24. Catuvīsatimo Paricchedo

24. Catuvīsatimo paricchedo Paccayaniddesavaṇṇanā 1395. Idāni nesaṃ paccayavidhiṃ dassetuṃ ‘‘yesa’’ntiādi āraddhaṃ. Paṭicca enaṃ phalameti pavattati, tiṭṭhati, uppajjati vāti paccayo, hinoti

ĐỌC BÀI VIẾT

23. Tevīsatimo Paricchedo

23. Tevīsatimo paricchedo Kilesappahānakathāvaṇṇanā 1375. Idāni imissāyeva catutthañāṇāya ñāṇadassanavisuddhiyā ānubhāvavijānanatthaṃ yena ye dhammā pahātabbā, tesaṃ pahānañca abhisamayakāle pariññādikiccāni ca dassetuṃ

ĐỌC BÀI VIẾT

22. Bāvīsatimo Paricchedo

22. Bāvīsatimo paricchedo Ñāṇadassanavisuddhiniddesavaṇṇanā 1319-21. Idāni ñāṇadassanavisuddhiyā niddese anuppatte sā yassa ñāṇassa anantaraṃ uppajjati, taṃ tāva dassento ‘‘ito para’’ntiādimāha. Ito

ĐỌC BÀI VIẾT

21. Ekavīsatimo Paricchedo

21. Ekavīsatimo paricchedo Paṭipadāñāṇadassanavisuddhiniddesavaṇṇanā 1298.Aṭṭhañāṇavasenevāti udayabbayañāṇādīnaṃ aṭṭhannaṃ ñāṇānaṃ vasena. Vipassanācārassa matthakappattiyā saṅkhārupekkhāñāṇaṃ sikhāpattā vipassanā. Sikhāpatti panassā udayabbayañāṇādīnaṃ aṭṭhañāṇānaṃ vasenāti āha

ĐỌC BÀI VIẾT

20. Vīsatimo Paricchedo

20. Vīsatimo paricchedo Maggāmaggañāṇadassanavisuddhiniddesavaṇṇanā 1263. Idāni kaṅkhāvitaraṇavisuddhiyā anantaraṃ uddiṭṭhāya maggāmaggañāṇadassanavisuddhiyā niddesakkamo anuppatto, sā pana yasmā obhāsādiupakkilesasambhave sati hoti, obhāsādayo ca

ĐỌC BÀI VIẾT

19. Ekūnavīsatimo Paricchedo

19. Ekūnavīsatimo paricchedo Kaṅkhāvitaraṇavisuddhiniddesavaṇṇanā 1227. Anantaraṃ niddiṭṭhāya diṭṭhivisuddhiyā visayabhāvena dassitattā ‘‘etassā’’ti vuttaṃ, na tadaññato visesanatthaṃ tadaññassa ca abhāvato. Ajjhattaṃ vā

ĐỌC BÀI VIẾT

18. Aṭṭhārasamo Paricchedo

18. Aṭṭhārasamo paricchedo Diṭṭhivisuddhiniddesavaṇṇanā 1170-2. Idāni yasmā evaṃ abhiññāvasena adhigatānisaṃsāya thiratarāya samādhibhāvanāya samannāgatena bhikkhunā paññā bhāvetabbā hoti. Evañhi sā sabbākārena

ĐỌC BÀI VIẾT

17. Sattarasamo Paricchedo

17. Sattarasamo paricchedo Abhiññārammaṇaniddesavaṇṇanā 1104-5.Pañcaiddhividhādīnīti – ‘‘Iddhividhaṃ dibbasotaṃ, paracittavijānanā; Pubbenivāsānussati, dibbacakkhūti pañcadhā’’ti. – Evamāgatā pañca. Sattābhiññā imā panāti atītaṃsañāṇassa pubbenivāsānussatiñāṇe,

ĐỌC BÀI VIẾT

16. Soḷasamo Paricchedo

16. Soḷasamo paricchedo Abhiññāniddesavaṇṇanā 1043-7.Paranti visiṭṭhaṃ katvā, visesatoti attho. Catutthajjhānamattepīti rūpāvacaracatutthajjhānamattepi, nāvassaṃ arūpajjhānehīti adhippāyo. Arūpāvacarajjhānaṃ appaṭiladdhopi hi katādhikāro bhikkhu abhiññā

ĐỌC BÀI VIẾT

15. Pannarasamo Paricchedo

15. Pannarasamo paricchedo Arūpāvacarasamādhibhāvanāniddesavaṇṇanā 980. Evaṃ pathavīkasiṇavasena catukkapañcakajjhānāni dassetvā yasmā sesakasiṇavasena niddisiyamāne ganthagāravo hoti, tasmā taṃ sabbaṃ ṭhapetvā arūpāvacaraṃ vibhāvetuṃ

ĐỌC BÀI VIẾT

14. Cuddasamo Paricchedo

14. Cuddasamo paricchedo Rūpāvacarasamādhibhāvanāniddesavaṇṇanā 789. Evaṃ paramatthasammutivasena ubhayathāpi sabbadhamme saṅkhepato dassetvā idāni yasmā tesu uggahaṇaparicchedādivasena kataparicayena atthakāmena kulaputtena ekaṃsato bhāvanāya

ĐỌC BÀI VIẾT

13. Terasamo Paricchedo

13. Terasamo paricchedo Kārakapaṭivedhavaṇṇanā Niddiṭṭhāti uddesaniddesādivasena dassitā. Kusalādayoti kusalākusalā. Etesaṃ pana na niddiṭṭhoti sambandho . Pubbe ‘‘kārako’’ti vacanaṃ viya ‘‘vedako’’ti

ĐỌC BÀI VIẾT

12. Dvādasamo Paricchedo

12. Dvādasamo paricchedo Paññattiniddesavaṇṇanā Etthāti yathāuddiṭṭhadhammānaṃ niddesapariyosāne. Ettakamevāti cittacetasikarūpanibbānamattameva. Paññāpetabbatoti paramatthadhammā viya sakasakasabhāvavasena apaññāyamānā hutvā lokasaṅketavasena paññāpiyamānattā. Paññāpanatoti paramatthavasena vijjamānāvijjamānadhammānaṃ

ĐỌC BÀI VIẾT

11. Ekādasamo Paricchedo

11. Ekādasamo paricchedo Nibbānaniddesavaṇṇanā 768-9. Ādito rūpānantaramuddiṭṭhaṃ yaṃ nibbānanti sambandho. Tassa vibhāvanaṃ yathābalaṃ pavakkhāmīti sambandho. Bhavābhavanti bhavato bhavaṃ, khuddakaṃ, mahantaṃ

ĐỌC BÀI VIẾT

10. Dasamo Paricchedo

10. Dasamo paricchedo Rūpavibhāgavaṇṇanā 622.Ādimhīti uddesagāthāyaṃ. Idānīti cittacetasikavibhāvanānantaraṃ. Vibhāvananti niddesapaṭiniddesavasena sarūpato pakāsanaṃ. 623.Ruppatīti sītuṇhādīhi vikāramāpajjati, āpādīyatīti vā attho. Vikārāpatti ca

ĐỌC BÀI VIẾT

9. Navamo Paricchedo

9. Navamo paricchedo Puññavipākapaccayaniddesavaṇṇanā 560-1. Vaṭṭakathāya lokuttaravipākānaṃ alabbhanato ‘‘lokiyānevā’’ti vuttaṃ. Puññāpuññādisaṅkhārāti puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāroti tayo saṅkhārā. Tattha punāti attano santānaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app