14. Cuddasamo paricchedo

Rūpāvacarasamādhibhāvanāniddesavaṇṇanā

789. Evaṃ paramatthasammutivasena ubhayathāpi sabbadhamme saṅkhepato dassetvā idāni yasmā tesu uggahaṇaparicchedādivasena kataparicayena atthakāmena kulaputtena ekaṃsato bhāvanāya abhiyogo kātabbo, tasmā bhāvanānayaṃ saṅkhepato dassetumārabhanto āha ‘‘bhāvanānaya’’ntiādi. Tattha bhāvanānayanti lokiyalokuttarabhāvanānayaṃ, kusaladhammānaṃ vaḍḍhanakkamanti attho. Diṭṭhadhammikasamparāyikaṃ hitaṃ ānayati upanetīti hitānayo, taṃ hitānayaṃ. Mānayanti mānento. Diṭṭhadhammikasamparāyikatthehi anusāsanato sattānaṃ sukhaṃ ānetīti sukhānayo, taṃ sukhānayaṃ. Paramaṃ byākaromi, paramaṃ bhāvanānayanti vā yojanā.

790. Manussānaṃ dhammato uttaraṃ ñāṇadassananti sambandho. Tattha manussānaṃ dhammā nāma manussānaṃ pakatidhammabhūtā dasa kusalakammapathā, tato uttaraṃ ñāṇadassanaṃ nāma mahaggatalokuttaradhammā. Te hi jānanaṭṭhena ñāṇaṃ, paccakkhato viya dassanaṭṭhena ca dassananti adhippetā. ‘‘Uttarimanussāna’’nti vā yathāṭhitavaseneva sambandho. Bālamanussādito uttarimanussānaṃ jhāyīnañceva ariyānañcāti attho.

791.Saṅkassarasamācāretiādīhi sīlavisuddhiyā payojanadassanaṃ. Tattha saṅkāya saritabbo samācāro assāti saṅkassarasamācāro. Yaṃ kiñci lāmakakammaṃ disvā ‘‘idaṃ asukena kataṃ bhavissatī’’ti evaṃ pavattetabbāya saṅkāya attano vā pare yaṃkiñci mantente disvā ‘‘mama idañcidañca asāruppaṃ jānitvā mantetī’’ti evaṃ pavattasaṅkāya upagantabbasamācāroti attho. Dussīleti etadeva vibhāvetuṃ ‘‘sīlavajjite’’ti vuttaṃ. Dussīleti vā dūsitasīle khaṇḍādibhāvaṃ upagatasīle. Sīlavajjiteti sabbena sabbaṃ sīlavirahite. Natthi jhānanti lokiyajjhānampi tāva natthi. Kuto maggoti lokuttaramaggo kuto, kena kāraṇena lokuttaradhammānaṃ hetuyeva vijjatīti attho.

792. Caranti tasmiṃ sīle paripūrakāritāya pavattantīti cārittaṃ. Vāritaṃ tāyanti rakkhanti tena, vāritato vā attānaṃ tāyatīti vārittaṃ. Yaṃ bhagavatā ‘‘idaṃ kātabba’’nti paññattisikkhāpadapūraṇaṃ, idaṃ cārittaṃ nāma. Yaṃ ‘‘na kātabba’’nti paṭikkhittaṃ, tassa akaraṇaṃ vārittaṃ nāma. Acchiddantiādīsu yassa sattasu āpattikkhandhesu majjhe sikkhāpadaṃ bhinnaṃ, tassa sīlaṃ chiddasāṭako viya chiddaṃ nāma hoti, tabbiparītaṃ acchiddaṃ. Yassa ādimhi vā ante vā bhinnaṃ, tassa pariyante chinnasāṭako viya khaṇḍaṃ nāma hoti, tadaññaṃ akkhaṇḍaṃ. Kamassa ādarakaraṇavasena akkhaṇḍanti, kamavilaṅghanavasena ‘‘akkhaṇḍamacchidda’’nti vā pāṭho. Akammāsa-ggahaṇena asabalattampi vuttaṃ, sabalakammāsānaṃ bhedassa appamattakabhāvato. Ettako hi tesaṃ viseso. Yassa paṭipāṭiyā dve tīṇi sikkhāpadāni bhinnāni, tassa piṭṭhiyā, kucchiyā vā uṭṭhitena visabhāgavaṇṇena kāḷarattādīnaṃ aññatarena sabalavaṇṇā gāvī viya sabalaṃ nāma hoti. Yassa antarantarā bhinnāni, tassa antarantarā visabhāgavaṇṇabinducitragāvī viya kammāsaṃ nāma hoti. Yaṃ pana tathāvidhaṃ na hoti, taṃ ‘‘asabalaṃ akammāsa’’nti vuccati. Aninditanti iminā bhujissaviññuppasatthaaparāmaṭṭhasamādhisaṃvattanikabhāve saṅgaṇhāti. Tattha ‘‘imināhaṃ sīlena vā vatena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’’ti evaṃ taṇhāya aparāmaṭṭhaṃ taṇhādāsabyato mocitattā bhujissaṃ nāma. Adāsañhi loke bhujissoti vadanti. Yathāvuttaguṇapāripūriyā buddhādīhi viññūhi pasaṃsitabbanti viññuppasatthaṃ. Taṇhādiṭṭhīhi aparāmaṭṭhaṃ ṭhitibhāgiyaṃ aparāmaṭṭhaṃ nāma. Jhānādīnaṃ paccayo bhavituṃ samatthaṃ visesabhāgiyaṃ samādhisaṃvattanikaṃ nāma.

793-7.Vivekasukhanti kāyacittūpadhivivekasukhaṃ. Kāyavivekasukhampi hi sampannasīlasseva dussīlassa suññāgārādīsu vasatopi bheravārammaṇādiāpāthagamanena dukkhasseva visesato sampajjanato. Alaṅkāro anuttaroti devabrahmarājarājamahāmattādīnaṃ majjhe anaññasādhāraṇasobhāpaṭilābhahetutāya niruttaro alaṅkāraviseso. Ratananti cakkavattīnaṃ cakkaratanāditopi savisesaṃ ratijananato anuttaraṃ ratanaṃ. Cakkaratanādikañhi vaṭṭanissitameva ratiṃ janeti, idaṃ pana vivaṭṭanissitampi janetīti visesato ratijanakaṃ hoti. Icchiticchitassa sampattivisesassa nipphādanato cintāmaṇisamanti cintāmaṇi. Yānanti saṃsārakantārataraṇe yānaṃ. Sītalanti cittasītibhāvakaraṇena sītalaṃ. Kilesamaladhovananti gaṅgāyamunādīhipi dubbisodhanīyassa kilesakālusiyassa dhovanaṃ. Guṇānaṃ mūlabhūtanti sabbesampi lokiyalokuttaraguṇānaṃ mūlabhūtaṃ. ‘‘Sīle patiṭṭhāya (saṃ. ni. 1.23), ko cādi kusalānaṃ dhammānaṃ, sīlañca suvisuddha’’nti (saṃ. ni. 5.369) ca ādivacanañhettha nidassanaṃ. Dosānaṃ vītikkamavatthubhūtassa balassa vināsanato dosānaṃ balaghāti.

Tasmāti yasmā evaṃvidhānisaṃsasampannaṃ sīlaṃ, tasmā. Duvidhalakkhaṇanti okkhittacakkhuappasaddādivasena kāyakammādīnaṃ avippakiṇṇatāsādhanato samādhānalakkhaṇaṃ, kusaladhammānaṃ mūlabhāvato patiṭṭhānalakkhaṇanti evaṃ duvidhalakkhaṇaṃ, cārittavārittavasena vā duvidhasabhāvanti attho. Atthānaṃ kāmeti tassa hitāsīsanavasenāti atthakāmo. Piyaṃ sīlamassāti piyasīlo.

798-9. Kātabbo palibodhassupacchedoti sambandho. Katividho panāyaṃ palibodho, kiṃ sarūpo cāti āha ‘‘palibodhādasā’’tiādi, ‘‘āha mahāaṭṭhakathāya’’nti adhippāyo. Tattha āvāsoti ekampi ovarakaṃ ādiṃ katvā yāva sakalopi saṅghārāmo, so tattha paṭibaddhacittassa palibodho, na itarassa. Kulanti ñātikulaṃ vā upaṭṭhākakulaṃ vā, taṃ tehi saṃsaṭṭhaviharatova palibodho. Lābhoti cattāro paccayā, tepi tattha sāpekkhasseva palibodhā. Gaṇoti suttantikagaṇo vā ābhidhammikagaṇo vā. So uddesaparipucchādānena samaṇadhammassa okāsālābhino palibodho. Kammanti navakammaṃ, taṃ karontena vaḍḍhakiādīhi laddhāladdhaṃ jānitabbaṃ, katākate ussukkaṃ āpajjitabbanti sabbathāpi palibodho. Addhānanti maggagamanacittassa dubbinodanīyatāya taṃ samaṇadhammassa palibodho. Ñātīti ettha kula-ggahaṇena ñātikulassapi gahitattā ekekā ñāti idha gahitāti daṭṭhabbā. Ye pana vihāre ācariyupajjhāyādayo, ghare mātādayo, te gilānā palibodhā. Ābādhoti yo koci rogo, so bādhayamāno palibodho. Ganthoti pariyattipariharaṇaṃ, taṃ sajjhāyādīhi niccabyāvaṭasseva palibodho. Iddhīti pothujjanikaiddhi. Sā hi dupparihārā appamattakeneva bhijjati, ayaṃ pana vipassanāya palibodho, na samādhissa samādhiṃ patvā paṭilabhitabbattā. Teti te palibodhā.

800-2.Palibodhassupacchedaṃ katvāti ettha paṭhamo tattha nirapekkhacittatāya, dutiyo asaṃsaggena, tatiyo lābhasakkāruppattiṭṭhānaṃ pahāya aññattha gamanena, catuttho yathāraddhaganthasamāpanena , aññassa saṅgāhaṇena vā, pañcamo yathāraddhakammassa niṭṭhāpanena, saṅghādīnaṃ niyyātanena vā, chaṭṭho gantvā kiccatīraṇena, sattamo upaṭṭhahitvā ñātīnaṃ pākatikakaraṇena, aṭṭhamo bhesajjakaraṇena, vīriyādhiṭṭhānena vā, navamadasamā tattha abyāvaṭatāya upacchinditabbā. Upasaṅkamitabboti yattha so vasati, tattha upasaṅkamanavidhiñceva upasaṅkamantena paṭipajjitabbavidhānañca visuddhimagge vuttanayena veditabbaṃ. Ito parañhi ganthavitthārapariharaṇatthaṃ visuddhimagge āgatavitthāraṃ pahāya padatthavaṇṇanamattaṃ karissāma. Kammaṭṭhānassāti ettha yogakammassa pavattiṭṭhānatāya, uparūparibhāvanākammassa kāraṇabhāvato ca kammaṭṭhānaṃ. Taṃ pana sabbatthakapārihāriyavasena duvidhaṃ. Tattha mettā, maraṇassati, asubhasaññā ca sabbattha atthayitabbato icchitabbato sabbatthakakammaṭṭhānaṃ nāma. Cariyānukūlaṃ pana yaṃ kiñci kammaṭṭhānaṃ niccaṃ pariharitabbattā pārihāriyakammaṭṭhānaṃ nāma. Imaṃ duvidhaṃ kammaṭṭhānaṃ yo deti, ayaṃ kammaṭṭhānassa dāyako, sopi īdiso pariyesitabboti dassetuṃ ‘‘piyo garū’’tiādi vuttaṃ. Piyoti sīlasampadādīhi sattānaṃ piyāyitabbo. Garūti tatoyeva garukātabbo pāsāṇacchattaṃ viya garuṃ katvā daṭṭhabbo. Bhāvanīyoti sambhāvanīyo. Vattāti kiñci ālasiyampi disvā codetvā ovādavasena vadanasīlo. Vacanakkhamoti paṭipucchakkhamo, paṭipucchito asaṃhīro hutvā sambhāsanakkhamoti vuttaṃ hoti. Gambhīrañca kathaṃ kattāti tiracchānakathaṃ akathetvā dasakathāvatthupaṭisaṃyuttaṃ gambhīrameva kathaṃ kattā. No caṭṭhāne niyojakoti appavattitabbaṭṭhānabhūte ahite na niyojako. Evamādiguṇopetanti ādi-saddena saddhāsampadādiguṇayogaṃ dasseti. Kālenāti attano, ācariyassa ca sappāyakālena.

803.Vattaṃ katvāti ācariyassa navakamahallakabhāvānurūpena khandhake āgataṃ ācariyavattaṃ katvā. Idāni ācariyena paṭipajjitabbavidhiṃ dassetuṃ ‘‘tenāpī’’tiādi vuttaṃ. Tenāpīti kammaṭṭhānadāyakenapi. Caritaṃ ñatvā dātabbanti cetopariyañāṇalābhinā tassa cittācāraṃ, hadayalohitaṃ vā passitvā itarena ‘‘tvaṃ kiṃcaritosi, ke vā pana te dhammā bahulaṃ samudācarantī’’tiādinā paṭipucchitvā tassa caritaṃ jānitvā tadanurūpena dātabbaṃ.

804. Iriyāpathāditopi kesañci caritaṃ jānituṃ sakkā, taṃ pana na ekantikaṃ, ‘‘caritaṃ ñatvā’’ti vuttaṃ, katamaṃ pana taṃ, katividhā vāti āha ‘‘caritaṃ panidaṃ rāgadosamohavasenā’’tiādi . Ussannabhāvena santāne caratīti caritaṃ, asati paṭipakkhabhāvanāyaṃ santāne pavattanārahā rāgādayo.

805.Vomissakanayāti sampayogavasena, ekasantatipariyāpannatāvasena ca nesaṃ saṃsaggabhedā. Catusaṭṭhi bhavantīti –

‘‘Rāgādike tike satta, satta saddhādike tike;

Ekadvitikamūlamhi, missato sattasattaka’’nti –

Evaṃ vuttehi navahi sattakehi yathārahaṃ vibhajiyamānā tesaṭṭhi diṭṭhiyā saddhiṃ catusaṭṭhi bhavanti. Tathā hi vuttaṃ upanandattherena

‘‘Rāgo doso ca moho ca, rāgena paṭighopi ca;

Saddhiṃ rāgena moho ca, mohopi paṭighena ca.

‘‘Rāgādittayamekanti, satta rāgādike tike;

Saddhā buddhi ca takko ca, saddhiṃ saddhāya buddhi ca.

‘‘Saddhāya takkanañceva, buddhiyā takkanampi ca;

Saddhādittayamekanti, satta saddhādike tike.

‘‘Rāgādikaṃ tikañceka-mekadvitikabhedato;

Saddhābuddhivitakkehi, yathāyogaṃ vimissiya.

‘‘Ekamūle dvimūle ca, paccekaṃ sattakattayaṃ;

Timūle sattakañcekaṃ, ñeyyaṃ taṃ sattasattakaṃ.

‘‘Saddhiṃ rāgena saddhā ca, saddhiṃ teneva buddhi ca;

Teneva takkanaṃ tena, saddhābuddhi ca tena ca.

‘‘Saddhāsaṅkappanaṃ tena, buddhisaṅkappanampi ca;

Vimissetvāna teneva, saddhābuddhivitakkanaṃ.

‘‘Rāgamūlanaye ceva-mekaṃ sattakamuddise;

Saddhiṃ dosena saddhā ca, saddhiṃ teneva buddhi ca.

‘‘Teneva takkanaṃ tena, saddhābuddhi ca tena ca;

Saddhāsaṅkappanaṃ tena, buddhisaṅkappanampi ca.

‘‘Vimissetvāna teneva, saddhābuddhivitakkanaṃ;

Dosamūlanaye ceva-mekaṃ sattakamuddise.

‘‘Saddhiṃ mohena saddhā ca, saddhiṃ teneva buddhi ca;

Teneva takkanaṃ tena, saddhābuddhi ca tena ca.

‘‘Saddhāsaṅkappanaṃ tena, buddhisaṅkappanampi ca;

Vimissetvāna teneva, saddhābuddhivitakkanaṃ.

‘‘Mohamūlanaye ceva-mekaṃ sattakamuddise;

Ekamūle naye cevaṃ, ñeyyaṃ taṃ sattakattayaṃ.

‘‘Missetvā rāgadosehi, saddhā teheva buddhi ca;

Tehi saṅkappanaṃ tehi, saddhābuddhi ca tehi ca.

‘‘Saddhāsaṅkappanaṃ tehi, buddhisaṅkappanampi ca;

Tehi dvīheva missetvā, saddhābuddhivitakkanaṃ.

‘‘Rāgadosanaye ceva-mekaṃ sattakamuddise;

Missetvā rāgamohehi, saddhā teheva buddhi ca.

‘‘Tehi saṅkappanaṃ tehi, saddhābuddhi ca tehi ca;

Saddhāsaṅkappanaṃ tehi, buddhisaṅkappanampi ca.

‘‘Tehi dvīheva missetvā, saddhābuddhivitakkanaṃ;

Rāgamohanaye ceva-mekaṃ sattakamuddise.

‘‘Missetvā dosamohehi, saddhā teheva buddhi ca;

Tehi saṅkappanaṃ tehi, saddhābuddhi ca tehi ca.

‘‘Saddhāsaṅkappanaṃ tehi, buddhisaṅkappanampi ca;

Tehi dvīheva missetvā, saddhābuddhivitakkanaṃ.

‘‘Dosamohanaye ceva-mekaṃ sattakamuddise;

Dvimūlamhi naye cevaṃ, ñeyyaṃ taṃ sattakattayaṃ.

‘‘Rāgappaṭighamohehi, saddhā teheva buddhi ca;

Tehi saṅkappanaṃ tehi, saddhābuddhi ca tehi ca.

‘‘Saddhāsaṅkappanaṃ tehi, buddhisaṅkappanampi ca;

Tehi tīheva missetvā, saddhābuddhivitakkanaṃ.

‘‘Timūlamhi naye ceva-mekaṃ sattakamuddise;

Evaṃ tesaṭṭhi hotīti, viññeyyaṃ navasattakaṃ;

Diṭṭhiyāpi ca hoteva, catusaṭṭhīti kecanā’’ti.

806-7. Nanu ca ‘‘caritaṃ ñatvā dātabba’’nti vuttaṃ, kiṃcaritassa pana kiṃ kammaṭṭhānaṃ anukūlanti imaṃ anuyogaṃ sandhāya taṃtaṃcaritānukūlakammaṭṭhānaṃ dassetvā puna tassa gaṇanato appanāvahato jhānappabhedato samatikkamato vaḍḍhanāvaḍḍhanato ārammaṇato bhūmito gahaṇato paccayato bhedaṃ dassetuṃ ‘‘asubhā cā’’tiādi āraddhaṃ. Tattha dasa asubhāti uddhumātakaṃ vinīlakaṃ vipubbakaṃ vicchiddakaṃ vikkhāyitakaṃ vikkhittakaṃ hatavikkhittakaṃ lohitakaṃ puḷavakaṃ aṭṭhikanti ime dasa. Tathā kāyagatāsati cāti ime ekādasa rāgavikkhambhanassa upāyabhāvato rāgacaritassa anukūlā. Asubha-ggahaṇena cettha tadārammaṇasamādhipubbaṅgamaṃ kammaṭṭhānaṃ gahitaṃ. Evaṃ sesesupi yathārahaṃ daṭṭhabbaṃ. Appamāṇasattārammaṇattā appamaññā, mettā karuṇā muditā upekkhāti catunnaṃ brahmavihārānametaṃ adhivacanaṃ. Te pana savaṇṇakasiṇā nīlakasiṇaṃ pītakasiṇaṃ lohitakasiṇaṃ odātakasiṇanti imehi catūhi vaṇṇakasiṇehi sahitā aṭṭha dosavikkhambhanupāyabhāvato, appaṭighātavisayattā ca dosacaritassa anukūlā.

808.Taṃ…pe… panekakanti ettha ekakanti idaṃ anussatiapekkhaṃ, anussatīsu ekanti attho, na mohacaritavitakkacaritāpekkhaṃ tesaṃ aññassāpi anukūlassa labbhanato. Taṃ pana mohacaritassa, vitakkacaritassa ca gaṇanabalena cittassa patiṭṭhānato anukūlaṃ.

809-11.Purimā…pe… dehinoti ‘‘buddhānussati dhammānussati saṅghānussati sīlānussati cāgānussati devatānussatī’’ti idaṃ pāḷikkamena purimaṃ anussatichakkaṃ saddhācaritassa atisappāyavasena anukūlaṃ. Maraṇūpasamāyuttā satīti maraṇe, upasame ca yuttā sati, maraṇānussati, upasamānussati cāti vuttaṃ hoti. Āhāranissitā saññāti āhāre paṭikkūlasaññā. Dhātuvavatthānanti catudhātuvavatthānaṃ. Buddhippakatijantunoti buddhicaritassa sattassa. Sesāni kasiṇānīti dosacaritassa anukūlesu vuttehi catūhi vaṇṇakasiṇehi avasesāni pathavīāpotejovāyoālokākāsakasiṇāni, evaṃ purimāni cattāri, imāni chāti dasa imasseva ujuvipaccanīkā, imassa asappāyanti gahetabbavisesassa abhāvato rāgādisabbacaritānaṃ anukūlāti vaṇṇitā.

812.Ekantavipaccanīkabhāvatoti rāgacaritādīnaṃ asubhādikammaṭṭhānassa ujuvipaccanīkatāya. Atisappāyatoti saddhācaritādīnaṃ buddhānussatiādikammaṭṭhānassa atisappāyato. Evaṃ ujuvipaccanīkavasena, atisappāyavasena ca idaṃ sabbaṃ visuṃ visuṃ tesaṃ anukūlanti vuttaṃ, na pana itarassa ananukūlabhāvato. Na hi rāgādīnaṃ avikkhambhikā, saddhādīnaṃ vā anupakārikā kusalabhāvanā nāma atthi. Tathā hi meghiyasutte

‘‘Cattāro dhammā uttari bhāvetabbā, asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā byāpādassa pahānāya, ānāpānassati bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāyā’’ti (a. ni. 9.3; udā. 31) –

Ekasseva cattāro dhammā bhāvetabbāti vuttā. Tathā rāhulovādasuttepi ‘‘mettaṃ, rāhula, bhāvanaṃ bhāvehī’’tiādinā (ma. ni. 2.120) satta kammaṭṭhānāni vuttāni, na cāyasmato meghiyassa cattāripi caritāni santi, nāpi rāhulattherassa sabbacaritāni, tasmā vacanamatte abhinivesaṃ akatvā sabbattha adhippāyo pariyesitabboti vuttaṃ hoti.

813-4. Kiñcāpi vuttanayena kammaṭṭhānānaṃ gaṇanaparicchedopi sakkā ñātuṃ, saṅkarattā pana sukhena viññātuṃ na sakkāti tesaṃ sāmaññato, visuṃ visuṃ jātito ca gaṇanaparicchedaṃ dassetuṃ ‘‘kammaṭṭhānāni sabbānī’’tiādi vuttaṃ. Cattālīsāti niddiseti pāḷito, aṭṭhakathāto ca samodhānetvā ‘‘samacattālīsā’’ti niddiseyya. Kathaṃ? Kasiṇāni dasa…pe… saññā cāhāratā iti. Asubhānussatī dasāti dasa-saddo paccekaṃ yojetabbo ‘‘dasa asubhā , dasa anussatī’’ti. Dasa asubhā heṭṭhā kathitāva. ‘‘Purimānussatichakka’’nti ettha vuttā cha, maraṇānussati kāyagatāsati ānāpānassati upasamānussatīti imā dasa anussatiyo. Catudhātuvavatthānanti pathavādīnaṃ catunnaṃ dhātūnaṃ vavatthānaṃ. Saññā cāhāratāti gāthābandhavasena ga-kārassa lopaṃ katvā āhāragatā saññā ‘‘āhāratā saññā’’ti vuttā. Āhāroyeva vā āhāratā, taggatā ca saññā upacārato ‘‘āhāratā’’ti vuttā, āhāre paṭikkūlasaññāti attho.

815-6. Kiṃ imesu sabbesuyeva kammaṭṭhānesu jhānaṃ nibbattatīti? Āma, nibbattati sabbesveva upacārajjhānaṃ, appanājhānaṃ pana kesuci na nibbattati, tasmā kānici upacārameva nibbattenti, kānici appanampi. Kathaṃ panetaṃ daṭṭhabbanti āha ‘‘etesū’’tiādi. Upacārameva āvahantīti upacārāvahā ‘‘apekkho’’tiādīsu viya hettha avadhāraṇaṃ daṭṭhabbaṃ. Tattha ānāpānassatiṃ, kāyagatāsatiñca hitvā sesā buddhānussatiādayo aṭṭha anussatiyo, saññā, vavatthānañcāti ete dasa nānappakārakattā, gambhīrattā, sabhāvadhammattā ca asati bhāvanāvisese upacārāvahā vuttā.

817-8. Evaṃ upacārappanāvahato dassetvā idāni jhānappabhedato dassetuṃ ‘‘appanāyāvahesū’’tiādi vuttaṃ. Catukkajjhānikāti catukkanayavasena catubbidharūpāvacarajjhānavanto, tesaṃ ekekasseva ārammaṇabhūtāti attho. Pañcakanayavasena pana ‘‘pañcakajjhānikā’’ti veditabbā. Paṭhamajjhānikāti paṭhamajjhānasseva ārammaṇabhūtā, paṭikkūlabhāvato pana itaresaṃ ārammaṇāni na honti. Paṭikkūlepi hi visaye vitakkabalena paṭhamajjhānaṃ appeti caṇḍasotanadiyaṃ arittabalena nāvā viya. Sesāni pana tadabhāvato na tesu appenti.

819.Tikajjhānavahāti catukkanayena tikajjhānavahā, pañcakanayena pana catukkajjhānavahā, mettākaruṇāmuditā hi mettādīnaṃ somanassasahagatānameva ārammaṇattā pañcamajjhānikā na honti. Appanappattā hi mettādayo somanassena vinā nappavattanti. Catutthopi brahmavihāroti sambandho. Brahmānaṃ uttamānaṃ vihāro, brahmabhūto vā vihāroti brahmavihāro, so upekkhābhāvanāvasena catutthajjhāniko. Tatthāpi mettādivasena paṭiladdhajjhānacatukkassevetaṃ appeti, netarassa. Kasmā? Mettādīnaṃ nissandattā. Yathā hi kasiṇānaṃ nissandā āruppā, yathā ca samathavipassanānissandā nirodhasamāpatti, evaṃ mettādinissandā upekkhā. Āruppā catutthajjhānikāti aṅgasamatāvasena āruppāpi catutthajjhānasseva pabhedāti katvā vuttaṃ.

820. Evaṃ jhānabhedato dassetvā puna samatikkamato dassetuṃ ‘‘vasenārammaṇaṅgāna’’ntiādi vuttaṃ. Ārammaṇasamatikkamo aṅgasamatikkamoti atikkamitabbānaṃ ārammaṇānaṃ, aṅgānañca vasena samatikkamo duvidho. Kiṃ sabbesveva duvidho labbhati, noti āha ‘‘gocarā…pe… tikkamo’’ti. Catūsu hi āruppesu ārammaṇasamatikkamova hoti ākāsakasiṇavajjitesu navasu ārammaṇesu aññataraṃ samatikkamitvā ākāsānañcāyatanassa, ākāsānañcāyatanādīni ca samatikkamitvā viññāṇañcāyatanādīnaṃ pattabbattā, aṅgātikkamo pana arūpe natthi catunnañcāpi aṅgānaṃ vasena samānattā. Rūpe jhānaṅgatikkamoti rūpāvacarikakammaṭṭhānesu vitakkādīnaṃ jhānaṅgānaṃ atikkamo, idañca labbhamānakavasena vuttaṃ. Paṭhamajjhānikesu duvidhopi samatikkamo natthi, nīvaraṇasamatikkamo idha aṭṭhannampi samāpattīnaṃ sādhāraṇattā na gahito.

821. Evaṃ samatikkamavasena dassetvā puna vaḍḍhanāvaḍḍhanavasena dassetuṃ ‘‘daseva kasiṇānī’’tiādimāha. Imesu cattālīsāya kammaṭṭhānesu dasa kasiṇāneva vaḍḍhetabbāni. Na ca…pe… asubhādayoti sesā asubhādayo pana neva vaḍḍhetabbā. Kasmā? Paricchinnākāreneva upaṭṭhānato, ānisaṃsābhāvato ca. Tathā hi dasa asubhāni, kāyagatāsati ca attano ṭhitokāsena paricchinnattā paricchinnākāreneva upaṭṭhahanti. Vaḍḍhitesupi kuṇaparāsi eva upaṭṭhātīti na koci ānisaṃso atthi. Avaḍḍhitesupi hi tesu kāmarāgavikkhambhanā hotiyeva. Yadi evaṃ, asubhajjhānānaṃ appamāṇārammaṇatāvacanaṃ virujjhatīti? Na virujjhati. Ekacco hi uddhumātake vā aṭṭhike vā mahante nimittaṃ gaṇhāti, ekacco appaketi iminā pariyāyena ekaccassa parittārammaṇajjhānaṃ hoti, ekaccassa appamāṇārammaṇaṃ. Yo vā etaṃ ānisaṃsābhāvaṃ apassanto vaḍḍheyya, tassa vasena appamāṇārammaṇatā vuttā. Ānāpānanimittampi nāsikaggamukhanimittādiparicchinnaṃ upaṭṭhāti, vaḍḍhayatopi ca vātarāsiyeva vaḍḍhati. Picupiṇḍādivasena upaṭṭhahantampi hi nimittaṃ vātasaṅghāṭamattameva, tathā brahmavihāranimittampi vaḍḍhentassa sattarāsiyeva vaḍḍheyya, na ca tena koci attho hoti, tasmā tadubhayampi na vaḍḍhetabbaṃ. Yaṃ pana vuttaṃ ‘‘mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’tiādi (vibha. 663), tampi pariggahavasena vuttaṃ, na nimittavaḍḍhanavasena. Kiñci brahmavihāre paṭibhāganimittameva natthi, kimayaṃ vaḍḍheyya, appamāṇārammaṇatā panettha pariggahitamattavasena veditabbā. Āruppārammaṇesu ākāsaṃ kasiṇugghāṭamattattā kasiṇāpagamavaseneva manasi kātabbaṃ, tato paraṃ vaḍḍhayato na kiñci hoti, viññāṇaṃ sabhāvadhammattā na sakkā vaḍḍhetuṃ, parikammameva hi vaḍḍhetuṃ sakkā, viññāṇāpagamo tassa abhāvamattattā, nevasaññānāsaññāyatanārammaṇampi sabhāvadhammattāyeva na sakkā vaḍḍhetuṃ, tasmā tānipi na vaḍḍhetabbāni. Appamāṇārammaṇatā āruppānaṃ vipulakasiṇugghāṭimākāse pavattiyā veditabbā. Buddhānussatiādayo ca animittattā na vaḍḍhetabbā . Paṭibhāganimittañhi ayaṃ vaḍḍheyya, tañca nesaṃ natthi, tasmā ime asubhādayo tiṃsa kammaṭṭhānāni paricchinnokāsattā, payojanābhāvato, avaḍḍhanato ca na vaḍḍhetabbāni.

822-3. Evaṃ vaḍḍhanāvaḍḍhanato dassetvā puna ārammaṇato dassetuṃ ‘‘daseva kasiṇānī’’tiādi āraddhaṃ. Paṭibhāganimittāni honti ārammaṇānīti imāni dvāvīsa paṭibhāganimittabhūtāni ārammaṇāni honti. Sesāti avasesā aṭṭhārasa neva paṭibhāganimittārammaṇā siyuṃ.

824-5. Idāni bhūmito dassetuṃ ‘‘asubhānī’’tiādi vuttaṃ. Devesu nappavattanti tattha asubhānaṃ, paṭikkūlassa ca āhārassa abhāvato. Tacapañcakampi hi tattha pavattamānaṃ dibbānubhāvena paṭikkūlākārena nopaṭṭhāti. Assāsapassāsānaṃ brahmaloke abhāvato ‘‘ānāpānassati cā’’tiādi vuttaṃ. Jhānānubhāvanibbattānañhi atthassa abhāvato natthi brahmaloke assāsapassāsā.

827. Idāni gahaṇato dassetuṃ ‘‘catuttha’’ntiādi vuttaṃ. Tattha catutthaṃ…pe… diṭṭheneva gahetabbāti vāyokasiṇaṃ vajjetvā sesā nava kasiṇā, dasa asubhānīti imāni ekūnavīsati diṭṭheneva vatthunā karaṇabhūtena gahetabbāni uggahetabbāni. Tathā ca vuttaṃ aṭṭhakathāyaṃ ‘‘diṭṭhena gahetabbāni, pubbabhāge cakkhunā oloketvā nimittaṃ nesaṃ gahetabbanti attho’’ti (visuddhi. 1.47).

828-31.Satiyampi ca kāyamhīti kāyagatāsatiyampi. Diṭṭhena tacapañcakanti tacapañcakamattameva diṭṭhena gahetabbaṃ. Sesamettha sutenevāti ettha kāyagatāsatiyaṃ sesaṃ vakkapañcakādi suteneva gahetabbaṃ. Iti kāyagatāsati diṭṭhasutena gahetabbā. Uttaroṭṭhanāsikaggesu phuṭṭhassa assāsapassāsassa gahetabbato vuttaṃ ‘‘ānāpānassati ettha, phuṭṭhena paridīpitā’’ti. Ucchusassādīnaṃ pattesu calamānavaṇṇaggahaṇamukhena, sarīrasamphassavasena ca vātassa gahetabbattā vuttaṃ ‘‘vāyokasiṇamevettha, diṭṭhaphuṭṭhena gayhatī’’ti. Āditova gahetabbā na hontītiādikammikena bhāvanārambhavasena na paṭṭhapetabbāni, heṭṭhime tayo brahmavihāre, kasiṇesu rūpāvacaracatutthajjhānañca anadhigantvā sampādetuṃ asakkuṇeyyattā.

832-5. Evaṃ gahaṇavasena dassetvā idāni paccayato dassetuṃ ‘‘kammaṭṭhānesu hetesū’’tiādi vuttaṃ. Tattha etesu kammaṭṭhānesūti ettha yathārahaṃ ārammaṇānaṃ, jhānānañca gahaṇaṃ veditabbaṃ. Ākāsakasiṇassa ugghāṭetuṃ asakkuṇeyyattā vuttaṃ ‘‘ākāsakasiṇaṃ vinā’’ti. Mettādiekekasmiṃ brahmavihāre tīṇi tīṇi jhānāni paṭilabhitvā ṭhitasseva upekkhābrahmavihāravasena pañcamajjhānaṃ uppajjatīti vuttaṃ ‘‘tayo brahmavihārā’’tiādi. Dvinnaṃ nevasaññānāsaññāyatanajavanānaṃ samanantarā nirodhaṃ phusatīti katvā vuttaṃ ‘‘catutthamāruppa’’ntiādi. Vipassanābhavasampattisukhānaṃpaccayāti vipassanāya, bhavasampattiyā, diṭṭhadhammasukhavihārassa ca paccayā hontīti attho.

836-9. Evaṃ pasaṅgena āgataṃ kammaṭṭhānavibhāgaṃ dassetvā puna ācariyena paṭipajjitabbavidhiṃ dassetuṃ ‘‘kammaṭṭhānaṃ gahetvā’’tiādi vuttaṃ. Santike vasantassāti ācariyena saddhiṃ ekagehe, ekavihāre vā vasantassa. Kathetabbanti pavattiṃ sutvā sutvā kathetabbaṃ. Āgatassāgatakkhaṇeti sa-kāro padasandhimattakaro, āgatāgatakkhaṇeti attho. Atha vā āgatassa āgatakkhaṇe kathetabbaṃ. Īdisesu hi ṭhānesu āmeḍitasāmatthiyatova labbhati. Na hi ekavārameva āgatassa tasmiṃ khaṇe kathetabbaṃ, tato paraṃ na kathetabbanti yujjati.

Nātisaṅkhepavitthāranti atisaṃkhittaṃ, ativitthārañca akatvā tassa sukhena uggaṇhanappamāṇaṃ kathetabbaṃ. Sace pana so pakatiyāva uggahitakammaṭṭhāno hoti, sajjhāyavasena vā manasikāravasena vā kataparicayo, tassa ekaṃ, dve vā nisajjā attano sammukhāva sajjhāyaṃ kāretvā dātabbaṃ. Evaṃ ācariyena paṭipajjitabbavidhiṃ dassetvā puna gahitakammaṭṭhānena tena yoginā uttari kātabbavidhānaṃ dassento āha ‘‘tenapī’’tiādi. Sammaṭṭhānanti yattha pahaṭo samati, taṃ sammaṭṭhānaṃ, idaṃ sammaṭṭhānaṃ viyāti sammaṭṭhānaṃ. Yathā hi sammaṭṭhāne gahite puggalaṃ attano verī abhibhavituṃ na sakkoti, evaṃ kammaṭṭhāne gahite manobhusaṅkhāto kāmarāgo taṃsamaṅgipuggalaṃ abhibhavitvā attano vase kātuṃ na sakkoti . Tena vuttaṃ ‘‘sammaṭṭhānaṃ viyāti sammaṭṭhāna’’nti. Mano abhibhavatīti manobhū, tassa manobhuno. Aṭṭhārasahi…pe… vivajjiteti –

‘‘Mahāvāsaṃ navāvāsaṃ, jarāvāsañca panthaniṃ;

Soṇḍiṃ paṇṇañca pupphañca, phalaṃ patthitameva ca.

‘‘Nagaraṃ dārunā khettaṃ, visabhāgena paṭṭanaṃ;

Paccantasīmāsappāyaṃ, yattha mitto na labbhati.

‘‘Aṭṭhārasetāni ṭhānāni, iti viññāya paṇḍito;

Ārakā parivajjeyya, maggaṃ sappaṭibhayaṃ yathā’’ti. (visuddhi. 1.52) –

Evaṃ vuttehi aṭṭhārasahi vihāradosehi sabbakālaviyutte. Anurūpeti imesu aṭṭhārasasu dosesu aññatarenapi samannāgato ananurūpo nāma, tadabhāvena attano yogakammassa anukūle. Mahāvihārādayo hi yogakammassa anukūlā na honti, tasmā mahāvihāre tāva vattakaraṇādinā palibodho hoti. Yattha pana sabbaṃ katameva, avasesāpi saṅghaṭṭanā natthi, evarūpo mahāvihāropi anurūpova. Navavihāre bahuṃ navakammaṃ kātabbaṃ hoti, tasmā so asati aññasmiṃ anukūle kāraṇe ananurūpo hoti. Tathā jiṇṇavihāropi bahupaṭijaggitabbatāya kammaṭṭhānantarāyiko. Panthanissitako āgantukehi rattindivaṃ samokiṇṇatāya. Yattha soṇḍī nāma pāsāṇapokkharaṇī hoti, so soṇḍivihāro. Tattha bahū pānīyatthāya samosaranti, tathā paṇṇapupphaphalavati vihāre taṃtadatthāya. Patthanīye lokasammate vihāre viharantaṃ ‘‘arahā’’ti sambhāventā bahū āgacchanti. Nagarasannissitepi vihāre visabhāgārammaṇāpāthagamanādīni honti. Dārusannissite kaṭṭhahārikādīhi aphāsu hoti. Khettasannissite vihāramajjheyeva khalamaṇḍalakaraṇādinā aphāsu hoti. Visabhāgapuggalādhivutthepi kalahanivāraṇādīsu te upavadanti. Paṭṭanasannissite abhiṇhaṃ nāvāsatthehi āgatamanussehi aphāsu hoti. Paccantanissite manussā buddhādīsu appasannā honti. Rajjasīmasannissite dvinnaṃ rājūnaṃ kalahe sati dvinnaṃ vijitesu piṇḍāya vicarantaṃ bhikkhuṃ ‘‘ayaṃ carapuriso’’ti gahetvā bandhanādikaṃ pāpeyyuṃ, asappāye amanussādiupaddavā honti. Kalyāṇamittānadhivutthe uppannakaṅkhāya vinodake asati mahādosoyevāti etepi vihārā ananurūpā, tasmā tādise vihāre parivajjetvā vuttadosavirahite anurūpe vihāre vihātabbaṃ.

Tassa pana vihārassa anurūpabhāvo evaṃ veditabboti dassetuṃ ‘‘gāmato’’tiādi vuttaṃ. Gāmatoti gocaragāmato. Nātidūreti gocaragāmassa aḍḍhagāvutato orabhāgatāya na atidūre. Naccāsanneti pacchimena pamāṇena gocaragāmato pañcadhanusatikatāya na atisanne. Iminā gamanāgamanasampannataṃ dasseti. Gocaragāmassa pana uttaradisāya vā dakkhiṇadisāya vā nātidūraṃ naccāsannaṃ senāsanaṃ visesena gamanāgamanasampannaṃ hoti, nātidūranaccāsannatā cettha nidassanamattaṃ. Pañcaṅgasaṃyuteti pana vuttattā nātidūranaccāsannatāya saha divā appakiṇṇatādīni cattāri samodhānetvā pañcaṅgasaṃyuttatā veditabbā. Vuttañhetaṃ bhagavatā –

‘‘Kathañca, bhikkhave, senāsanaṃ pañcaṅgasamannāgataṃ hoti? Idha, bhikkhave, senāsanaṃ nātidūraṃ hoti naccāsannaṃ gamanāgamanasampannaṃ divā appakiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ appaḍaṃsamakasavātātapasarīsapasamphassaṃ, tasmiṃ kho pana senāsane viharantassa appakasireneva uppajjanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, tasmiṃ kho pana senāsane therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā paripucchati pañhaṃ ‘idaṃ, bhante, kathaṃ; imassa ko atthoti. Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttāniṃ karonti, anekavihitesu ca kaṅkhāṭṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho, bhikkhave, senāsanaṃ pañcaṅgasamannāgataṃ hotī’’ti (a. ni. 10.11).

Ettha ca nātidūranaccāsannabhāvena gamanāgamanasampannatā paṭhamaṃ aṅgaṃ, divā mahājanasaṃkiṇṇatābhāvena, rattiyaṃ janālāpasaddābhāvena, sabbadāpi janasannipātanigghosābhāvena appakiṇṇaappasaddaappanigghosabhāvo dutiyaṃ, ḍaṃsamakasādiparissayābhāvo tatiyaṃ, appakasirena cīvarapiṇḍapātādipaccayalābho catutthaṃ, bahussutatādiguṇasamannāgatānaṃ therānaṃ vasanabhāvo pañcamanti imehi pañcahi aṅgehi saṃyutte samannāgate vihārasmiṃ vihātabbaṃ.

840-1. Paṭhamaṃ vuttaāvāsādimahāpalibodhe upādāya khuddakapalibodho, idāni taṃ palibodhaṃ sarūpato dassetvā tassa upacchindanākāraṃ āvi kātuṃ ‘‘dīghā kesā’’tiādi vuttaṃ. So patto suṭṭhu pacitabboti yojanā.

842-5.Pavivitteti janavivitte okāse. Vajjetvā…pe… lohitanti ime cattāro kasiṇadosā, tasmā evarūpā mattikā vajjetvā. Saṇhāyāti apanītatiṇamūlasakkharavālukāya sumadditāya sukhumāya. Aruṇavaṇṇāyāti aruṇanibhāya, aruṇavaṇṇappabhāyāti attho. Bahiddhā vāpi tādiseti bahiddhāpi vihārapaccante paṭicchannaṭṭhāne. Saṃhārimanti saṃharitabbaṃ gahetvā caraṇayogyaṃ. Tatraṭṭhakanti yattha kataṃ, tattheva tiṭṭhanakaṃ.

847-50.Pamāṇatoti vakkhamānappamāṇato. Vaṭṭaṃ ākoṭetvāti parimaṇḍalaṃ katvā ākoṭetvā. Tanti taṃ cammaṃ vā kaṭasāraṃ vā dussapaṭṭaṃ vā. Kaṇṇikanti kaṇṇikāsadisaṃ, parimaṇḍalato padumakaṇṇikākāranti vuttaṃ hoti. Tenāha ‘‘sama’’nti. ‘‘Kaṇṇikāsama’’nti vā pāṭho. Vidatthicaturaṅgulanti caturaṅgulādhikavidatthippamāṇaṃ. Etadeva hi pamāṇaṃ sandhāya aṭṭhakathāyaṃ ‘‘suppamatte vā sarāvamatte vā’’ti (visuddhi. 1.55) vuttaṃ. Vivaṭṭanti nibbānaṃ. Kasiṇaparikammaṃ karontopi hi ettakeyeva aṭṭhatvā nibbānatthāyeva vāyamati. Bherītalasamaṃ katvāti pāṇikāya ghaṃsetvā ninnatunnataṭṭhānābhāvena bherītalaṃ viya samaṃ katvā. Sammajjitvāna taṃ ṭhānanti yasmiṃ ṭhāne nisīditvā taṃ kasiṇaṃ oloketi, taṃ ṭhānaṃ sace uklāpaṃ hoti, sammajjitvā. Nhatvāti sarīradarathavinodanatthaṃ nhatvā.

851-2.Tamhā kasiṇamaṇḍalā hatthapāsappamāṇasmiṃ padeseti tamhā kasiṇamaṇḍalassa, ṭhapitaṭṭhānamhā aḍḍhateyyahatthantare padese, kasiṇamaṇḍalassa, pīṭhassa ca majjhaṃ hatthapāsappamāṇaṃ katvā paññatteti vuttaṃ hoti. Vidatthicaturaṅgule ucceti vidatthicaturaṅgulaṃ hutvā ucce, vidatthicaturaṅgulapādaketi vuttaṃ hoti. Dūre nisinnassa hi kasiṇaṃ na upaṭṭhāti, āsannatare nisinnassa hatthapāṇikāpadādayo kasiṇadosā paññāyanti. Uccatare nisinnena ca gīvaṃ paṇāmetvā oloketabbaṃ hoti, nīcatare jaṇṇukāni rujjanti, tasmā hatthapāsappamāṇe padese vidatthicaturaṅgulapādake pīṭhe nisīditabbaṃ. Yasmā catūsu iriyāpathesu sayanaṃ kosajjapakkhiyaṃ, ṭhānacaṅkamanāni uddhaccapakkhiyāni, nisajjā pana alīnuddhaccapakkhiyā, santo iriyāpatho, tasmā vuttaṃ ‘‘nisīditvā’’ti, samantato ūrubaddhāsanaṃ pallaṅkaṃ ābhujitvāti attho. Yenākārena nisīdantassa nisajjā sukhā hoti, taṃ dassetuṃ vuttaṃ ‘‘ujuṃ kāyaṃ paṇidhāyā’’ti. Uparimaṃ sarīraṃ ujukaṃ ṭhapetvā aṭṭhārasapiṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvāti attho. Evañhi nisinnassa cammamaṃsanahārūni na oṇamanti, athassa yā tesaṃ oṇamanapaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā na uppajjanti. Tāsu anuppannāsu cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ na paripatati. Tato ca pubbenāparaṃ visesappattiyā vuddhiṃ phātiṃ upagacchati. Idāni ārammaṇapariggahupāyaṃ dassento āha ‘‘katvā parimukhaṃ sati’’nti, kammaṭṭhānābhimukhaṃ satiṃ ṭhapetvāti attho. Abhi-saddena hi samānattho idha pari-saddo, atha vā samīpatthena pari-saddena mukhassa samīpe satiṃ katvāti attho. Yathāha – ‘‘ayaṃ sati upaṭṭhitā hoti supaṭṭhitā nāsikagge vā mukhanimitte vā. Tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā’’ti (vibha. 537). Atha vā ‘‘parīti pariggahaṭṭho, mukhanti niyyānaṭṭho, satīti upaṭṭhānaṭṭho. Tena vuccati ‘parimukhaṃ sati’’nti (paṭi. ma. 1.164) vacanato ‘‘pariṇāyikā’’tiādīsu viya pari-saddo pariggahaṭṭho, ‘‘suññatavimokkhamukha’’ntiādīsu viya mukha-saddo niyyānaṭṭhoti katvā pariggahitaniyyānasatiṃ katvā sabbathā gahitāsammosaṃ pariccattasammosaṃ satinepakkaṃ upaṭṭhapetvāti vuttaṃ hoti.

853-5.Kāmesvādīnavaṃ disvāti ‘‘kāmā nāmete aṭṭhikaṅkhalikūpamā nirassādaṭṭhenā’’tiādinā vatthukāmakilesakāmesu ādīnavaṃ paccavekkhitvā. Nekkhammaṃ daṭṭhu khematoti nekkhammaṃ khemato disvā kāmanissaraṇaṃ sabbadukkhasamatikkamassa upāyabhūtaṃ nekkhammanti evaṃ nekkhammasaṅkhātaṃ saupacārajjhānaṃ, nibbānaṃ, vipassanaṃ, sabbepi vā kusaladhamme khemato nibbhayato disvā, tattha jātābhilāso hutvāti vuttaṃ hoti. Paramaṃ…pe… ratanattayeti buddhādiratanattaye ratanattayaguṇānussaraṇena balavapītipāmojjaṃ janayitvā. Bhāgī…pe… muttamanti ‘‘ahaṃ imāya sabbabuddhapaccekabuddhaariyasāvakehi paṭipannāya nekkhammapaṭipattiyā cittavivekādippavivekajassa sukhassa addhā ekantena bhāgī assaṃ, lābhī bhaveyya’’nti evaṃ paṭipattiyaṃ ānisaṃsadassanena tabbisayaṃ uttamaṃ mahantaṃ ussāhaṃ katvā. Ākārena samenevāti atiummīlitaatimandālocanāni vajjetvā nātiummīlitanātimandālocanasaṅkhātena samena ālocanākārena. Atiummīlayato hi atisukhumaṃ, avibhūtañca rūpagataṃ upanijjhāyato viya cakkhu kilamati, attano sabhāvavibhāvanato ca maṇḍalaṃ ativibhūtaṃ hoti, tathā vaṇṇato, lakkhaṇato vā upatiṭṭheyya, tenassa nimittaṃ nuppajjati. Atimandaṃ ummīlayato ca gajanimīlakena pekkhantassa viya rūpagataṃ maṇḍalaṃ avibhūtaṃ hoti. Dassane mandabyāpāratāya kosajjapātato cittañca līnaṃ hoti, evampi nimittaṃ nuppajjati, tasmā yathā nāma ādāsatale mukhanimittaṃ gaṇhanto na tattha atigāḷhaṃ ummīlati, na atimandaṃ, atha kho samena ākārena gaṇhāti, evameva nātiummīlanādinā samena ākārena gaṇhantena bhāvetabbanti. Nimittaṃ gaṇhatāti pathavīkasiṇe cakkhunā gahitaṃ nimittaṃ manasā gaṇhantena.

856-7. Idāni nimittaggahaṇopāyaṃ dassetuṃ ‘‘na vaṇṇo pekkhitabbo’’tiādi vuttaṃ. Na vaṇṇo pekkhitabbo soti yo tattha pathavīkasiṇe aruṇavaṇṇo, so na cintetabbo vaṇṇavasena manasikaroto vaṇṇakasiṇabhāvūpagamanato. Cakkhuviññāṇena pana gahitaggahaṇaṃ na sakkā vāretuṃ, tenevettha ‘‘na oloketabbo’’ti avatvā ‘‘manasānupekkhitā hotī’’tiādīsu viya manasā cintanavasena pekkhanaggahaṇaṃ kataṃ. Daṭṭhabbaṃ na ca lakkhaṇanti yaṃ tattha pathavīdhātuyā thaddhalakkhaṇaṃ na manasikātabbaṃ tassa manasikāre dhātukammaṭṭhānassa gahitattā. Vaṇṇaṃ pana amuñcitvāti disvā gahetabbattā pana vaṇṇaṃ amuñcitvā. Ussadassa vasena hi cittaṃ paṇṇattidhammasminti pathavīdhātuyā sattito adhikabhāvena sasambhārapathaviyā ‘‘pathavī’’ti vohāro, tasmiṃ sasambhārapathaviṃ upādāya paññatte paṇṇattidhamme ādāsatalagatamukhanimitte viya cittaṃ ṭhapetvā. Ekaggamānasoti puna nānārammaṇe cittaṃ avisāretvā ekaggamānaso hutvā. Pathavī pathaviccevaṃ vatvāti ettha paṭhamasamannāhāre kassaci vacībhedopi siyāti vuttanti ācariyadhammapālatthero āha.

858. Yadi vohāramatte cittaṃ ṭhapetabbaṃ, nāmantaravasena pathavī manasikātabbā bhaveyyāti hotu, ko dosoti dassento āha ‘‘pathavī medanī’’tiādi. Atha vā kiṃ pathavīnāmeyeva vutte bhāvanā hoti, udāhu aññasmimpīti āha ‘‘pathavī medanī’’tiādi. Ekaṃ vattumpi vaṭṭatīti etesu yaṃ icchati, taṃ attano paguṇatāya vā pacuratāya vā āgacchantaṃ ekaṃ vattuṃ vaṭṭati. Kiñcāpi evaṃ vaṭṭati, apica ‘‘pathavī’’ti etadeva nāmaṃ pākaṭaṃ, tasmā pākaṭavaseneva ‘‘pathavī pathavī’’ti bhāvetabbanti ācariyā.

859-60.Ummīlitvā…pe… tāva soti yāva vakkhamānākārena uggahanimittaṃ nuppajjati, tāva kiñci kālaṃ cakkhuṃ ummīlitvā nimittaggahaṇavasena pathavīmaṇḍalaṃ oloketvā puna kiñci kālaṃ cakkhūni nimīlitvāti evaṃ vārasatampi vārasahassampi tato bhiyyopi ummīlitvā so yogī āvajjeyya, yenākārena oloketvā gahitaṃ, tenākārena taṃ samannāhareyyāti attho.

861-3.Āpāthaṃ tu yāti ceti yadi manodvārikajavanānaṃ gocarabhāvaṃ upagacchati, taṃ uggahanimittaṃ tadā uppannanti pavuccatīti yojanā. Yadi uggahanimittepi pathavīmaṇḍalaṃ oloketvā bhāveti, paṭibhāganimittuppatti na siyā. Samīpaṭṭhena ca na sakkā anoloketunti vuttaṃ ‘‘nisīditabbaṃ no ceva’’ntiādi. Yathāsukhaṃ nisinnena, yathāsukhaṃ vā bhāvetabbanti sambandho.

864-5.Papañca…pe… dhovaneti passāvādinā kenaci karaṇīyena nisinnaṭṭhānato aññattha gantvā puna āgamma nisīdantena pādā dhovitabbā honti. Adhotapādena hi senāsanaṃ akkamato āpatti hoti, khaṇe khaṇe pādadhovane ca papañco hoti, tasmā tassa parihāratthaṃ dve upāhanāyeva icchitabbā. Tāva bahutalikā saddampi janeyyuṃ, saddo ca jhānakaṇṭako, tasmā vuttaṃ ‘‘ekatalikā’’ti. Tathā ‘‘parissayavinodanatthaṃ kattaradaṇḍo ca icchitabbo’’ti (visuddhi. 1.57) aṭṭhakathāyaṃ vuttaṃ. Asappāyena kenacīti vakkhamānena āvāsādiasappāyesu kenacideva asappāyena . Taṃ ṭhānanti kasiṇamaṇḍalassa ṭhitaṭṭhānaṃ. Ādāya taṃ punāti yathājātaṃ uggahanimittaṃ puna gahetvā, puna uppādetvāti vuttaṃ hoti.

866-7.Pīṭhe sukhanisinnenāti puna vasanaṭṭhānaṃ āgantvā vuttaniyāmena pīṭhe sukhanisinnena. Bhāvetabbanti taṃ nimittaṃ manasikāravasena vaḍḍhetabbaṃ. Samannāharitabbanti sammā āvajjitabbaṃ, sammā vā anu āharitabbaṃ. Takkāhatanti ‘‘takkanato takko’’ti evaṃ laddhanāmena bhāvanācittasampayuttena sammāsaṅkappena āhananapariyāhananakiccena aparāparaṃ pavattanena kammaṭṭhānaṃ āhataṃ, pariyāhatañca kātabbaṃ, balappattavitakko manasikāro bahulaṃ pavattetabboti attho.

868-70.Taṃ icchatīti taṃ nimittaṃ manasikātuṃ icchati. Evaṃ karontassāti evaṃ kammaṭṭhānaṃ takkāhataṃ karontassa. Yathā bhāvanā pubbenāparaṃ visesaṃ āvahati, evaṃ anuyuñjantassa, evaṃ karoto pana yadā saddhādīni indriyāni suvisadāni tikkhāni pavattanti , tadā assaddhiyādīnaṃ dūrībhāvena sātisayaṃ thāmappattehi sattahi balehi laddhupatthambhāni vitakkādīni kāmāvacarāneva jhānaṅgāni bahūni hutvā pātubhavanti. Tato ca tesaṃ ujuvipaccanīkabhūtā kāmacchandādayo saddhiṃ tadekaṭṭhehi pāpadhammehi dūrībhavanti. Tena vuttaṃ ‘‘vikkhambhanti…pe… pañca nīvaraṇānipī’’ti. Samādhiyati…pe… yoginoti tassa yogino paṭibhāganimittaṃ ārabbha uppannaupacārasamādhinā upacārajjhānena cittampi samādhiyati, paṭibhāganimittampi uppajjati upacārajjhānassa tena vinā abhāvato.

871-4.Imassāti paṭibhāganimittassa. Purimassāti uggahanimittassa. Thavikāti ādāsathavikato. Balākāviyatoyadeti meghasamīpe balākā viya. Sā hi meghassa nīlattā sayaṃ atiparisuddhā upaṭṭhāti, tadā taṃ upaṭṭhātīti sambandho. Evaṃ ādāsamaṇḍalūpamādīhi uggahanimittato paṭibhāganimittassa suvisuddhataṃ, saṇhasukhumatañca dasseti. Tenāha ‘‘tatodhikatara’’nti. Uggahanimitte aṅgulipadapāṇikāpadādayo kasiṇadosā paññāyanti, idaṃ pana vuttanayena tatopi sataguṇaṃ sahassaguṇaṃ suvisuddhaṃ hutvā upaṭṭhātīti attho. Tanusaṇṭhānavantantiādi aparamatthasabhāvattā vuttaṃ. Yadi hi taṃ edisaṃ bhaveyya, cakkhuviññeyyaṃ siyā, oḷārikaṃ sammasanūpagaṃ tilakkhaṇāhaṭaṃ, na panetaṃ tādisanti. Yadi panetaṃ na saṇṭhānādivantaṃ, kathaṃ jhānassa ārammaṇabhāvoti āha ‘‘upaṭṭhā…pe… maya’’nti. Tattha paññajanti bhāvanāmayaṃ paññājanitaṃ, bhāvanāpaññāya sañjānanamattanti vuttaṃ hoti. Na hi asabhāvadhammassa kutocisamuṭṭhānaṃ atthi. Tenāha ‘‘bhāvanāmayaṃ upaṭṭhānākāramatta’’nti, kevalaṃ samādhilābhino bhāvanāvisesajanitaṃ tammayaṃ upaṭṭhānākāramattameva bhāvanāvisesānubhāvena upaṭṭhātīti attho.

875-8. Vikkhambhitāneva sannisinnāneva na puna tadatthaṃ ussāho kātabboti adhippāyo. Paṭibhāganimitte hi uppajjamāneyeva taṃvisayaṃ upacārajjhānaṃ nīvaraṇe vikkhambhentameva uppajjati. Kilesā sannisinnāvāti avasesā tadekaṭṭhakilesā ca sammadeva nisinnā, upasantāti attho. ‘‘Upacārasamādhinā’’ti vutte itaropi samādhi atthīti atthato āpannanti tampi dassetuṃ ‘‘ākārehi pana dvīhī’’tiādi vuttaṃ. Dvīhi ākārehīti jhānadhammānaṃ paṭipakkhadūrībhāvo, thirabhāvappatti cāti imehi dvīhi kāraṇehi. Idāni tāni kāraṇāni samādhiavatthāmukhena dassetuṃ ‘‘upacārakkhaṇe’’tiādi vuttaṃ. Upacārakkhaṇeti upacārabhūmiyaṃ upacārāvatthāyaṃ . Tassa paṭilābheti yadatthāya ayaṃ paṭipanno, tassa appanāsamādhissa paṭilābhe adhigamāvatthāyaṃ. Kathaṃ upacārabhūmiyaṃ samādhiyati, kathañca appanābhūmiyanti āha ‘‘nīvāraṇappahānenā’’tiādi. Upacārakkhaṇe yadipi jhānaṅgāni paṭutarāni mahaggatabhāvappattāni na honti, tesaṃ paṭipakkhadhammānaṃ vikkhambhanena cittaṃ samādhiyati, paṭilābhabhūmiyampi appanāpattānaṃ jhānaṅgānaṃ pātubhāvena samādhiyatīti attho.

879-80.Aṅgāni…pe… na cāti upacārakkhaṇe aṅgāni na ca thāmajātāni neva bhāvanābalappattāni hontīti attho. Appanāyāti appanakkhaṇe. Tasmāti yasmā aṅgāni thāmajātāni jāyare, tasmā. Appanācittaṃ divasampi pavattatīti yathā nāma balavā puriso āsanā vuṭṭhāya divasampi tiṭṭheyya, evamevaṃ appanāsamādhimhi uppanne jhānacittaṃ sakiṃ bhavaṅgavāraṃ chinditvā uppannaṃ kevalaṃ rattimpi divasampi kusalajavanapaṭipāṭivaseneva pavattatīti attho. ‘‘Appanāpattaṃ divasampi pavattatī’’ti vadatā upacārakkhaṇe na tathāti dassitaṃ hoti. Tattha hi aṅgānaṃ athāmajātattā yathā nāma daharo kumāro ukkhipitvā ṭhapiyamāno punappunaṃ bhūmiyaṃ patati, evamevaṃ cittaṃ kālena nimittaṃ ārammaṇaṃ karoti, kālena bhavaṅgaṃ otarati.

881-4.Teneva pallaṅkenāti yasmiṃ nisinno paṭibhāganimittaṃ adhigacchi, teneva pallaṅkena karaṇabhūtena, hetubhūtena vā taṃ nimittaṃ vaḍḍhetvā. Upacārabhūmiyañhi nimittavaḍḍhanaṃ yuttaṃ. Cakkavattiyagabbhovāti cakkavatti bhavituṃ puññavā gabbho viya. Parihāni na vijjatīti laddhūpacārajjhānassa parihāni na vijjati. Nimitte hi aparihīne tadārammaṇaṃ jhānaṃ aparihīnameva hoti, nimitte pana ārakkhābhāvena vinaṭṭhe laddhajjhānampi vinassati tadāyattavuttittā. Tenāha ‘‘ārakkhaṇe’’tiādi.

885.Āvāsoti yasmiṃ āvāse vasantassa anuppannaṃ nimittaṃ nuppajjati, uppannaṃ vā vinassati, anupaṭṭhitā ca sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, ayaṃ asappāyo āvāso, tasmā yasmiṃ vihāre bahū āvāsā honti, tattha ekekasmiṃ tīṇi tīṇi divasāni vasitvā yattha cittaṃ ekaggaṃ na hoti, taṃ pahāya tabbiparīte vasitabbaṃ. Gocaroti gocaragāmo, so senāsanato atidūre accāsanne pubbadisāya vā pacchimadisāya vā asulabhabhikkho asappāyo. Bhassanti dvattiṃsatiracchānakathāpariyāpannā asappāyakathā. Sā hissa nimittantaradhānāya saṃvattati. Puggaloti tiracchānakathiko, sīlādiguṇavirahito puggalo, yaṃ nissāya asamāhitaṃ vā cittaṃ na samādhiyati, samāhitaṃ vā thiraṃ na hoti, evarūpo. So hi taṃ kaddamodakamiva acchaṃ udakaṃ malīnameva karoti. Bhojanaṃ pana kassaci ambilaṃ, kassaci madhuraṃ asappāyaṃ hoti. Utupi kassaci sīto, kassaci uṇho. Tasmā yaṃ bhojanaṃ vā utuṃ vā sevantassa phāsu na hoti, taṃ bhojanaṃ so ca utu asappāyo. Iriyāpathoti ṭhānacaṅkamanādīsu yo imassa asamāhitacittassa samādhānāya, samāhitacittassa ca thirabhāvāya na hoti, ayaṃ asappāyo iriyāpatho, tasmā tampi āvāsaṃ viya tīṇi divasāni upaparikkhitvā vajjetabbaṃ.

886.Sappāye satta seveyyāti vuttaviparītavasena sappāye āvāsādike satta seveyya. Tattha bhassasappāyaṃ nāma dasakathāvatthusannissitaṃ, tampi mattāya bhāsitabbaṃ. Evañhi paṭipajjatoti evaṃ vuttappakārena satta asappāye vajjetvā satta sappāye sevanavasena paṭipajjantassa nimittāsevanabahulassa.

888-9. Yena vinā appanāya kusalo na hoti, so dasavidho vidhi, appanākosallaṃ, tannibbattaṃ vā ñāṇaṃ ganthavitthārabhayena idha na dassitaṃ, atthikena pana visuddhimaggato (visuddhi. 1.60) gahetabbanti adhippāyo. Paṭiladdhe nimittasmiṃ, evañhi sampādayato appanākosallaṃ appanā sampavattatīti sambandho.

890-2.ti appanā. Evañhīti hi-saddo hetuattho, yasmā ṭhānametaṃ na vijjati, tasmā cittappavattiākāraṃ bhāvanācittassa līnuddhatādivasena pavattiākāraṃ sallakkhayaṃ upadhārento samataṃ vīriyasseva vīriyassa samādhinā samataṃyeva yojayetha, kathaṃ pana yojayethāti āha ‘‘īsakampī’’tiādi. Tattha layanti līnabhāvaṃ, saṅkocanti attho. Yantanti gacchantaṃ, paggaṇhetheva samabhāvāyāti adhippāyo. Tenāha ‘‘accāraddhaṃ nisedhetvā samameva pavattaye’’ti. Taṃ mānasanti sambandho.

894-9.Evanti vuttappakārena vīriyasamatāyojanavasena, paṭipannabhāvanāmānasaṃ paṭibhāganimitteyeva ṭhapanavasena nimittābhimukhaṃ paṭipādayato tassa yogino. Samijjhissatīti uppajjissati . Pathavīkasiṇanti pathavīti bhāvanāvasena upaṭṭhitaṃ tadeva paṭibhāganimittaṃ. Javanānīti kāmarūpāvacarajavanāni. Tenāha ‘‘ekaṃ tu rūpāvacarikaṃ bhave’’ti. Aññehīti pākatikehi kāmāvacaracittehi. Balavatarāti bhāvanābalena paṭutarabhāvappattiyā accantabalavanto. Parikammopacāratoti parikammattā, upacārattā ca. Tattha parikammattāti paṭisaṅkharaṇattā. Upacārattāti yathā gāmādīnaṃ āsannadeso ‘‘gāmūpacāro, nagarūpacāro’’ti vuccati, evaṃ appanāya āsannattā samīpacārittā. Upacārāni appanaṃ upecca carantīti katvā. Appanāyānulomattāti nānāvajjanavīthiyaṃ parikammatopi lahukaṃ appanānipphādakavasena, guṇavasena vā appanāya anukūlattā. Etthāti etesu parikammopacārānulomasaññitesu. Sabbantimaṃ tatiyaṃ, catutthaṃ vā gotrabhūti pavuccati parittagottassa abhibhavanato, mahaggatagottassa bhāvanato ca.

900-3. Avisesena sabbesaṃ sabbā samaññāti paṭhame naye gahitāgahaṇaṃ hotīti āha ‘‘gahitāgahaṇenā’’tiādi. Ekekassa gahitanāmaṃ itaresaṃ aggahaṇato, ekekanāmavasena gahitassa itaranāmavasena aggahaṇato vā nānāvajjanaparikammameva parikammanti adhippāyena ‘‘paṭhamaṃ upacāraṃ vā’’tiādi vuttaṃ. Catutthaṃ pañcamaṃ vāti -saddo aniyamo, so pana khippābhiññadandhābhiññavasena veditabbo. Khippābhiññassa hi catutthaṃ appeti, dandhābhiññassa pañcamaṃ. Tato paranti pañcamato paraṃ. Tenāha ‘‘chaṭṭhe vā’’tiādi. Kasmā na jāyatīti āha ‘‘āsannattā bhavaṅgassā’’ti. Cittaniyāmavasena hi uppajjitabbesu sattasu javanesu chaṭṭhasattamajavanavāragaḷanaṭṭhānabhūtattā bhavaṅgassa āsannaṃ javanaṃ patati. Tāvadeti tāvadeva. Chaṭṭhaṃ, sattamaṃ vā javanaṃ patantaṃ viya hoti parikkhīṇajavanattāti adhippāyo.

904-6. Atha kimetaṃ vuccati ‘‘chaṭṭhe sattame vāpi appanā na jāyatī’’ti? Ābhidhammikagodattatthero hi ‘‘purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ āsevanapaccayena paccayo’’ti (paṭṭhā. 1.1.12) imaṃ suttaṃ vatvā yathā aladdhāsevanaṃ paṭhamajavanaṃ gotrabhuṃ na uppādeti, laddhāsevanaṃ pana balavabhāvato dutiyaṃ, tatiyaṃ vā gotrabhuṃ uppādeti, evaṃ laddhāsevanatāya balavabhāvato chaṭṭhaṃ, sattamampi vā appetīti chaṭṭhaṃ, sattamampi vā appanā hotīti vadatī’’ti imaṃ codanaṃ manasi nidhāya therassa taṃ mataṃ paṭikkhipitvā yathāvuttamatameva patiṭṭhāpetuṃ ‘‘purimehī’’tiādi vuttaṃ.

Pariyanteṭhātuṃ neva sakkotīti papāte eva patatīti adhippāyo. Appetuṃ na sakkotīti patiṭṭhātuṃ appanāvasena uppajjituṃ na sakkoti. Na cettha ‘‘purimā purimā’’tiādisuttapadaṃ sādhakaṃ āsevanapaccayalābhassa balavabhāve anekantikattā. Tathā hi aladdhāsevanāpi paṭhamacetanā diṭṭhadhammavedanīyā hoti, laddhāsevanā dutiyacetanā yāva chaṭṭhacetanā aparāpariyavedanīyā, tasmā laddhāsevanepi chaṭṭhasattame appanā na hoti āsannabhavaṅgatāya dubbalattāti adhippāyo. Yadi evaṃ kathaṃ sattamajavanacetanā upapajjavedanīyā ānantariyā hoti? Nāyaṃ viseso, āsevanapaccayalābhena balavappattiyā, kiñcarahi kiriyāvatthāvisesato. Kiriyāvatthā hi ārambhamajjhapariyosānavasena tividhā. Tattha pariyosānāvatthāya sanniṭṭhāpakacetanābhāvena upapajjavedanīyāditā hoti, na balavabhāvenāti ācariyā.

907.Eka…pe… panāti ayaṃ appanā ekacittakkhaṇāyeva ekavārameva uppajjitvā nirujjhati, na samāpattivīthiyaṃ viya yathicchakaṃ pavattati. Sattasu hi ṭhānesu kālaparicchedo nāma natthi, paṭhamappanāyaṃ, lokiyābhiññāsu, catūsu maggesu, maggānantare phale, rūpārūpabhavesu bhavaṅgaṭṭhāne nirodhassa paccaye nevasaññānāsaññāyatane nirodhā vuṭṭhahantassa phalasamāpattiyanti. Etesu hi katthaci atiittarā, katthaci appamāṇā cittakkhaṇā honti, katthaci sampuṇṇajavanavīthi addhā labbhati. Tathā hi maggānantaraṃ phalaṃ tiṇṇaṃ upari na hoti, nirodhassa paccayo nevasaññānāsaññāyatanaṃ dvinnaṃ upari na hoti, rūpārūpabhavesu bhavaṅgassa parimāṇaṃ natthi, sesesu pana catūsu ṭhānesu ekameva cittanti tasmā ekacittakkhaṇikāyeva appanā hotīti veditabbā.

908.Paccavekkhaṇahetukanti paccavekkhaṇahetuṃ katvā. Nanu ca paccavekkhaṇaṃ āvajjanādīhi, na pana tena āvajjanādi, tasmā kathaṃ paccavekkhaṇahetukaṃ hotīti yujjati? Nāyaṃ doso bhavanakiriyāya paccavekkhaṇahetukattā. Na hi asati paccavekkhaṇe sā hoti nirodhassa paccayabhūtajhānantaramiva, sati pana paccavekkhaṇe sā hoti, tasmā anvayabyatirekavasena labbhati. Tassā paccavekkhaṇahetukatāti na na yujjati ‘‘paccavekkhaṇahetuka’’nti vacanaṃ. Paccavekkhaṇahetukaṃ āvajjananti vā sambandho. Āvajjanañhi paccavekkhaṇañāṇānaṃ anantarapaccayabhāvena kāraṇaṃ hoti.

911-3. Nānāvisayaluddhassa , ito cito ca bhamantassa cetasoti sambandho. Samādhānevāti samādhānā eva, samādhānakaraṇatoti attho. Pāmojjabhāvatoti pāmojjena samānayogakkhamatāya tassā tabbhāvavuttittā. Atha vā byāpādena ghaṭṭiyamānassa cittassa pamuditabhāvakaraṇato pītiyeva ‘‘pāmojja’’nti vuccati, tassa bhāvo, tasmā pāmojjasabhāvattāti attho. Sītalattasabhāvatoti byāpādagginā santāpiyamānassa cittassa nibbāpanavasena sītalattasabhāvattā.

914-6.Savipphārikabhāvenāti yoniso saṅkappavasena kāmavitakkādiṃ madditvā pavattanato savipphārikasabhāvena. Nekkhammādipavattitoti ettha nekkhamma-ggahaṇena brahmavihāravajjaṃ paṭhamajjhānaṃ gahitaṃ. Ādi-saddena tīsu brahmavihāresu paṭhamajjhānaṃ gahitanti vadanti. Avūpasantabhāvassāti uddhaccassa sarūpakathanena taṃsahavattino anutāpasabhāvassa kukkuccassāpi sarūpaṃ kathitamevāti daṭṭhabbaṃ. Tathā sayañcevātisantatoti uddhaccapaṭipakkhasabhāvavacanena kukkuccapaṭipakkho pītibhāvopi. Tenāha ‘‘sukhaṃ uddhaccakukkuccadvayassā’’ti. Matiyā anurūpattāti paññāya anurūpattā. Tathā ca vuttaṃ ācariyadhammapālattherena ‘‘vicāro vicikicchāya paṭipakkho ārammaṇe anumajjanavasena paññāpatirūpakasabhāvattā’’ti. Potthakesu pana ‘‘pītiyā anurūpattā’’ti pāṭho dissati, tassa ca vicāro anumajjanasabhāvavantatāya pīti viya ārammaṇe anivattanto ogāhetvā pavattatīti pītiyā anurūpattā sandehasabhāvattā ārammaṇaṃ anajjhogāhetvā pavattamānāya vicikicchāya paṭipakkhoti atthaṃ vadanti.

917.Tividhakalyāṇanti ādimajjhapariyosānakalyāṇatāsaṅkhātāhi paṭipadāvisuddhiādīhi tividhakalyāṇatāhi yuttaṃ. Yathāha ‘‘paṭhamassa jhānassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosāna’’nti (paṭi. ma. 1.158). Tattha pubbabhāgapaṭipadāvasena jhānassa paripanthato visujjhanaṃ paṭipadāvisuddhi nāma, sā pana yasmā jhānassa uppādakkhaṇe labbhati, tasmā vuttaṃ ‘‘paṭipadāvisuddhi ādī’’ti. Visodhetabbatādīnaṃ abhāvato jhānapariyāpannāya tatramajjhattupekkhāya kiccanipphattiyā anubrūhanā upekkhānubrūhanā nāma. Sā panāyaṃ visesato jhānassa ṭhitikkhaṇe labbhati. Tena vuttaṃ ‘‘upekkhānubrūhanā majjhe’’ti. Tattha dhammānaṃ anativattanādisādhakassa ñāṇassa kiccanipphattivasena pariyodapanā sampahaṃsanā nāma. Sā jhānassa osānakkhaṇe pākaṭā hotīti vuttaṃ ‘‘sampahaṃsanā pariyosāna’’nti.

Abhayagirivāsino ‘‘paṭipadāvisuddhi nāma sasambhāriko upacāro, upekkhānubrūhanā nāma appanā, sampahaṃsanā nāma paccavekkhaṇā’’ti (visuddhi. 1.75) evaṃ paṭipadāvisuddhiādike vaṇṇenti, taṃ ayuttaṃ. Evañhi sati ajhānadhammehi jhānadhammassa guṇasaṃkittanaṃ nāma kataṃ hoti. Na hi bhūmantaraṃ bhūmantarapariyāpannaṃ hoti, antoappanāyameva āgamanavasena paṭipadāvisuddhi, tatramajjhattupekkhāya kiccanipphattiādīhi upekkhānubrūhanādayo ca veditabbā. Evañca katvā vuttaṃ bhagavatā ‘‘ekattagataṃ cittaṃ paṭipadāvisuddhipakkhantarañceva hoti upekkhānubrūhitañca ñāṇena sampahaṃsita’’nti (paṭi. ma. 1.158). Ettha hi ekattagataṃ cittanti indriyānaṃ ekarasabhāvena, ekaggatāya ca sikhappattiyā tadanuguṇaekattagataṃ sasampayuttamappanācittaṃ, tasseva paṭipadāvisuddhipakkhandanādi pakkhantaraṃ vuccati.

Dasalakkhaṇasaṃyutanti ‘‘ādimhi tīṇi lakkhaṇāni, majjhe tīṇi, pariyosāne cattārī’’ti evaṃ dasaparimāṇehi appanāya lakkhitabbabhāvena lakkhaṇasaṅkhātehi paripanthato visuddhijhānādīhi saṃyuttaṃ. Vuttañhetaṃ –

‘‘Paṭhamassa jhānassa paṭipadāvisuddhi ādi. Ādissa kati lakkhaṇāni? Ādissa tīṇi lakkhaṇāni. Yo tassa paripantho, tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati, yañca paripanthato cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, paṭhamassa jhānassa paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni. Tena vuccati paṭhamaṃ jhānaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

‘‘Paṭhamassa jhānassa upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni? Majjhassa tīṇi lakkhaṇāni. Visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati , ekattupaṭṭhānaṃ ajjhupekkhati, yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, paṭhamassa jhānassa upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni. Tena vuccati paṭhamaṃ jhānaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

‘‘Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ. Pariyosānassa kati lakkhaṇāni? Pariyosānassa cattāri lakkhaṇāni. Tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagavīriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā, paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ, pariyosānassa imāni cattāri lakkhaṇāni. Tena vuccati paṭhamaṃ jhānaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañcā’’ti (paṭi. ma. 1.158).

Ettha ca gotrabhucittassa nānāvajjanavīthiyaṃ uppajjanārahaparipanthato visujjhanato tadāgamanavasena jhānacittassa visujjhanākāraṃ sandhāya ‘‘yo tassa paripantho, tato cittaṃ visujjhatī’’ti vuttaṃ. Gotrabhucittasseva tathā visuddhattā āvaraṇavirahitaṃ hutvā ekattanayena majjhimasamathanimittasaṅkhātaṃ samappavattaṃ appanāsamādhipaṭipajjanaṃ sandhāya ‘‘visuddhattā cittaṃ majjhimasamathanimittaṃ paṭipajjatī’’ti vuttaṃ. Tathā hi khīrasseva dadhibhāvābhāvepi tadeva khīraṃ dadhisampannantiādīsu viya gotrabhucittassa appanābhāvābhāvepi ekasantatipariṇāmūpagamanavasena taṃ majjhimaṃ samathanimittaṃ līnuddhaccasaṅkhātaantadvayānupagamanena majjhimaṃ paccanīkavūpasamanato yathā samathasaṅkhātaṃ yogino sukhavisesānaṃ kāraṇabhāvato nimittabhūtaṃ appanāsamādhiṃ paṭipajjati nāma, tathā paṭipannattā pana samāhitabhāvūpagamanena ekattanayavaseneva tattha pakkhandanaṃ sandhāya ‘‘paṭipannattā tattha cittaṃ pakkhandatī’’ti vuttaṃ. Ekattanayañhi vinā gotrabhussa appanāpakkhandanaṃ natthi. Evaṃ tāva purimacitte vijjamānākārassa idha nibbattiyā jhānaṃ uppādakkhaṇe tividhalakkhaṇasampannaṃ nāma. Yathā hi lokiyavipassanāya kiccanipphattiyā lokuttaramaggo ‘‘vipassanā’’ti vuccati, evaṃ visuddhassa pana tassa puna visodhane byāpārākaraṇato tatramajjhattupekkhākiccavasena puggalassa ajjhupekkhanato vuttaṃ ‘‘visuddhaṃ cittaṃ ajjhupekkhatī’’ti. Appanāsamādhibhāvūpagamanena samathavippaṭipannassa puna samādhāne byāpārākaraṇato vuttaṃ ‘‘samathapaṭipannaṃ cittaṃ ajjhupekkhatī’’ti.

Evaṃ samathapaṭipannabhāvatoyeva pubbe ‘‘kathaṃ nu kho kilesasaṃsaggaṃ pajaheyya’’nti paṭipannassa idāni samathapaṭipattiyā tassa pahīnattā pāpamittasaṃsaggaṃ pahāya ekassa viharato sappurisassa viya ekattena upaṭṭhitassa jhānacittassa puna ekattupaṭṭhāne byāpārākaraṇaṃ sandhāya ‘‘ekattupaṭṭhānaṃ ajjhupekkhatī’’ti vuttaṃ. Evaṃ tatramajjhattupekkhāya kiccavasena jhānaṃ majjhe tividhalakkhaṇasampannaṃ nāma hoti. Pubbabhāgappavattapārihāriyañāṇena cittassa saṃkilesavodānakaradhammesu ādīnavānisaṃsaṃ disvā yathā tattha jātānaṃ dhammānaṃ aññamaññānativattanaṃ hoti, tathā bhāvanāya sampahaṃsitattā visodhitattā tatramajjhattupekkhāya vasena anubrūhite citte samādhipaññāsaṅkhātayuganaddhadhammānaṃ aññamaññānativattiyā pavattanaṃ sandhāya vuttaṃ ‘‘tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā’’ti. Saddhāpañcamakānaṃ indriyānaṃ nānākilesehi vimuttattā vimuttivasena ekarasataṃ sandhāya vuttaṃ ‘‘indriyānaṃ ekarasaṭṭhena sampahaṃsanā’’ti. Tesaṃ anativattanasampahaṃsanānaṃ anurūpavasena alīnaṃ anuddhataṃ hutvā vīriyassa pavattiṃ sandhāya ‘‘tadupagavīriyavāhanaṭṭhena sampahaṃsanā’’ti vuttaṃ. Yā panassa tasmiṃ khaṇe pavattā āsevanā, uppādato paṭṭhāya ṭhitipariyosānānaṃ āsevanapaccayabhāvavasena pavattākāro, taṃ sandhāya ‘‘āsevanaṭṭhena sampahaṃsanā’’ti vuttaṃ. Evaṃ dhammānaṃ anativattanādibhāvasādhanena pariyodāpakassa ñāṇassa kiccavasena jhānapariyosāne catūhi lakkhaṇehi sampannaṃ nāmāti veditabbaṃ.

919-20.Visodhetvāna pāpaketi pāripanthike dhamme visesena sodhetvā sayaṃ pahānamatte aṭṭhatvā atisayappahānavasena puna sodhetvāti vuttaṃ hoti. Cittabhāvanavepullanti samādhibhāvanāya vipulabhāvaṃ. Yathā hi bhāvanāvasena nimittassa uppatti, evamassa bhāvanāvasena vaḍḍhanampi, tasmā ekaṅgulādivasena nimittaṃ vaḍḍhayantassa punappunaṃ bahulīkārena jhānabhāvanāpi vuḍḍhiṃ viruḷhiṃ, abhiññāvasena ca vepullaṃ āpajjati. Tena vuttaṃ ‘‘cittabhāvanavepullaṃ…pe… vaḍḍhetabba’’nti.

921-3.Vaḍḍhanābhūmiyo dvevāti vaḍḍhanaṭṭhānāni dveyeva. Dvīsu ṭhānesu avassaṃ ekattaṃ vaḍḍhetabbanti ācariyā. Tatrāti sāmiatthe bhummavacanaṃ, tassāti attho. Tatrāti vā dvīsu bhūmīsu. Kasitabbaṃ…pe… yathicchakanti yathā nāma kassako kasitabbaṭṭhānaṃ naṅgalena paricchinditvā paricchedabbhantaraṃ kasituṃ taṃ ṭhānaṃ paricchindati, evamevaṃ ekaṅguladvaṅgulativaṅgulacaturaṅgulamattaṃ manasā paricchinditvā paricchinditvā yathāparicchedaṃ vaḍḍhetabbaṃ. Tato vidatthiratanappamukhapariveṇavihārasīmānaṃ, gāmanigamajanapadarajjasamuddasīmānañca paricchedavasena vaḍḍhayantena cakkavāḷaparicchedaṃ katvā vā tato vāpi uttari paricchinditvā vaḍḍhetabbaṃ. Tena vuttaṃ ‘‘yathicchakaṃ vaḍḍhetabba’’nti. Aparicchinditvā pana na vaḍḍhetabbaṃ. Na hi aparicchede bhāvanā pavattati. Tathā ca vuttaṃ ‘‘santake no anantake’’ti. Evaṃ vaḍḍhitañca taṃ nimittaṃ vaḍḍhitavaḍḍhitaṭṭhāne pathaviyā ukkūlavikūlanadīviduggapabbatavisamesu saṅkusatasamabbhāhataṃ usabhacammaṃ viya hoti.

924-6. Tasmiṃ pana nimitte pattapaṭhamajjhānena ādikammikena idāneva dutiyajjhānādiadhigamāya ussāhaṃ akatvā tasmiṃyeva paṭhamajjhāne pañcahākārehi suciṇṇavasinā bhavitabbanti dassetuṃ ‘‘pattepī’’tiādi vuttaṃ. Suciṇṇo vaso vasibhāvo etenāti suciṇṇavasinā, suṭṭhu āsevitavasināti attho. Katamā tā vasiyo, yāsaṃ vasenāyaṃ pañcahākārehi suciṇṇavasīti āha ‘‘āvajjana’’ntiādi. Tattha āvajjananti na āvajjanamattameva adhippetaṃ āvajjanavasitāya adhippetattā. Āvajjanāya pana uppannāya javanehipi bhavitabbaṃ. Tāni ca kho āvajjanakapparatāya cittābhinīhārassa yathāvajjitavasena honti. Adhigamena samaṃ, sasampayuttassa jhānassa sammā āpajjanaṃ paṭipajjanaṃ samāpatti. Abhibhuyya ṭhapanaṃ, adhiṭṭhānaṃ viyāti vā adhiṭṭhānaṃ. Vasitāti etesu āvajjanādīsu yathāruci pavattiyo , yatthicchakaṃ, yadicchakaṃ, yāvaticchakaṃ pavattituṃ samatthabhāvo.

Tattha paṭhamajjhānato vuṭṭhāya paṭhamaṃ vitakkaṃ āvajjayato bhavaṅgaṃ upacchinditvā uppannāvajjanānantaraṃ vitakkārammaṇāneva cattāri, pañca vā javanāni javanti, tato dve bhavaṅgāni, tato puna vicārārammaṇaṃ āvajjanaṃ vuttanayeneva javanānīti evaṃ pañcasu jhānaṅgesu paṭipāṭiyā nirantaraṃ cittaṃ pesetuṃ samatthabhāvo, tattha adandhāyitattaṃ āvajjanavasitā nāma. Samāpajjitukāmatānantaraṃ dvīsu bhavaṅgesu uppannesu bhavaṅgaṃ upacchinditvā uppannāvajjanānantaraṃ samāpajjituṃ samatthatā samāpajjanavasitā nāma. Ayañca matthakappattā āvajjanasamāpajjanā satthu yamakapāṭihāriyakāladhammadesanādīsu labbhati. Dhammasenāpatissa yakkhena sīse pahāradānasamaye, mahāmoggallānattherassa nandopanandadamanasamaye vā labbhati, aññattha pana tato dandhāyeva, setu viya sīghasotāya nadiyā oghaṃ bhavaṅgavegaṃ upacchinditvā yathāparicchinnakālaṃ jhānaṃ ṭhapetuṃ samatthatā, bhavaṅgapātato rakkhaṇayogyatā adhiṭṭhānavasitā nāma. Yathāparicchinnakālaṃ atikkamituṃ adatvā jhānato vuṭṭhānasamatthatā vuṭṭhānavasitā nāma.

Atha vā yathāparicchinnakālato upari gantuṃ adatvā ṭhapanasamatthatā adhiṭṭhānavasitā nāma. Paricchinnakālato anto avuṭṭhahitvā yathākālavaseneva vuṭṭhānasamatthatā vuṭṭhānavasitā nāma. Atha vā vuttanayeneva paricchinnakālato anūnaṃ katvā samāpattiṃ ṭhapetuṃ samatthatāva adhiṭṭhānavasitā nāma. Kālaparicchedaṃ atikkamitvā vuṭṭhitassapi niddālukassa paṭibujjhitvā punappunaṃ niddokkamanaṃ viya vuṭṭhitasamāpattimeva punappunaṃ asamāpajjitvā vuṭṭhānasamatthatā, tattha ālayākaraṇayogyatā ca vuṭṭhānavasitā nāma.

Paccavekkhaṇavasitā pana āvajjanavasitāya eva saṅgahitā. Paccavekkhaṇajavanāneva hi tesaṃ tesaṃ jhānaṅgānaṃ āvajjanānantaraṃ pavattāni, tasmā yadaggena āvajjanavasiyā siddhi, tadaggena paccavekkhaṇavasitā siddhāti veditabbaṃ. Keci pana jhānaṅgānaṃ apākaṭabhāvepi tesu nirantaraṃ āvajjanāya pavattanasamatthatā āvajjanavasitā nāma, tesaṃ yathāsabhāvapaccavekkhaṇavasena javanappavattanasamatthatā paccavekkhaṇavasitā nāma. Atha vā satipi sattannaṃ javanānaṃ pavattiyaṃ nirantaraṃ āvajjanasamatthatā āvajjanavasitā nāma, vasitābalena sattamajavanaṃ appatvā catupañcajavaneheva paccavekkhaṇasamatthatā paccavekkhaṇavasitā nāma. Atha vā ñāṇavippayuttacittehi paccavekkhituṃ asamatthabhāvepi ‘‘paccavekkhissāmī’’ti uppannaāvajjanānantarameva bhavaṅgesu kālaṃ avītināmetvā sīghameva āvajjituṃ samatthatā āvajjanavasitā nāma, vasitābalena, paccavekkhaṇabalena ñāṇavippayuttacittehipi paccavekkhituṃ samatthatā paccavekkhaṇavasitā nāmāti vadanti. Yasmā panetā yathāvuttaniyāmena punappunaṃ āvajjanādinā sādhetabbā, tasmā vuttaṃ ‘‘āvajjitvā’’tiādi.

927. Imesu pana ādikammikena samāpajjanabahuleneva bhavitabbaṃ, na paccavekkhaṇabahulena. Paccavekkhaṇabahulassa hi jhānaṅgāni thūlāni dubbalāni hutvā upaṭṭhahanti, athassa tāni eva upaṭṭhitattā upari ussukkanāya paccayataṃ nāpajjanti, so appaguṇe jhāne ussukkamāno paṭhamajjhānāva parihāyati, na ca sakkoti dutiyaṃ adhigantuṃ. Tena vuttaṃ ‘‘paṭhameavasippatte’’tiādi. Ubhato bhaṭṭhoti puna paṭhamajjhānaṃ samāpajjituṃ na sakkotīti adhippāyo. Vuttañhetaṃ bhagavatā –

‘‘Idhekacco bhikkhu bālo abyatto akhettaññū akusalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, so taṃ nimittaṃ nāsevati, na bhāveti, na bahuliṃ karoti, na svādhiṭṭhitaṃ adhiṭṭhāti. Tassa evaṃ hoti ‘yaṃnūnāhaṃ vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja vihareyya’nti, so na sakkoti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharituṃ. Tassa evaṃ hoti ‘yaṃnūnāhaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja vihareyya’nti, so na sakkoti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharituṃ, ayaṃ vuccati, bhikkhave, bhikkhu ubhato bhaṭṭho ubhato parihīno’’ti (a. ni. 9.35).

928-31.Kāmassahagatā…pe… carantīti ārammaṇavasena kāmasahagatā hutvā saññā ceva manasikārā ca samudācaranti. Saññāsīsena cettha taṃsahagato cittuppādo gahito, manakkāra-ggahaṇena āvajjananti daṭṭhabbaṃ. Kāmānupakkhandānaṃ saññāmanasikārānaṃ vasena hānaṃ parihāniṃ bhajatīti hānabhāgiyaṃ. Keci pana ‘‘saṃkilesanti hānabhāgiyo dhammo’ti (vibha. 828) vacanato hānabhāgiyā kāmasaññādikāti tehi parihāpiyamānaṃ jhānampi kāraṇūpacārena hānabhāgiyaṃ nāmā’’ti vadanti. Tadanudhammatā satīti tasseva jhānassa anudhammatā ārammaṇavasena tadanugatā satipatirūpakā nikanti. Atakkasahitāti avitakkaṃ dutiyajjhānaṃ pattukāmassa taṃ santato, manasi karoto ārammaṇavasena taṃsahagatā. Visesabhāgiyanti visesabhūtassa dutiyajjhānassa padaṭṭhānatāya taṃ bhajatīti visesabhāgiyaṃ. Nibbidāsaṃyutāti vipassanārammaṇā.

932-5.Paguṇatoti vasitappattato. Āsannākusalārikāti nīvaraṇappahānassa taṃpaṭhamatāya āsannanīvaraṇapaccatthikā. Thūlaṃ nāma vipulampi pheggu viya sukhabhañjanīyanti āha ‘‘thūlattā…pe… dubbalā’’ti. Tatoti dutiyajjhānato. Dubbalāni aṅgāni imissāti aṅgadubbalā. Santato cintayitvāti paṭhamajjhāne viya oḷārikaṅgānaṃ abhāvato, santadhammasamaṅgitāya ca santanti evaṃ santavasena manasi katvā. Kiñcāpi hi ye dhammā dutiyajjhāne pītisukhādayo, te paṭhamajjhānepi santi, tehi pana te santatarā, paṇītatarā ca honti. Nikantinti nikāmanaṃ apekkhanti attho. Pariyādāyāti khepetvā, vikkhambhetvāti attho.

943-4.Sampasādananti sampasādanasaṅkhātāya saddhāya yogato jhānampi sampasādanaṃ nīlavaṇṇayogato nīlavatthaṃ viya. Nanu cāyaṃ saddhā paṭhamajjhānepi atthi, kasmā idameva ‘‘sampasādana’’nti vuttanti? Vuccate – paṭhamajjhānaṃ vitakkavicārakkhobhena vīcitaraṅgasamākulamiva jalaṃ na suppasannaṃ hoti, tasmā satipi saddhāya taṃ sampasādananti na vuttaṃ. Imasmiṃ pana vitakkavicārakkhobhābhāvena laddhokāsā balavatī saddhā, tasmā balavasaddhāya samannāgatattā idameva ‘‘sampasādana’’nti vuttaṃ. Ajjhattanti niyakajjhattaṃ, attani jātaṃ, attano santāne nibbattanti attho. Tīṇi aṅgāni imassāti tivaṅgikaṃ. Sesanti pītiādīnaṃ aññehi balavabhāvo, tiṇṇaṃ catunnaṃ vā javanānaṃ parikammopacārānulomagotrabhubhāvo, chaṭṭhe sattame vā appanāyānuppatti ekacittakkhaṇatā, tato bhavaṅgapāto, puna bhavaṅgaṃ vicchinditvā paccavekkhaṇatthāya āvajjanaṃ, tato jhānapaccavekkhaṇanti idaṃ sabbaṃ vuttāvasesaṃ heṭṭhā paṭhamajjhāne vuttanayeneva samupalakkhitabbaṃ.

948-9.Piyatoti kāmayato. Uppilāpananti kāmañcāyaṃ pariggahesu apariccattapemassa anādīnavadassino taṇhāsahagatāya pītiyā pavattiākāro, idha ca dutiyajjhānapīti adhippetā, tathāpi sabbaso pītiyaṃ avirattassāpi anubandheyyāti uppilāpanaṃ idha ādīnavavasena vuttaṃ. Atha vā dutiyajjhānasseva tatiyajjhānaṃ viya ahutvā uppilāpanākārena pavatti uppilāpanaṃ viyāti uppilāpananti vuttaṃ. Tatiyaṃ santato disvāti sambandho.

957-8.Satiyā sampajaññena sampannanti saraṇalakkhaṇāya satiyā, asammohalakkhaṇena sampajaññena ca sampannaṃ. Kāmaṃ purimajjhānesupi satisampajaññaṃ atthi, na hi muṭṭhassatissa, asampajānato ca upacāramattampi sampajjati, pageva appanā, yebhuyyena pana avippayogībhāvena pavattamānesu pītisukhesu pītisaṅkhātassa oḷārikaṅgassa pahāne sukhumatāya idha sātisayo satisampajaññabyāpāroti idheva satisampajaññasampannatā vuttāti veditabbā. Ekaṅgahīnanti pītiyā pahīnabhāvena ekaṅgavippahīnaṃ. Sā panesā dutiyajjhānassa vitakkavicārā viya appanākkhaṇeyeva pahīyati. Tenassa sā ‘‘pahānaṅga’’nti vuccati.

972. Somanassassa pahīnattā āha ‘‘ekaṅgavippahīna’’nti. Tañca pana somanassaṃ ekavīthiyaṃ purimajavanesuyeva pahīyati.

974. Purimajjhānesu parikammādivasena pavattānaṃ kāmāvacarajavanānaṃ ekasadisattā idha labbhamānaṃ kañci visesaṃ dassetuṃ ‘‘yasmā’’tiādi vuttaṃ. Āsevanaṃ na hotīti āsevanapaccayena paccayo na hoti. Ayañhettha adhippāyo – yasmā padantarasaṅgahitassa attano sabhāvaggāhāpanasaṅkhātaāsevanapaccayattābhāvato sukhavedanā upekkhāvedanāya āsevanapaccayena paccayo na hoti, catutthajjhāneva upekkhāvedanāya bhavitabbaṃ sātisayaṃ sukhavirāgabhāvanattā, tasmā idha appanāvīthiyaṃ upekkhāsampayuttajavaneheva bhavitabbanti.

976. Evaṃ catukkanayavasena jhānappabhedaṃ dassetvā idāni pañcakanayampi dassetuṃ ‘‘yaṃ catukkanaye’’tiādi vuttaṃ. Dvidhā pana katvānāti vitakkavicārānaṃ visuṃ visuṃ pahānaṅgavasena gaṇanato dvidhā katvā. Dutiyaṃ tatiyaṃ katanti avitakkavicāramattaṃ avitakkaavicāranti evaṃ dutiyajjhānañceva tatiyajjhānañca kataṃ abhidhammeti adhippāyo. Suttantesu hi pañcakanayo sarūpato na gahito, kasmā pana abhidhamme gahitoti? Puggalajjhāsayato, sannisinnadevaparisāya hi yesaṃ paṭhamajjhāne vitakko eva oḷārikato upaṭṭhāti, itare santato, tesaṃ caturaṅgikaṃ avitakkavicāramattaṃ dutiyajjhānaṃ katvā pañcakanayena desesi. Yesaṃ vitakkavicārā oḷārikato upaṭṭhitā, tato tesaṃ avitakkaavicāraṃ tivaṅgikaṃ katvā catukkanayena desesi. Yesaṃ vitakkova oḷārikato upaṭṭhāti, tehi taṃ atikkamitvā caturaṅgikaṃ dutiyajjhānaṃ uppādetuṃ sakkā. Yesaṃ vitakkavicārā, tehi dvepi ekato atikkamitvā tivaṅgikaṃ dutiyajjhānaṃ uppādetuṃ sakkā.

979. Atthabyañjanavasena suṭṭhu madhuraṃ, tatoyeva varataraṃ vacanaṃ yassa soyaṃ sumadhuravarataravacano. Kaṃ nu janaṃ neva rañjayati, na hi ekampi na rañjayati. Atinisita…pe… nīyoyanti atitikhiṇabuddhippasādehi janehi vedanīyo ayaṃ gantho, paricchedoti vā adhippāyo.

Iti abhidhammatthavikāsiniyā nāma

Abhidhammāvatārasaṃvaṇṇanāya

Rūpāvacarasamādhibhāvanāniddesavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app