13. Terasamo paricchedo

Kārakapaṭivedhavaṇṇanā

Niddiṭṭhāti uddesaniddesādivasena dassitā. Kusalādayoti kusalākusalā. Etesaṃ pana na niddiṭṭhoti sambandho . Pubbe ‘‘kārako’’ti vacanaṃ viya ‘‘vedako’’ti avuttepi ‘‘attā kārako vedako’’ti attano laddhitāya ‘‘tassa hi kārakassa vedakassā’’ti vuttaṃ. Kusalākusalānamabhāvopi siyā, itarathā ahetukadosāpattitoti adhippāyo. Tesaṃ kusalākusalānaṃ āyattā vutti etesanti tadāyattavuttino. Tesanti kusalākusalādīnaṃ. Tasmāti kārakābhāve kusalākusalānaṃ, tabbipākānañca abhāvato. Niratthikāti desetvāpi bodhetabbābhāvato niratthikā. ‘‘Nāyaṃ niratthikā’’ti vatvāpi ‘‘sātthikā’’ti vacanaṃ pana parassa daḷhaggāhatthaṃ. Lokepi hi evaṃ vohāraṃ voharanti, evameva bhavati, nāññathātiādi. Tatthāti kārakābhāvepi attā atthīti gahaṇe. Anurodhoti anukūlapakkhapātoti attho. Idhāti kārakābhāvepi kusalādayo atthīti gahaṇe. Virodhoti paṭigho.

Evaṃ kārakābhāvepi kusalādīnaṃ sabbhāvaṃ yuttito sādhetvā idāni lokasiddhena nidassanena sādhetuṃ ‘‘athāpī’’tiādi vuttaṃ. Athāpīti kārakābhāvepi. Pathavi-ggahaṇena pathavojaṃ dasseti. Tathā āpa-ggahaṇena āpojaṃ. Tejoti sītuṇhavasena duvidhā tejodhātu. Utūti hemantādiutu. Ādi-ggahaṇena bījādike saṅgaṇhāti. Janakapaccayo hetu, anupālanakapaccayo paccayo nāmāti āha ‘‘hetupaccayasāmaggiyā’’ti. ‘‘Phalanibbattako hetu, paccayo anupālanako’’ti hi vuttaṃ.

Evaṃ kārakābhāvepi kusalākusalappavattiṃ sādhetvā idāni paraparikappitaṃ attānameva tāva paṭikkhipituṃ ‘‘athāpi cetthā’’tiādi āraddhaṃ. Kāmaṃ paññāparibāhiradiṭṭhiyā eva attā parikappīyati, paro pana ‘‘paññāya parikappemī’’ti maññatīti tassa laddhivasena ‘‘paññāya parikappito’’ti vuttaṃ. Taṃ upaparikkhissāma tāvāti tiṭṭhatu tāva cesā kārakābhāvepi kusalādīnaṃ bhāvābhāvavicāraṇā paṭhamaṃ tameva attānaṃ upaparikkhissāmāti attho. Dosamettha vattukāmo pucchatīti adhippāyena paṭiññaṃ adatvāva pucchanto āha ‘‘kiñcetthā’’ti. Sacetano vā udāhu acetano vāti ettha ko dosoti attho. Itaro ubhayathāpi dosoyeva. Yañhi acetanaṃ attānaṃ, na taṃ kārakaṃ, vedakañca, yathā taṃ pākārataruādayo. ‘‘Acetanovāyaṃ attā’’ti anumānena kārakavedakattābhāvasiddhitoti dassetuṃ ‘‘yadi acetano’’tiādi vuttaṃ. Anaññoti avinibbhogavasena anañño. Itarathā ‘‘sacetano’’ti vacanameva na upapajjeyya. Sahabhāvī nāma añño na hotīti. Attanopi nāso siyāti avinibbhogavuttirūpesu ekassa nāse itarassāpi vināso viya. Cetanāyapi nāso na bhavati avinibbhogarūpesu ekassa avināse itarassāpi avināso viyāti adhippāyo.

‘‘Cetanāya anaññattā’’ti kāraṇaṃ vatvā tameva samatthetuṃ ‘‘cetanattāna’’ntiādi vuttaṃ. ‘‘Attano anāse sati cetanāyapi vināso na bhavatī’’ti sutvāpi parassa niruttarabhāvo, cetanāya nāse visesakāraṇābhāvatoti adhippāyenāha ‘‘atha cetanāyayevā’’tiādi. Attāva nassatu, tiṭṭhatu cetanā. Ko hi visesakāraṇābhāve attani anurodho, cetanāya virodhoti adhippāyo. Paṭiññā hīnāti pubbe dinnapaṭiññā parihīnā. Atha na bhavati, ‘‘paṭiññā hīnā’’ti yadi attano vināse cetanāya avināso na bhavati. Cetanattānaṃ anaññabhāvena cetanāya nāse attanopi vināsappasaṅgato attā na nassatīti tava paṭiññā hīnā. Vuttappakārato viparītaṃ vāti yathāvuttappakārato viparītaṃ. Cetanāya vināsepi attā na nassati, attano pana avināsepi cetanā nassatīti evaṃ vā tava adhippāyo siyāti attho. Attā nassatu, cetanā tiṭṭhatu aññabhāve ubhinnaṃ samānayogakkhamatāya bhavitabbatoti adhippāyo. Paṭiññāhīno bhavasīti cetanāyeva nassati, attā na nassati paṭiññāya hīno bhavasi.

Idhāti aññattha pakkhe. Lakkhaṇakatanti aññamaññavisadisehi bhinnalakkhaṇehi kataṃ. Desantarakatanti bhinnadesakataṃ. Jāto vedīyati ñāyatīti jātavedo, aggissetaṃ adhivacanaṃ. Ḍayhamāneti uddhane pakkhipitvā paccamāne. Eko pavattipadeso imesanti ekadesā, tesaṃ bhāvoti ekadesattaṃ.

Avinibbhogatoti lakkhaṇato bhedepi ṭhānavasena avinibbhujjanato avisaṃsaṭṭhattā ‘‘ekadesatte’’tiimasseva vevacanavasena ‘‘avinibbhogabhāvepī’’ti vuttaṃ. Taṃ ayuttanti taṃ ‘‘ubhinnaṃ ekadesatā natthī’’ti iminā saha na yujjati. Paṭiññā hīnāti yadi pubbapaṭiññā pamāṇaṃ, ayaṃ paṭiññā hīnā. Yadi vā pana ayaṃ pamāṇaṃ, itarā hīnāti attho. Atha vā cetanāya attano padesavasena nānatte attano acetanattabhāvappattito ‘‘sacetano attā’’ti heṭṭhā tayā dinnapaṭiññā parihīnāti evamettha attho daṭṭhabbo.

Acetano attāti attā acetanoti katvā. Pubbe vuttadosatoti ‘‘yadi acetano siyā’’tiādinā ādito vuttadosato. Tasmāti yasmā evaṃ upaparikkhiyamāne vimaddanasaho hoti, tasmā.

779.Yadievanti yadi paramatthato kusalākusalānaṃ kārako, tabbipākānañca vedako natthi, evaṃ sante atha kasmā bhagavatā vuttanti sambandho.

Sandhāvatīti saṃsarati. Attanā katakusalākusalakammapaccayattā vipākabhūtaṃ sukhadukkhampi attanā katameva nāma hotīti vuttaṃ ‘‘sukhadukkhaṃ sayaṃkata’’nti.

780.Saṃsāramāpannoti –

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, ‘saṃsāro’ti pavuccatī’’ti. (dha. sa. aṭṭha. nidānakathā; visuddhi. 2.619) –

Evaṃ vuttakhandhapaṭipāṭiādivasappavattaṃ saṃsāraṃ punappunaṃ pavattivasena paṭipanno. Dukkhamassa mahabbhayanti assa saṃsārāpannassa sattassa jātiādidukkhaṃ mahabbhayaṃ mahābhayasaṃvattanakanti attho. Opapātikoti uppajjamāno.

781.Bhārā have pañcakkhandhāti rūpādayo pañcakkhandhā bhārabhūtā, sīse nikkhittabhārasadisāti vuttaṃ hoti. Bhārahāro ca puggalo tassa pañcakkhandhabhārassa hārako. Bhārādānanti paṭisandhivasena pañcakkhandhabhāraggahaṇaṃ. Bhāranikkhepananti puna aggahetabbatāpādanena anupādāparinibbānavasena bhārassa nikkhipanaṃ.

782.Yanti kusalākusalakammaṃ. Sakanti āyattaṃ.

783. Ekassa puggalassāti sambandho. Ekena kappenāti ekasmiṃ kappe.

784.Assaddhotiādi heṭṭhā vuttatthaṃ.

‘‘Tañca kho sammutivasena, na paramatthato’’ti vatvā tadeva patiṭṭhāpetuṃ ‘‘nanu bhagavatā’’tiādi vuttaṃ. ‘‘Kiṃ nu satto’’ti gāthā vajirāya theriyā vuttāpi bhagavato adhippāyavaseneva vuttattā bhagavatā vuttā nāma hotīti katvā vuttaṃ ‘‘bhagavatā idampi vutta’’nti.

785.Kiṃ nu sattoti paccesīti rūpavedanādīsu kiṃ nāma satto puggaloti gaṇhāsi.

786.Aṅgasambhārāti cakkādiavayavasambhāresu, cakkādiavayavānaṃ samodhānevāti attho. Saddoti vohāro.

Tasmāti yasmā evaṃ paramatthato sattassa abhāvo bhagavatā vutto, tasmā. Na vacanamattameva ālambitabbaṃ adhippāyaṃ pahāyāti attho. Daḷhamūḷhova hutvā gaṇhātīti daḷhamūḷhaggāhī, kāraṇe dassitepi apariccajanavasena gahaṇaṃ daḷhaggahaṇaṃ. Kāraṇasseva daṭṭhumasamatthatāvasena gahaṇaṃ mūḷhaggahaṇaṃ. Tādisena na bhavitabbanti āha ‘‘na ca…pe… bhavitabba’’nti. Suttapadānanti neyyatthanītatthavasena ubhayathā ṭhitānaṃ suttantānaṃ.

Dve saccāni vuttāni tathā tathā vinetabbānaṃ puggalānaṃ vasenāti adhippāyo. Yesañhi sammutidesanāya visesādhigamo hoti, tesaṃ sammutisaccavasena deseti. Yesañca paramatthadesanāya, tesaṃ paramatthavasena deseti. Desabhāsākusalo viya ācariyo taṃtaṃdesavāsimāṇavānaṃ tāya tāya bhāsāya. Sammutisaccaṃ paramatthasaccañcāti ettha ‘‘puggalo satto itthī puriso khattiyo brāhmaṇo devo’’tievamādi paramatthato avijjamānampi loke katasaṅketavasena tathattā sammutisaccaṃ . Khandhadhātuāyatanāni satipaṭṭhānātievamādi paramatthavaseneva tathatthā paramatthasaccaṃ. Tenāhu aṭṭhakathācariyā –

‘‘Saṅketavacanaṃ saccaṃ, lokasammutikāraṇaṃ;

Paramatthavacanaṃ saccaṃ, dhammānaṃ bhūtakāraṇaṃ. (dī. ni. aṭṭha. 1.439-443);

‘‘Tasmā vohārakusalassa, lokanāthassa satthuno;

Sammutiṃ voharantassa, musāvādo na jāyatī’’ti.

787-8. Yo so imaṃ ganthaṃ accantaṃ satatampi cinteti, tassa tato siddhā paramā paññā vepullabhāvaṃ gacchati. Adhiṃ cittasantāpaṃ nīharati apanetīti adhinīharaṃ. Vimatiyā vicikicchāya, mohassa vā vināsaṃ karoti upanissayabhāvatoti vimativināsakaraṃ. Atthabyañjanasampadāya manavaḍḍhanato piyakaraṃ. Vikasatīti dibbati. Idhāti imasmiṃ sāsane, abhidhamme vā.

Iti abhidhammatthavikāsiniyā nāma

Abhidhammāvatārasaṃvaṇṇanāya

Kārakapaṭivedhavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app