahitanimittaṃ sañjānāti, gahitanimitte puna paccābhiññāṇapaccayanimittaṃ karoti, paṭhamaṃ aggahite pana saññākiccaṃ appadhānaṃ hoti, sati pana paṭhamaṃ aggahitanimittampi sarati gahitanimittampi, gahitanimitte pana satikiccaṃ guṇabhūtaṃ hotīti idameva tāsaṃ nānattaṃ.

Vīrabhāvoti yena vīriyena vīro nāma hoti, so dhammo. Vīrānaṃ vā kammanti yena kammena vīro nāma hoti, taṃ vīrānaṃ kammaṃ nāma. Vīriyaṃ panassa sādhakabhāvato tathā vuttaṃ. Dhammavinimuttaṃ vā kiñci kammaṃ natthīti vīriyameva kammabhāvena vuttanti daṭṭhabbaṃ. Vidhinā īretabbaṃ pavattetabbanti vā vīriyaṃ. Ussāho taṃ taṃ kiccaṃ samārambho, parakkamo vā. Upatthambhanaṃ pana sampayuttadhammānaṃ kosajjapakkhe patituṃ adatvā dhāraṇaṃ anubalappadānaṃ. Sampayuttadhammānaṃ saṃsīdanabhāvanivārako dhammo, na saṃsīdanābhāvamattaṃ, asaṃsīdanabhāvena paccupaṭṭhātīti asaṃsīdanabhāvapaccupaṭṭhānaṃ. ‘‘Saṃviggo yoniso padahatī’’ti (a. ni. 4.113) vacanato saṃvegapadaṭṭhānaṃ. Saṃvegoti cettha saṃvegamayaṃ ñāṇaṃ. Asaṃvegapubbikāya pana kusalakiriyāya vīriyārambhavatthupadaṭṭhānaṃ. Tattha vīriyārambhavatthūni nāma –

‘‘Maggo gantabbo hoti, maggo gato. Kammaṃ kātabbaṃ hoti, kammaṃ kataṃ. Appamattako ābādho uppanno hoti, gilānā vuṭṭhito hoti, aciravuṭṭhito gelaññā. Gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati, lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ labhati…pe… pāripūri’’nti –

Evaṃ vuttāni etāni anurūpapaccavekkhaṇasahitāni aṭṭha vīriyārambhavatthūni, tammūlakāni vā paccavekkhaṇāni. Ettha ca vitakko sampayuttadhamme ārammaṇaṃ āropeti. Cetanā te taṃtaṃkiccesu niyojeti. Vīriyaṃ pana te saṃsīdituṃ adatvā ussāhetīti ayaṃ vitakkacetanāvīriyānaṃ viseso.

Vijānanalakkhaṇāti visesena jānanalakkhaṇā, yathāsabhāvapaṭivedhalakkhaṇāti attho. Visayassa ārammaṇassa obhāsanaṃ pakāsanaṃ tappaṭicchādakasammohandhakārassa vidhamanatoti visayobhāsanaṃ, taṃ kiccamassāti visayobhāsanarasā. Katthaci visaye asammuyhanākārena sammohapaṭipakkhatāya vā paccupaṭṭhānato sammohābhāvassa paccupaṭṭhānato vā asammohapaccupaṭṭhānā.

Attanā anupāletabbānaṃ sahajātadhammānaṃ anupālanaṃ jīvitassa byāpāro, tañca tesaṃ jīvananti taṃ tassa kāraṇabhāvaṃ purakkhatvā vuttaṃ ‘‘jīvanti tenā’’ti. Rūpārūpajīvitindriyassa anurūpato lakkhaṇādikaṃ dassetuṃ ‘‘attanā avinibhuttāna’’nti vuttaṃ. ‘‘Sampayuttāna’’nti hi vuccamāne rūpadhammānaṃ sampayogābhāvato rūpajīvitindriyassa saṅgaho na siyā. ‘‘Avinibhuttāna’’nti pana vuttattā yāni avinibbhogarūpāni rūpajīvitindriyena saddhiṃ avinibhuttāni avisaṃsaṭṭhāni. Ye ca arūpadhammā arūpajīvitindriyena sampayuttā, tesaṃ sabbesaṃ saṅgaho hotīti. Pavattanarasanti uppādato yāva bhaṅgā anupālanato antarā anivattanasabhāvasādhanena tesaṃ pavattanakiccaṃ. Keci pana ‘‘rūpajīvitindriyaṃ tesaṃ ṭhitikkhaṇato paṭṭhāya, arūpajīvitindriyaṃ uppādato paṭṭhāya pavattiyā paccayo’’ti vadanti, taṃ na yuttaṃ. Paṭṭhāne hi ‘‘abyākataṃ dhammaṃ paṭicca asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca indriyapaccayaṃ kammapaccayasadisa’’nti asaññasattānaṃ indriyapaccayo kammapaccayasadisaṃ katvā vutto, tasmā rūpajīvitindriyampi uppādato paṭṭhāya paccayo hotīti daṭṭhabbaṃ. Uppādato yāva bhaṅgā ṭhapanato ṭhapanapaccupaṭṭhānaṃ. Anupālanavasena yāpayitabbā pavattetabbā dhammā padaṭṭhānamassāti yāpayitabbadhammapadaṭṭhānaṃ. Yadi evaṃ tesaṃ anupālanādisādhakaṃ, kathaṃ tesaṃ nirodho hoti. Evañhi sabbakālaṃ ṭhātabbanti āha ‘‘santepi cā’’tiādi. Anupālanalakkhaṇādimhīti ādi-saddena pavattanarasādimeva saṅgaṇhāti. Atthikkhaṇeyevāti attanā anupāletabbānaṃ, attano vā atthikkhaṇeyeva. Udakanti taḷākagatajalaṃ, daṇḍagatajalaṃ vā . Tattha taḷākagataudakassa gahaṇe attanā anupāletabbadhammānaṃ atthikkhaṇe anupālanaṃ sādhitaṃ hoti, daṇḍagatajalassa pana gahaṇe attano atthikkhaṇe anupālanaṃ. Attanā anuppāditadhamme kathaṃ pāletīti āha ‘‘dhāti viya kumāra’’nti. Yadi sesadhammānaṃ pavattikāraṇena kenaci bhavitabbaṃ, jīvitassa pana kiṃ pavattikāraṇanti āha ‘‘sayaṃ…pe… pavattatī’’ti. Yathā kathaṃ viyāti āha ‘‘niyāmako viyā’’ti. Sopi attanā pavattitanāvāsambandhena pavattati. Yadi dhammānaṃ pavatti jīvitindriyapaṭibaddhaṃ, bhaṅgato uddhampi kiṃ pana pavattetīti āha ‘‘na bhaṅgato uddha’’nti. Kasmāti āha ‘‘attanoca pavattetabbānañca abhāvā’’ti. Bhaṅgakkhaṇe pana kathanti āha ‘‘na bhaṅgakkhaṇe ṭhapetī’’ti.

Yasmā pana lobhapaṭipakkho alobho hoti, ye dhammā tena sampayuttā, taṃsamaṅgino vā sattā, te na lubbhanti, sayampi kadāci na lubbhateva, atthato vā alubbhanākāro eva ca so hoti, tasmā vuttaṃ ‘‘na lubbhanti tenā’’tiādi. Esa nayo ‘‘na dussanti tenā’’tiādīsupi. Alaggabhāvo ārammaṇaṃ nissāya pavattantassapi tattha anāsattatā. Tenāha ‘‘kamaladale jalabindu viyā’’ti. Apariggaho kassaci vatthuno mamattavasena asaṅgaho. Muttabhikkhu viyāti khīṇāsavabhikkhu viya. So hi muttarāgattā katthaci mamāyanarahito hoti. Anallīno bhāvo adhippāyo etassāti anallīnabhāvo. Evañhi ‘‘asucimhi patitapuriso viyā’’ti upamāya sameti. Yathā hi tassa purisassa satipi kāyena allīyane bhāvo anallīno, evaṃ alobhopi ārammaṇakaraṇavasena gahitepi ārammaṇe alaggabhāvena anallīnabhāvo anallīnākāroyeva pavattati. Evaṃsabhāvo hi so dhammoti.

Caṇḍikassa bhāvo caṇḍikkaṃ, pharusabhāvo, atthato pana kopoyeva, tappaṭipakkho apharusabhāvo acaṇḍikkaṃ. Avirodho aviggaho appaṭipakkho sabhāvo. Āghātavinayanarasoti ettha āghāto nāma parassa attānaṃ, attano paraṃ uddissa, parasseva ca paraṃ uddissa pavatto upanāho balavakopo. Tassa vinayanaraso apanayanaraso. Sommabhāvo majjanavasena hilādaniyatā sītalabhāvo. Tenāha ‘‘puṇṇacando viyā’’ti.

Kāyaduccarītādīhīti hetumhi karaṇavacanaṃ. Hirīyati lajjanākārena jigucchiyati. Tehiyevāti kāyaduccaritādīhiyeva. Ottappatīti ubbijjati. Hirī pāpe gūthe viya passantī jigucchatīti āha ‘‘pāpato jigucchanalakkhaṇā hirī’’ti. Ottappaṃ te uṇhaṃ viya passantaṃ tato uttasatīti vuttaṃ ‘‘uttāsalakkhaṇaṃ ottappa’’nti. Ubhopi pāpānaṃ akaraṇarasāti lajjanākārena pāpānaṃ akaraṇarasā hirī, uttāsākārena ottappaṃ. Pāpato saṅkocanapaccupaṭṭhānāti vuttappakāreneva pāpato saṅkocanākārena paccupaṭṭhānā. Attagāravaparagāravapadaṭṭhānāti attagāravapadaṭṭhānā hirī ajjhattasamuṭṭhānatāya, attādhipatitāya ca. Paragāravapadaṭṭhānaṃ ottappaṃ bahiddhāsamuṭṭhānatāya, lokādhipatitāya ca. Attānañhi garuṃ katvā hiriyā pāpaṃ pajahati kulavadhū viya. Paraṃ garuṃ katvā ottappena pāpaṃ pajahati vesiyā viya. Ajjhattasamuṭṭhānāditā ca nesaṃ tattha tattha pākaṭabhāvena veditabbā, na pana tesaṃ kadāci aññamaññaviyogato. Na hi lajjanaṃ nibbhayaṃ vā pāpabhayaṃ vā alajjanaṃ atthīti. Hiriyā balavabhāve pana ottappaṃ abbohārikaṃ hoti, ottappassa balavabhāve hirī abbohārikā. Ime ca dve dhammā ‘‘lokapālā’’ti vuccanti. Yathāha –

‘‘Dveme, bhikkhave, sukkā dhammā lokaṃ pālenti. Katame dve? Hirī ca ottappañca, ime kho, bhikkhave, dve sukkā dhammā lokaṃ na pāleyyuṃ, nayidha paññāyetha ‘mātā’ti vā ‘mātucchā’ti vā ‘mātulānī’ti vā’’tiādi (a. ni. 2.9).

Passambhanaṃ darathavūpasamo, kāya-saddo samūhavacano. So cettha vedanādikkhandhattayaṃ. Vatticchāvasena hi saddo visiṭṭhavutti hotīti āha ‘‘kāyoti cetthā’’tiādi. Vedanādayoti vedanākkhandho saññākkhandho saṅkhārakkhandhoti tayo khandhā. Tathā ca vuttaṃ tattha ‘‘katamā tasmiṃ samaye kāyapassaddhi hoti, yā tasmiṃ samaye vedanākkhandhassā’’tiādi (dha. sa. 40). Daratho sārambho domanassapaccayānaṃ uddhaccādīnaṃ kilesānaṃ, tathā pavattānaṃ vā catunnaṃ khandhānametaṃ adhivacanaṃ. Tassa vūpasamaṃ lakkhaṇamassāti kāyacittadarathavūpasamalakkhaṇā. Kāyacitta…pe… rasāti yathāvuttānameva paṭipakkhadhammānaṃ abhibhavanarasā. Darathanimmaddanena pariḷāhaparipphandanavirahito sītibhāvo aparipphandanasītibhāvo. Avūpasamo paripphandanaṃ asantavuttitā. Uddhaccādikilesāti uddhaccappadhānā uddhaccādhikacittuppādasampayuttā kilesā. Tepi hi uddhaccavasena avūpasamakarā. Uddhaccaṃ vā ādiṃ katvā sabbeyeva kilesā uddhaccādikilesā. Evaṃ sesesupi.

Garubhāvo dandhatā, thinamiddhādhikānaṃ tathā pavattānaṃ vā catunnaṃ khandhānametaṃ adhivacanaṃ. Dandhatāya paṭipakkho adandhatā agarubhāvo.

Thaddhabhāvo thambho. Diṭṭhimānādhikānaṃ, tappadhānānaṃ vā catunnaṃ khandhānaṃ etaṃ nāmaṃ. Thaddhabhāvanimmaddanatoyeva katthaci ārammaṇe appaṭihatākārena paccupaṭṭhanti, sampayuttānaṃ vā tattha appaṭighātaṃ paccupaṭṭhāpentīti appaṭighātapaccupaṭṭhānā.

Kammani sādhu kammaññaṃ, na kammaññaṃ akammaññaṃ, tassa bhāvo akammaññabhāvo, dānasīlādipuññakiriyāya asamatthatā. Atthato kāmacchandādisaṃkilesadhammā, tappadhānā vā cattāro akusalakkhandhā. Akammaññabhāvanimmaddaneneva sampannākārena ārammaṇassa gahaṇaṃ ārammaṇakaraṇasampatti. Vuttāvasesā kāmacchandādayo, tadekaṭṭhā ca saṃkilesadhammā sesanīvaraṇādayo. Imā pana dve vinibandhanimmaddanena pasādanīyavatthūsu pasādāvahā, hitakiriyāsu viniyogakkhamabhāvāvahā suvaṇṇavisuddhi viyāti daṭṭhabbā.

Gelaññaṃ assaddhiyādayo, tadekaṭṭhā ca pāpadhammā, tappaṭipakkho agelaññabhāvo lakkhaṇaṃ etāsanti agelaññabhāvalakkhaṇā. Gelaññanimmaddaneneva natthi etāsaṃ ādīnavo doso upaddavo vā, na vā etā ādīnaṃ kapaṇaṃ vanti pavattantīti nirādīnavā, tenākārena paccupaṭṭhanti, taṃ vā sampayuttesu paccupaṭṭhāpentīti nirādīnavapaccupaṭṭhānā.

Kāyasambandhī, cittasambandhī ca ujubhāvoti lakkhitabbatāya kāyacittānaṃ ajjavalakkhaṇā. Kāyacittānaṃ naṅgalasīsacandakoṭigomuttavaṅkatāsaṅkhātānaṃ kuṭilabhāvānaṃ atthato māyāsāṭheyyādibhūtānaṃ nimmaddanato kāyacittānaṃ kuṭilabhāvanimmaddanarasā. Tatoyeva sabbathāpi ajimhabhāvena paccupaṭṭhanti, sampayuttānaṃ vā ajimhataṃ paccupaṭṭhāpentīti ajimhatāpaccupaṭṭhānā.

Nanu ca kāyapassaddhiādīnaṃ dvinnaṃ dvinnaṃ dhammānaṃ ekekapaṭipakkhattā darathanimmaddanādikiccaṃ ekekameva karoti. Kasmā pana dve dve dhammā vuttāti? Na kho panevaṃ cintitabbaṃ bhagavatāpi tatheva desitattā. Kasmā pana bhagavatā tathā desitā? Sabhāvadhammabhāvato. Na hi bhagavatā pubbe avijjamānā ete dhammā desanāvasena uppāditā, atha kho sabhāvato vijjamānāyeva sayambhuñāṇena sammā sacchikatvā yathāsabhāvā desitā, tasmā kathamettha bhagavatā sabhāvato vijjamānassa hāpanaṃ kātuṃ sakkā. Sabhāvato vijjamānatāya cettha bhagavato vacanameva pamāṇaṃ. Na hi bhagavā yathādhammasāsanādhikāre ayathādhammaṃ katheyyāti, yassa pana vijjamānassāpi akathanaṃ, taṃ aññahetukaṃ. Na cettha tādiso hetu upalabbhati, yena imesu ekekadhammassa akathananti. Yathā pana dvinnaṃ purisānaṃ ekoyeva veriko hoti, tassa te purisā otāraṃ disvā ekato hutvāva hananti, evameva dve dve dhammā ekato hutvā ekaṃ paṭipakkhadhammaṃ hananti, yathā ca panete visuṃ disvāpi taṃ veriṃ hananti, na evamete taṃ visuṃ hananti tesaṃ aññamaññaṃ avinābhāvatoti, tasmā ete paṭipakkhadhammānaṃ ekekabhāvepi dve dveyeva vuttāti, apica cittapassaddhiādīhi cittameva passaddhi lahu mudu kammaññaṃ paguṇaṃ ujuñca hoti. Kāyapassaddhiādīhi pana rūpakāyopīti tadatthadassanatthaṃ bhagavatā ettheva duvidhatā vuttā, na samādhiādīsu.

Chandanaṃ chando, ārammaṇena atthikatā. ‘‘Chando kāmo’’tiādīsu (mahāni. 1) pana taṇhāpi chandoti vuccati. ‘‘Chandaṃ janeti vāyamatī’’tiādīsu vīriyampīti tato nivattanatthaṃ vuttaṃ ‘‘kattukamyatāyetaṃ adhivacana’’nti. Kattukamyatā vuccati karaṇicchā. Cetasikassa dhammassa sārammaṇattā karaṇicchā nāma ārammaṇassa ālambitukāmatāmukheneva hotīti ārammaṇakaraṇicchālakkhaṇo chando ‘‘kattukamyatālakkhaṇo’’ti vutto. Tenevāha ‘‘ārammaṇapariyesanaraso, ārammaṇena atthikatāpaccupaṭṭhāno’’ti ca. Yadaggena panāyaṃ attano ārammaṇapariyesanaraso, tadaggena sampayuttadhammānampi hotiyeva ekārammaṇatāya. Tena tesaṃ ārammaṇaggahaṇe cetaso hatthappasāraṇaṃ viyāti vuccati. Kathaṃ pana dānavatthuvissajjanavasena pavattamānacetanāsampayutto chando ārammaṇena atthiko hotīti? Nanu avocumhā ‘‘ārammaṇakaraṇicchālakkhaṇo’’ti, tasmā saṅgāmagataissāsassa khipitabbausūnaṃ gahaṇe atthikatā viya dānavatthuvissajjanavasena pavattacchandopi vissajjitabbena tena atthikoyevāti. Svāyaṃ kusalesu uppanno kusalacchando nāma hoti yonisomanasikārasamuṭṭhānattā. Tabbiparītato pana akusalesu uppanno akusalacchando.

Adhimuccanaṃ ārammaṇe sanniṭṭhānavasena veditabbaṃ, na pasādanavasena. Tenāha ‘‘sanniṭṭhānalakkhaṇo’’ti. Yathā tathā hi ārammaṇe nicchayanaṃ adhimuccanaṃ anadhimuccantassa pāṇātipātādīsu , dānādīsu vā pavattiyā abhāvato, saddhā pana pasādanīyesu pasādādhimokkhoti ayametesaṃ viseso. Voṭṭhabbanaṃ pana yathā santīrite atthe nicchayanākārena pavattitvā parato pavattamānānaṃ tathā pavattiyā paccayo hoti. Yadi evaṃ vicikicchāsampayuttesu dhammesu kathanti? Tesampi ekaṃseneva saṃsappanākārassa paccayatāya daṭṭhabbaṃ, dārakassa viya ito cito ca saṃsappanassa ‘‘karissāmi, na karissāmī’’ti anicchayassa paṭipakkhakiriyā asaṃsappanaṃ. Yesu cittuppādesu ayaṃ sanniṭṭhānalakkhaṇo adhimokkho, tesaṃ ārammaṇadhammoyeva sanniṭṭhātabbattā sanniṭṭheyyadhammo. So padaṭṭhānamassāti sanniṭṭheyyadhammapadaṭṭhāno. Indakhiloti esikāthambho vuccati.

Tesu tesu dhammesūti yesu dhammesu sayaṃ uppannā, tesu attanā sampayuttesu cittacetasikadhammesu. Anārammaṇattepi hi tesu samappavattesu udāsīnabhāvo ‘‘tatramajjhattatā’’ti vuccati. Samaṃ avisamaṃ vāhitaṃ attanā pavattitasampayuttānaṃ vā yathāsakakiccesu pavattanaṃ lakkhaṇametissāti samavāhitalakkhaṇā. Tattha samaṃ hutvā pavattanalakkhaṇāti atthe apakkhapatitabhāvo vutto hoti, avisamaṃ katvā pavattanalakkhaṇāti atthe ūnādhikatānivāraṇaṃ . Udāsīnabhāvena pavattamānāpi hi esā sampayuttadhamme samaṃ katvā yathāsakakiccesu pavatteti, yathā rājā tuṇhī nisinnopi adhikaraṇadhammaṭṭhe yathāsakakiccesu samaṃ appamatte pavatteti. Alīnānuddhatappavattipaccayānaṃ dhammānaṃ ūnādhikatāya līnuddhatabhāvassa nivāraṇakiccāti vuttaṃ ‘‘ūnādhikatānivāraṇarasā’’ti. Yadi evaṃ kathaṃ sahajātādhipatīnaṃ adhipatibhāvo. Ādhipaccañhi tesaṃ kiccato adhikabhāvoti? Nāyaṃ doso. Tampi tassa kiccameva, yaṃ sahajātadhammānaṃ adhipatibhāve pavattāpanaṃ. Yathā hi raṅgamaṇḍalaṃ gato naṭakācariyo te te naṭake yathāsakaṃ anurūpaṃ bhūmiyaṃ yojeti, evamesāpi attanā sampayuttadhammesu adhipatibhāve ṭhite adhipatibhāve yojeti, indriyatte ṭhite indriyatte, na pana sakasakakiccato ūnataṃ, adhikataṃ vā pattuṃ detīti. ‘‘Idaṃ nihīnakiccaṃ hotu, idaṃ atirekakicca’’nti evaṃ pakkhapātavasena viya pavatti pakkhapāto. Taṃ upacchindantī viya hotīti pakkhapātupacchedanarasā. Sā cittacetasikānaṃ ajjhupekkhanena samappavattesu ājānīyesu sārathi viya daṭṭhabbā.

Kiriyā kāroti kāra-saddassa bhāvasādhanataṃ āha. Tena kāroti nāññaṃ, kiriyāyevāti dīpitaṃ hoti. Manasmiṃ kāroti manasi ārammaṇassa karaṇaṃ. Yena hi mano ārammaṇe karīyati ārammaṇenassa saṃyojanato, tato eva tena ārammaṇampi manasi karīyatīti. Manasikāroti cettha aluttasamāso daṭṭhabbo. Purimamanatoti bhavaṅgamanato. Visadisaṃ mananti vīthijavanamanaṃ, taṃ karotīti manasikāro, manasikārasāmaññena vīthijavanapaṭipādake dasseti. Ettha pana upayogatthabhummavacane samāso daṭṭhabbo. Sampayuttadhamme ārammaṇābhimukhaṃ sārento payojento viya hotīti manasikāro sāraṇalakkhaṇoti vutto. Saṃyojanarasoti payojanaraso. Vitakko sampayuttānaṃ ārammaṇe abhiniropanasabhāvattā ārammaṇe cittaṃ pakkhipanto viya hoti. Cetanā attano ārammaṇaṃ gaṇhantī sampayuttepi sakasakakiccaṃ kāretīti attanā karaṇena balaṃ niyojento balanāyako viya hoti. Manasikāro sampayutte ārammaṇe payojetīti ājānīyappayojanakasārathi viyāti ayametesaṃ viseso.

Ārammaṇābhimukhabhāvapaccupaṭṭhānoti ārammaṇe saṃyojanavasena tadabhimukhabhāvapaccupaṭṭhāno. Ettha satiyā appamussanacchandatā visayābhimukhapaccupaṭṭhānatā, manasikārassa pana saṃyojanavasenāti ayametesaṃ viseso. Ārammaṇapaṭipādakassa saṅkhārakkhandhapariyāpannatāvacanaṃ itaramanasikārānaṃ viññāṇakkhandhapariyāpannataṃ dasseti. Mahisāsakā pana ‘‘āvajjanassa viññāṇabhāve sabbaññutaññāṇassa sabbavisayatā parihāyeyya, tasmā taṃ javanasampayuttasaṅkhārakkhandhapariyāpannamevā’’ti vadanti. Tesañhi ayamadhippāyo – yadi taṃ visuṃ cittasabhāvaṃ siyā, paccuppannacittaṃ ārammaṇaṃ katvā pavattassa tassa anantaraṃ uppajjamānajavanānaṃ paccuppannārammaṇatā na bhaveyya, aññadatthu atītārammaṇatāva siyā, evañca sati sabbaññutaññāṇassāpi paccuppannacittārammaṇatāya abhāvato asabbavisayatā āpajjeyya, yadaggena ca taṃ asabbavisayaṃ, tadaggena sāvaraṇampi hoti yattha na pavattati, tattha āvaraṇasambhavato, tasmāssa sakalalokasiddho sabbaññubhāvo, anāvaraṇabhāvo ca parihāyetha, javanasampayuttabhāve pana sati āvajjanassa nāyaṃ iṭṭhavighāto āpajjatīti. Tayidaṃ tesamabhinivesamattaṃ ‘‘āvajjanā kusalānaṃ khandhānaṃ, akusalānaṃ khandhānaṃ anantarapaccayena paccayo’’ti (paṭṭhā. 1.1.417) vacanena tassānantaraṃ kusalākusaluppattiyā dīpitattā. Sabbaññutaññāṇassa pana paccuppannacittārammaṇabhāvo evaṃ veditabbo – atītādivasena hi vibhāgamakatvā ‘‘imassa cittaṃ jānāmī’’ti pavattassa āvajjanaṃ sāmaññena yaṃ kiñci abhimukhībhūtaṃ cittamāvajjati, tato javanānipi attano attano abhimukhībhūtaṃ cittamārammaṇaṃ katvā pavattanti, na cettha javanānaṃ bhinnārammaṇatā āsaṅkitabbā cittasāmaññena ārammaṇassa abhinnattā, tasmā sabbaññutaññāṇassa paccuppannacittārammaṇataṃ paṭicca na kāci vihesā anubhavitabbāti. Kiṃ vā etena yuttivādena, nanu vuttaṃ bhagavatā – ‘‘acinteyyo buddhavisayo’’ti (a. ni. 4.77), tasmā aparimitapuññasambhārekaphalassa acinteyyasabhāvattā āvajjanena vināpi visayaggahaṇe vibandhanābhāvato yattha katthaci pavatti appaṭihatāyevāti. Keci panettha ‘‘āvajjanaṃ anāgatacittamārammaṇaṃ katvā nirujjhati, javanameva pana paccuppannamārammaṇaṃ gaṇhātī’’ti vadanti. Yasmā pana ‘‘anāgatārammaṇā āvajjanā paccuppannārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo’’ti pāḷi natthi, tasmā taṃ appamāṇaṃ.

Karotīti karuṇā. Kiṃ karoti, kesaṃ kiṃ nimittanti āha ‘‘paradukkhe sati sādhūnaṃ hadayakampana’’nti. Kampananti ca paresaṃ dukkhaṃ disvā tassa asahanākārena cittassa aññathattaṃ, tadidaṃ sappurisānaṃyeva hotīti āha ‘‘sādhūna’’nti. Sappurisā hi attahitaparahitasādhanena ‘‘sādhū’’ti vuccanti. ‘‘Kiṇātī’’ti imassa atthamāha ‘‘vināsetī’’ti, adassanaṃ gameti apanetīti attho. Tenāha ‘‘paradukkhāpanayanākārappavattilakkhaṇā’’ti. Paresaṃ dukkhassa apanayanaṃ hotu vā, mā vā, so paradukkhāpanayanākāro, tathāpavattilakkhaṇāti para…pe… lakkhaṇā. Apanetukāmatāya paresaṃ dukkhassa asahanaṃ anadhivāsanaṃ paradukkhāsahanaṃ. Na vihiṃsā avihiṃsā, sattānaṃ aviheṭhanaṃ, taṃ paccupaṭṭhāpeti, vihiṃsāya vā paṭipakkhabhāvena paccupaṭṭhātīti avihiṃsāpaccupaṭṭhānā.

Pamodanalakkhaṇāti parasampattiyā pamodanalakkhaṇā. Anissāyanarasāti issāyanassa usūyanassa paṭipakkhabhāvakiccā. Pantasenāsanesu, adhikusaladhammesu ca aramaṇaṃ arati. Sā atthato issādhikaṃ domanassasahagataṃ, thinamiddhādhikañca uddhaccaṃ. Tattha purimaṃ parasampattivisayaṃ, dutiyaṃ pantasenāsanādivisayanti daṭṭhabbaṃ. Aratiyā vihananākārena paccupaṭṭhāti, tassā vighātaṃ vā vūpasamaṃ paccupaṭṭhāpetīti arativighātapaccupaṭṭhānā. ‘‘Aniyate icchantī’’ti iminā cetasikantarabhāvena icchantīti dasseti.

Kāyaduccaritatoti vatthuvītikkamasaṅkhātaduccaritato. Kāyaduccaritādivatthūnanti parapāṇaparadhanaparaitthiādīnaṃ kāyaduccaritādīnamālambaṇabhūtānameva vatthūnaṃ. Avītikkamalakkhaṇāti amaddanalakkhaṇā. Kāyaduccaritādivatthuto saṅkocanakiriyāpadesena kāyaduccaritāditoyeva saṅkocanakiriyā vuttāti daṭṭhabbaṃ. Na hi viratiyo duccaritavatthuno akiriyapaccupaṭṭhānā yujjanti, atha kho duccaritasseva, viratīnañca soraccavasena saṅkocanaṃ, akiriyā ca hirottappānaṃ jigucchādivasenāti ayametesaṃ viseso. Saddhā…pe… padaṭṭhānāti ettha saddhādayo sabbeva dhammā kāyasucaritādīnaṃ padaṭṭhānāti eke. Apare pana ‘‘kammaṃ kammaphalaṃ saddahantassa kāyaduccaritādiakaraṇato, hirottappasampannassa musāvādādiakathanato, appicchasantuṭṭhīsallekhaguṇasamannāgatassa micchājīvavivajjanato ca saddhādayo tiṇṇaṃ dhammānaṃ yathākkamena padaṭṭhānā’’ti vadanti. Kecīti abhayagirivāsino. Imāsūti imāsu tīsu viratīsu. Ekekaṃ niyataṃ viratimicchantīti aññaṃ ekaṃ catutthaniyataviratimicchanti. Atha vā niddhāraṇatthe bhummavasena imāsaṃ antare ekaṃ niyataṃ viratimicchantīti attho. Ubhayathāpi pana tesaṃ icchā na yujjati aparāya viratiyā dhammasenāpatināpi adesitattā, visayassa ca sadā sannihitattābhāvena niyatāya eva ekissā abhāvato. Teneva hi abhayagirivāsinoyeva ca keci imāsaṃ tividhattaṃ aniyatattameva ca icchanti. Vuttañhi tehi –

‘‘Karuṇāmuditā sammāvācākammantaājivā;

Yebhuyyato aniyatā, honti gocarabhedato’’ti. –

Ettha pana ‘‘yebhuyyato’’ti vacanaṃ lokuttaracittesu sabbadā ekatoyeva ca labbhamānataṃ sandhāya vuttaṃ.

Dutiyacittena sampayogaṃ gacchantīti sambandho. Yathā cittaṃ, evaṃ taṃsampayuttadhammāpīti dutiye sasaṅkhārā evāti āha ‘‘sasaṅkhārabhāvamattameva hettha viseso’’ti. Tathāti yathā tatiye, tathā catutthepi pītiyā sukhapadaṭṭhānattā. Sukhassa cettha abhāvato āha ‘‘ṭhapetvā pīti’’nti. Nanu ca ‘‘karuṇāmuditā upekkhāsahagate na sambhavantī’’ti vadanti, tasmā yathā pītiyā, evaṃ tāsampi paṭikkhepo kātabboti? Na kātabbo, appanāpattito pubbe karuṇāmuditānaṃ upekkhāsahagatānampi sambhavato. Karuṇāmuditābhāvanākāle hi appanāvīthito pubbe upekkhāsahagatacittenāpi parikammaṃ hoti, appanāvīthiyaṃ pana somanassasahagatacitteneva ekāvajjanavīthiyā vedanāparivattanābhāvato, tasmā pubbabhāgavaseneva karuṇāmuditānampi upekkhāsahagatesu sambhavo hotīti ācariyā. Apare pana sabbadāpi tāsaṃ upekkhāsahagatesu sambhavaṃ na icchanti. ‘‘Avasesā pañcamena sampayogaṃ gacchantī’’ti avisesena vuttattā idāni visesadassanatthamāha ‘‘somanassaṭṭhāne cā’’tiādi.

81.Karuṇāmuditādayoti karuṇāmuditā ceva viratittayañca. Tenāha ‘‘pañcā’’ti.

Evaṃ kāmāvacarakusalacittasampayutte dassetvā idāni rūpāvacarakusalacittasampayuttadhamme dassetuṃ ‘‘avasesesu panā’’tiādimāha. Tattha ṭhapetvā viratittayanti viratittayaṃ vajjetvā. Kasmā panettha viratittayaṃ pariccattanti? Vuccate – suvisuddhakāyakammādikassa cittasamādhānavasena rūpārūpāvacarakusalappavatti, na kāyakammādīnaṃ sodhanavasena, nāpi duccaritadurājīvānaṃ samucchindanavasena. Tathā hi nīvaraṇādidhammānaṃ avatthattayaṃ hoti vītikkamāvatthā pariyuṭṭhānāvatthā anusayāvatthāti. Tattha vītikkamāvatthāya paṭipakkhaṃ kāmāvacarakusalaṃ pariyuṭṭhānāvatthāya rūpārūpāvacaraṃ, anusayāvatthāya lokuttarakusalaṃ. Duccaritadurājīvānaṃ pana ṭhapetvā vītikkamāvatthaṃ, anusayāvatthañca vītikkamāvatthāya visuṃ pariyuṭṭhānāvatthā na upalabbhati. Yassā vipaccanīkaṃ rūpārūpāvacarakusalaṃ siyā, tasmā taṃ neva kāmāvacarakusalaṃ viya tesaṃ vītikkamāvatthaṃ sodheti, na ca lokuttaraṃ viya anusayāvatthaṃ samucchindati, paṭipassambheti vā. Sīlavisuddhiyaṃ sīlasodhanavasena kāmāvacarakusaleneva vigatavītikkamassa parisuddhakāyakammādikassa yogino cittasamādhānavasena pavattatīti mahaggatacittuppāde viratīnaṃ asambhavoyeva. Imameva hi atthaṃ sādhetuṃ ‘‘viratiyo panā’’tiādi āraddhaṃ. Tettiṃsa vā karuṇādijhānavasena pavattanakāle . Tatoti tato tatiye vuttacetasikato. Karuṇāmuditānaṃ appanāpattānamekantasomanassasahagatattā āha ‘‘pañcamena…pe… karuṇāmuditāvajjā’’ti.

Rūpāvacarapañcame vuttanayenāti tiṃsevāti adhippāyo. Yadi evaṃ rūpāvacarato ko visesoti āha ‘‘arūpāvacarabhāvovettha viseso’’ti, pañcame rūpasaññābhāvato rūpāvacarabhāvo, idha pana rūpasaññāsamatikkamena pattabbattā arūpāvacarabhāvoti ayamevassa tato visesoti attho.

Paṭhamajjhāniketi paṭhamajjhānavati. Maggacitteti catubbidhepi maggañāṇe. Dutiyajjhānikādibhedeti dutiyatatiyacatutthapañcamajjhānike. Vuttanayenāti ‘‘dutiyena vitakkavajjā’’tiādinā vuttanayena. Kiṃ avisesenāti ce, noti āha ‘‘karuṇāmuditāna’’ntiādi. Maggadhammesu pādakajjhānādivasena kadāci sammāsaṅkappaviraho siyā, na pana virativiraho, kāyaduccaritādīnaṃ samucchinnavaseneva ariyamaggassa pavattanatoti āha ‘‘niyataviratibhāvo’’ti. Lokuttarabhāvoti chabbisuddhiparamparāya pattabbattā lokato uttaraṇabhāvo.

Evaṃ kusalacetasikānaṃ sampayogavacanatthalakkhaṇādīni dassetvā idāni akusalacetasikāni dassetuṃ ‘‘akusalā panā’’tiādi āraddhaṃ. Cha yevāpanakāti kiñcāpi paṭhame aniyatayevāpanakā na labbhanti, akusalesu pana labbhamānakayevāpanadhamme ekattha dassetuṃ tesampi idheva vacanaṃ daṭṭhabbaṃ. Evañca katvā upari dhammānaṃ uddesānantaraṃ ‘‘evaṃ yevāpanā’’tiādi vuttaṃ. Vicikicchāsahagate chandādhimokkhānaṃ, uddhaccasahagate chandassa ca abhāvato vuttaṃ ‘‘paṭipāṭiyā dasasu cittesū’’ti.

82.Niddiṭṭhāti nissesena dassitā. Hatā vihatā viddhastā pāpā apāyādidukkhapāpanato ‘‘pāpā’’ti saṅkhātā akusaladhammā yena so bhagavā hatapāpo, tena. Lābho alābho, yaso ayaso, nindā pasaṃsā, sukhaṃ dukkhanti imesu aṭṭhasu lokadhammesu akampanaṭṭhena tādinā sammāsambuddhena. So hi lābhādīsu yādiso, alābhādīsupi tādisoyevāti ‘‘tādī’’ti vuccati.

Na hirīyatīti na lajjati. Ahirikoti puggalo dhammasamūho vā. ‘‘Ahirikka’’nti vattabbe ekassa ka-kārassa lopaṃ katvā ‘‘ahirika’’nti vuttaṃ. Na ottappanti ottappassa paṭipakkhabhūtaṃ dhammamāha. Ajigucchanaṃ ahīḷanaṃ. Alajjanaṃ avilā. Ajigucchanalakkhaṇanti sabhāvavasena vuttaṃ, alajjanalakkhaṇanti kusalābyākatassa sādhāraṇāya hiriyā paṭipakkhavasena. Tehevāti kāyaduccaritādīhi eva. Asārajjanaṃ nibbhayatā. Anuttāso asambhamo. Rasādīni hiriottappesu vuttapaṭipakkhavasena gahetabbānīti na tāni idha vuttāni. Tesu hi alajjanākārena pāpānaṃ karaṇarasaṃ ahirikaṃ. Anuttāsākārena anottappaṃ . Vuttappakāreneva pāpato asaṅkocanapaccupaṭṭhānāni. Attani, paresu ca agāravapadaṭṭhānāni. Gāmasūkarassa viya asucito kilesāsucito ajigucchanaṃ ahirikena hoti. Salabhassa viya aggito pāpato anuttāso anottappena hoti. Yathāhu porāṇā –

‘‘Jigucchati nāhiriko, pāpā gūthāva sūkaro;

Na bhāyati anottappo, salabho viya pāvakā’’ti.

Ettha ca yathā hiriyā balavabhāve ottappaṃ abbohārikaṃ hoti, ottappassa balavabhāve hirī abbohārikā, evaṃ ahirikassa balavabhāve anottappaṃ abbohārikaṃ, anottappassa balavabhāve ahirikaṃ abbohārikaṃ hotīti keci, taṃ na yujjati. Yathā hi asucinā attānaṃ makkhento, sappamukhe hatthaṃ pavesento bāladārako tattha paṭikkūlabhāvassa, ādīnavassa ca anupaparikkhanato neva jigucchati, na ca uttasati, evamevaṃ dhammasabhāvassa aññāṇato moho pāpato neva jigucchati, na uttasati, tasmā taṃsampayuttacittuppāde ubhayampi balavataraṃ hotīti.

Lubbhantīti abhigijjhanti, allīyantīti vuttaṃ hoti. Ārammaṇaggahaṇalakkhaṇoti ettha ārammaṇaggahaṇaṃ nāma ‘‘mama ida’’nti taṇhābhinivesavasena abhiniviṭṭhassa ārammaṇassa avissajjanaṃ, na ārammaṇakaraṇamattaṃ. Abhisaṅgo atisayavatāya āsattiyā dummocanīyabhāvo. Apariccāgo avijahanaṃ. Telañjanarāgo viyāti dhovitvāpi pariccajituṃ asakkuṇeyyo telamakkhitaañjanarāgo viya. ‘‘Assādānupassino taṇhā pavaḍḍhatī’’ti vacanato vuttaṃ ‘‘assādadassanapadaṭṭhāno’’ti. Tattha assādavasena dassanaṃ assādadassanaṃ. Nanu ca assādadassanampi atthato lobhoyevāti kathaṃ sayaṃ attano padaṭṭhānaṃ hotīti? Saccaṃ, paṭhamaṃ nātibalavalobhavasena assādadassano pacchā balavalobho hotīti tassa taṃpadaṭṭhānatā vuttā. Teneva ca ‘‘taṇhā pavaḍḍhatī’’ti vuttaṃ. Apare pana ‘‘assādo nāma sukhavedanā, assādadassananti assādadiṭṭhī’’ti vadanti. Sukhavedanāya vā kāraṇabhūtaṃ subhanimittaṃ assādo nāma, asubhe ‘‘subha’’nti pavattā tayo vipallāsā assādadassanaṃ nāmāti keci.

Muyhantīti na bujjhanti. Dhammasabhāvassa yāthāvato adassanaṃ cittassa andhabhāvo. Aññāṇaṃ ñāṇapaṭipakkho dhammo. Tattha purimalakkhaṇaṃ sabhāvavasena vuttaṃ, itaraṃ paṭipakkhavasena. Atha vā aññāṇalakkhaṇoti kiccavasena vuttaṃ. So hi asampaṭivedharasoti vutto. Dhammasabhāvaṃ paṭivijjhituṃ asamatthatā asampaṭivedho. Ārammaṇasabhāvacchādanarasoti yathā aññāṇaṃ, mohasamaṅgipuggalo vā ārammaṇasabhāvaṃ paṭivijjhituṃ na labhati, mohassa tathā pavatti ārammaṇasabhāvacchādanaṃ. Ettha ca ñāṇaṃ ārammaṇaṃ yathāsabhāvato jānāti, diṭṭhi yathāsabhāvaṃ vijahitvā ayāthāvato gaṇhāti, moho pana na kathañci vijānāti. Yadi evaṃ ārammaṇaggahaṇakālo kathaṃ tadā so ārammaṇaṃ jānātevāti? Tadāpi na jānāti. Yathā pana phassādayo phusanākārādimattavaseneva ārammaṇaṃ gaṇhanti, na jānanavasena, evamayaṃ ārammaṇaṃ gahetvā uppajjamāno paṭicchādanākāreneva gaṇhāti, na pana jānanākārenāti. Yassa uppajjati, tassa andhakaraṇaṃ andhakāro, tathā paccupaṭṭhāti, taṃ vā paccupaṭṭhāpetīti andhakārapaccupaṭṭhāno.

Micchā passantīti dhammasabhāvassa viparītavasena aniccādiṃ niccādivasena passanti. Ayoniso abhiniveso uppathābhiniveso. Dhammasabhāvaṃ atikkamitvā parato niccādito vā parappaccayato vā āmasanaṃ parāmāso, viparītaggāhavasena ‘‘idameva saccaṃ, moghamañña’’nti abhinivesanaṃ micchābhiniveso. Ariyānaṃ adassanakāmatādīti ādi-saddena saddhammaasotukāmatādiṃ saṅgaṇhāti.

Yassa dhammassa vasena uddhataṃ hoti cittaṃ, taṃsampayuttadhammā vā, so dhammo uddhaccaṃ. Tenāha ‘‘uddhatabhāvo’’ti. Avūpasamoti asannisinnabhāvo. Vātā…pe… paṭākāviyāti yathā paṭākā yottabalena dhajayaṭṭhiṃ amuñcantīpi vātābhighātena ettha avaṭṭhātuṃ na sakkoti, evamidampi adhimokkhabalena ārammaṇaṃ amuñcantampi ayonisomanasikārabalena ārammaṇe acalaṃ avaṭṭhātuṃ na sakkotīti vātappahāreneva caladhajapaṭākā viya anavaṭṭhānakiccaṃ. Bhantattaṃ paribbhamanākāro. Uddhaccassa sabbākusalasādhāraṇattā, aññesañca akusalasādhāraṇānaṃ visuṃ padaṭṭhānassa labbhamānattā vuttaṃ ‘‘ayoniso…pe… padaṭṭhāna’’nti. Yenākārena vā manasikaroto uddhaccaṃ uppajjati, tenākārena manasikaraṇaṃ idha ayonisomanasikāro. Atha vā uddhaccanimittassa ārammaṇassa manasikaraṇaṃ idha ayonisomanasikāro.

Maññatīti abhimaññati, ahaṃkāraṃ karotīti attho. Seyyādivasena uccato namanaṃ uṇṇati. Sampaggaharasoti uṇṇativaseneva attano, sampayuttadhammānaṃ vā sampaggaṇhanakicco, na vīriyaṃ viya taṃtaṃkiccasādhanena. Abhibhussahanavasena hīnassa attānaṃ nīcaṃ katvā gahaṇampi paggaṇhanavasenevāti veditabbaṃ. Ketu…pe… paccupaṭṭhānoti ettha ketu vuccati accuggatadhajo, idha pana ketu viyāti ketu, uḷāratamādibhāvo, taṃ ketubhāvasaṅkhātaṃ ketuṃ kamyatīti ketukamyaṃ, yassa dhammassa vasena taṃ ketukamyaṃ, so ketukamyatā. ‘‘Aha’’nti pavattanato mānassa diṭṭhisadisī pavattatīti diṭṭhimānā ekacittuppāde na pavattanti, dve kesarasīhā viya ekaguhāyaṃ, tasmā māno diṭṭhivippayuttacitte sabbadā anuppajjamānopi diṭṭhisampayuttacitte niyamena anuppajjanato diṭṭhivippayuttalobhapadaṭṭhāno. Māno dhammasamūhaggahaṇe balavaṃ hutvā attukkaṃsanabhāvena pavattati, diṭṭhi ekekadhammampi niccādiākārena gaṇhantī pavattati. Attasinehasannissayo vā māno, attakilamathānuyogasannissayā diṭṭhīti ayametesaṃ viseso.

Issatīti usūyati. Tatthevāti parasampattīsuyeva. Issāvasena parasampattīsu atussanato vuttaṃ ‘‘anabhiratirasā’’ti. Tenevetaṃ vuccati –

‘‘Issānalasikhā yesaṃ, hadaye jalatīdha te;

Neva vindanti pāmojjaṃ, sambuddhādīhi sevita’’nti.

Maccharayogena maccharini pavattaṃ macchara-saddaṃ gahetvā āha ‘‘maccharabhāvo macchariya’’nti. Niruttinayena pana ‘‘mā idaṃ acchariyaṃ aññesaṃ hotu, mayhaṃva hotū’’ti macchariyanti porāṇā. Niguhaṇaṃ attano sampattiyā paresaṃ adassanaṃ. Saṅkocanaṃ attasampattīnaṃ parehi sādhāraṇabhāvakaraṇassa aruccanākārena paṭikuṭanaṃ. ‘‘Mā idaṃ parassa hotū’’ti paresu paṭihananavasena attasantakassa ārammaṇakaraṇato maccheraṃ paṭighacittesveva labbhatīti vadanti, taṃ na yuttaṃ ekasseva dhammassa aññattha paṭihaññitvā aññārammaṇabhāvappasaṅgato. Parehi sādhāraṇabhāve paṭihananavasena pana taṃ ārabbha pavattanato maccheraṃ paṭighacittesu uppajjatīti yuttaṃ. Attasampattīti āvāsādisampatti.

Kucchitaṃ katanti ettha katampi akatampi garahitabbattā kucchitaṃ kataṃ nāma hoti. Evañhi vattāro honti ‘‘yaṃ mayā na kataṃ, taṃ kukata’’nti. Tathā hi vakkhati ‘‘katākatānusocanarasa’’nti. Evaṃ katākataṃ duccaritaṃ sucaritampi kucchitaṃ kataṃ nāma. Sucaritampi hi garahantassa kucchitaṃ katanti hoti . Yathā pana pathavīkasiṇārammaṇaṃ jhānaṃ pathavīkasiṇaṃ, evaṃ kukataṃ ārabbha vippaṭisāravasena pavattaṃ cittaṃ taṃsahacaritatāya idha kukatanti gahetabbaṃ. Atha vā katākataṃ ārabbha uppajjanakavippaṭisāracittaṃyeva garahitabbato ‘‘kucchitaṃ kataṃ kukata’’nti vuccati. Yassa dhammassa vasena taṃ cittaṃ kukataṃ nāma hoti, so dhammo kukkuccaṃ. Tenāha ‘‘kukataṃ, tassa bhāvo’’ti. Pacchā anutappanaṃ viheṭhanaṃ pacchānutāpo. Katākatānusocanaṃ katākatassa sucaritaduccaritassa anusocanaṃ, ‘‘akataṃ vata me kalyāṇa’’ntiādinā anutappanaṃ, ‘‘akataṃ mayā pubbe kalyāṇakammaṃ, ito dāni paṭṭhāya karomī’’ti pavattaṃ pana kusalapakkhikaṃ vīriyameva, na katākatānusocanaṃ, katākatākāravisiṭṭhassa sucaritaduccaritassa anusocanavasena virūpaṃ paṭisaraṇaṃ vippaṭisāro. Katākatānusocanañhi avaḍḍhisampādanato virūpaṃ paṭisaraṇaṃ, taṃ parāyattatāhetutāya dāsabyaṃ viya daṭṭhabbaṃ. Yathā hi dāsabye sati dāso parāyatto hoti, evaṃ kukkucce sati taṃsamaṅgīpuggalo. Na hi so attano dhammatāya kusale pavattituṃ sakkoti. Atha vā katākatakusalākusalānusocanavasena āyattatāya tadubhayavasena kukkuccena taṃsamaṅgī hotīti taṃ dāsabyaṃ viya hoti.

Anussāhanāvasīdanavasena saṃhatabhāvo thinaṃ, tena yogato cittaṃ thinaṃ, tassa bhāvo thinatā. Tenāha ‘‘anussāhasaṃhananatā’’ti. Asamatthatāvighātavasena akammaññatā middhaṃ. Tenāha ‘‘asattivighāto’’ti. Yasmā middhavaseneva tena sampayuttadhammā medhitā vihatasāmatthiyā honti, tasmā ‘‘middhatā middha’’nti vuttaṃ. Na vijjati ussāho assāti anussāhaṃ, tabbhāvopi anussāhaṃ. Anussāhasaṅkhāto saṃhananabhāvo anussāhasaṃsīdanatā, kusītabhāvoti vuttaṃ hoti. Asattivighātoti yasmā taṃ middhaṃ uppajjamānameva sattivināsavasena uppajjati, tasmā natthi etassa sattīti taṃ sampayuttacittaṃ asatti, tassa bhāvopi, asattiyeva vighātoti asattivighāto.

Anussāhanalakkhaṇanti ussāhapaṭipakkhalakkhaṇaṃ. Vīriyassa vinodanaṃ khepanaṃ vīriyavinodanaṃ. Sampayuttadhammānaṃ saṃsīdanākārena paccupaṭṭhāti, tesaṃ vā saṃsīdanaṃ paccupaṭṭhāpetīti saṃsīdanapaccupaṭṭhānaṃ. Akammaññatālakkhaṇanti ettha kāmaṃ thinampi akammaññatāsabhāvameva, taṃ pana cittassa akammaññaṃ, middhaṃ vedanādikkhandhattayassāti ayamettha viseso. Tathā hi pāḷiyaṃ ‘‘tattha katamaṃ thinaṃ? Yā cittassa akallatā akammaññatā. Katamaṃ middhaṃ? Yā kāyassa akallatā akammaññatā’’ti (dha. sa. 1162) ca ādinā imesaṃ niddeso pavatto. Oṇahanaṃ viññāṇadvārānaṃ pidahanaṃ, sampayuttānaṃ bandhanaṃ vā. Līnatā līnākāro, ārammaṇaggahaṇe saṅkoco. Yasmā thinena cittasseva saṃhananaṃ hoti, middhena pana vedanādikkhandhattayassa viya rūpakāyassapi, tasmā taṃ pacalāyikāniddaṃ paccupaṭṭhāpetīti pacalāyikāniddāpaccupaṭṭhānantipi vaṭṭati. Pottharūpapaṭicchādakapaṭo viya ārammaṇasabhāvāvacchādako moho. Mukhe bandhapaṭo viya sampayuttadhamme pattharituṃ adentaṃ middhanti ayametesaṃ viseso.

Sesāti idha lakkhaṇādivasena vuttāvasesā phassādayo. Kusalesu vuttanayenāti lakkhaṇādito vuttanayena. Na koci ettha viseso atthīti ce, no natthīti āha ‘‘ettha panā’’tiādi, vitakkādīnaṃ tiṇṇaṃ yathākkamaṃ micchāsaṅkappādināmamattameva visesoti attho. Ekūnavīsatīti ṭhapetvā mānādayo cha aniyatayevāpanake sesā sarūpenāgatā pannarasa chandādayo ca cattāro niyatayevāpanakāti ime ekena ūnā vīsati cetasikā. Aniyatayevāpanakānaṃ pana idha alabhantānampi ettha vacane kāraṇaṃ vuttameva.

Thinamiddhassa aniyatabhāvoti thinamiddhassa aniyatassa idha uppajjanakabhāvamāha, na pana paṭhame niyatabhāvaṃ tattha sabbasova anuppajjanato. Na hi sabhāvatikhiṇaṃ cittaṃ thinamiddhayogī hotīti. Tatiye mānassa aniyatassa sambhavepi niyatadhamme sandhāya ‘‘aṭṭhārasā’’ti vuttaṃ. Tenāha ‘‘māno panettha aniyato’’ti. Diṭṭhiyā saha na uppajjatīti ettha kāraṇaṃ vuttameva. Catutthe avasesāti aṭṭhāraseva, pañcame ṭhapetvā pītiṃ diṭṭhiyā saha aṭṭhāraseva, tathā chaṭṭhepi. Sattame pītiyā, diṭṭhiyā ca abhāvato sattarasa, tathā aṭṭhamepi.

Etepi tayoti na kevalaṃ karuṇāmuditā eva, etepi tayo ekato na uppajjanti aññamaññaṃ visayabhedatoyeva. Tathā hi issā parasampattivisayā, macchariyaṃ attasampattiyā parehi sādhāraṇābhāvavisayaṃ, kukkuccaṃ katākatavisayanti, tasmā yaṃ abhayagirivāsino vadanti ‘‘issāmaccheraṃ yadicchāvasena ekatopi uppajjatī’’ti, na taṃ gahetabbaṃ.

Sabhāvato, parikappanato vā aniṭṭhassa ārammaṇassa aniṭṭhākāraṃ vā ārammaṇassa anubhavanaṃ sambhuñjanaṃ aniṭṭhārammaṇānubhavanaṃ, taṃ lakkhaṇamassāti aniṭṭhārammaṇānubhavanalakkhaṇaṃ. Tenāha ‘‘aniṭṭhākārasambhogarasa’’nti, yathābhūtena vā ayathābhūtena vā aniṭṭhākārena ārammaṇassa sambhuñjanarasaṃ, paccānubhavanakiccanti attho. Titthiyādīnañhi sabhāvato iṭṭhe buddhādiārammaṇepi aniṭṭhākārato gahaṇavasena domanassaṃ uppajjati. Domanassassa ekantena kāmadhātuyaṃyeva pavattanato āha ‘‘hadayavatthupadaṭṭhāna’’nti. Tassa hi anīvaraṇāvatthāya abhāvato rūpārūpadhātuyaṃ asambhavo.

Attano pavattiākāravasena aniṭṭharūpasamuṭṭhāpanavasena vā virūpaṃ sappanaṃ visappanaṃ, aniṭṭharūpasamuṭṭhāpanavaseneva vā visappanaṃ sarīrakampanaṃ, taṃ raso kiccaṃ, sampatti vā assāti visappanaraso, nissayassa hadayavatthuno, sakalasseva vā kāyassa vijjhattabhāvāpādanato āha ‘‘attano nissayadahanaraso vā’’ti, vijjhattabhāvāpādanatoti ca milātabhāvāpādanatoti attho. Yathā kathaṃ viyāti āha ‘‘dāvaggi viyā’’ti. So hi vanaghaṭeyeva uppanno tameva dahati. Dussanapaccupaṭṭhānoti attano, parassa ca dūsanākārena paccupaṭṭhāno. So hi yassa santāne uppanno, taṃ ekantena antamaso virūpabhāvāpādanenapi dūseti, paraṃ pana dūsetu vā, mā vā hatthena gahitaasuci viya. ‘‘Anatthaṃ me acarī’’tiādīni nava āghātavatthūni padaṭṭhānamassāti āghātavatthupadaṭṭhāno. So upayogaphalakālesu aniṭṭhattā visasaṃsaṭṭhapūtimuttaṃ viya daṭṭhabbo. Aṭṭhārasa vāti issādīsu aniyatesu ekena saddhiṃ aṭṭhārasa vā.

Pavattiṭṭhitimattāti cetaso pavattisaṅkhātā ṭhitimattā, maggaṅgādibhāvaṃ na gacchati adhimokkhavirahatoti attho. Atha vā pavattiṭṭhitimattāti khaṇaṭṭhitimattā. ‘‘Nivāte dīpaccīnaṃ ṭhiti viyā’’ti hi vuttaṃ. Cittaṭṭhiti viya santānaṭṭhitiyā paccayo bhavituṃ asamatthattā nicchayābhāvena asaṇṭhahanato cetaso pavattipaccayamattatāya pavattiṭṭhitimattā khaṇaṭṭhitimattā pavattipaccayamattā ṭhiti pavattiṭṭhitīti katvā. Vigatā cikicchāti nissakke paccattavacanaṃ ‘‘pisuṇā vācā paṭivirato’’tiādīsu viya, vigatā tikicchāyāti attho. Ayameva vā pāṭho. ‘‘Vigatā cikicchā’’ti cikicchituṃ dukkaratāya cetaṃ vuttaṃ, na sabbathā cikicchāya abhāvato. ‘‘Evaṃ nu kho, na nu kho’’tiādinā saṃsappanavasena seti, samantato vā setīti saṃsayo. Kampanarasāti cittassa kampanakiccā. Uddhaccañhi attanā gahitākāreyeva ṭhatvā bhamatīti ekārammaṇasmiṃ eva vipphandanavasena pavattati, vicikicchā pana yadipi ekasmiṃ ārammaṇe uppajjati, tathāpi ‘‘evaṃ nu kho, na nu kho’’ti aññaṃ gahetabbākāraṃ apekkhatīti nānārammaṇe kampanaṃ hoti. Anicchayākārena dveḷhakākārena paccupaṭṭhāti, anicchayaṃ vā paccupaṭṭhāpetīti anicchayapaccupaṭṭhānā.

Adhimokkhavicikicchānaṃ aññamaññaṃ viparītakiccatāya āha ‘‘vicikicchāya abhāvenā’’ti. Samādhīti cittekaggatā. Sā hi ārammaṇe cittassa sammā ādhānato ‘‘samādhī’’ti vuccati. Balavā hotīti balavamittena dinnapiṭṭhibalo puriso viya balavā hoti, balādibhāvaṃ gacchatīti adhippāyo.

Sattārammaṇattāti sattapaññattārammaṇattā. Nanu paññattārammaṇāpi vipākā hontīti codanaṃ sandhāyāha ‘‘kāmāvacaravipākānaṃ ekantaparittārammaṇattā’’ti. Kuto pana viratīnaṃ kusalattamevāti cāritanti āha ‘‘pañca sikkhāpadā kusalāti (vibha. 715) hi vutta’’nti. Yadi evaṃ lokuttaravipākesu viratiyo na labbhantīti? No na labbhanti sikkhāpadavibhaṅge lokiyaviratiyoyeva sandhāya vuttattā. Tena lokiyavipākesuyeva viratiyo na sambhavantīti gahetabbaṃ.

Kāyapasādasannissitattā kāye bhavo sātabhāvo lakkhaṇamassāti kāyikasātalakkhaṇā. Cetasikasukhe vuttanayena paccupaṭṭhānādayo netabbāti āha ‘‘sesā vuttanayā evā’’ti.

84-6. Nanu ca iṭṭhe ārammaṇe sukhavedanā uppajjati, aniṭṭhe dukkhavedanā, iṭṭhāniṭṭhamajjhatte upekkhāvedanā, cakkhuviññāṇādayo ca kusalavipākā iṭṭhe, iṭṭhamajjhatte vā ārammaṇe uppajjanti, tattha yutto tāva iṭṭhamajjhatte upekkhāvedanāyogo, na pana iṭṭhārammaṇe, na cāpi etaṃ sakkā vattuṃ parikappanāvasena iṭṭhārammaṇampi iṭṭhamajjhattato gaṇhanti yathā ‘‘kammaviññāṇa’’nti vipākānaṃ avañcanīyabhāvato, tasmā kathaṃ iṭṭhe, iṭṭhamajjhatte ca uppajjamānesu cakkhusotaghānajivhāviññāṇesu upekkhāvedanāyeva sambhavati, na sukhavedanā, yato tesu upekkhāvedanā vuttāti imaṃ codanaṃ saṅkhepato dassetuṃ ‘‘iṭṭhārammaṇayogasmi’’ntiādiṃ vatvā puna tassā sodhanatthaṃ ‘‘upādāya ca rūpenā’’tiādi vuttaṃ. Bhūtarūpaṃ upādāya nissāya pavattaṃ rūpaṃ upādāyarūpaṃ. ‘‘Upādāya ca rūpenā’’ti pana ‘‘manasī ca kāro’’ti ettha vuttanayameva. ‘‘Upādāyakarūpenā’’ti vā pāṭho, cakkhuviññāṇassa vatthubhūtena cakkhupasādena, tathā sotaviññāṇādīnaṃ vatthubhūtena sotapasādādinā ca upādāyarūpenāti attho. Upādārūpake panāti ya-kāralopaṃ katvā niddeso ‘‘paṭisaṅkhā yoniso’’tiādīsu viya, yathākkamaṃ cakkhuviññāṇādīnaṃ ārammaṇabhūte rūpasaddādike upādāyarūpeti attho. Saṃghaṭṭanānighaṃsassāti saṃghaṭṭanāsaṅkhātassa nighaṃsassa. Saṃghaṭṭanāyeva aññamaññavisayavisayībhāvassa anurūpadesuppattisaṅkhātanighaṃso viyāti nighaṃsoti vuccati. Atha vā sampattāsampattaggahaṇavasena saṃghaṭṭanāya nighaṃsassa cāti attho. Cakkhurūpasotasaddā hi aññamaññaṃ asampattāyeva anurūpadesuppattiyā aññamaññaṃ ghaṭṭanti nāma. Tato tesaṃ vasena ghaṭṭanākārabhūto aññamaññābhimukhabhāvo ‘‘saṃghaṭṭanā’’ti vutto. Ghānagandhā, pana jivhārasā ca aññamaññaṃ sampattāyeva āsannataradese uppannā aññamaññaṃ nighaṃsenti āhacca tiṭṭhanti. Tato tesaṃ vasena nighaṃso vuttoti. Dubbalattāti adhikaraṇīmatthake picupiṇḍakaṃ ṭhapetvā picupiṇḍeneva pahatakāle viya phuṭṭhamattabhāvena dubbalattā. Dīpayeti evaṃ saṃghaṭṭanānighaṃsassa dubbalattā vedanā majjhattaṭṭhāne tiṭṭhatīti upekkhāyogaṃ pakāseyya. Yadi evaṃ kāyaviññāṇepi idaṃ samānanti, noti āha ‘‘pasādaṃ panā’’tiādi. Yathā hi adhikaraṇīmatthake kappāsapicupiṇḍaṃ ṭhapetvā kūṭena paharantassa kūṭaṃ picupiṇḍamatikkamma adhikaraṇiṃ gaṇhāti, evamevaṃ kāyadvāre bahiddhā mahābhūtārammaṇaṃ ajjhattikakāyapasādaṃ ghaṭṭetvā taṃ atikkamma pasādapaccayesu mahābhūtesu paṭihaññati, nighaṃso balavā hoti, tasmā iṭṭhārammaṇe kāyaviññāṇasampayuttā sukhavedanā hoti, aniṭṭhārammaṇe pana vuttanayena dukkhavedanāti vuttaṃ hoti.

Manodhātunāti ettha kiñcāpi dhātu-saddo idha itthiliṅgeyeva dissati, imināyeva pana ācariyassa vacanena pulliṅgo atthīti siddhaṃ. Keci pana ‘‘sakkaṭavohārena vutta’’nti vadanti. Sampayuttā dasa dhammāti sambandho. Tasmāvetthāti ettha va-kāro padasandhimattakaro.

Kāyaviññāṇe dukkhavedanāti kiñcāpi sukhādikanti ādi-saddena akusalavipākakāyaviññāṇassa dukkhavedanāsampayogo vutto, idha panassā lakkhaṇādidassanatthaṃ puna ‘‘kāyaviññāṇe dukkhavedanā’’ti upaññāso kato, rasādayo panassa kusalavipāke sukhavedanāya vuttavipariyāyena yojetabbāti idha na vuttā. Sesāti sesacetasikā.

Balappattoti sesāhetukacittasampayuttasamādhito ayaṃ vīriyindriyayogena balavabhāvappatto, na pana balarāsippattoti attho. Yadi evaṃ kasmā cetasikavibhāganiddese ‘‘balāni dve dvicittesū’’ti vuttaṃ? Tattha hi kiriyāhetukamanoviññāṇayugaḷaṃ sandhāya tathā vuttaṃ. Sabbaṃ sesāhetukacittesu cittekaggatāya vibhaṅge –

‘‘Katamā tasmiṃ samaye cittassa ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhitī’’ti (dha. sa. 11) –

Ettakameva vatvā kiriyāhetukamanoviññāṇadhātusampayuttāya ekaggatāya vibhaṅge –

‘‘Katamā tasmiṃ samaye cittassa ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibala’’nti (dha. sa. 11) –

Balapariyosānaṃ katvā vibhajitattā vīriyavibhaṅge ca –

‘‘Katamaṃ tasmiṃ samaye vīriyindriyaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabala’’nti (dha. sa. 13) –

Balapariyosānaṃ katvā vibhajitattā vibhaṅgavāre āgataṃ samādhibalaṃ, vīriyabalañca sandhāya ‘‘balāni dve dvicittesū’’ti vuttaṃ, na pana dhammuddesavāre balarāsiyaṃ āgatabalaṃ sandhāya sabbāhetukacittesu dhammuddesassa maggarāsito paṭṭhāya parihīnattā.

87.Vipākakiriyāhadayehīti vipākakiriyacittehi. Hadayaṃ mano mānasaṃ cittanti hi pariyāyavacanaṃ. Sobhanaṃ gataṃ gamanamassāti sugato. Bhagavato hi vineyyajanūpasaṅkamanaṃ ekantena tesaṃ hitasukhanipphādanato sobhanaṃ, tathā lakkhaṇānubyañjanapaṭimaṇḍitarūpakāyatāya dhutavilambitādidosarahitaṃ avahasitarājahaṃsavasabhavāraṇamigarājagamanaṃ kāyagamanaṃ, ñāṇagamanañca nimmalavipulakaruṇāsativīriyādiguṇavisesasamaṅgībhūtamabhinīhārato yāva mahābodhiṃ anavajjatāya sobhanamevāti. Atha vā sakalampi lokaṃ pariññābhisamayavasena sayambhuñāṇena parijānanto sammā gato avagatoti sugato, tathā lokasamudayaṃ pahānābhisamayavasena pajahanto anuppattidhammataṃ āpādento sammā gato atītoti sugato, lokanirodhasaṅkhātaṃ nibbānaṃ sacchikiriyābhisamayavasena sammā gato adhigatoti sugato, lokanirodhagāminipaṭipadāsaṅkhātaṃ maggaṃ bhāvanābhisamayavasena sammā gato pattoti sugato. Atha vā sammā gadatīti sugato. Bhagavā hi bhūtaṃ tacchaṃ atthasaṃhitaṃ vineyyānaṃ yathārahaṃ kālayuttameva dhammaṃ bhāsati, tasmā sammā gadatīti da-kārassa ta-kāraṃ katvā ‘‘sugato’’ti vutto. Atha vā sundaraṃ ṭhānaṃ sammāsambodhiṃ, nibbānameva vā gatoti sugato, tena sugatena.

88.‘‘Avagacchatī’’tiādīsu yo bhikkhu anūnaṃ atthato vā byañjanato vā anūnaṃ suparipuṇṇaṃ tatoyeva paramaṃ visiṭṭhaṃ imaṃ abhidhammāvatāraṃ nāma pakaraṇaṃ avagacchati avabujjhati, sammāuggahaṇadhāraṇādisampādanavasena ogāhitvā jānāti. Atha vā paramanayadīpanato paramaṃ imaṃ pakaraṇaṃ yo anūnaṃ katvā avagacchati jānāti, tassevaṃ avagacchato yathāsabhāvaṃ mananato matisaṅkhātā paññā durāsade maṃsacakkhunā paramāṇu viya lokiyañāṇena durāsade durādhigantabbe adhigantuṃ dukkaratare, atigambhīraṭṭhāne ṭhapetvā sinerupabbatarājānaṃ rāhuādīhi mahākāyehipi sabbena sabbaṃ ajjhogāhituṃ asakkuṇeyyatāya mahāsamudde viya ṭhapetvā sammāsambuddhaṃ sāriputtādīhipi mahāñāṇehi sāvakehi sabbena sabbaṃ ajjhogāhituṃ asakkuṇeyyarūpe abhidhammanaye vijambhate hemantasālapanti viya pattharati, abhimukhābhimukheyeva dhamme pavattatīti vā attho.

Iti abhidhammatthavikāsiniyā nāma

Abhidhammāvatārasaṃvaṇṇanāya

Cetasikaniddesavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app