22. Dvāvīsatimo paricchedo

Ñāṇadassanavisuddhiniddesavaṇṇanā

1319-22. Āvajjanassa hitaṃ āvajjaniyaṃ, taṃ ṭhānaṃ etassāti āvajjaniyaṭhānaṃ, gotrabhūti attho. Taṃ gotrabhucittaṃ maggacittassa āvajjaniyaṭhānattā. Paṭipadāñāṇadassanaṃ kudācanaṃ na ca bhajati, tatheva ñāṇadassanavisuddhiṃ kudācanaṃ na bhajateva. Ubhinnaṃ ñāṇānaṃ antarā ekaṃ abbohārikaṃ vohāre niyuttanti vohārikaṃ, na vohārikaṃ abbohārikaṃ. Vipassanāya sotasmiṃ vipassanāya sote patitattā vipassanā nāma voharitabbā. Tato nibbānato.

1325.Sūraṃ tikkhaṃ vipassananti gotrabhucittaṃ sandhāyāha.

1326-9.Visaṅkhāranti saṅkhārehi vigataṃ. Paṭhamāvajjanañcevāti paṭhamāvajjanaṃ viya. Paṭhamābhogatāpi cāti paṭhamamanasikārā viya. Maggassa anantarādīhi paccayehi. Tassāti maggassa. Sikhāpattāya tāya vipassanāya muddhamhi matthake. Anāvattanti anivattaṃ.

1330-3. Ekena āvajjanena ekissāyeva vīthiyā. Anulomagotrabhucetasanti anulomagotrabhucittānaṃ nānārammaṇatā vuttā. Taṃ gotrabhucittaṃ anāvajjanampi maggassa āvajjanaṭṭhāne ṭhatvā. Saññaṃ datvā viyāti ‘‘ahaṃ nibbānaṃ ārammaṇaṃ karomi, tvampi tamevārammaṇaṃ karohi’’ iti saññaṃ datvā viyāti adhippāyo. Saññitanti saññaṃ. Kadācipi anibbiddhapubbaṃ maggo esa eso maggo pubbe anibbiddhapubbo.

1336.Ujjhatīti chindati.

1338. Anekesaṃ ānisaṃsānaṃ dāyakena ādimaggena saṃyuttaṃ. Paṭhamamaggañāṇaṃ.

1341.Ekassāsevanaṃnatthi ekassa cittuppādassa āsevanapaccayo natthi, tasmā kāraṇā dve cittuppādā anulomakā. Tehīti cittuppādehi āsevanapaccayaṃ laddhā labhitvā tatiyaṃ cittaṃ gotrabhu hoti.

1345-7. Maggapekkhanahetu yassa āvajjanamanaso, taṃ maggapekkhanahetukaṃ. Tasmiṃ niruddheti tasmiṃ āvajjanacitte niruddhe maggassa paccavekkhaṇasaññitāni satta javanāni paṭipāṭiyā jāyante. Paccavekkhaṇañāṇāni ekūnavīsati honti.

1351.Tato tadā vipassanāvīthiṃ otarati. Dutiyamaggañāṇaṃ.

1361.Mūlaghātanti mūlaghātanaṃ. Tatiyamaggañāṇaṃ.

1363.Anāvattisabhāvatoti anivattato. Catutthamaggañāṇaṃ.

Iti abhidhammāvatāraṭīkāya

Ñāṇadassanavisuddhiniddesavaṇṇanā niṭṭhitā.

Dvāvīsatimo paricchedo.

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app