4. Catuttho paricchedo

Ekavidhādiniddesavaṇṇanā

127.

Itoparaṃ pavakkhāmi, nayamekavidhādikaṃ;

Ābhidhammikabhikkhūnaṃ, buddhiyā pana vuddhiyā.

Ahaṃ ito paraṃ ito paricchedato paraṃ ekavidhādikaṃ nayaṃ ābhidhammikabhikkhūnaṃ buddhiyā vuddhitthāya pavakkhāmi desessāmi.

128.Sabbamekavidhaṃcittaṃ, vijānanasabhāvato sabbaṃ cittaṃ vijānanasabhāvato ekavidhaṃ, duvidhañca bhave cittaṃ ahetukasahetukato idaṃ cittaṃ duvidhaṃ bhaveyya.

129.Puññāpuññavipākā hi, kāme dasa ca pañca ca hi saccaṃ kāme kāmāvacare kusalākusalavipākā dasa pañca ca kiriyā tisso iti sabbe aṭṭhārasa cittuppādā ahetukā.

130. Ahetukato cittuppādato sesā ekasattati cittuppādā sahetukāti sahetukā nāmāti mahesinā tādinā aviparītasabhāvena hetuvādinā paccayavādinā niddiṭṭhā.

131.Savatthukāvatthukato savatthukaavatthukavasena tathā ubhayavasena savatthukavasena, avatthukavasena ca sabbaṃ vuttappakārena ca mānasaṃ tividhaṃ hoti.

132-4.Sabbo kāmavipāko ca, rūpe pañcadasāpi ca cittuppādā ādimaggo paṭhamamaggo hasituppādo manodhātukiriyāpi ca domanassadvayañcāpi tecattālīsa mānasā vinā vatthuṃ vatthuṃ vajjetvā na uppajjanti, ekantena savatthukā nāma. Arūpāvacaravipākā ca ekantena avatthukā, mayā vuttato cittuppādato sesāni dvecattālīsa cittāni ubhayathā savatthukāvatthukavasena siyuṃ.

135.Ekekārammaṇaṃ cittaṃ, pañcārammaṇameva ca cittaṃ chaḷārammaṇakañceti evaṃ iminā mayā vuttappakārenāpi tividhaṃ cittaṃ siyā.

136-8.Viññāṇāni ca dve pañca, aṭṭha lokuttarāni ca abhiññāmānasaṃ ṭhapetvā sabbaṃ mahaggatañcevāti tecattālīsa cittuppādā pana ekekārammaṇā viññeyyā dhīrena. Tattha citte manodhātuttayaṃ pañcārammaṇaṃ īritaṃ bhagavatā. Mayā vuttacittato sesāni tecattālīsa cittāni chaḷārammaṇikāni matāni satthunā, tathā evaṃ cittaṃ kusalākusalādito tividhaṃ. Ādi-saddena abyākataṃ gahetabbaṃ.

139. Ahetukaṃ cittaṃ ekahetukañca cittaṃ dvihetukañca cittaṃ tihetukañca cittanti evaṃ iminā pakārena cittaṃ catubbidhaṃ vibhāvinā viññātabbaṃ.

140-2. Heṭṭhā mayāpi niddiṭṭhā aṭṭhārasa cittuppādā ahetukā, vicikicchuddhaccasaṃyuttaṃ cittaṃ ekahetukaṃ evaṃ udīritaṃ bhagavatā. Kāme kāmāvacare puññavipākakriyato kusalavasena ca vipākavasena ca kiriyāvasena ca dvādasadhā cittuppādā akusalā ca dasadhā cāti bāvīsati cittuppādā duhetukā. Kāme kāmāvacare puññavipākakriyato puññavasena ca vipākavasena ca kiriyāvasena ca dvādasadhā cittuppādā. Sabbaṃ mahaggatañceva appamāṇaṃ lokuttaracittañca tihetukaṃ.

143-50.Rūpīriyāpathaviññatti-janakājanakāditoti rūpairiyāpathaviññattijanakavasena rūpairiyāpathajanakavasena ca rūpajanakavasena ca tikiccājanakavasena cātiādīhi pakārehi sabbaṃ cittaṃ catubbidhaṃ hoti. Tattha tasmiṃ citte dvādasākusalā, kāmadhātuyā kusalā, tathā kāme dasa kiriyā, abhiññāmānasaṃ dvayaṃ, ime bāttiṃsa mānasā rūpāni samuṭṭhāpenti, iriyāpathaṃ kappenti, viññattiṃ janayanti. Kusalā mahaggatamānasā kiriyā ca mahaggatamānasā, aṭṭha anāsavacittāni, chabbīsati ca mānasā rūpāni samuṭṭhāpenti, iriyāpathaṃ kappenti. Copanaṃ na pāpenti viññattiṃ na janayantīti attho. Ime cittuppādā dukiccaniyatā , dasa viññāṇe ṭhapetvā dvīsu bhūmīsu vipākā manodhātudvayasantīraṇattayamahāvipākarūpavipākānaṃ vasena aṭṭhārasa pākā manodhātu kiriyā cevāti imāni ekūnavīsati cittāni rūpāni samuṭṭhāpenti, itaradvayaṃ na karonti, puna dvepañcaviññāṇā paṭhamaṃ ‘‘dasa viññāṇe’’ti vuttattā ‘‘punā’’ti vuttā. Arūpīsu vipākā ca sabbesaṃ sattānaṃ paṭisandhicittañca arahato cuticittañca ime soḷasa mānasā tikiccāni na karonti.

151.Ekadviticatuṭṭhāna-pañcaṭṭhānappabhedato ekakiccadvikiccatikiccacatukiccapañcakiccabhedena pañcadhā cittaṃ pañcapakāraṃ cittaṃ pañcanimmalalocano buddho akkhāsi kathesi.

152.

Kusalākusalā sabbe, cittuppādā mahākriyā;

Mahaggatā kriyā ceva, cattāro phalamānasā.

153.Sabbeva pañcapaññāsa cittuppādā javanaṭṭhānatoyeva javanakiccavaseneva ekaṭṭhāne ekakicce nippapañcena satthunā taṇhāmānadiṭṭhivirahitena satthunā niyāmitā kathitā.

154.Puna dvepañcaviññāṇā cittuppādā dassane savane tathā ghāyane sāyanaṭṭhāne phusane paṭipāṭiyā satthunā niyāmitā.

155. Manodhātuttikaṃ āvajjane paṭicchane, ete aṭṭhasaṭṭhi cittuppādā ekaṭṭhānikataṃ ekakiccabhāvaṃ gatā pattā bhavanti.

156-8. Cittadvayaṃ dviṭṭhānikaṃ nāma udīritaṃ bhagavatā, somanassayutaṃ cittaṃ pañcadvāre santīraṇaṃ siyā. Chadvāre tadālambaṇañca balavārammaṇe atimahantārammaṇe sati siyā , tathā voṭṭhabbanaṃ pañcadvāresu voṭṭhabbanaṃ hoti. Manodvāresu pana sabbesaṃ ārammaṇānaṃ āvajjanaṃ hoti, idaṃ cittadvayaṃ dviṭṭhānikaṃ nāma hoti.

159. Paṭisandhiyā ṭhānato paṭisandhiyā kiccavasena bhavaṅgassa ṭhānato bhavaṅgassa kiccavasena cutiyā ṭhānato cutiyā kiccavasena te mahaggatavipākā nava tiṭṭhānikā tikiccāti muninā matā.

160-3.Aṭṭha kāmā mahāpākā, paṭisandhibhavaṅgato paṭisandhibhavaṅgavasena tadārammaṇato ceva tadārammaṇavasena ca eva cutiṭṭhānavasena ca aṭṭha cittāni catuṭṭhānikacittāni honti, iti vacanaṃ dhīro niddise, kusalākusalapākopekkhāsahagatadvayaṃ pañcadvāre santīraṇaṃ bhave, chadvārikesupi balavārammaṇe sati tadārammaṇatā siyā. Paṭisandhibhavaṅgānaṃ ṭhānavasena ca cutiṭṭhānavasena ca idaṃ cittadvayaṃ pañcaṭṭhānikacittaṃ nāmāti udīritaṃ muninā.

164.Pañcakiccaṃ dvayaṃ cittaṃ, aṭṭhakaṃ pana catukiccaṃ, navakaṃ tikiccaṃ, dve cittuppādā dvikiccā, imesaṃ imehi cittuppādehi sesaṃ ekakaṃ kiccaṃ.

165.

Bhavaṅgāvajjanañceva, dassanaṃ sampaṭicchanaṃ;

Santīraṇaṃ voṭṭhabbanaṃ, javanaṃ bhavati sattamaṃ.

166.Chabbidhaṃ hoti taṃ channaṃ taṃ cittaṃ channaṃ cakkhusotaghānajivhākāyamanoviññāṇānaṃ pabhedato chabbidhaṃ hoti, cakkhusotaghānajivhākāyamanodhātumanoviññāṇadhātūnaṃ sattannaṃ vasena cittaṃ sattadhā hoti.

167.Ekekārammaṇaṃ chakkaṃ, pañcārammaṇabhedato chaḷārammaṇato ceva chaḷārammaṇacittavasena mano cittaṃ aṭṭhavidhaṃ hoti.

168.Tattha tasmiṃ citte dvepañcaviññāṇā ekekagocarā honti, dve cittuppādā rūpārammaṇikā, dve dve cittuppādā saddādigocarā.

169. Pañcābhiññāvivajjitaṃ sabbaṃ mahaggataṃ, sabbaṃ lokuttarañca iti idaṃ cittaṃ ekekārammaṇaṃ bhave.

170. Idaṃ chakkaṃ ekekārammaṇaṃ vibhāvinā ñeyyaṃ, manodhātuttayaṃ pañcārammaṇikaṃ nāma bhave.

171. Kāmāvacaracittāni cattālīsaṃ tathā ekekaṃ sabbāni abhiññāni ca chaḷārammaṇikānīti chaḷārammaṇikāni nāma paṇḍitena viññeyyāni.

172. Sattaviññāṇadhātūsu pacchimaṃ manoviññāṇadhātuñca kusalākusalābyākatavasena tidhā katvā navavidhaṃ cittaṃ hoti.

173. Manoviññāṇadhātuyā bhedo puññāpuññavaseneva vipākakiriyabhedato chasattatividho hoti.

174. Manodhātuṃ vipākakiriyabhedato dvidhā katvā pubbe vuttehi navadhā cittehi mānasaṃ dasadhā hoti.

175.Pacchimaṃ dhātudvayaṃ manodhātumanoviññāṇadhātudvayaṃ, manodhātuṃ kusalavipākaakusalavipākakiriyāvasena tidhā katvā, manoviññāṇadhātuñca kusalākusalābyākatavasena tividhā katvā cakkhusotaghānajivhākāyaviññāṇehi saha cittaṃ ekādasavidhaṃ hoti, iti idaṃ vacanaṃ paṇḍito paridīpaye.

176. Manoviññāṇadhātumpi kusalākusalādito kusalākusalavipākakiriyāvasena catudhā vibhajitvāna taṃ cittaṃ cakkhusotaghānajivhākāyaviññāṇehi saha tippakārāya manodhātuyā ca saha dvādasadhāpi dhīro vade.

177-9. Cittaṃ cuddasaṭṭhānabhedena cuddasadhā bhave, paṭisandhiyā vasena ca bhavaṅgavasena ca cutiyā vasena ca āvajjanassa vasena ca pañcannaṃ dassanādīnaṃ kiccānaṃ vasena ca sampaṭicchanacetaso vasena ca santīraṇassa vasena ca voṭṭhabbanajavanānaṃ vasena ca, yathā evaṃ tadārammaṇacittassa vasena cāti evaṃ iminā pakārena ṭhānabhedato kiccabhedena cuddasadhā cittaṃ hoti, iti idaṃ vacanaṃ dhīro paridīpaye paridīpeyya.

180.Bhūmipuggalanānattavasena bhūminānattavasena, puggalanānattavasena ca cittānaṃ pavattito idaṃ cittaṃ bahudhā hoti, iti vacanañca dhīro vibhāvaye pakāseyya.

181.Idha imasmiṃ sāsane yo bhikkhu matimā imasmiṃ ekavidhādinaye kusalo cheko hoti, abhidhamme pavattā atthā tassa bhikkhuno hatthagatā hatthapaviṭṭhā āmalakā viya suddhamaṇikā viya honti.

Iti abhidhammāvatāraṭīkāya

Ekavidhādiniddesavaṇṇanā niṭṭhitā.

Catuttho paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app