7. Sattamo paricchedo

Vipākacittappavattiniddesavaṇṇanā

376.Anantañāṇenāti anantārammaṇe pavattañāṇena. Niraṅgaṇenāti ettha rāgādayo akusalā aṅganti etehi taṃsamaṅgino puggalā nihīnabhāvaṃ gacchantīti aṅgaṇāti vuccanti. Yathāha –

‘‘Rāgo aṅgaṇaṃ, doso aṅgaṇaṃ, moho aṅgaṇaṃ, pāpakānaṃ kho, āvuso, akusalānaṃ icchāvacarānaṃ adhivacanaṃ yadidaṃ aṅgaṇa’’nti ca ādi (vibha. 924).

Attano santāne sīlādiguṇe esī gavesīti guṇesī, tena guṇesinā. Karuṇāyaṃ niyutto, sā assa atthīti vā kāruṇiko, tena kāruṇikena. Ettha ca ‘‘anantañāṇenā’’ti iminā bhagavato sabbaññubhāvamāha, ‘‘niraṅgaṇenā’’ti khīṇāsavabhāvaṃ, ‘‘guṇesinā’’ti pubbacariyaṃ, ‘‘kāruṇikenā’’ti mahākaruṇāsamaṅgibhāvaṃ. Ettakena pana thomanena bhagavato vipākadesanāya niyyānikādibhāvaṃ dīpeti. Asabbaññunā hi desitaṃ aniyyānikaṃ hoti, akhīṇāsavena desitaṃ na pākaṭaṃ, apuññavatā desitaṃ nappatiṭṭhāti, akāruṇikena vuttaṃ sukhadāyakaṃ na hoti. Bhagavato pana sabbaññubhāvato tena desitaṃ niyyānikaṃ, khīṇāsavattā pākaṭaṃ, puññavantatāya patiṭṭhāti, mahākaruṇāsamaṅgitāya sukhadāyakanti. Cittappabhavanti vipākacittānaṃ uppattiṃ.

377-86. Idāni vipākakathāya mātikāvasena aṭṭhakathāya ṭhapite dasappakāre dassetuṃ ‘‘ekūnatiṃsa kammānī’’tiādi vuttaṃ. Tattha yathāraddhāya vipākakathāya mūlakāraṇabhāvato ‘‘ekūnatiṃsa kammānī’’ti paṭhamaṃ kammavavatthānaṃ kataṃ. Kamme pana kathite vipākakathāya adhiṭṭhānabhūtā vipākāpi kathetabbāti ‘‘pākā dvattiṃsa dassitā’’ti dutiyaṃ vipākavavatthānaṃ kataṃ. Kammavipākānañca advāresu adissanato ‘‘tīsu…pe… dissare’’ti tatiyaṃ kammadvāravipākadvārā vuttā. Kammavipākānaṃ vacanappasaṅgeyeva ekasseva kammassa taṃ taṃ paccayamāgamma anekaphalanipphādanaṃ dassetuṃ ‘‘kusalaṃ…pe… vividhaṃ phala’’nti catutthaṃ kāmāvacarakusalassa pavattipaṭisandhīsu nānāphalanipphādanaṃ vuttaṃ. Evaṃ vutte pana pavattipaṭisandhīnaṃ labbhamānavipākavasena vuttabhāvaṃ ajānantā –

‘‘Tasseva kammassa vipākāvasesenā’’ti;

‘‘Ekaṃ pupphaṃ cajitvāna, asītikappakoṭiyo;

Duggatiṃ nābhijānāmī’’ti. ca –

Evamādivacanassa byañjanacchāyāya atthaṃ gahetvā dinnapaṭisandhikāyapi cetanāya puna paṭisandhidānaṃ maññeyyunti ‘‘ekāya…pe… pakāsitā’’ti pañcamaṃ ekena kammena ekissāyeva paṭisandhiyā nibbattanaṃ vuttaṃ. Ekasmiṃ bhave nānākammassa vipākappavattiṃ suṇantā ‘‘disvā kumāraṃ satapuññalakkhaṇa’’ntiādivacanassa atthaṃ ajānantā ‘‘nānākammena ekāva paṭisandhi hotī’’ti cinteyyunti ‘‘nānā…pe… paṭisandhiyo’’ti chaṭṭhaṃ nānākammassa nānāpaṭisandhidānaṃ vuttaṃ. Tathā vipaccantassa ca ekassa kammassa soḷasa vipākāni dvādasamaggo ahetukaṭṭhakampīti ayaṃ vipākavibhāgo hetubhedavasena hotīti dassanatthaṃ ‘‘tihetukaṃ…pe… na ca hoti tihetukā’’ti sattamaṃ aṭṭhakathāya āgatahetukittanaṃ dassitaṃ. Taṃ pana hetukittanaṃ ekekassa kammassa vipākavibhāgadassanatthanti. Idāni tipiṭakacūḷanāgattherassa, moravāpivāsimahādattattherassa, tipiṭakamahādhammarakkhitattherassāti tiṇṇaṃ therānaṃ vādesu ‘‘ekāya cetanāya dvādasa vipākāni ettheva dasakamaggo ahetukaṭṭhakampī’’ti āgatassa dutiyattheravādassa, ‘‘ekāya cetanāya dasa vipākāni ettheva ahetukaṭṭhakampī’’ti āgatassa tatiyattherassa vādassa ca na sammāpatiṭṭhitattā suppatiṭṭhitassa paṭhamattheravādassa vasena dassetuṃ vipākesu asaṅkhārasasaṅkhāravidhānaṃ paccayabalena hoti, no kammabalenāti dīpanatthaṃ aṭṭhamaṃ, ‘‘asaṅkhārasasaṅkhāra’’ntiādinā kammena saha asamānampi katvā saṅkhārabhedo vutto. Kammassa somanassupekkhāsahagatabhāvepi ārammaṇavaseneva vipākavedanāya parivattanaṃ dassetuṃ ‘‘ārammaṇena…pe… parivattana’’nti navamaṃ ārammaṇena vedanāparivattanaṃ vuttaṃ. Kammavasena ceva ārammaṇavasena ca aniyatassa tadārammaṇassa javanavasena niyamadassanatthaṃ ‘‘tadārammaṇa…pe… niyāmita’’nti dasamaṃ javanena tadārammaṇaniyamo vuttoti.

Ekūnatiṃsakammānīti kusalākusalavasena vīsati parittāni, nava mahaggatānīti ekūnatiṃsa kammāni. Yasmā panesā vaṭṭavasena vipākakathā, tasmā lokuttarakusalaṃ vajjetvā ekūnatiṃseva kammāni vuttāni. Evaṃ ‘‘pākā dvattiṃsā’’ti etthāpi tevīsati parittā, nava mahaggatāti pākā dvattiṃsa. Tīsu dvāresūti kāyavacīmanodvāravasena tīsu kammadvāresu. Kammadvāravavatthānaṃ heṭṭhā saṅkhepato dassitameva. Vitthārato panetaṃ aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya (dha. sa. aṭṭha. 1 kāyakammadvāra), taṃsaṃvaṇṇanādito ca gahetabbaṃ. Kāmaṃ kammānipi chasu dvāresu pavattanti, pañcadvārappavattāni pana avipākāni, manodvāradvārattayavasena bhinnānaṃ vipākadāyakānameva saṅgaṇhanatthaṃ ‘‘tīsu dvāresū’’ti vuttaṃ. Chasūti cakkhudvārādīni pañca, manodvārañcāti chasu vipākadvāresu.

Taṃ taṃ paccayamāgammāti kālasampadādikaṃ taṃ taṃ paccayamāgamma. Tenāhu porāṇā –

‘‘Kālopadhippayogānaṃ , gatiyā ca yathārahaṃ;

Sampattiñca vipattiñca, kammamāgamma paccatī’’ti.

Atha vā taṃ taṃ paccayanti somanassādihetubhūtaṃ taṃ taṃ sahakāripaccayaṃ. Vividhaṃ phalanti somanassupekkhāsahagatasahetukāhetukaasaṅkhārasasaṅkhāravasena nānappakāraphalaṃ. Ekāya cetanāyāti upapajjavedanīyabhūtāya, aparāpariyavedanīyabhūtāya vā ekāya cetanāya. Diṭṭhadhammavedanīyabhūtā pana pavattivipākameva nibbatteti, no paṭisandhiṃ.

Kiñcāpi ‘‘tihetuka’’nti avisesena vuttaṃ, ukkaṭṭhameva pana tihetukakammaṃ tihetukavipākaṃ deti, tathā duhetukampi ukkaṭṭhameva duhetukavipākaṃ deti. Omakaṃ pana tihetukakammaṃ duhetukukkaṭṭhasadisaṃ, duhetukāhetukameva vipākaṃ deti. Tathā duhetukampi ahetukameva vipākaṃ detīti. Ukkaṭṭhomakavibhāgo ca panesa kusalākusalaparivāralābhato, āsevanavippaṭisārappavattiyā vā daṭṭhabbo. Yañhi kammaṃ attano pavattikāle purimapacchābhāgappavattehi kusaladhammehi parivāritaṃ, pacchā vā āsevanalābhena samudāciṇṇaṃ, taṃ ukkaṭṭhaṃ. Yaṃ pana karaṇakāle akusaladhammehi parivāritaṃ, pacchā vā ‘‘dukkaṭaṃ mayā’’ti vippaṭisāruppādanena paribhāvitaṃ, taṃ omakaṃ nāma hoti.

Athettha yathāvuttavidhānaṃ kiṃ paṭisandhipavattīnaṃ avisesena, udāhu pavattivasenevāti ce? Pavattivaseneva, paṭisandhiyaṃ pana ayaṃ visesoti dassento āha ‘‘tihetukenā’’tiādi. Etthāpi tihetukukkaṭṭhakammeneva tihetukapaṭisandhi hoti, omakena pana duhetukukkaṭṭhena ca duhetukā paṭisandhi, duhetukomakena pana ahetukāvāti ayaṃ viseso veditabbo. Yasmā panettha ñāṇaṃ jaccandhādivipattinimittassa mohassa, sabbākusalassa vā paṭipakkhaṃ, tasmā taṃsampayuttaṃ kammaṃ jaccandhādivipattipaccayaṃ na hotīti tihetukaṃ atidubbalampi samānaṃ duhetukapaṭisandhimeva ākaḍḍhati, nāhetukanti āha ‘‘na ca hoti ahetukā’’ti. Yasmā paṭisambhidāmagge sugatiyaṃ jaccandhabadhirādivipattiyā ahetukūpapattiṃ vajjetvā gatisampattiyā ahetukūpapattiṃ dassentena dhammasenāpatinā –

‘‘Gatisampattiyā ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti, gatisampattiyā ñāṇasampayutte katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti? Kusalassa kammassa javanakkhaṇe tayo hetū kusalā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti, tena vuccati kusalamūlapaccayāpi saṅkhārā. Nikantikkhaṇe dve hetū akusalā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti, tena vuccati akusalamūlapaccayāpi saṅkhārā. Paṭisandhikkhaṇe tayo hetū abyākatā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti, tena vuccati nāmarūpapaccayāpi viññāṇaṃ, viññāṇapaccayāpi nāmarūpa’’nti (paṭi. ma. 1.231-232) –

Evaṃ javanakkhaṇe tiṇṇaṃ hetūnaṃ paccayā ñāṇasampayuttavipākuppatti vuttā, na pana ‘‘javanakkhaṇe dvinnaṃ hetūnaṃ paccayā’’ti, tasmā tihetukakammeneva tihetukapaṭisandhi hoti, na duhetukenāti āha ‘‘duhetukena…pe… na ca hoti tihetukā’’ti. Yadi hi duhetukakammena tihetukapaṭisandhi siyā, yathā ‘‘aṭṭhannaṃ hetūnaṃ paccayā upapatti hotī’’ti vatvā tassa vibhaṅgo kato, evaṃ ‘‘gatisampattiyā ñāṇasampayutte sattannaṃ hetūnaṃ paccayā upapatti hoti. Gatisampattiyā ñāṇasampayutte katamesaṃ sattannaṃ hetūnaṃ paccayā upapatti hoti? Kusalassa kammassa javanakkhaṇe dve hetū kusalā tasmiṃ khaṇe…pe… saṅkhārā, nikantikkhaṇe dve hetū akusalā tasmiṃ khaṇe…pe… saṅkhārā, paṭisandhikkhaṇe tayo hetū abyākatā tasmiṃ khaṇe…pe… nāmarūpa’’nti sattannaṃ hetūnaṃ paccayā ñāṇasampayuttūpapattiṃ vatvā tassa vibhaṅgo kātabbo siyā, na ca panevaṃ atthi, tasmā viññāyati ‘‘duhetukakammena tihetukapaṭisandhi na hotī’’ti.

Yadi evaṃ –

‘‘Gatisampattiyā ñāṇavippayutte channaṃ hetūnaṃ paccayā upapatti hoti. Gatisampattiyā ñāṇavippayutte katamesaṃ…pe… hoti? Kusalassa kammassa javanakkhaṇe dve hetū kusalā tasmiṃ khaṇe…pe… saṅkhārā. Nikantikkhaṇe dve hetū akusalā tasmiṃ khaṇe…pe… saṅkhārā. Paṭisandhikkhaṇe dve hetū abyākatā tasmiṃ khaṇe…pe… nāmarūpa’’nti –

Evaṃ duhetukakammena duhetukūpapattiṃ uddharitvā ‘‘gatisampattiyā ñāṇavippayutte sattannaṃ hetūnaṃ paccayā upapatti hoti. Gatisampattiyā ñāṇavippayutte katamesaṃ sattannaṃ hetūnaṃ paccayā upapatti hoti? Kusalassa kammassa javanakkhaṇe tayo hetū kusalā tasmiṃ khaṇe…pe… saṅkhārā. Nikantikkhaṇe dve hetū akusalā tasmiṃ khaṇe…pe… saṅkhārā. Paṭisandhikkhaṇe dve hetū abyākatā tasmiṃ khaṇe…pe… nāmarūpa’’nti evaṃ tihetukakammena duhetukapaṭisandhiyāpi anuddhaṭattā sāpi na hotīti ce? No na hoti, duhetukomakakammena ahetukapaṭisandhiyā viya tihetukomakena duhetukapaṭisandhiyāva dātabbattā, kammasarikkhakavipākadassanatthaṃ pana mahātherena pāṭho sāvaseso kato.

Yadi evaṃ purimavuttehi idaṃ samānaṃ kammasarikkhakatābhāvatoti duhetukakammena tihetukapaṭisandhi na uddhaṭā, na pana alabbhanatoti? Taṃ na, akusalakammassa alobhasampayogābhāvato, alobhaphaluppādane viya ñāṇavippayuttassa ñāṇaphaluppādane asamatthabhāvato. Paññābalasampayogato hi taṃñāṇaphaluppādane samatthaṃ hoti.

Etthāha – kiṃ panetaṃ kammameva paṭisandhiṃ dentaṃ attanā sadisavedanameva deti, udāhu visadisavedanampīti? Duhetukomakameva visadisavedanaṃ deti, itaraṃ pana sadisavedanameva . Tathā hi papañcasūdaniyā majjhimaṭṭhakathāya mahākammavibhaṅgasutte sukhavedanīyādikammavaṇṇanāya –

‘‘Kāmāvacarakusalato somanassasahagatacittasampayuttā catasso cetanā, rūpāvacarakusalato catukkajjhānacetanāti evaṃ paṭisandhipavattesu sukhavedanāya jananato sukhavedanīyaṃ kammaṃ nāma. Kāmāvacarañcettha paṭisandhiyaṃyeva ekantena sukhaṃ janeti, pavatte pana iṭṭhamajjhattārammaṇe adukkhamasukhampi.

‘‘Akusalacetanā pavatte kāyadvārappavattadukkhassa jananato dukkhavedanīyaṃ kammaṃ nāma.

‘‘Kāmāvacarakusalato pana upekkhāsahagatacittasampayuttā catasso cetanā, rūpāvacarakusalato catutthajjhānacetanāti evaṃ paṭisandhipavattesu tatiyavedanāya jananato adukkhamasukhavedanīyaṃ kammaṃ nāma. Ettha ca ‘‘kāmāvacaraṃ paṭisandhiyaṃyeva ekantena adukkhamasukhaṃ janeti, pavatte iṭṭhārammaṇe sukhampī’’ti (ma. ni. aṭṭha. 3.300) –

Vuttaṃ. Nanu ca ‘‘ārammaṇena hoteva, vedanāparivattana’’nti vacanato ārammaṇavasena vedanāniyamo hoti, na ca somanassasahagatakammena paṭisandhiṃ gaṇhantassa iṭṭhārammaṇameva kammanimittādikamāpāthamāgacchatīti niyamo atthi, upekkhāsahagatakammena vā iṭṭhamajjhattārammaṇanti na sakkā vattuṃ, tasmā kathaṃ kammavaseneva vedanāniyamoti? Vuccate – iṭṭhādiārammaṇampi āpāthamāgacchantaṃ kammabaleneva āgacchatīti somanassasahagatakammena paṭisandhiggahaṇakāle tassa balena iṭṭhārammaṇamāpāthamāgacchati, upekkhāsahagatakammena iṭṭhamajjhattārammaṇanti na na sakkā vattuṃ, tasmā kammavasena paṭisandhiyā ārammaṇaniyamo, ārammaṇavasena vedanāniyamoti. Apica ‘‘ārammaṇena hoteva, vedanāparivattana’’nti idaṃ tadārammaṇaṃ sandhāya vuttanti na tena paṭisandhiyā kammasarikkhakavedanābhāvo paṭikkhipituṃ sakkā, duhetukomakaṃ pana somanassasahagatampi attano nihīnatāya duhetukaphaluppādane asamatthattā, ahetukāya ca attanā sadisavedanāya paṭisandhiyā asambhavato upekkhāsahagatapaṭisandhiyā anurūpato iṭṭhamajjhattārammaṇamupaṭṭhapetvā tadārammaṇaṃ upekkhāsahagatameva paṭisandhiṃ deti.

Nanu ca ‘‘pacchimabhavikamahābodhisattānaṃ mettāpubbabhāgaṃ somanassakammaṃ paṭisandhiṃ detī’’ti aṭṭhakathāsu vuttaṃ, mahāsivatthero ca upekkhāsahagatañāṇasampayuttaasaṅkhārikavipākacittena paṭisandhiṃ icchati. Vuttañhi tena ‘‘somanassasahagatato upekkhāsahagataṃ balavataraṃ, tena paṭisandhiṃ gaṇhanti, tena gahitapaṭisandhikā hi mahajjhāsayā honti tipiṭakacūḷanāgatthero viyā’’ti, tasmā somanassasahagatakusalato upekkhāsahagatapaṭisandhipi labbhati yathā ca, evaṃ tathā upekkhāsahagatato somanassasahagatāpīti kathaṃ kammasadisavedanā paṭisandhīti? Etthāpi ca kammampi upekkhāsahagatamevāti therassa adhippāyo siyāti sakkā vattuṃ. Apicāyaṃ vādo mahāaṭṭhakathāyaṃ paṭikkhittova. Tathā hi vuttaṃ saṅgahakārehi ‘‘aṭṭhakathāyaṃ pana ayaṃ therassa manoratho, natthi eta’’nti paṭikkhipitvā sabbaññubodhisattānaṃ hitūpacāro balavā hoti, tasmā mettāpubbabhāgakāmāvacarakusalavipākasomanassasahagatatihetukaasaṅkhārikacittena paṭisandhiṃ gaṇhantīti vuttanti, tasmā paṭikkhittavādaṃ gahetvā na sakkā aṭṭhakathāvacanaṃ cāletunti sampaṭicchitabbamevetaṃ kammasadisavedanā paṭisandhīti. Asampaṭicchantehi vā aṭṭhakathāya adhippāyo sādhukaṃ kathetabboti.

Asaṅkhāranti asaṅkhārikakammaṃ. Asaṅkhāraṃ sasaṅkhārampi phalaṃ detīti sambandho.

Ārammaṇenāti iṭṭhādiārammaṇena. Vedanāparivattananti tassa tassa ārammaṇassa anurūpato somanassādivedanāya parivattanaṃ, kusalavipākasantīraṇatadārammaṇāni sandhāya cetaṃ vuttaṃ. Tāni hi iṭṭhārammaṇe somanassasahagatāni, iṭṭhamajjhatte upekkhāsahagatāni. Akusalavipākaṃ pana santīraṇatadārammaṇaṃ aniṭṭhe, aniṭṭhamajjhatte ca ārammaṇe upekkhāsahagatameva. Na hi tassa ārammaṇavasena vedanābhedo atthi, heṭṭhā vuttanayena dvīsupi upekkhāsahagatameva. Dvipañcaviññāṇasampaṭicchanesu ca ṭhapetvā kāyaviññāṇadvayaṃ sesāni iṭṭhādīsu sabbattha heṭṭhā vuttakāraṇavaseneva upekkhāsahagatāni, tathā kāyaviññāṇaṃ iṭṭhādīsu sukhasahagataṃ, aniṭṭhādīsu dukkhasahagatanti. Javanena niyamitaṃ aṭṭhakathāyanti adhippāyo. Hetuniyamanameva cettha javanavasena hoti vedanābhedassa ārammaṇeneva, saṅkhārabhedassa ca paccayavaseneva niyamitattā. Ettha ca akusalavipākānaṃ vibhāgābhāvato kusalavipākatadārammaṇānameva ārammaṇajavanapaccayavasena niyamanaṃ hoti. Taṃ pana sarūpato evaṃ veditabbaṃ – tihetukukkaṭṭhakammena hi tadārammaṇaṃ pavattamānaṃ kammavasena niyamābhāvato sabbesupi kusalavipākatadārammaṇesu sampattesu ārammaṇajavanapaccayavasena, ārammaṇajavanavaseneva vā niyataṃ ekameva uppajjati. Kathaṃ? Tadārammaṇesu hi ārammaṇavasena vedanāniyamo hoti, javanavasena hetuniyamo , paccayavasena saṅkhāraniyamo. Ahetukesu pana saṅkhārabhedābhāvato paccayavasena niyamanaṃ natthi. Tattha ārammaṇena vedanāniyamanaṃ heṭṭhā vuttanayena veditabbaṃ. Javanavasena hetuniyamane pana kammasarikkhakahetuvasena tihetukāni duhetukāni ahetukānīti tīṇi javanāni veditabbāni. Tattha kammasarikkhakahetuvasena tihetukajavanāni nāma kāmāvacarakusalakiriyāsu ñāṇasampayuttajavanāni, duhetukajavanāni nāma ñāṇavippayuttajavanāni, ahetukāni nāma akusalajavanāni ceva kiriyāhetukajavanañca. Akusalajavanānipi hi kusalakammasarikkhakahetuvasena ahetukāni kusalahetūnaṃ tesu abhāvato.

Tattha kammassa javanasadisatadārammaṇābhinipphādanasāmatthiye sati tihetukajavane javite tihetukatadārammaṇaṃ hoti, duhetukajavane javite duhetukatadārammaṇaṃ, ahetukajavane javite ahetukatadārammaṇaṃ hotīti. Evaṃ javanavasena hetuniyamanaṃ daṭṭhabbaṃ. Kathaṃ paccayavasena saṅkhāraniyamoti? Kālasampadādīnaṃ, utusampadādīnañca paccayānaṃ balavabhāve sati asaṅkhārikatadārammaṇaṃ hoti, dubbalabhāve sasaṅkhārikaṃ. Ahetukatadārammaṇassa pana paccayavasena niyamo natthi, tasmā yadi iṭṭhārammaṇaṃ hoti, tadā upekkhāsahagataṃ tadārammaṇaṃ paṭibāhitvā somanassasahagatatadārammaṇameva hoti. Somanassasahagatatadārammaṇesupi aniyamena ārammaṇavasena sabbesu sampattesu javanassa tihetukabhāve duhetukāhetuke paṭibāhitvā tihetukameva tadārammaṇaṃ hoti. Tihetukatadārammaṇesupi aniyamena javanavasena sabbesu sampattesu paccayassa balavabhāve sati sasaṅkhārikatadārammaṇaṃ paṭibāhitvā asaṅkhārikameva tadārammaṇaṃ hoti. Eteneva nayena sesaṃ tadārammaṇampi taṃtaṃjavanānurūpato niyamanaṃ daṭṭhabbaṃ.

Ahetukatadārammaṇaṃ pana paccayaṃ anapekkhitvā ārammaṇavasena ceva javanavasena ca niyamanaṃ hoti. Idamettha yebhuyyappavattivasena niyamanaṃ. Kadāci pana ārammaṇavasena, paccayavasena, paricitavasena ca tadārammaṇaniyamo hoti. Tattha ārammaṇavasena ceva paccayavasena ca niyamanaṃ heṭṭhā vuttanayameva. Paricitavasena pana niyamane yebhuyyena tihetukakusalappavattiyā tesu paricitassa kadāci duhetuke, ahetuke vā javane javite paricayavasena tihetukatadārammaṇameva hoti. Yebhuyyena ca duhetukajavanappavattiyā tattha paricitassa kadāci tihetuke, ahetuke vā javane javite paricayavasena duhetukatadārammaṇameva hoti. Tatheva akusalesu paricitassa kadāci tihetukaduhetukesupi javanesu javitesu paricayavasena ahetukatadārammaṇameva hotīti. Evañca katvā paṭṭhāne

‘‘Kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjati, sahetuke khandhe aniccato dukkhato anattato vipassati, kusalākusale niruddhe ahetuko vipāko tadārammaṇatā uppajjatī’’ti –

Avisesena akusalajavanānantarampi sahetukatadārammaṇaṃ, tihetukajavanānantarañca ahetukatadārammaṇaṃ vuttaṃ. Tihetukomakena, pana duhetukukkaṭṭhena ca kammena tadārammaṇappavattiyaṃ kammassa tihetukavipākadāne asamatthatāya tihetukajavanepi javite duhetukatadārammaṇameva hoti. Sesaṃ vuttanayameva. Duhetukomakena pana kammena tadārammaṇappavattiyaṃ kammassa sahetukatadārammaṇanibbattane asamatthatāya sahetukajavanepi javite ahetukatadārammaṇameva hoti. Sesaṃ vuttanayameva.

387-91.Tulyena pākacittenāti somanassasahagatañāṇasampayuttaasaṅkhārikena mahāvipākacittena. Balavārammaṇeti atimahantārammaṇe. Catubbidhañhi ārammaṇaṃ atimahantaṃ mahantaṃ parittaṃ atiparittanti. Vuttañca –

‘‘Tathā hi visayaṃ āhu, catudhā ettha paṇḍitā;

Mahantātimahantato, parittātiparittato’’ti.

Atimahantādibhāvo cassa āpāthagatakāle uppajjanakacittakkhaṇavasena veditabbo. Tathā hi āpāthagatakkhaṇato paṭṭhāya yāva soḷasacittakkhaṇā, tāva vijjamānāyukaārammaṇaṃ atimahantaṃ nāma. Pannarasacuddasacittakkhaṇāyukaṃ mahantaṃ nāma. Terasacittakkhaṇato paṭṭhāya aṭṭhacittakkhaṇāyukaṃ parittaṃ nāma. Tato paraṃ atiparittaṃ nāma. Tattha atimahantārammaṇe tadārammaṇapariyosānāni vīthicittāni uppajjanti. Mahante javanapariyosānāni, natthi tadārammaṇuppādo. Paritte javanampi na uppajjati, santīraṇānantaraṃ voṭṭhabbanameva dvattikkhattuṃ pavattati. Atiparitte bhavaṅgacalanamattameva. Kathaṃ? Atimahante hi ārammaṇe pañcadvāresu yathānurūpaṃ aññatarasmiṃ dvāre āpāthagate pasādaghaṭṭanānubhāvena hadayavatthusannissitā bhavaṅgasantati vocchijjati, vocchijjamānā ca sahasā na occhijjati. Yathā pana vegena dhāvanto puriso antarā ṭhātukāmopi ekadvepadavāre atikkamitvāva ṭhātuṃ sakkoti, na pana ṭhātukāmatāya saddhiṃyeva, evameva dīpasikhā viya, gaṅgāsoto viya, vegena javamānā bhavaṅgasantati antarā occhijjamānāpi pasādaghaṭṭanato paraṃ dvattikkhattuṃ uppajjitvāva occhijjati. Tattha paṭhamacittaṃ bhavaṅgasantatiyā calanākārena uppajjanato bhavaṅgacalanaṃ nāma, dutiyaṃ upacchijjanavasena uppajjanato bhavaṅgupacchedo nāma. Calanañcettha visadisacittassa upanissayabhāvagamanaṃ. Vuttañca –

‘‘Ārammaṇantarāpāthe , dvikkhattuṃ calite mano;

Cittantarassa hetuttaṃ, yānaṃ calanamīrita’’nti.

Yadi evaṃ dutiyassapi taṃ atthīti tampi bhavaṅgacalanamicceva vattabbanti? Saccaṃ, bhavaṅgassa pana upacchijjanavasena pavattivisesaṃ gahetvā purimassa nāmato visadisanāmaṃ kātuṃ ‘‘bhavaṅgupacchedo’’ti vuccatīti. Nanu ca rūpādīhi pasāde ghaṭṭite pasādanissitasseva calanaṃ yuttaṃ, kathaṃ pana hadayavatthusannissitāya bhavaṅgasantatiyā calananti? Santativasena ekābaddhattā. Yathā hi bheriyā ekasmiṃ tale ṭhitasakkharāya makkhikāya nipannāya aparasmiṃ tale daṇḍādinā pahaṭe anukkamena bhericammavarattādīnaṃ calanena sakkharāya calitāya makkhikāya palāyanaṃ hoti, evameva rūpādimhi pasāde ghaṭṭite tannissayesu mahābhūtesu calitesu anukkamena taṃsambandhānaṃ sesarūpānampi calanena hadayavatthumhi calite tannissitassa bhavaṅgassa calanākārena pavatti hoti. Vuttañca –

‘‘Ghaṭṭite aññavatthumhi, aññanissitakampanaṃ;

Ekābaddhena hotīti, sakkharopamayā vade’’ti. (sa. sa. 176);

Evaṃ bhavaṅgacalanabhavaṅgupacchedesu uppajjitvā niruddhesu ‘‘kiṃ nāmeta’’nti vadantī viya vīthicittāni ārammaṇābhimukhaṃ paṭipādentī kiriyāmanodhātu uppajjati, tassānantaraṃ yathārahaṃ dassanādikiccaṃ sādhayamānā pañcaviññāṇadhātūsu aññatarā uppajjati, tadanantaraṃ tāya gahitamevārammaṇaṃ sampaṭicchamānā vipākāhetukamanodhātu uppajjati, tadanantaraṃ tadevārammaṇaṃ santīrayamānā vipākāhetukamanoviññāṇadhātu uppajjati, tadanantaraṃ tamevārammaṇaṃ vavatthāpayamānā kiriyāhetukamanoviññāṇadhātu uppajjati, tadanantaraṃ kāmāvacarakusalākusalakiriyajavanesu yaṃ kiñci laddhapaccayaṃ tadevārammaṇaṃ ārabbha javanaṃ hutvā yebhuyyena sattakkhattuṃ javati, tadanantaraṃ ekādasatadārammaṇacittesu aññataraṃ kammaṃ ārammaṇaṃ javanaṃ paccayo paricitatāti imesaṃ anurūpavasena dvikkhattuṃ uppajjati, tadanantaraṃ bhavaṅgapāto hoti.

Idha ṭhatvā imissā cittaparamparāya sukhaggahaṇatthaṃ ambopamā veditabbā. Kathaṃ? Eko kira puriso phalitambarukkhassa heṭṭhā sasīsaṃ pārupitvā nipanno niddāyati, athekaṃ ambapakkaṃ vaṇṭato muccitvā tassa kaṇṇasakkhaliṃ puñchamānaṃ viya ‘‘ṭha’’nti bhūmiyaṃ patati, so tassa saddena pabujjhitvā sīsato vatthaṃ apanetvā cakkhuṃ ummīletvā olokesi, tato hatthaṃ pasāretvā phalaṃ gahetvā madditvā upasiṅghitvā pakkabhāvaṃ ñatvā paribhuñjitvā mukhagataṃ saha semhena assādetvā puna tatheva niddāyati. Tattha tassa purisassa ambarukkhamūle niddāyanakālo viya bhavaṅgasamaṅgikālo, ambapakkassa patitakālo viya ārammaṇassa pasādaghaṭṭanakālo, patanasaddena pabuddhakālo viya manodhātuyā bhavaṅgassa āvaṭṭitakālo, ummīletvā olokitakālo viya cakkhuviññāṇassa dassanakiccaṃ sādhanakālo, hatthaṃ pasāretvā gahitakālo viya vipākamanodhātuyā ārammaṇasampaṭicchanakālo, gahetvā madditakālo viya vipākamanoviññāṇadhātuyā ārammaṇassa santīritakālo, upasiṅghitakālo viya kiriyāmanoviññāṇadhātuyā vavatthāpitakālo, paribhuttakālo viya javanassa ārammaṇarasaanubhavitakālo, mukhagataṃ saha semhena assāditakālo viya tadārammaṇassa javanena anubhūtārammaṇaanubhavanakālo, puna niddāyanaṃ viya puna bhavaṅgakāloti evamettha upamāsaṃsandanaṃ veditabbaṃ.

Ayaṃ pana upamā kiṃ dīpeti? Ārammaṇassa pasādaghaṭṭanameva kiccaṃ, kiriyāmanodhātuyā bhavaṅgāvaṭṭanameva kiccaṃ, pañcaviññāṇadhātūnaṃ dassanādikameva kiccaṃ, vipākamanoviññāṇadhātuyā sampaṭicchanameva kiccaṃ, vipākamanoviññāṇadhātuyā santīraṇameva kiccaṃ, kiriyāmanoviññāṇadhātuyā vavatthāpanameva kiccaṃ, javanasseva pana ārammaṇarasānubhavanaṃ tadārammaṇassa etena anubhūtasseva anubhavananti evaṃ kiccavasena dhammānaṃ aññamaññāsaṃkiṇṇataṃ dīpeti, evaṃ pavattamānaṃ pana cittaṃ ‘‘tvaṃ āvajjanaṃ nāma hohi, tvaṃ dassanādīsu aññataraṃ, tvaṃ sampaṭicchanaṃ nāmā’’tiādinā niyuñjake kārake asatipi cittaniyāmavaseneva pavattatīti veditabbaṃ. Taṃ pana cittaniyāmaṃ saddhiṃ utuniyāmādīhi paricchedāvasāne vakkhati. Ayaṃ tāva atimahantārammaṇe cittappavattivibhāvanā.

Mahantārammaṇe pana tadārammaṇuppādassa abhāvato tasmiṃ āpāthagate vuttanayena javanapariyosānesu vīthicittesu uppannesu bhavaṅgapātova hoti, ārammaṇassa pana parikkhīṇāyukattā ekacittakkhaṇikappamāṇepi vā āyumhi sati samāsannamaraṇo viya puriso dubbalabhāvato tadārammaṇaṃ nuppajjati. Apica tadārammaṇamuppajjantaṃ niyamato dvikkhattumeva uppajjati, na ekavāraṃ. Ekacittakkhaṇāvasiṭṭhe ca ārammaṇe ekasmiṃ tadārammaṇe uppannesu dutiyassa uppajjanakāle tassa niruddhattā nuppajjati. Na hi dvīsu tadārammaṇesu ekaṃ paccuppannārammaṇaṃ, ekaṃ atītārammaṇaṃ hoti, tasmā dutiyassa anuppattiyā paṭhamampi nuppajjatīti. Majjhimaṭṭhakathāyaṃ pana sakimpi tadārammaṇassa pavatti vuttā. Paramatthavinicchayepi ca tameva vādaṃ sampaṭicchitvā ‘‘sakiṃ dve vā tadālamba’’nti (parama. vi. 116) vuttaṃ. Abhidhammaṭṭhakathāyaṃ pana ‘‘cittappavattigaṇanāyaṃ sabbavāresu dve eva cittavārāni āgatānī’’ti vatvā taṃ na sampaṭicchitaṃ, tasmā mahantārammaṇe javanāvasāne bhavaṅgapātova hoti, natthi tadārammaṇuppādo, ayañca tadārammaṇehi tucchatāya ‘‘moghavāro’’ti vuccati.

Parittārammaṇe javanuppādassapi abhāvato santīraṇāvasānesu vīthicittesu uppannesu tadanantaraṃ voṭṭhabbanameva āsevanaṃ labhitvā javanaṭṭhāne ṭhatvā dvikkhattuṃ pavattati, tato bhavaṅgapāto hoti. Voṭṭhabbanaṃ pana appatvā antarā cakkhuviññāṇādikaṃ patvā nivattissatīti netaṃ ṭhānaṃ vijjati. Javanaṃ pana ārammaṇassa appāyukabhāvena paridubbalattā nuppajjati. Tañhi uppajjamānaṃ sattacittakkhaṇāyukeyeva uppajjati, katipayacittakkhaṇāyuke pana paṭhamajavanameva nuppajjati. Tadanuppattiyañhi itarānipi nuppajjanti, tasmā parittārammaṇe natthi javanuppādoti ayaṃ dutiyo moghavāro aṭṭhakathāya vutto. Ṭīkākāro pana tathā asampaṭicchitvā aññathā dutiyamoghavāraṃ pakappeti. Vuttañhi tena tīsu moghavāresu dutiyamoghavāro upaparikkhitvā gahetabbo.

Yadi hi anulome vedanāttike paṭiccavārādīsu ‘‘āsevanapaccayā na magge dve, namaggapaccayā āsevane dve’’ti ca vuttaṃ siyā, sopi moghavāro labbheyya. Yadi ca voṭṭhabbanampi āsevanapaccayo siyā, kusalākusalānampi siyā. Na hi āsevanapaccayaṃ laddhuṃ yuttassa āsevanapaccayabhāvī dhammo āsevanapaccayo hotīti avutto atthi. Voṭṭhabbanassa pana kusalākusalānaṃ āsevanapaccayabhāvo na vutto. ‘‘Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati nāsevanapaccayā. Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati nāsevanapaccayā’’ti vacanato paṭikkhittova. Athāpi siyā ‘‘asamānavedanānaṃ vasenevaṃ vutta’’nti, evampi yathā ‘‘āvajjanā kusalānaṃ khandhānaṃ, akusalānaṃ khandhānaṃ anantarapaccayena paccayo’’ti (paṭṭhā. 1.1.417) vuttaṃ, evaṃ ‘‘āsevanapaccayena paccayo’’tipi vattabbaṃ siyā. Jātibhedā na vuttanti ce, ‘‘bhūmibhinnassa kāmāvacarassa rūpāvacarādīnaṃ āsevanapaccayabhāvo viya jātibhinnassapi bhaveyyā’’ti vattabbo eva siyā, abhinnajātikassa ca vasena yathā ‘‘āvajjanā sahetukānaṃ khandhānaṃ anantarapaccayena paccayo’’ti vuttaṃ, evaṃ ‘‘āsevanapaccayena paccayo’’tipi vattabbaṃ siyā, na tu vuttaṃ, tasmā vedanāttikepi saṃkhittāya gaṇanāya ‘‘āsevanapaccayā namagge ekaṃ, namaggapaccayā āsevane eka’’nti evaṃ gaṇanāya niddhāriyamānāya voṭṭhabbanassa āsevanapaccayattābhāvā yathāvuttappakāro dutiyo moghavāro vīmaṃsitvā gahetabbo. Voṭṭhabbanaṃ pana vīthivipākasantatiyā āvaṭṭanato ‘‘āvajjanā’’icceva vuttaṃ. Tato visadisassa javanassa karaṇato manasikāro ca. Evañca katvā paṭṭhāne ‘‘voṭṭhabbanaṃ kusalānaṃ khandhānaṃ anantarapaccayena paccayo’’tiādi na vuttaṃ, ‘‘āvajjanā’’icceva vuttaṃ, tasmā voṭṭhabbanato catunnaṃ vā pañcannaṃ vā javanānaṃ ārammaṇapurejātaṃ bhavituṃ asakkontaṃ rūpādiāvajjanādīnaṃ paccayo bhavituṃ na sakkoti, ayametassa sabhāvoti javanāpāripūriyā dutiyo moghavāro dassetuṃ yutto siyāti.

Ayañhi ācariyassa adhippāyo – yadi voṭṭhabbanampi āsevanapaccayo siyā, yathā ‘‘sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati āsevanapaccayā namaggapaccayā’’ti anulomapaccaniye, paccaniyānulome ca ‘‘sukhā…pe… namaggapaccayā āsevanapaccayā’’ti ca vuttaṃ hasituppādacittavasena, evampi voṭṭhabbanavasena ‘‘adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭiccā’’tiādinā pubbe vuttanayena pāṭho siyā. Tathā ca sati vāradvayavasena gaṇanāya ‘‘āsevanapaccayā namagge dve, namaggapaccayā āsevane dve’’ti ca vattabbaṃ siyā, na pana vuttaṃ, ‘‘āsevanapaccayā namagge ekaṃ, namaggapaccayā āsevane eka’’nticceva vuttaṃ. Apica yadi hi voṭṭhabbanampi āsevanapaccayo siyā, dutiyamoghavāro viya purimavāresupi siyā. Tathā ca sati attano viya kusalākusalānampi siyā. Na hi āsevanapaccayaṃ laddhuṃ yuttassa āsevanapaccayabhāvī dhammo āsevanapaccayo hotīti avutto atthi ‘‘purimā purimā kusalā khandhā’’tiādinā anavasesato vuttattā, voṭṭhabbanassa pana avutto ‘‘abyākato dhammo kusalassa dhammassa āsevanapaccayena paccayo’’tiādivacanassa abhāvato. Na kevalaṃ avuttova, atha kho ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati, akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjatī’’ti phassādikusalākusaladhamme paṭicca sahajātādipaccayavasena kusalākusalassa uppattiṃ vatvā paṭhamajavanassa voṭṭhabbanato āsevanapaccayālābhaṃ sandhāya ‘‘nāsevanapaccayā’’ti paṭikkhittova.

Athāpettha samodhānaṃ siyā, samānavedanānaṃ eva āsevanapaccayabhāvassa dassanato voṭṭhabbanena asamānavedanānaṃ kusalākusalānaṃ vasenāyaṃ paṭikkhepo katoti. Evampi sati yathā ‘‘āvajjanā kusalānaṃ khandhānaṃ akusalānaṃ khandhānaṃ anantarapaccayena paccayo’’ti vuttaṃ, evaṃ samānavedanāvasena ‘‘āsevanapaccayena paccayo’’tipi vattabbaṃ siyā. Atha voṭṭhabbanassa kusalākusalehi bhinnajātikattā tassa tesaṃ āsevanapaccayabhāvo na vuttoti ce. Yathā bhūmivasena bhinnassa gotrabhuvodānavasena ṭhitassa kāmāvacarassa rūpāvacarādīnaṃ āsevanabhāvo dissati, evaṃ jātivasena bhinnassa voṭṭhabbanassa āsevanapaccayabhāve na koci vibandho, apica abhinnavedanassa, abhinnajātikassa ca upekkhāsahagatamahākiriyacittassa vasena yathā ‘‘āvajjanā sahetukānaṃ khandhānaṃ anantarapaccayena paccayo’’ti vuttaṃ, evaṃ ‘‘āsevanapaccayena paccayo’’tipi vattabbaṃ siyā, na tu vuttaṃ, tasmā vedanāttikepi voṭṭhabbanassa āsevanapaccayattassa abhāvā voṭṭhabbanassa āsevanabhāvadassanavasena vutto dutiyo moghavāro vīmaṃsitvā gahetabbo. Voṭṭhabbanāvajjanānaṃ pana anatthantarabhāvato āvajjanāya ca kusalākusalānaṃ anantarapaccayabhāvassa vuttattā sati uppattiyaṃ voṭṭhabbanaṃ kāmāvacarakusalākusalakiriyājavanānaṃ ekantato anantarapaccayabhāveneva vatteyya, na pana aññathāti muñchāmaraṇāsannavelādīsu javanāpāripūriyā mandībhūtavegatāya ayaṃ dassetabboti.

Ācariyadhammapālattherena panettha idaṃ vuttaṃ – ‘‘yaṃ javanabhāvappattaṃ, taṃ chinnamūlarukkhapupphaṃ viyā’’ti vakkhamānattā anupacchinnabhavamūlānaṃ pavattassa voṭṭhabbanassa kiriyabhāvo na siyā, vutto ca ‘‘yasmiṃ samaye manoviññāṇadhātu uppannā kiriyā nevakusalā, nākusalā, na ca kammavipākā upekkhāsahagatā’’ti, tasmā aṭṭhakathāyaṃ ‘‘javanaṭṭhāne ṭhatvā’’ti vacanaṃ javanassa uppajjanaṭṭhāne dvikkhattuṃ pavattitvā na javanabhāvenāti adhippāyena vuttaṃ, ‘‘āsevanaṃ labhitvā’’ti ca ‘‘āsevanaṃ viya āsevana’’nti vutte na koci virodhoti. Vipphārikassa pana sato dvikkhattuṃ pavattiyevettha āsevanasadisatā. Vipphārikatāya hi viññattisamuṭṭhāpakattañcassa vuccati. Vipphārikampi javanaṃ viya anekakkhattuṃ appavattiyā dubbalattā na nippariyāyato āsevanapaccayabhāvena pavatteyyāti na imassa pāṭhe āsevanattaṃ vuttaṃ . Aṭṭhakathāyaṃ pana pariyāyato vuttaṃ, yathā phalacittesu maggaṅgaṃ maggapariyāpannanti. Yadipi ‘‘javanāpāripūriyā…pe… yutto’’ti vuttaṃ, ‘‘āvajjanādīnaṃ paccayo bhavituṃ na sakkotī’’ti pana vuttattā cittappavattivasena paṭhamamoghavārato etassa na koci visesoti.

Cakkhussāpāthamāgateti cakkhudvārassa yogyadesāvaṭṭhānavasena āpāthamāgate. Tāyāti manodhātuyā bhavaṅgāvaṭṭane pākaṭatāya kiriyāmanodhātuṃ paccāmasati. Āvaṭṭiteti santativasena pavattituṃ adatvā nivattite, pariṇāmite vā. Jātesu jāyateti sambandho. Gateti niruddhe. Tadevāti javanānubhūtameva iṭṭhārammaṇaṃ. Tenevāti javanaṃ hutvā niruddhena tena kāmāvacarakusalacittena. Tadārammaṇasaññitanti javanaggahiteyeva ārammaṇe pavattanato ‘‘brahmassaro’’tiādīsu viya tassa ārammaṇaṃ ārammaṇamassāti majjhapadalopavasena tadārammaṇanti saññitaṃ. Tulyatoti ārammaṇato visadisabhāvepi somanassasahagatādinā sadisattā. Mūlasadisaṃ bhavaṅgaṃ mūlabhavaṅgaṃ. Tadārammaṇampi bhavaṅgasabhāvattā ‘‘bhavaṅga’’nti vuccati yathā ‘‘sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayo’’ti (paṭṭhā. 3.1.102). Ettha hi paṭisandhicitte eva pavattiyaṃ ‘‘bhavaṅga’’nti vuccamāne na tassa hetuvasena bhedoti ‘‘sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayo’’ti na sakkā vattuṃ. Nāpi cetaṃ ‘‘sahetukaṃ cutiṃ ahetukapaṭisandhiñca sandhāya vutta’’nti sakkā viññātuṃ. Bhavassa aṅgabhāvābhāvato cuticittassa bhavaṅgavohārālābhatoti ‘‘sahetukaṃ bhavaṅga’’nti tadārammaṇaṃ vuttanti viññāyati. ‘‘Tadārammaṇasaññita’’nti vatvā ‘‘mūlabhavaṅganti vuccatī’’ti vuttattā nāmadvayampi imassa labbhatīti dīpitaṃ hoti.

392.Tañcāti tadārammaṇañca. Etthāti imesu vīthicittesu. Gaṇanūpagacittānīti vipākagaṇanūpagacittāni.

394.Asamānattāti asaṅkhārikabhāvena asamānattā.

396. Purimāni pañca vipākacittāni iminā saddhiṃ cha hontīti sambandho. Ettha ca yebhuyyato iṭṭhārammaṇe somanassappavattivasena somanassasahagatajavanānantarameva somanassatadārammaṇaṃ vuttaṃ. Javanassa pana pakappetvā ārammaṇaggahaṇasabbhāvato, vipākassa ca tadabhāvato iṭṭhārammaṇe upekkhāsahagatajavanesupi javitesu somanassasahagatameva tadārammaṇaṃ hoti.

399-403.Tasmiṃ dvāreti tasmiṃyeva cakkhudvāre. Vedanā parivattatīti kammassa somanassasahagatabhāvepi ārammaṇassa iṭṭhamajjhattatāya somanassavedanā parivattitvā upekkhāvedanā hoti. Atha vā heṭṭhā vipākavedanāya somanassabhāvepi iṭṭhārammaṇassa majjhattabhāvena taṃvasena vedanā parivattatīti attho.

Javanesu javitesūti sambandho. ‘‘Javitesu catūsvapī’’ti vā pāṭho. Jāyareti tadārammaṇavasena jāyanti. Vedanāyāti vedanāya karaṇabhūtāya. Asamānattāti paṭisandhiyā saha asamānattā. Purimehīti heṭṭhā vuttatadārammaṇacatukkato. Atha vā ‘‘purimehi asamānattā’’ icceva yojanā. Purimehi saha asamānabhāve vutte tesaṃ sandhiyā saha asamānabhāvopi vuttova hotīti cattāri nāmato piṭṭhibhavaṅgāni ca hontīti yojanā. Ca-saddena āgantukabhavaṅgāni, tadārammaṇāni ca hontīti dasseti. Etthāpi ca yebhuyyena iṭṭhamajjhattārammaṇe upekkhāsahagatajavanassa uppajjanato upekkhāsahagatajavanānantarameva upekkhāsahagatatadārammaṇaṃ vuttaṃ, heṭṭhā vuttanayena pana upekkhāsahagatatadārammaṇaṃ hoti. Ñāṇasampayuttādīsu javitesu ñāṇavippayuttatadārammaṇānaṃ sambhavo heṭṭhā vuttanayena veditabbo. Kiñcāpi asaṅkhārasasaṅkhāravidhānaṃ javanavasena vuttaṃ, tathāpi utubhojanādipaccayānaṃ dubbalabhāve javanasseva asaṅkhārikattābhāvato asaṅkhārajavanāvasāne asaṅkhārameva tadārammaṇaṃ hoti, na sasaṅkhāranti niyamo. Paccayassa pana balavabhāve satipi paresaṃ ussāhabalena sasaṅkhārassa javanassa sambhavato sasaṅkhārajavanāvasāne sasaṅkhārameva tadārammaṇaṃ hoti, sasaṅkhārikattābhāvato asaṅkhārajavanāvasāne asaṅkhāramevāti niyamo natthīti asaṅkhārajavanāvasāne asaṅkhārampi sasaṅkhārampi tadārammaṇaṃ hoti, sasaṅkhārajavanāvasāne sasaṅkhārampi asaṅkhārampi tadārammaṇaṃ hoti.

Pañcimānīti iṭṭhamajjhattārammaṇe vuttāni upekkhāsahagatasantīraṇādīni pañca vipākāni. Purimehi sattahīti iṭṭhārammaṇe vuttehi cakkhuviññāṇādīhi sattahi viniddise cakkhudvārasminti adhippāyo.

405-6.Ekāyacetanāyāti ekāya tihetukasomanassasahagataasaṅkhārikacetanāya. Evaṃ samasaṭṭhi vipākāni uppajjantīti sambandho. Yasmā pana cakkhudvārādīsu anuppajjitvā sotadvārādīsuyeva uppajjamānā sotaviññāṇādayo viya pañcasu dvāresu anuppajjitvā manodvāreyeva uppajjamāno kāmāvacaravipāko natthi, tasmā manodvāre vipākappavatti na vuttā. Atha vā cakkhudvāre gahitānameva manodhātumanoviññāṇadhātūnaṃ sotadvārādīsupi gahaṇena pañcadvāresu gahitāya manoviññāṇadhātuyā manodvārepi gahaṇanayadassanaṃ kataṃ hoti, evaṃ sati chasu dvāresupi samasattati vipākāni honti. Atha vā manodvāre labbhamānāyapi pañcadvārappavattāya manoviññāṇadhātuyā manodvāre aggahaṇena sotadvārādīsu labbhamānānampi cakkhudvāre gahitamanodhātumanoviññāṇadhātūnaṃ sotadvārādīsu aggahaṇassa nayadassanaṃ kataṃ hoti, evaṃ sati pañcadvāresu soḷasa vipākāni honti. Evañca katvā vuttaṃ ‘‘gahitāggahaṇenā’’tiādi.

408-9.Tīhi vipākehīti tehi tīhi kusalacittehi samānehi tīhi vipākehi dinnāya paṭisandhiyāti sambandho. Upekkhāsahitadvayeti upekkhāsahagatapaṭisandhiyugaḷe. Idha ṭhatvā nāḷiyantūpamā veditabbā. Kathaṃ? Ucchupīḷanasamaye kira ekasmā gāmā ekādasa yantavāhā nikkhamitvā ekaṃ ucchuvāṭaṃ disvā tassa paripakkabhāvaṃ ñatvā ucchusāmikaṃ upasaṅkamitvā ‘‘yantavāhā maya’’nti ārocesuṃ. So ‘‘ahaṃ tumheyeva pariyesissāmī’’ti ucchusālaṃ gahetvā agamāsi. Te tattha nāḷiyantaṃ yojetvā ‘‘mayaṃ ekādasa janā aparampi ekaṃ laddhuṃ vaṭṭati, vattanena gaṇhathā’’ti āhaṃsu. Ucchusāmiko ‘‘ahameva sahāyo bhavissāmī’’ti ucchusālaṃ pūrāpetvā tesaṃ sahāyo ahosi. Te attano attano kiccāni katvā phāṇitapācakena ucchurase pakke guḷe baddhe ucchusāmikena tulayitvā bhāgesu dinnesu attano attano bhāgaṃ ādāya sālaṃ sālasāmikaṃ paṭicchāpetvā eteneva upāyena aparāsupi catūsu sālāsu kammaṃ katvā pakkamiṃsu. Tattha pañca yantasālā viya pañca pasādā daṭṭhabbā, pañca ucchuvāṭā viya pañca ārammaṇāni, ekādasa vicaraṇakayantavāhā viya ekādasa vipākacittāni, pañca ucchusālasāmino viya pañca viññāṇāni, paṭhamakasālāya sālasāmikena saddhiṃ dvādasannaṃ janānaṃ ekato hutvā katakammānaṃ bhāgaggahaṇakālo viya ekādasannaṃ vipākacittānaṃ cakkhuviññāṇena saddhiṃ ekato hutvā cakkhudvāre rūpārammaṇe sakasakakiccakaraṇakālo, sālasāmikassa sālāya sampaṭicchitakālo viya cakkhuviññāṇassa dvārasaṅkantiakaraṇaṃ, dutiyatatiyacatutthapañcamasālāya dvādasannaṃ ekato hutvā katakammānaṃ bhāgaggahaṇakālo viya ekādasannaṃ vipākacittānaṃ kāyaviññāṇena saddhiṃ ekato hutvā kāyadvāre phoṭṭhabbārammaṇe sakasakakiccakaraṇakālo, sāmikassa sampaṭicchitakālo viya kāyaviññāṇassa dvārasaṅkantiakaraṇaṃ veditabbaṃ.

414.Assāti imassa bījassa. Hetupavattitoti paccayappavattito.

415. Idāni tihetukomakakammena gahitaduhetukapaṭisandhikassa vipākappavatti duhetukukkaṭṭhena gahitaduhetukapaṭisandhikassa vipākappavattiyā samānāti taṃ ṭhapetvā duhetukakammena gahitaduhetukapaṭisandhikasseva vipākappavattiṃ dassetuṃ ‘‘duhetukena kammenā’’tiādi vuttaṃ.

418-9. Duhetukapaṭisandhikassa kāmāvacaratihetukajavanānaṃ sambhavepi kammasarikkhakāneva javanāni dassetuṃ ‘‘somanassa…pe… duhetuke’’ti vuttaṃ. Tihetukajavanāvasānepi panassa paṭisandhidāyakakammaṃ tihetukavipākadāne asamatthanti tihetukatadārammaṇābhāvato, javanassa ca kammasarikkhakahetuvasena duhetukabhāvato duhetukatadārammaṇameva hoti.

424.Imāni ca bhavaṅgānīti imāni cattāri mūlāgantukapiṭṭhibhavaṅgāni. Aṭṭha hīti aṭṭheva.

426.Sotaghānādināti sotaghānādiviññāṇehi. Etthāpi ambopamā pākaṭikāva. Yantavāhopamāya panettha satta yantavāhā tehi hatthayante nāma sajjite sālasāmikaṃ aṭṭhamaṃ katvā vuttanayānusāreneva yojanā veditabbā.

434-6.Vuddhimupetassāti mātukucchito nikkhamitvā saṃvarāsaṃvare paṭṭhapetuṃ samatthabhāvena vuḍḍhippattassa. Kiñcāpi ahetukapaṭisandhikassa kammasarikkhakajavanameva dassetuṃ ‘‘duhetūnaṃ…pe… vasānasmi’’nti vuttaṃ. Tihetukajavanampi pana tesaṃ javati, javanassa duhetukabhāvepi kammassa duhetukavipākadāne asamatthatāya ‘‘ahetuka…pe… jāyate’’ti vuttaṃ.

443-8.‘‘Ahetupaṭisandhissā’’tiādīsu adhippāyo heṭṭhā āgatova. Apāyesu paṭisandhidāyakakammena paṭisandhito hīnatadārammaṇassa anipphannato tassa labbhamānaṭṭhānameva dassetuṃ ‘‘sugatiya’’nti vuttaṃ, kāmāvacarasugatiyanti attho. Tenāti tena jātapaṭisandhivipākena. ‘‘Catūsu apāyesu labbhatī’’ti vatvā tassa visayadassanatthaṃ ‘‘thero nerayikāna’’ntiādi vuttaṃ. Theroti nirayacārikāya pākaṭattā mahāmoggallānattheramāha. Niraye bhavā nerayikā. Dhammaṃ desetīti niraye padumaṃ māpetvā padumakaṇṇikāya nisinno dhammaṃ deseti. Vassatīti antohetvatthaṃ katvā vuttaṃ, vassāpetīti attho. Theraṃ disvāti therassa dassanahetu. Iminā indanīlapaṭimāvaṇṇassa therassa iṭṭhārammaṇabhāvena kusalavipākacakkhuviññāṇuppattiyā kāraṇaṃ dasseti. Esa nayo ‘‘dhammaṃ sutvā’’tiādīsupi. Gandhanti tena māpitagandhaṃ. Aṭṭhakathāyaṃ pana ‘‘candanavane divāvihāraṃ nisinnassa cīvaragandha’’nti (dha. sa. aṭṭha. 498 vipākuddhārakathā) vuttaṃ. Ghāyatanti ghāyantānaṃ. Santīraṇadvayanti atiiṭṭhamajjhattassa gandhādino vasena santīraṇadvayaṃ. Kusalavipākānaṃ, iṭṭhārammaṇassa ca niraye sambhavadīpanena sesāpāyattayepi sambhavo dassitova hoti.

450. Niyamoyeva niyamattaṃ, tadārammaṇacittampi javanena niyāmitanti vuttaniyamoti attho. Kusalaṃ pana sandhāyāti kusalajavanaṃ sandhāya dīpitaṃ aṭṭhakathāyaṃ, kusalassa viya akusalassa sadisavipākābhāvatoti adhippāyo. Ettha ca kusalajavanānantaraṃ sahetukatadārammaṇasseva vacanaṃ. Javanassa kammasarikkhakahetuvasena sahetukattā javanānurūpato vuttaṃ. Paricitavasena pana aññakammenāpi taṃ ahetukatadārammaṇaṃ na hotīti na vattabbaṃ. Na hi paṭisandhijanakameva kammaṃ tadārammaṇaṃ janeti, atha kho aññakammampi paṭisandhidāyakakammena nibbattetabbatadārammaṇato visadisampi nibbattetīti. Akusalajavanānantarañca ahetukatadārammaṇampi javanassa kammasarikkhakahetukattā tadanurūpato vuttaṃ. Yathāvuttanayena pana sahetukatadārammaṇampi na hotīti natthi.

456-7. Ettāvatā tipiṭakacūḷanāgattheravāde soḷasa vipākacittāni saddhiṃ dvādasakamaggena ceva ahetukaṭṭhakena ca vibhāvetvā moravāpivāsimahādattattheravāde visesābhāvato taṃ anāmasitvā mahādhammarakkhitattheravāde kusalākusalakiriyavasena piṇḍitvā dassitānaṃ piṇḍajavanānaṃ vasena tadārammaṇaṃ dassetuṃ ‘‘somanassayute citte’’tiādi vuttaṃ. Somanassa…pe… javiteti iṭṭhārammaṇe kusalākusalakiriyābyākatavasena somanassayutesu terasasu javanacittesu javitesu. Gavesitabbā…pe… mānasāti heṭṭhā vuttanayena somanassasahagatāni pañceva tadārammaṇacittāni gavesitabbāni. Upekkhā…pe… javitesūti kusalākusalakiriyavasena cuddasasu upekkhāsahagatajavanacittesu javitesu. Cha gavesitabbānīti upekkhāsahagatāni cha eva gavesitabbāni. Khīṇāsavānaṃ pahīnavipallāsatāya kiriyājavanaṃ iṭṭhārammaṇe upekkhāsahagataṃ na hotīti somanassasahagatakiriyājavanesu javitesu somanassasahagatatadārammaṇameva hoti. Iṭṭhamajjhatte, aniṭṭhādīsu ca somanassabhāvato upekkhāsahagatakiriyājavanesu javitesu upekkhāsahagatatadārammaṇamevāti idamettha sanniṭṭhānaṃ. Sekhaputhujjanānaṃ pana appahīnavipallāsatāya iṭṭhamajjhatte, aniṭṭhaaniṭṭhamajjhattārammaṇe ca somanassasahagatajavanaṃ uppajjatīti somanassasahagatajavanāvasāne somanassasahagatatadārammaṇameva hoti, natthi upekkhāsahagatanti nāyaṃ niyamo. Iṭṭhārammaṇepi vuttanayānusārena yojetabbaṃ. Tenetaṃ vuccati –

‘‘Parittakusalādosa-pāpasātakriyājavā;

Pañcasvekaṃ tadālambaṃ, sukhitesu yathārahaṃ.

‘‘Pāpā kāmasubhā ceva, sopekkhā ca kriyājavā;

Sopekkhesu tadālambaṃ, chasvekamanurūpato’’ti.

458-62. Duhetukāhetukānaṃ vipākāvaraṇehi samannāgatattā jhānuppādoyeva natthīti āha ‘‘tihetusomanassenā’’ti. Jhānato parihīnassāti uppāditalokiyajjhānato parihīnassa. Vippaṭisārinoti ‘‘mahantena vāyāmena uppādito me paṇītadhammo naṭṭho’’ti uppannavippaṭisāravantassa. Kiṃ…pe… mānasanti ayaṃ anumatipucchā, tadārammaṇamānasaṃ jāyate kiṃ, na vāti ayañhettha attho. Bhavaṅgapāto vā hotu tadārammaṇaṃ vā, ko ettha vibandhoti āha ‘‘paṭṭhāne paṭisiddhā’’tiādi. Avacanameva paṭisedhoti katvā āha ‘‘paṭisiddhā’’ti . Yadi somanassānantaraṃ domanassaṃ, domanassānantaraṃ somanassaṃ vā uppajjeyya, tadā ‘‘sukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo’’tiādi (paṭṭhā. 1.2.45) viya ‘‘sukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo, dukkhāya vedanāya…pe… sukhāya vedanāya…pe… paccayo’’ti vattabbaṃ siyā, tathā gaṇanavāre ekekavedanāsampayuttassa attanā samānavedanāsampayuttassa, itaravedanādvayasamaṅgissa ca paccayabhāvaṃ sandhāya ‘‘anantare navā’’ti vattabbaṃ siyā, na ca panevaṃ pāḷi āgatā. Domanassasomanassavedanāya sampayuttānaṃ pana aññamaññaanantarapaccayavasena gaṇanadvayaṃ parihāpetvā ‘‘anantare sattā’’ti vuttaṃ, tasmā yathādhammasāsane avacanampi paṭisedhasadisaṃ abhāvasseva dīpanatoti vuttaṃ ‘‘paṭisiddhā’’ti. Assa vā anantaraṃ domanassassa uppattīti sambandho. Assāti somanassassa.

Evaṃ bhavaṅgapātābhāve kāraṇaṃ vatvā puna tadārammaṇābhāvaṃ dassento āha ‘‘mahaggata’’ntiādi. Tattheva paṭisiddhanti ‘‘parittārammaṇo dhammo mahaggatārammaṇassa dhammassa kammapaccayena paccayo’’ti vacanābhāvato tattheva paṭṭhāne paṭisiddhaṃ. Kiṃ nu kātabbanti kiṃ kātabbaṃ. Na hi sakkā ettakena ‘‘acittako’’ti vattunti adhippāyo. Ettha ca mahaggatārammaṇameva domanassajavanaṃ nidassanavasena vuttaṃ. Iṭṭhārammaṇabhūte pana buddhādiārammaṇepi domanassajavane javite somanassapaṭisandhikassa tadārammaṇasambhavo, bhavaṅgapāto vā natthi.

464-5. Iṭṭhārammaṇe upekkhāsahagatatadārammaṇassa domanassānantarañca somanassassa abhāvato ‘‘upekkhāsahitā hetū’’tiādinā ācariyena vutte puna codako anubandhanto āha ‘‘āvajjanaṃ kimassā’’ti. Ācariyo pana kimettha āvajjanagavesanena, tena vināva idaṃ cittaṃ uppajjatīti dīpento āha ‘‘natthi ta’’nti. Puna codako āvajjanena vinā cittappavattiṃ avisahanto āha ‘‘taṃ jāyate katha’’nti. Evaṃ pana vutte ācariyo kimettha āvajjanena, kiñca āvajjanena vinā cittappavatti natthīti idaṃ na ekantikanti dīpetuṃ nirāvajjanacittānaṃ sambhavaṃ dassento āha ‘‘bhavaṅgāvajjanāna’’ntiādi, bhavaṅgāvajjanānaṃ kiṃ āvajjanaṃ, nanu natthevāti adhippāyo. Nanu ca bhavaṅgāvajjanāni tāva sakasakavisayesu ninnattā āvajjanena vinā uppattiyaṃ bahulaṃ ciṇṇattāva uppajjanti, ayaṃ pana kathaṃ uppajjatīti idaṃ anuyogaṃ sandhāya puna nirāvajjanacittāni dassento āha ‘‘maggassā’’tiādi. Maggassa lokuttaramaggassa cittassa. Anantarassa phalassa cāti maggānantarassa phalassa ca atthāya kiṃ āvajjananti sambandho. Evaṃ natthīti yathā etesaṃ, evametassāpi natthi.

Ānandācariyo panettha ariyamaggacittaṃ, maggānantarāni phalāni ca parikammāvajjanena sāvajjanāni samānāni asatipi nirāvajjanuppattiyaṃ ninnādibhāve uppattiyā nidassanamattavasena vuttānīti vaṇṇeti. Ayaṃ hissa adhippāyo – yadi hi nibbānārammaṇāvajjanābhāvaṃ sandhāya vuttāni siyuṃ, gotrabhuvodānāni dassitabbāni siyuṃ teheva etesaṃ nirāvajjanatāsiddhito, phalasamāpattikāle ca ‘‘parittārammaṇaṃ mahaggatārammaṇaṃ anulomaṃ phalasamāpattiyā anantarapaccayena paccayo’’ti vacanato samānārammaṇāvajjanarahitattā maggānantarāni phalacittānīti evaṃ samāpattiphalacittāni na vajjetabbāni siyuṃ, gotrabhuvodānāni pana yadipi nibbāne ciṇṇāni, samudācitāni ca na honti, ārammaṇantare ciṇṇasamudācitāneva. Phalasamāpatticittāni ca maggavīthito uddhaṃ tadatthaṃ parikammasabbhāvāti tesaṃ gahaṇaṃ na kataṃ. Anulomānantarañca phalasamāpatticittaṃ ciṇṇasamudācitaṃ, na nevasaññānāsaññānantaraṃ maggānantarassa viya tadatthaṃ parikammābhāvāti ‘‘nirodhā vuṭṭhahantassā’’ti tañca nidassitanti.

467. ‘‘Kimassārammaṇa’’nti vatvā nirāvajjanabhāvaṃ viya anārammaṇabhāvampi vadeyyāti tabbhāvadassanena attano vacanaṃ sādhento āha ‘‘vinā ārammaṇenā’’tiādi. Yaṃ kiñcīti yaṃ kiñci paricitapubbaṃ ārammaṇaṃ ārabbha. Nanu ca tadārammaṇikaṃ siyāti vuttaṃ, tadārammaṇañca javanārammaṇameva gaṇhāti itarathā tadārammaṇabhāvāyogatoti kathamassā parittārammaṇanti? Saccaṃ, kāmāvacaravipākacittānaṃ ekantaparittārammaṇattā nāssā mahaggatārammaṇabhāvo yutto, ‘‘tadārammaṇa’’nti ca tadārammaṇaṭṭhāne uppattiṃ gahetvā vuttaṃ, na tassā tadārammaṇakiccasambhavato. Kena carahi kiccenāyaṃ uppajjatīti? Tadārammaṇakiccaṃ tāva yathāvuttakāraṇatova natthi, nāpi santīraṇakiccaṃ tathā appavattanato. Paṭisandhicutīsu vattabbameva natthi. Pārisesato pana bhavassa aṅgabhāvato bhavaṅgakiccanti yuttaṃ siyā, paṭisandhibhūtameva cittaṃ bhavaṅganti idaṃ yebhuyyavasena vuccatīti. Ācariyadhammapālattherenāpi hi ayamattho dassitova.

468-73. Avijjamāne kārake kathaṃ kassaci nirāvajjanappavattikassa sāvajjanabhāvenāti codanaṃ sandhāya cittaniyāmanibbattametanti dassetuṃ ‘‘utubījaniyāmo cā’’tiādi vuttaṃ. Utubījaniyāmo cāti utuniyāmo ceva bījaniyāmo ca, utusabhāvaniyāmo bījasabhāvaniyāmoti vuttaṃ hoti. Kammadhammānaṃ niyāmo eva kammadhammaniyāmatā. Ekappahārenāti taṃ taṃ utusamayamanatikkamitvā ekasmiṃyeva kāle. Phalapupphādīti ādi-saddena pallavādīnaṃ saṅgaho. Sabbesanti tasmiṃ samaye phalādinibbattanakānaṃ sabbesaṃ. Taṃtaṃtulyaphalubbhavoti tehi tehi bījehi sadisānaṃ phalānaṃ nibbatti, tesaṃ tesaṃ bījānaṃ anurūpaphalanibbattīti attho. ‘‘Kulatthagacchassa uttaraggabhāvo, dakkhiṇavalliyā dakkhiṇarukkhapariharaṇaṃ, sūriyāvattapupphānaṃ sūriyābhimukhabhāvo, māluvalatāya rukkhābhimukhagamana’’nti evamādīnipi ettheva samodhānaṃ gacchanti. Chiddattanti chiddavantabhāvo, chiddaṃyeva vā. Bījajoti bījasambhavo niyāmo. Yato detīti yato yato paccayabhāvaniyāmato deti. Ayanti ayaṃ attano anurūpassa, sadisassa, visadisassa ca phalassa nibbattane niyāmo. Apica –

‘‘Na antalikkhe na samuddamajjhe,

Na pabbatānaṃ vivaraṃ pavissa;

Na vijjatī so jagatippadeso,

Yatthaṭṭhito mucceyya pāpakammā’’ti. (dha. pa. 127) –

Imissā gāthāya aṭṭhuppattiyaṃ āgataṃ tiṇakalāpassa gahitaaggino uṭṭhahitvā ākāse gacchato kākassa gīvāya paṭimuccanaṃ, nāvikassa bhariyāya vālukaghaṭaṃ kaṇṭhe bandhitvā samuddudake pakkhipanaṃ, pabbatakūṭassa patitvā leṇe vasantānaṃ bhikkhūnaṃ dvārapidahananti taṃtaṃkammasarikkhakavipākanibbattanampi kammaniyāmoyevāti veditabbaṃ. Jātiyanti paṭisandhiggahaṇe ceva mātukucchito nikkhamane ca, nidassanamattañcetaṃ abhisambodhidhammacakkappavattanādīsupi medanīkampanādikassa sambhavato. Bodhisattassāti pacchimabhavikabodhisattassa. Medanīkampanādikanti pathavīkampanādikaṃ dvattiṃsapubbanimittaṃ. Visesattamanekampīti pubbanimittato aññaṃ tadā pātubhūtaṃ sabbaṃ acchariyaṃ. Uppattāvajjanādīnanti ‘‘tvaṃ āvajjanaṃ hohi, tvaṃ dassana’’ntiādinā niyuñjakassa abhāvepi taṃtaṃkiccavasena tesaṃ tesaṃ uppatti.

474. Hadaye andhakāro viyāti hadayandhakāro, sammohoti attho, tassa viddhaṃsanaṃ pahānakaraṇanti hadayandhakāraviddhaṃsanaṃ. Payuttoti anupādāparinibbānaṃ appatvā anosakkamānena vīriyena vīriyavā. Mohandhakārāpagamanti arahattamāha.

Iti abhidhammatthavikāsiniyā nāma

Abhidhammāvatārasaṃvaṇṇanāya

Vipākacittappavattiniddesavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app