10. Dasamo paricchedo

Rūpavibhāgavaṇṇanā

622.Vuttamādimhi yaṃ rūpaṃ, cittajānamanantaraṃ yaṃ rūpaṃ cittacetasikānaṃ anantaraṃ ādimhi pakaraṇādimhi ‘‘cittaṃ cetasikaṃ rūpa’’ntiādinā vacanena ācariyena vuttaṃ, ito paraṃ idāni tassa rūpassa vibhāvanaṃ samāsena saṅkhepena karissaṃ.

623.Yaṃ ruppatīti rūpanti yaṃ dhammajātaṃ ruppati sītādinā viruddhapaccayena vikāramāpajjati. Tathā rūpayatīti rūpaṃ yaṃ dhammajātaṃ vaṇṇavikāramāpajjamānaṃ hadayaṅgatabhāvaṃ ajjhāsayaṃ pakāseti, iti tasmā rūpaṃ, kiṃ taṃ? Vaṇṇāyatanaṃ. Rūpārūpabhavātīto, surūpo rūpamabrvi bhagavā rūpārūpabhavaatīto surūpo rūpaṃ abrvi kathesi.

625-6.Mahābhūtenāti mahanto bhūto uppatti etassāti mahābhūto, tena. Vañcakattā mahābhūtasamāti vā.

630.Nirupādānamānasoti upādānavirahitacitto.

633.Tassasampattīti tassa kiccassa sampatti.

634.Upabrūhanarasāti vaḍḍhanakiccā.

637.Āsayānusaye ñāṇanti ettha āsayo nāma

Sassatucchedadiṭṭhī ca, khantī saccānulomikaṃ;

Yathābhūtañca yaṃ ñāṇaṃ, etaṃ āsayasadditaṃ.

Atthīti kho, kaccāna, ayameko anto, anto kho, kaccāna, atthi iti ayaṃ eko anto koṭṭhāso, ayaṃ sassatadiṭṭhi. Natthīti kho, kaccāna, ayaṃ dutiyo anto, ayaṃ ucchedadiṭṭhi. Khantī saccānulomikanti catunnaṃ saccānaṃ anulomikañāṇaṃ, saṅkhārupekkhāñāṇanti attho. Yathābhūtañca yaṃ ñāṇanti sappaccayanāmarūpadassanaṃ ñāṇaṃ. Etaṃāsayasadditanti etaṃ āsayaṃ iti kathitaṃ. Evaṃ vuttappakārena āsaye ñāṇaṃ nāma. Anusayo nāma diṭṭhānusayādayo anusayā satta. Indriyānaṃ paropareti pare adhikabhāvena opare ca tikkhānubhāvena ayaṃ satto tikkhasaddhindriyo mudusaddhindriyo hīnasaddhindriyoti attho. Samādhindriyādīsupi eseva nayo. Iti sattānaṃ indriyānaṃ paraopare ñāṇaṃ.

638.Sabbaññutā ñāṇanti tihetukakāmāvacarakriyācatukkaṃ gahetabbaṃ.

641. Akkhikūṭehi matthaluṅgena paricchinno antato.

645.Bhāvasambhavasaṇṭhānāti itthipumasambhavabhūtavaṇṇāyatanaṃ.

647. Ete dasa catusamuṭṭhānā sambhārā catūhi paccayehi cattālīsa bhavanti.

652.Niviṭṭheti patiṭṭhite.

658.Ubbiadhikānaṃ pathavīadhikānaṃ.

660-2.Visese satīti nissayabhūtānaṃ catunnaṃ visese sati, sabbaso sabbesaṃ visesaparikappanaṃ pahāya eva kammavisesena pasādānaṃ visesatā ñeyyā.

663.Saddīyatīti uccārīyate. Rasantīti assādenti.

668.Paratoti paṭhamakappato aparabhāge paṭisandhiyaṃ bhāvadvayaṃ samuṭṭhātīti viññeyyaṃ. ‘‘Pavattepi samuṭṭhāyā’’tiādikaṃ soṇakumārādayo sandhāya vuttaṃ.

672.Na taṃ byañjanakāraṇanti taṃ indriyadvayaṃ byañjanassa kāraṇaṃ na siyā. Tassāti byañjanassa.

674.Ubbāhananti nīharaṇaṃ.

676-7. Annapānādikaṃ vatthu yaṃ kammajaṃ aggiṃ harati, kevalaṃ ekaṃ hutvā taṃ annapānādikaṃ vatthu jīvitaṃ pana pāletuṃ na ca sakkoti. Ekato jīvitaṃ pāletuñca sakkonti.

Kāyena rūpakāyena attano bhāvaṃ viññāpentānaṃ bhāvo kāyaggahaṇānusārena kāyaggahaṇassa anucintanena gahitāya vāyodhātuvikārasaṅkhātāya etāya dhammajātiyā paṇḍitehi viññāyate. Itipi tasmā kāyaviññatti.

681. Ekāvajjanavīthiyaṃ heṭṭhā chahi cittehi vāyodhātusamuṭṭhitaṃ upatthambhaṃ labhitvā.

684.Saha saddena vāti saddena saheva.

690-1.Etāsaṃ pana lahutādīnaṃ tissannaṃ pavattiyaṃ nidassanaṃ kamato ārogyaṃ lahutā , madditaṃ dhammaṃ mudutā, dhantahemaṃ kammaññatā hoti. Lahutādittayaṃ pana kammaṃ kātuṃ na sakkoti, āhārādittayaṃyeva lahutādittayaṃ karoti yasmā, tato taṃ tijaṃ nāma.

693.Vuttamākāranānattāti ettha ākāranānattā nāma ācayākāraanubandhatākāravasena vuttaṃ. Veneyyānaṃ vasena vāti eke veneyyā ācayavasena jātirūpaṃ jānanti, eke anubandhatāvasena jānanti. Iti veneyyānaṃ jānanavasena jātirūpaṃ dvidhā vuttaṃ.

694.Sabhāvānapagame attano sabhāvassa anapagame sati.

Te middharūpavādācariyā paṭikkhipitabbā. Kathaṃ? Addhā munisi sambuddho, natthi nīvaraṇā tavāti yo tvaṃ addhā ekantena muni asi sambuddho asi nīvaraṇā dhammā tava tuyhaṃ natthi, iti vacane sace middhaṃ nīvaraṇaṃ rūpe paviṭṭhaṃ siyā. Bhagavatā rūpakāyassa vijjamānattā ‘‘natthi nīvaraṇā tavā’’ti vacanaṃ vattabbaṃ siyā. Thinamiddhanīvaraṇaṃ avijjānīvaraṇena saha nīvaraṇañceva hoti, nīvaraṇasampayuttañca hoti. Iti sampayuttavacanato sampayuttassa rūpassa abhāvato tampi na vattabbaṃ siyā. Na purejātapaccayāti aññamaññapaccayāti attho. Sace thinamiddhaṃ rūpaṃ siyā, kathaṃ arūpepi aññamaññaṃ siyā, na siyāti attho. Arūpepi kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ uppajjati. Iti vacanena ca na middharūpaṃ siyā, arūpe kathaṃ siyāti attho. Arūpameva middhaṃ iti paṭikkhipitabbā. Arūpepi etassa middhassa uppattiyā sādhakavacanato niṭṭhaṃ ettha ca avagantabbaṃ ‘‘arūpa’’nti viññunā.

705-6.Kammena vīsati rūpāti aṭṭhindriyavatthuaṭṭhāvinibbhogasantatūpacayākāsā kammajā. Cetasā viññattidvayasaddalahutādittayaavinibbhogasantatūpacayākāsā cittajā. Utunā saddalahutādittayaavinibbhogasantatūpacayākāsā utujā. Āhārato lahutādittayaavinibbhogasantatūpacayākāsā āhārajā.

707-17.Jāyeyyuṃ yadi tānipīti tāni jaratāaniccatārūpā yadi jāyeyyuṃ, evaṃ sante tu tesaṃ jaratāaniccatā bhedā siyuṃ. Hi saccaṃ vacanaṃ pāko na paccati, bhedo vā na ca bhijjati yasmā, tasmā tesaṃ pākabhedā siyunti, taṃ vacanaṃ natthi. Etaṃ jaratāaniccatādvayaṃ jātassa nipphannarūpassa pākabhedattā na jāyati. Siyā kassaci buddhetthāti ettha jaratāaniccatāvinicchayādhikāre kassaci janassa buddhi ñāṇaṃ yadi siyā, ‘‘rūpassūpacayo’’ti vacanena ‘‘jāti jāyatī’’ti vacanaṃ dīpitaṃ yathā, evaṃ tathā pākopi paccatu, bhedopi paribhijjatu, evaṃ buddhi siyā. Jāti na ceva jāyate. Iti iminā pakārena vibhāvinā ñeyyā. Jāti jāyamānassa nipphannarūpassa nibbatti nāma pakāsitā. Tattha yassa siyā tattha vacane yassa janassa buddhi siyā. Yesaṃ nipphannarūpadhammānaṃ jāti atthi, jāti abhinibbattisammutiṃ tappaccayattavohāraṃ tesaṃ nipphannarūpadhammānaṃ paccayaṭṭhena laddhavohāraṃ kammajādikaṃ vohāraṃ labhateva yathā, tathā tesaṃ nipphannarūpadhammānaṃ te pākabhedā abhinibbattisammutiṃ nāma tappaccayattavohāraṃ labhanti, iti buddhi siyā. Tassa janassa evaṃ vattabbaṃ – idaṃ santatūpacayadvayaṃ kammādisambhavaṃ hoti yathā, evaṃ pākabhedā taṃ kammādisambhavavohāraṃ kadācipi na labhanti. Hi saccaṃ vacanaṃ kasmā kāraṇā janakānaṃ kammādipaccayānaṃ ānubhāvasaṅkhāte khaṇuppāde tesaṃ pākabhedānaṃ abhāvato na labhanti. Vuttappakārena khaṇuppāde jātiparamparābhāvato sā jāti labbhate, tasmā kāraṇā jāti eva abhinibbattisammutiṃ paccayattavohāraṃ labhati, itaraṃ jaratāaniccatādvayaṃ pana na labhati. Taṃ jaratāaniccatādvayaṃ jiyyati iti bhijjati iti vā na vattabbaṃ hoti. Kasmā? Kammādipaccayānaṃ ānubhāvakkhaṇe tassa jaratāaniccatādvayassa paccayānaṃ abhāvato.

718-23.Aniccaṃ saṅkhatañcetaṃ jarāmaraṇaṃ aniccasaṅkhātaṃ itipi vacanassa bhagavatā vuttattā jaratāaniccatādvayaṃ jāyati, evaṃ iti tvaṃ ce maññasi, evaṃ ‘‘jāyati evā’’ti vacanaṃ bhagavatā na vattabbaṃ. Hi kasmā kāraṇā? ‘‘Aniccaṃ saṅkhatañcetaṃ, jarāmaraṇamiccapī’’tivuttabhāvādinā ākāradesanāpariyāyena lesena bhagavatā aniccānaṃ nipphannarūpadhammānaṃ jarāmaraṇasaṅkhātaṃ sabhāvato jarāmaraṇaṃ aniccaṃ saṅkhatañcāpi cittajānaṃ vikārattā viññattiyo ‘‘cittajā’’ti vuttā viya, tathā evaṃ bhagavatā vuttaṃ. Yadi evaṃ atthe sati etaṃ ruppanalakkhaṇattayaṃ ajātattā ca sabbathā sabbākārena khaṃpupphaṃva natthi, asaṅkhataṃ nibbānaṃ viya niccaṃvāti ca codako vadeyya, natthi niccanti idaṃ ubhayavacanaṃ no bhagavatā vattabbaṃ. Kasmā? Nissayadhammānaṃ āyattabhāvena pavattito pathaviyādīnaṃ nissayānaṃ bhāve sati tassa lakkhaṇattayassa bhāvato, tasmā khaṃpupphaṃva taṃ lakkhaṇattayaṃ na natthi, atthīti attho. Pathavīādīnaṃ abhāve taṃ lakkhaṇattayaṃ na ca labbhati yasmā, tasmā nibbānaṃ viya, tathā niccaṃ na.

724-5. Paricchedādayo anipphannā. Tesameva ca rūpānaṃ tesameva nipphannarūpadhammānaṃ vikārattā nipphannā ceva saṅkhatā sesavasena vuttānaṃ pabhedakatoti dassanato. Sesaṃ uttānatthameva.

767.

Gantuṃ panicche piṭakebhidhamme,

Yo dhammasenāpatinā samattaṃ;

Hitatthinā tena ca bhikkhunāyaṃ,

Sakkacca sammā pana sikkhitabbo.

Yo bhikkhu abhidhamme piṭake dhammasenāpatinā samattaṃ sabhāvaṃ gantuṃ pāpuṇituṃ iccheyya, tena ca bhikkhunā hitatthinā sakkaccaṃ ādarena sammā tīraṇacintanasajjhāyanehi ayaṃ abhidhammāvatāro sikkhitabbo.

Iti abhidhammāvatāraṭīkāya

Rūpavibhāgavaṇṇanā niṭṭhitā.

Dasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app