3. Tatiyo paricchedo

Cetasikavibhāganiddesavaṇṇanā

89.Sabbecetasikā vuttā, buddhenādiccabandhunā ye sabbe cetasikā ādiccabandhunā buddhena vuttā, te sabbe cetasikā nāmasāmaññato nāmasamānabhāvena dvepaññāsabhavanti te, anottappapariyosānā dvipaññāsa bhavanti.

90-92.Catupaññāsadhā kāme, rūpe pañcadaseritā kāme kāmāvacare catupaññāsa cittāni īritā. Rūpe rūpāvacare pañcadasa cittāni īritā bhavanti. Dvādasārūpe arūpāvacare dvādasa cittāni bhavanti. Cattālīsa manāsavā lokuttaracittāni cattālīsa bhavanti, ekavīsasataṃ sabbe cittuppādā samāsato saṅkhepato ekavīsasataṃ hoti. Etesu tesamuppattiṃ ito paraṃ etesu mayā vuttesu cittesu tesaṃ phassādīnaṃ dhammānaṃ uppattiṃ ekaṃ ekaṃ uddharitvā cittacetasikesu bhikkhūnaṃ pāṭavatthāya ahaṃ pavakkhāmi desissāmi.

93.Ekaggatā cittekaggatā manakkāro manasikāro jīvitaṃ phassapañcakaṃ ete aṭṭha cetasikā avinibbhogā aññamaññato avigatā ekuppādā samānuppādā sahakkhayā sahavayā.

94.Phasso ca vedanā saññā, cetanā jīvitindriyaṃ ekaggatā manakkāro ime cetasikā sabbasādhāraṇā sabbacittehi sādhāraṇā, sabbacittānaṃ sādhāraṇā vā.

95.Vitakko pañcapaññāsa-cittesu samudīrito. Cāro chasaṭṭhicittesu vitakko tāva dvipañcaviññāṇavajjitakāmāvacaresu ceva ekādasasu paṭhamajjhānacittesu cāti pañcapaññāsacittesu bhagavatā samudīrito. Vicāro dvipañcaviññāṇavajjitakāmāvacaracittesu ekādasasu paṭhamajjhānacittesu ca ekādasasu dutiyajjhānacittesu cāti chasaṭṭhicittesu jāyati. Ettha etasmiṃ vacane saṃsayo natthi.

96.Ekapaññāsacittesu, pīti tesaṭṭhiyā sukhaṃ pītidomanassupekkhāsahagatakāyaviññāṇacatutthajjhānavajjitesu ekapaññāsacittesu jāyati. Sukhaṃ domanassadukkhupekkhāsahagatavajjitesu tesaṭṭhicittesu jāyati. Upekkhā somanassasukhadukkhasahagatavajjitesu pañcapaññāsacittesu jāyati. Dukkhaṃ akusalavipākakāyaviññāṇapaṭighasahagatesu tīsu cittesu jāyati.

97.Hoti dvāsaṭṭhicittesu, somanassindriyaṃ pana domanassadukkhasukhupekkhāsahagatavajjitesu dvāsaṭṭhicittesu jāyati. Dukkhindriyaṃ panekasmiṃ akusalavipāke kāyaviññāṇe jāyati. Tathekamhi sukhindriyaṃ tathā ekasmiṃ puññapāke kāyaviññāṇe hoti.

98.Pañcuttarasate citte, vīriyaṃ āha nāyako jino pañcadvārāvajjanadvipañcaviññāṇasampaṭicchanasantīraṇavajjite pañcuttarasate citte vīriyaṃ āha kathesi. Catuttarasate citte, samādhindriyamabrvi vicikicchāsahagatadvipañcaviññāṇasampaṭicchanasantīraṇapañcadvārāvajjanavajjite catuttarasate citte samādhindriyaṃ avoca.

99.Sabbāhetukacittāni, ṭhapetvā cekahetuke sabbāni aṭṭhārasa ahetukacittāni ekahetukacittadvayañca ṭhapetvā sesasmiṃ ekuttarasate citte chandassa uppattiṃ uddise paṇḍito katheyya.

100.Ṭhapetvādasa viññāṇe cakkhuviññāṇādike dasa viññāṇe ca vicikicchāyutampi cittaṃ ṭhapetvā sesasmiṃ dasuttarasate citte adhimokkho bhagavatā udīrito.

101-2. Saddhā sati hirī ottappaṃ alobho adoso tatramajjhattaṃ cha yugaḷā ca iti ime ekūnavīsati dhammā niyatā hutvā ekanavutiyā citte jāyanti. Ekūnavīsati dhammā ahetukesu aṭṭhārasasu apuññesu dvādasasu akusalesu na jāyare na jāyanti.

103.Ekūnāsītiyā citte, paññā jāyati sabbadā paññā dvādasaakusalaaṭṭhārasaahetukamahākusalañāṇavippayuttamahāvipākañāṇavippayuttamahākiriyāñāṇavippayuttavajjite ekūnāsītiyā citte jāyati. Aṭṭhavīsatiyā citte, karuṇāmuditā siyuṃ karuṇāmuditā aṭṭhasu mahākusalesu, aṭṭhasu mahākiriyāsu, rūpāvacarapañcamajjhānavajjitesu dvādasarūpāvacaresu cāti aṭṭhavīsatiyā cittesu siyuṃ bhaveyyuṃ.

104.Kāmāvacarapuññesu, sabbalokuttaresu ca kāmāvacaramahākusalesu cittesu sabbesu lokuttaresu cāti saha aṭṭhake cattālīsavidhe citte viratittayaṃ hoti.

105. Saddhā sati hirottappaṃ alobhādittayampi ca yugaḷāni cha ca majjhattaṃ karuṇāmuditāpi ca.

106. Tathā tisso viratiyo sabbe te pañcavīsati dhammā mahākusalacittasampayuttaabyākatacittasampayuttāti kusalena sabbesuyeva dhammesu chekena vijitaṅgaṇena pakāsitā.

107.Ahirīkaṃanottappaṃ, moho uddhaccameva cāti ime cattāro dhammā niyatā hutvā dvādasāpuññacittesuyeva dvādasaakusalacittesuyeva jāyare jāyanti.

108-9.Lobho doso ca moho ca, māno diṭṭhi ca saṃsayo vicikicchā middhaṃ uddhaccaṃ kukkuccaṃ thinaṃ macchariyampi ca ahirikaṃ anottappaṃ issā ca domanassakaṃ ete dhammā akusalā akusalacittasampayuttā ekantena mahesinā vijitaṅgaṇavigatamalena vuttā.

110. Lobho aṭṭhasu lobhamūlesu cittesu bhagavatā niddiṭṭho dassito. Diṭṭhi catūsu diṭṭhisampayuttesu cittesu vuttā. Māno diṭṭhivippayuttesu catūsu gāhūpavādappabhindanena vutto. Doso dvīsu eva paṭighasampayuttesu cittesu munindena vutto.

111. Issāmaccherakukkuccā dvīsu dosamūlesu cittesu jāyanti, no saha saha no jāyanti, ekekova jāyantīti attho. Vicikicchā panekasmiṃ vicikicchā pana ekasmiṃ vicikicchāsahagatacitte jāyati. Thinamiddhaṃ pañcasu sasaṅkhārikaakusalacittesu jāyati.

112-3.Phasso ca vedanā saññā, cetanā jīvitaṃ mano vitakko ca vicāro ca pīti vīriyaṃ samādhi ca chando cevādhimokkho ca manasikāro ca cuddasa dhammā kusalā ca kusalacetasikā ca honti. Akusalā ceva akusalacetasikā ceva abyākatāpi ca abyākatacetasikā ca honti.

114.Ekūnatiṃsacittesu, jhānaṃ pañcaṅgikaṃ mataṃ catūsu somanassasahagatākusalesu, dvādasasu somanassasahagatamahākusalamahāvipākamahākiriyacittesu, sukhasantīraṇahasituppādacittesu , tīsu rūpapaṭhamajjhānacittesu, aṭṭhasu lokuttarapaṭhamajjhānacittesu cāti ekūnatiṃsacittesu pañcaṅgikaṃ pañcāvayavajhānayuttaṃ jhānaṃ sugatena mataṃ. Upekkhāsahagatāni cattāri lobhamūlāni ca dve dosamūlāni ca dve mohamūlāni ca manodhātuttikañca upekkhāsahagatā tisso ahetukamanoviññāṇadhātuyo ca dvādasupekkhāsahagatāni mahākusalamahāvipākakiriyacittāni tīṇi rūpadutiyajjhānacittāni aṭṭha lokuttaradutiyajjhānacittāni cāti sattatiṃsa cittāni catujhānaṅgayuttāni catujhānāvayavayuttāni iti evaṃ niddise katheyya.

115.Ekādasavidhaṃ cittaṃ, tivaṅgikamudīritaṃ tīṇi rūpāvacaratatiyajjhānacittāni, aṭṭhalokuttaratatiyajjhānacittāni cāti ekādasavidhaṃ cittaṃ tivaṅgikaṃ tiavayavajhānayuttaṃ, cha rūpāvacaracatutthajjhānapañcamajjhānacittāni, dvādasārūpāvacaracittāni, soḷasa lokuttaracatutthajjhānapañcamajjhānacittāni cāti catutiṃsavidhaṃ cittaṃ duvaṅgikaṃ dviavayavajhānayuttaṃ udīritaṃ jinena īritaṃ.

116.Sabhāvenāvitakkesu, jhānaṅgāni na uddhare sabhāvena pakatiyā avitakkesu vitakkavirahitesu dvipañcaviññāṇesu jhānaṅgāni jhānāvayavāni jino na uddhare. Ayametthādhippāyo – aññattha vitakko jhānacittena vippahīno bhāsito, imesu pana neva jhānacittena pahīnā, pakatiyā vitakkavirahitāni dvipañcaviññāṇāni sabbāhetukacittesu maggaṅgāni maggāvayavāni jino na uddhare na deseyya.

117.Budho jino dvipañcaviññāṇesu manodhātuttike ca tīsu santīraṇesu cāti soḷasacittesu tīṇindriyāni vade katheyya. Ekasmiṃ pana cattāri ekasmiṃ vicikicchāsahagatacitte cattāri indriyāni honti, ekādasasu akusalacittesu vicikicchāyuttacittavajjitesu hasituppāde ceva voṭṭhabbanacitte cāti terasasu cittesu pañca indriyāni budho bhagavā uddhare uddhareyya.

118.Satta dvādasacittesu, indriyāni jinobrvi jino buddho ñāṇavippayuttamahākusalamahāvipākamahākiriyāsaṅkhātesu dvādasacittesu satta indriyāni abrvi kathesi, ekenūnesu aṭṭheva, cattālīsamanesu ca jino ñāṇasampayuttamahākusalamahāvipākamahākiriyāsaṅkhātesu dvādasasu cittesu, pañcadasasu rūpesu, dvādasasu arūpesu cāti ekenūnesu cattālīsamanesu aṭṭheva indriyāni abrvi.

119.Cattālīsāya lokuttaracittesu navakaṃ indriyanavakaṃ nāyako abrvi kathesi. Evaṃ indriyayogopi, veditabbo vibhāvinā evaṃ iminā mayā vuttappakārena cittesu indriyayogo vibhāvinā visesena paññaṃ bhāvetuṃ pakāsetuṃ sīlametassāti vibhāvī, tena veditabbo.

120.Amaggaṅgāni nāmettha, aṭṭhārasa ahetukā ettha etesu cittesu aṭṭhārasa ahetukā natthi maggo etesūti amaggaṅgāni nāma, jhānaṅgāni na vijjanti, viññāṇesu dvipañcasu dvipañcaviññāṇesu jhānaṅgānipi na saṃvijjanti.

121.Ekaṃ cittaṃ dumaggaṅgaṃ ekaṃ vicikicchāsahagatacittaṃ dumaggaṅgaṃ dumaggāvayavaṃ, catūsu diṭṭhivippayuttākusalacittesu ca dvīsu paṭighayuttesu ca uddhaccayuttesu cāti sattasu cittesu ca timaggaṅgāni timaggāvayavāni honti. Cattālīsāyacittesu, maggo so caturaṅgiko catūsu diṭṭhisampayuttākusalesu ñāṇavippayuttamahākusalamahāvipākamahākiriyāsaṅkhātesu dvādasasu cittesu ca rūpāvacaradutiyatatiyacatutthapañcamajjhānasaṅkhātesu dvādasasu rūpāvacaresu, dvādasasu arūpāvacaresu cāti cattālīsāya cittesu caturaṅgiko maggo caturāvayavo maggo hoti.

122.Pañcaddasasu cittesu, maggo pañcaṅgiko mato ñāṇasampayuttamahākusalamahāvipākamahākiriyāsaṅkhātesu dvādasasu, tīsu rūpapaṭhamajjhānacittesu cāti pañcaddasasu cittesu pañcaṅgiko pañcāvayavo maggo bhagavatā mato. Dvattiṃsacittesu maggo sattaṅgikopi ca lokuttaradutiyatatiyacatutthapañcamajjhānasaṅkhātesu dvattiṃsacittesu maggo sattaṅgiko sattāvayavo hoti.

123.Maggo aṭṭhasu cittesu maggaphalavasena aṭṭhasu lokuttaracittesu maggo aṭṭhaṅgiko aṭṭhāvayavo hoti. Iti parisamāpane. Tu padapūraṇe. Evaṃ iminā mayā vuttappakārena sabbacittesu maggaṅgāni maggāvayavāni dhīro uddhareyya, deseyyāti attho.

124.Balāni dve dvicittesu hasituppādavoṭṭhabbanasaṅkhātesu dvīsu cittesu dve balāni honti . Ekasmiṃ tīṇi dīpaye ekasmiṃ vicikicchāyutte tīṇi balāni dhīro dīpaye pakāseyya. Vicikicchāyuttato sesesu ekādasasu akusalesu cattāri balāni honti. Cha dvādasasu ñāṇavippayuttamahākusalamahāvipākamahākiriyāsaṅkhātesu dvādasasu cittesu cha balāni hontīti dhīro niddise katheyya.

125.Ekūnāsītiyāsatta ñāṇasampayuttamahākusalamahāvipākamahākiriyāsaṅkhātesu dvādasasu kāmāvacaracittesu, sattavīsatiyā mahaggatacittesu, cattālīsalokuttaracittesu cāti ekūnāsītiyā cittesu satta balāni honti. Soḷasevābalāni tu dvipañcaviññāṇāni ca tisso manodhātuyo ca tīṇi santīraṇāni cāti soḷasa eva cittāni abalāni balavirahitāni honti, evaṃ iminā mayā vuttappakārena cittaṃ sabalaṃ balena sahagataṃ abalampi ca balavirahitañcāpi cittaṃ viññeyyaṃ dhīrena vijānitabbaṃ.

126.Jhānaṅgamaggaṅgabalindriyāni, cittesu jāyanti hi yesu yāni yesu cittesu yāni jhānaṅgamaggaṅgabalaindriyāni jāyanti, mayā samāsena samuddharitvā asaṃsaṭṭhaṃ uddharitvā tesu cittesu sabbānipi tāni jhānaṅgamaggaṅgabalaindriyāni samāsena saṅkhepena mayā buddhadattācariyena vuttāni kathitāni.

Iti abhidhammāvatāraṭīkāya

Cetasikavibhāganiddesavaṇṇanā niṭṭhitā.

Tatiyo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app