17. Sattarasamo paricchedo

Abhiññārammaṇaniddesavaṇṇanā

1104.Anāgataṃsañāṇañcāti na āgato anāgato, na tāva sampattoti attho, anāgate aṃsā koṭṭhāsā tesaṃ ñāṇaṃ anāgataṃsañāṇaṃ. Yaṃ yaṃ kammaṃ yathākammaṃ, taṃ upagacchati jānātīti yathākammupagaṃ, vipākacetanājānanakañāṇaṃ.

1107-9.Tattha tesu ārammaṇattikesu. Cittasannissitaṃ katvāti taṃ kāyaṃ cittaṃ sannissitaṃ karitvā tameva kāyacittacetasikavasena mahaggate cittasmiṃ samāropeti ñāṇaṃ iddhividhañāṇaṃ, tato kāyārammaṇato kāyassa parittattā kāmāvacarattā parittārammaṇaṃ ñāṇaṃ siyā.

1110-3.Dissamānenakāyena, gantukāmo yadā bhave yo yogī dissamānena kāyena gantukāmo yadā bhaveyya, so yogī tadā cittaṃ kāyasannissitaṃ katvā rūpakāye sannissitaṃ katvā taṃ pādakajjhānacittaṃ kāyavasena kāye āropeti, tadā jhānārammaṇato taṃ ñāṇaṃ mahaggatagocaraṃ hoti, yaṃ ñāṇaṃ yadā anāgatañca dhammajātaṃ, atītañca dhammajātaṃ visayaṃ ārammaṇaṃ karoti, tadā taṃ ñāṇaṃ atītārammaṇaṃ hoti, tadā anāgatārammaṇaṃ ārammaṇakaraṇakāle anāgatagocaraṃ hoti. Dissamānena kāyena tassa bhikkhuno gamane pana sati tassa yogino ñāṇassa gocaro paccuppanno nāma hoti, iti viniddise.

1114. Kāyaṃ cittassa vasena citte āropeti, cittaṃ kāyassa vasena kāye āropeti, iti pariṇāmanakālasmiṃ tassa yogino ñāṇaṃ ajjhattārammaṇaṃ siyā. Sampavattati sattasūti parittamahaggataatītaanāgatapaccuppannaajjhattabahiddhārammaṇasaṅkhātesu sattasu ārammaṇesu sampavattati.

1120.Jānane majjhimānanti mahaggatānaṃ jānane.

1122.Etassa cetopariyañāṇassa maggārammaṇatā pariyāyena eva matā ñātā.

1126-7.Tattha tikkhaṇasampattaṃ, paccuppannaṃ khaṇādikaṃ.

Tattha tesu paccuppannesu yaṃ paccuppannaṃ khaṇādikaṃ tikkhaṇasampattaṃ uppādaṭṭhitibhaṅgakkhaṇasampattaṃ khaṇādikaṃ khaṇāyeva taṃ khaṇāvayavaṃ paccuppannaṃ nāma. Ekadvesantativārapariyāpannanti ekacittadvicittavīthivārapariyāpannaṃ santatipaccuppannaṃ nāma. Paccuppannanti pacchimanti addhāpaccuppannanti attho.

1131-2. Yena āvajjanacittena dhamme āvajjati, yena cetasā jānāti, tesaṃ dvinnaṃ āvajjanajavanacittānaṃ sahaṭṭhānassa abhāvā taṃ ‘‘khaṇādikattayaṃ paccuppanna’’ntiādikaṃ ‘‘ekassa cittamekena, avassaṃ pana vijjhati’’iti pariyosānaṃ vacanaṃ na yujjati. Āvajjanajavanānaṃ nānārammaṇabhāvaṃ pattito āpajjanato ca na yujjati. Aniṭṭhe pana ṭhāne tesaṃ āvajjanajavanānaṃ ekārammaṇabhāve anicchite tasmiṃ ṭhāne na yujjati, aññasmiṃ pana ṭhāne maggavīthiyaṃ āvajjanaparikammajavanānaṃ kasiṇādikaṃ ārammaṇaṃ hoti, gotrabhulokuttaracittānañca nibbānaṃ ārammaṇaṃ hoti, ettha ārammaṇajavanānaṃ ekārammaṇatā anicchatā.

1134-41. ‘‘Ekabbhavaparicchinnaṃ, paccuppannanti pacchima’’nti vatvā puna aññena pariyāyena taṃ paccuppannaṃ dassetuṃ idaṃ addhākhyaṃ addhānāma paccuppannaṃ javanavārato dīpetabbaṃ. Iti vacanaṃ niddiṭṭhaṃ. Yadā iddhimā yogī parassa cittaṃ ñātuṃ āvajjati, tassa āvajjanamano paccuppannakhaṇavhayaṃ paccuppannaṃ manodvārāvajjanacittaṃ ārammaṇaṃ katvā tena cittena saddhiṃ nirujjhati, tesu niruddhesu tassa yogino cattāri, pañca vā javanāni jāyanti. Etesaṃ catunnaṃ, pañcannaṃ javanānaṃ yaṃ pacchimaṃ cittaṃ iddhicittamudīritaṃ. Iddhicittato sesāni kāmāvacaracittāni. Etesaṃ kāmāvacare iddhijavanānaṃ tadeva ca paracittaṃ ārammaṇaṃ hoti yasmā, tasmā sabbāni tāni javanāni ekārammaṇataṃ yanti, tesaṃ javanānaṃ nānārammaṇatā addhāvasā na bhaveyya, paccuppannārammaṇato tesaṃ javanānaṃ ekārammaṇabhāvepi iddhimānasameva ca parassa cittaṃ jānāti. Itarāni kāmāvacarāni pana cittāni parassa cittaṃ na jānanti. Yathā cakkhudvāre tu viññāṇanti cakkhuviññāṇaṃ rūpaṃ passati, tathā itaraṃ cittaṃ na passati.

1161.Anāgataṃsañāṇassāti anāgataṃsañāṇassa anāgataṃ dhammaṃ agocaraṃ, gocaraṃ na hotiyevāti attho.

1169. Vividhatthāni vaṇṇapadāni yasmiṃ so vividhatthavaṇṇapado, taṃ madhuratthamatinīharaṃ uttamaṃ sotujanassa hadayaṃ pītikaraṃ sacetano ko nāma manujo na suṇeyya.

Iti abhidhammāvatāraṭīkāya

Abhiññārammaṇaniddesavaṇṇanā niṭṭhitā.

Sattarasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app