19. Ekūnavīsatimo paricchedo

Kaṅkhāvitaraṇavisuddhiniddesavaṇṇanā

1227. Anantaraṃ niddiṭṭhāya diṭṭhivisuddhiyā visayabhāvena dassitattā ‘‘etassā’’ti vuttaṃ, na tadaññato visesanatthaṃ tadaññassa ca abhāvato. Ajjhattaṃ vā hi vipassanābhiniveso hotu bahiddhā vā, atthasiddhiyaṃ pana lakkhaṇato sabbampi nāmarūpaṃ anavasesato pariggahitameva hotīti. Jānitvā hetupaccayeti hetupaccaye pariggaṇhitvā, hetupaccaye pariggaṇhanahetūti vuttaṃ hoti. Paccayapariggahaṇahetu hissa addhattaye kaṅkhāvitaraṇaṃ hotīti. Vitaritvāti atikkamitvā, vikkhambhetvāti attho. Taṃ pana ñāṇaṃ tathāvigataṃ vasibhāvappattaṃ jhānaṃ viya yogino santāne pabandhavasena pavattatīti katvā vuttaṃ ‘‘ṭhita’’nti.

1229-30.Nāmarūpassa…pe… āvajjitvāti yathā nāma kusalo bhisakko rogaṃ disvā tassa samuṭṭhānaṃ pariyesati, yathā vā pana anukampako puriso kumāraṃ uttānaseyyaṃ rathikāya nipannaṃ disvā ‘‘kassa nu kho ayaṃ puttako’’ti tassa mātāpitaro āvajjati, evamevaṃ nāmarūpassa ko hetu, ko vā paccayo bhave. Na tāvetaṃ ahetukaṃ sabbattha, sabbadā, sabbesañca ekasadisabhāvāpattito, na issarādihetukaṃ nāmarūpato uddhaṃ issarādīnaṃ abhāvato. Yepi nāmarūpamattameva issarādayoti vadanti tesaṃ issarādisaṅkhātanāmarūpassa ahetubhāvāpattito, tasmā bhavitabbamassa hetupaccayehi, ‘‘ko nu kho’’ti nāmarūpassa hetupaccaye āvajjitvāti attho. Evaṃ tāva katvā imassa nāmarūpassa hetupaccaye pariggaṇhantena oḷārikattā, supākaṭattā ca rūpassa paccayapariggaho sukaroti paṭhamaṃ tassa paccayapariggaho kātabboti dassento āha ‘‘rūpakāyassā’’tiādi. Tattha yathā nāmarūpassa paccayapariggaho ahetuvisamahetuvādanivattiyā hoti, evaṃ nibbidāvirāgāvahabhāvena tattha tattha abhiratinivattiyāpi icchitabboti taṃ dvattiṃsākāravasena dassetuṃ ‘‘kesā lomā’’tiādi vuttaṃ.

1232-3.Avijjā…pe… matoti avijjā taṇhā upādānaṃ kammanti idaṃ catubbidhaṃ dhammajātaṃ etassa yathāvuttassa rūpakāyassa hetu, catubbidho āhāro paccayoti attho. Kasmā pana purimaṃ hetu, itaro paccayoti codanaṃ sandhāya ‘‘janako’’tiādiṃ vatvā taṃ lokavasena samatthetuṃ ‘‘hetvaṅkurassā’’tiādi vuttaṃ. Tattha janakoti, anupālakoti ca antogatahetvatthamidaṃ visesanaṃ, janakattā, anupālakattāti vuttaṃ hoti. Tattha janakattāti nibbattakattā. Iminā bījaṃ viya aṅkurassa avijjādayo rūpakāyassa asādhāraṇakāraṇatāya hetūti dassitaṃ. Anupālakattāti upatthambhakattā. Iminā pana aṅkurassa pathavīsalilādayo viya āhāro sādhāraṇakāraṇatāya paccayoti dassitanti veditabbaṃ.

1234-7.Itime…pe… gatāti evamete avijjādayo pañca dhammā yathārahaṃ hetubhāvaṃ, paccayabhāvañca gatā. Mātāva upanissayāti avijjā bhavesu vijjamānadosapaṭicchādanabhāvena, taṇhā patthanābhāvena, upādānaṃ daḷhaggāhabhāvenāti evaṃ saṅkhārabhavānaṃ hetubhūtā janakasahāyatāya bhavanikantitaṃsahajātaāsannakāraṇattā abhisaṅkhārikā, apassayabhūtā vāti mātā viya upanissayā honti. Yathā pitujanitasukke puttassa uppattīti pitā janako, evaṃ kammaṃ sattassa uppādakattā janakanti āha. Yathā dhātī jātassa kumārassa vaḍḍhitā sandhārikā, evaṃ āhāro uppannassa kāyassa brūhetā, sandhārako cāti vuttaṃ ‘‘dhātī…pe… bhave’’ti. Kāmañcettha avijjādayo nāmakāyassāpi paccayo, pakārantarena pana tassa pākaṭaṃ paccayapariggahavidhiṃ dassetuṃ ‘‘cakkhuñcā’’tiādi vuttaṃ. Tattha cakkhuñcāti ca-saddo samuccayattho, tena cakkhuviññāṇassa āvajjanādiṃ ajjhattaṃ sabbaṃ paccayajātaṃ saṅgaṇhāti. Rūpamālokameva cāti pana ca-saddena yathā bāhirarūpaṃ cakkhuviññāṇassa ārammaṇapaccayo, yathā ca āloko upanissayapaccayo, evaṃ aññampi bāhiraṃ paccayajātaṃ saṅgaṇhāti. Paṭiccāti paccayabhūtaṃ laddhāti attho. Tena cakkhussa nissayapurejātaindriyavippayuttaatthiavigatavasena, rūpālokānañca yathāsambhavaṃ ārammaṇaupanissayapurejātaatthiavigatavasena, itaresañca saddasaṅgahitānaṃ anantarādisahajātādivasena paccayabhāvaṃ dasseti. Ādi-saddena phassādīnaṃ viya saha paccayehi sotaviññāṇādīnaṃ saṅgaho veditabbo. Evaṃ sammasanūpagaṃ sabbaṃ nāmaṃ saha paccayena saṅgahitaṃ hoti. Tenāha ‘‘nāmakāyassa paccayaṃ parigaṇhatī’’ti.

1238-40.Disvānāti etarahi pavattiṃ disvā. Tathevidanti iminā na kevalaṃ sappaccayatāmattameva paccāmaṭṭhaṃ, atha kho yādisehi etarahi pavattati, tādisehi avijjādipaccayeheva atītepi pavattitthāti paccayasahitatāpi paccāmaṭṭhāti daṭṭhabbaṃ. Pubbanteti atītakhandhappabandhakoṭṭhāse. Pañcadhāgatāti –

‘‘Ahosiṃ nu kho ahamatītamaddhānaṃ, na nu kho ahosiṃ ahamatītamaddhānaṃ, kiṃ nu kho ahosiṃ ahamatītamaddhānaṃ, kathaṃ nu kho ahosiṃ ahamatītamaddhānaṃ, kiṃ hutvā kiṃ ahosiṃ nu kho ahamatītamaddhāna’’nti (ma. ni. 1.18; saṃ. ni. 2.20; mahāni. 174) –

Pañcahi ākārehi āgatā, pavattā vā. Aparanteti anāgate khandhappabandhakoṭṭhāse. Pañcadhā samudīritāti –

‘‘Bhavissāmi nu kho ahamanāgatamaddhānaṃ, na nu kho bhavissāmi ahamanāgatamaddhānaṃ, kiṃ nu kho bhavissāmi ahamanāgatamaddhānaṃ, kathaṃ nu kho bhavissāmi ahamanāgatamaddhānaṃ, kiṃ hutvā kiṃ bhavissāmi nu kho ahamanāgatamaddhāna’’nti (ma. ni. 1.18; saṃ. ni. 2.20; mahāni. 174) –

Evaṃ pañcadhā kathitā.

1241.Paccuppannepi addhāneti etarahi paṭisandhiṃ ādiṃ katvā cutipariyante addhānepi. Addhāna-ggahaṇena cettha paccuppannakhandhakoṭṭhāsameva vadati. Na hi tabbinimutto añño koci kālo nāma atthīti. Chabbidhā parikittitāti –

‘‘Ahaṃ nu khosmi, no nu khosmi, kiṃ nu khosmi, kathaṃ nu khosmi, ayaṃ nu kho satto kuto āgato, so kuhiṃ gāmī ca bhavissatī’’ti (ma. ni. 1.18; saṃ. ni. 2.20; mahāni. 174) –

Evaṃ chabbidhā vuttā. ‘‘Sabbe tasanti daṇḍassā’’tiādīsu (dha. pa. 129-130) viya padesepi sabba-saddassa pavattanato ‘‘sabbā’’ti vatvāpi ‘‘anavasesā’’ti vuttaṃ. Natthi etissā avaseso avasiṭṭhoti anavasesā, soḷasavidhāpi cesā ekakaṅkhāvasenāpi anavasiṭṭhā hutvāti vuttaṃ hoti. Pahiyyatīti vikkhambhanavasena pahiyyati. Kāmaṃ nāmarūpamattaṃ vinā sattassa adassanena diṭṭhivisuddhiyāva paccuppanne kaṅkhā pahīnā, atītānāgate kaṅkhānaṃ pahānena pana paccuppanne kaṅkhāya atisayappahānaṃ dassetuṃ idheva sā vuttā. Atha vā paccuppanne nissattanāmarūpassa paccayesu pavattakaṅkhāya idheva tīraṇato sā idha vuttā. Vaṇṇabhaṇanaṃ vā etaṃ idha paccuppannakaṅkhāya pahānavacanaṃ yathā taṃ sotāpattimaggādīsu pahīnānampi ca pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānātiādinā anāgāmimaggādīsu vacananti.

1242.Kammavipākānaṃ vasenāpīti purimakammabhavasmiṃ moho avijjā, āyūhanaṃ saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo iti ime pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayā, idha paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā iti ime pañca dhammā idhūpapattibhavasmiṃ pure katassa kammassa paccayā, idha paripakkattā āyatanānaṃ moho avijjā…pe… cetanā bhavo iti ime pañca dhammā kammabhavasmiṃ āyatiṃ paṭisandhiyā paccayāti evaṃ vuttānaṃ kammavaṭṭavipākavaṭṭānaṃ vasena. Kilesavaṭṭopi cettha kammasahāyatāya kammavaṭṭeneva saṅgahitoti daṭṭhabbaṃ.

1243.Diṭṭhadhammavedanīyanti ettha diṭṭhadhammo vuccati paccakkhabhūto paccuppanno attabhāvo, tattha veditabbaphalaṃ kammaṃ diṭṭhadhammavedanīyaṃ. Upapajjāparāpariyāhosikammavasā panāti upapajjavedanīyaaparāpariyavedanīyaahosikammavasena. Uttarapadalopavasena hi ‘‘upapajjāparāpariya’’nti vuttaṃ. Tattha paccuppannabhavato anantaraṃ upapajjitvā veditabbaphalaṃ kammaṃ upapajjavedanīyaṃ. Apare apare diṭṭhadhammato aññasmiṃ aññasmiṃ yatthakatthaci attabhāve veditabbaphalaṃ kammaṃ aparāpariyavedanīyaṃ. Ahosi eva kammaṃ, na tassa vipāko ahosi, atthi, bhavissati cāti evaṃ vattabbakammaṃ ahosikammaṃ.

Paṭipakkhehi anabhibhūtatāya, paccayavisesena paṭiladdhavisesatāya ca balavabhāvappattā tādisassa pubbābhisaṅkhārassa vasena sātisayā hutvā pavattā paṭhamajavanacetanā tasmiṃyeva attabhāve phaladāyinī diṭṭhadhammavedanīyā nāma. Sā hi vuttākārena balavati javanasantāne guṇavisesayuttesu upakārānupakāravasappavattiyā, āsevanālābhena appavipākatāya ca itaradvayaṃ viya pavattasantānuparamāpekkhaṃ, okāsalābhāpekkhañca kammaṃ na hotīti idheva pupphamattaṃ viya pavattivipākamattaṃ ahetukaphalaṃ deti, sahetukaphaladāne pana paṭisandhiākaḍḍhanampi āpajjeyya. Tathā asakkontanti kammassa vipākadānaṃ nāma upadhippayogādipaccayantarasamavāyeneva hotīti tadabhāvato tasmiṃyeva attabhāve vipākaṃ dātuṃ asakkontaṃ. Ahosikammaṃ…pe… vipākoti ettha ‘‘ahosi kamma’’nti padaṃ visuṃ visuṃ yojetabbaṃ ‘‘ahosi kammaṃ nāhosi kammavipāko, ahosi kammaṃ na bhavissati kammavipāko, ahosi kammaṃ natthi kammavipāko’’ti (paṭi. ma. 1.234). Tattha sakasakakālātikkantassa upapajjavedanīyassa, diṭṭhadhammavedanīyassa ca vasena purimaṃ vuttaṃ. Tañhi kammassa , vipākakālassa ca atītattā tathā vattabbattaṃ labhati, dutiyaṃ anāgate arahattaṃ pāpuṇantassa purimabhavesu kataṃ adinnavipākaṃ aparāpariyavedanīyaṃ sandhāya vuttaṃ, tatiyaṃ pana anantarabhave kataṃ upapajjavedanīyaṃ, arahato atītabhavesu kataṃ aparāpariyavedanīyañca sandhāya vuttaṃ. Apare pana ‘‘ekameva atītaṃ kammaṃ addhattaye vipākābhāvaṃ sandhāya tidhā vibhajitvā vutta’’nti vadanti.

Atthasādhikāti dānādipāṇātipātādiatthassa nipphādikā. Kā pana sāti āha ‘‘sattamajavanacetanā’’ti. Sā hi sanniṭṭhāpakacetanā vuttanayena paṭiladdhavisesā, paṭisandhiyā anantarapaccayabhāvino vipākasantānassa anantarapaccayabhāvena vā tathā abhisaṅkhatā samānā anantarattabhāve vipākadāyinī upapajjavedanīyaṃ nāma. Yebhuyyavuttiyā cettha ‘‘sattamajavanacetanā’’ti vuttaṃ. Paccavekkhaṇavasitādipavattiyaṃ pana pañcamādikāpi hoti. Vipākaṃ detīti paṭisandhiṃ datvā pavattivipākaṃ deti, adinnapaṭisandhikaṃ pana pavattivipākaṃ detīti natthi. Cutianantarañhi upapajjavedanīyassa okāsoti ācariyā. Paṭisandhiyā pana dinnāya jātisatepi pavattivipākaṃ deti. Tenāha bhagavā ‘‘tiracchānagate dānaṃ datvā sataguṇā pāṭikaṅkhitabbā’’ti (ma. ni. 3.379). Ubhinna…pe… detīti yathāvuttakāraṇavirahato diṭṭhadhammūpapajjavedanīyabhāvaṃ asampattā pañca cetanā vipākadānasabhāvassa anupacchinnattā yadā okāsaṃ labhati, tadā paṭisandhivipākaṃ, pavattivipākaṃ vā deti. Sati saṃsārappavattiyāti iminā asati saṃsārappavattiyaṃ ahosikammapakkhe tiṭṭhati vipaccanokāsassa abhāvatoti dīpeti.

1244. Evaṃ tāva vipākadānakālavasena catubbidhaṃ dassetvā idāni vipākadānapariyāyato, kiccato ca catubbidhataṃ dassetuṃ ‘‘garuka’’ntiādi vuttaṃ. Tattha garukanti mahāsāvajjaṃ, mahānubhāvañca aññena kammena paṭibāhituṃ asakkuṇeyyakammaṃ. Bahulanti abhiṇhaso kataṃ, ekavāraṃ katvāpi abhiṇhasamāsevitañca. Āsannanti maraṇāsannakāle anussaritaṃ, tadā katañca. Kaṭattākammanti garukādibhāvaṃ asampattaṃ katamattatoyeva kammanti vattabbakammaṃ. Tattha kusalaṃ vā hotu akusalaṃ vā, garukāgarukesu yaṃ garukaṃ mātughātakādikammaṃ vā mahaggatakammaṃ vā, tadeva paṭhamaṃ vipaccati. Tathā bahulābahulesu yaṃ bahulaṃ susīlyaṃ dussīlyaṃ vā, tadeva paṭhamaṃ vipaccati. Dūrāsannesu yaṃ āsannaṃ maraṇakāle anussaritaṃ, teneva upapajjati. Āsannakāle kate ca vattabbameva natthīti. Kaṭattā pana kammaṃ punappunaṃ laddhāsevanaṃ purimānaṃ abhāve paṭisandhiṃ ākaḍḍhati. Iti garukaṃ sabbapaṭhamaṃ vipaccati. Tathā hi taṃ ‘‘garuka’’nti vuttaṃ. Garuke asati bahulīkataṃ, tasmimpi asati āsannaṃ, tasmimpi asati kaṭattākammanti vuttaṃ ‘‘purimajātīsu katakammaṃ vipaccatī’’ti.

1245. Paṭisandhidānādivasena vipākasantānassa nibbattakaṃ janakaṃ. Sukhadukkhasantānassa, nāmarūpappabandhassa vā ciratarappattihetubhūtaṃ upatthambhakaṃ. Tenāha ‘‘sukhadukkhaṃ upatthambheti, addhānaṃ pavattetī’’ti. Sukhadukkhe pavattamāne bavhābādhatādipaccayūpanipātanena saṇikaṃ saṇikaṃ tassa vibādhakaṃ upapīḷakaṃ. Tenāha ‘‘sukhadukkhaṃ pīḷeti bādhati, addhānaṃ pavattituṃ na detī’’ti. Tathā paṭipakkhakammavipākassa appavattikaraṇavasena upacchedakaṃ paṭibāhakaṃ upaghātakaṃ. Tenāha ‘‘tassa vipākaṃ paṭibāhitvā’’ti.

Rūpañca arūpavipākakkhandho cāti rūpārūpavipākakkhandho, kammajarūpassāpi vipākapariyāyo atthīti ‘‘rūpārūpavipākakkhandhe’’ti vuttaṃ. Aññena kammenāti kusalena vā akusalena vā aññena kammena kattubhūtena dinnāya paṭisandhiyā vipāke janite. Tenāha ‘‘janite vipāke’’ti. Pavattivipākaṃ sandhāya ‘‘janite vipāke’’ti vadanti. Uppajjanakasukhadukkhaṃupatthambhetīti upatthambhakakammaṃ kusalaṃ samānaṃ aññenapi kusalakammena uppajjamānakaṃ sukhaṃ tassa paṭipakkhavibādhanavasena upatthambheti. Akusalaṃ aññena akusalakammena upapajjamānaṃ dukkhaṃ tatheva upatthambheti. Evañca upatthambhentaṃ taṃ dīghakālaṃ pavatteti nāmāti āha ‘‘addhānaṃ pavattetī’’ti. Uppajjanakasukhadukkhaṃ pīḷetīti upapīḷakaṃ akusalaṃ samānaṃ sukhitassa rogādiantarāyakāraṇasampādakabhāvena sukhasantānaṃ upacchindantaṃ pīḷeti, kusalañca rogādinā dukkhitassa bhesajjādisukhādikāraṇasampādakabhāvena dukkhasantānaṃ vicchindantaṃ pīḷeti. Keci pana ‘‘sukhadukkhassa kāraṇaṃ asampādentampi paṭisandhidāyakakammassa pavattivipākaṃ paṭibāhitvā sayaṃ vipākadāyakakammaṃ upapīḷakakamma’’nti vadanti. Evaṃ sante pana paṭisandhidāyakameva janakakammanti vuttaṃ siyā.

Apica upaghātakena saha imassa visesabhāvo āpajjati, taṃ paṭisandhivipākassa paṭibāhakanti ce? Taṃ na, avisesena vuttattāti. ‘‘Dubbalaṃ kammaṃ ghātetvā’’ti vutte ‘‘nanu tassa pubbeyeva siddhattā, niruddhattā ca kathamidaṃ tadupaghātakaṃ hotī’’ti āpannaṃ codanaṃ sandhāya kammassa ghātanaṃ nāma tassa vipākapaṭibāhanamevāti dassento āha ‘‘tassa vipākaṃ paṭibāhitvā’’ti. Taṃpaṭibāhanañca attano vipākuppattiyā okāsakaraṇanti vuttaṃ ‘‘attano vipākassa okāsaṃ karotī’’ti. Vipaccanāya katokāsaṃ kammaṃ vipakkameva nāma hotīti āha ‘‘evaṃ…pe… uppannaṃ nāma hotī’’ti.

Upapīḷakaṃ aññassa vipākaṃ upacchindati, na sayaṃ attano vipākaṃ deti, upaghātakaṃ pana dubbalakammaṃ upacchinditvā attano vipākaṃ uppādetīti ayametesaṃ viseso. Keci pana ācariyā aparenāpi nayena janakādikammaṃ icchanti. Kathaṃ? Yasmiṃ kamme kate paṭisandhiyaṃ, pavatte ca vipākakaṭattārūpānaṃ uppatti hoti, taṃ janakaṃ. Yasmiṃ pana kate aññena janitassa iṭṭhassa vā aniṭṭhassa vā phalassa vibādhakavicchedakapaccayānuppattiyā, upabrūhakapaccayuppattiyā ca janakānubhāvānurūpaṃ pariposakaciratarappabandhā honti, taṃ upatthambhakaṃ. Janakena nibbattitaṃ kusalaphalaṃ, akusalaphalaṃ vā yena paccanīkabhūtena rogadhātuvisamatādinimittatāya bādhīyati, taṃ upapīḷakaṃ. Yena pana kammunā janakasāmatthiyavasena ciratarappabandhārahampi samānaṃ phalavicchedakapaccayuppattiyā upahaññati vicchijjati, taṃ upaghātakanti.

Ettha ca keci appābādhadīghāyukatāsaṃvattanavasena dutiyassa kusalabhāvaṃ, bavhābādhaappāyukatāsaṃvattanavasena pacchimānaṃ dvinnaṃ akusalabhāvañca vaṇṇenti, bhūridattādīnaṃ pana nāgādīnaṃ, ito anuppadinnayāpanakapetānañca apāyesu akusalavipākassa upatthambhanūpapīḷanūpaghātakāni kammāni santīti catunnampi kusalākusalabhāvo na virujjhati. Kiñcāpi kammānaṃ kammantarañceva vipākantarañca buddhānaṃ kammavipākañāṇasseva yāthāvasarasato pākaṭaṃ hoti. Buddhāveṇikañhetaṃ asādhāraṇaṃ sāvakehi, vipassakena pana ekadesato jānitabbaṃ. Na hi sabbena sabbaṃ ajānantassa paccayapariggaho paripūrati, tasmā tādisaṃ pariggahaṃ sandhāya ‘‘iti ima’’ntiādi vuttaṃ. Yādisehi paccayehi paccuppanne addhāne nāmarūpassa pavatti, tādiseheva itarasmimpi addhadvayeti evaṃ yathā atītānāgate nayaṃ neti, taṃ dassetuṃ ‘‘yathā ida’’ntiādi vuttaṃ. Addhattayepi kiriyākiriyāphalamattatādassanaparattā codanāya. Itī kammañcevātiādinā vuttassevatthassa nigamanavasena vuttaṃ. Tassevaṃ…pe… pahiyyatīti tassevaṃ samanupassato yā sā pubbantādayo ārabbha ‘‘ahosiṃ nu kho aha’’ntiādinā nayena pavattā vicikicchā pahiyyati.

1246-8. Pahīnāya pana tāya sabbabhavayonigatiṭhitisattāvāsesu hetuphalasambandhavaseneva pavattanāmarūpamattameva khāyati. Tenevāha ‘‘hetuphalassa sambandhavasenevā’’tiādi. Kāraṇasāmaggiyaṃ dānādīhi sādhitakiriyāya pavattamānāya kāraṇamatte kattuvohāroti āha ‘‘kāraṇato uddhaṃ kāraṇaṃ na ca passatī’’ti. Pāka…pe… paṭivedakaṃ na passatīti sambandho. Pākapaṭivedakanti vipākavindakaṃ. Evaṃ apassanto pana kāraṇe sati kārakoti, vipākappavattiyā sati paṭisaṃvedakoti samaññāmatteneva paṇḍitā voharanti. Iccevaṃ sammappaññāya passati. Suddhadhammāti kenaci sattena vā puggalena vā amissadhammā. Evetanti evaṃvidhaṃ etaṃ dassanaṃ sammadassanaṃ, aviparītadassananti attho.

1249.Bījarukkhādikānaṃ vāti yathā bījato rukkho, rukkhato bījanti evaṃ kāraṇaparamparagavesane anādikālikattā bījarukkhasantānassa pubbā koṭi natthi, evaṃ kammapaccayā vipāko, vipākapaccayā kammanti pariyesane anādikālikattā kammavipākasantānassa pubbā koṭi na paññāyati. Ādi-saddena ‘‘kukkuṭiyā aṇḍaṃ, aṇḍato kukkuṭī, punapi kukkuṭiyā aṇḍa’’nti evamādiṃ saṅgaṇhāti.

1250-3.Anāgatepisaṃsāreti yathā atīte, evaṃ anāgatepi addhāne khandhānaṃ paṭipāṭītiādinā vuttasaṃsāre sati. Appavatti na dissatīti kammato vipāko bhavissati, vipākato kammanti anāgate kāriyaparamparāya gavesiyamānāya aparikkhīṇasaṃyojanassa kammavipākānaṃ appavattanaṃ na dissati, pavattati evāti attho. Hetuphalasambandhavasena pavattamāne saṃsāre ‘‘pubbā koṭi na paññāyatī’’ti vacanena kāraṇe ādissa abhāvo vutto, ‘‘appavatti na dissatī’’ti vacanena phalassa avasānābhāvo vuttoti. Etamatthanti ‘‘kammassa kārako natthī’’tiādinā vuttamatthaṃ. Asayaṃvasīti na sayaṃvasino, micchābhinivesaparavasāti attho. Aññamaññavirodhinoti itarītaraviruddhā diṭṭhiyo vā diṭṭhiyā vā aññamaññena saha virodhino. Gambhīrañāṇagocaratāya gambhīraṃ. Tathā nipuṇaṃ. Sattasuññatāya, aññamaññasabhāvasuññatāya ca suññaṃ. Paccayanti nāmarūpassa paccayaṃ, tappaccayapaṭivedheneva ca sabbaṃ paṭividdhaṃ hotīti.

1254-6.Kammaṃ natthi vipākamhīti kuṭṭādīsu rajādi viya vipāke santiṭṭhamānaṃ kammaṃ natthi. Pāko kamme na vijjatīti tathā kamme santiṭṭhamāno vipāko natthi. Yathāvuttamevatthaṃ upamāya vibhāvetuṃ ‘‘yathā na sūriye’’tiādi vuttaṃ. Maṇimhīti sūriyakantamaṇimhi. Na tesaṃ bahi so atthīti te muñcitvā tehi bahi so aggi natthi. Sambhārehīti samaṅgībhūtehi ātapādīhi tīhi kāraṇehi. Na anto kammassātiādi atthato heṭṭhā vuttampi upamānigamanatthaṃ punapi vuttanti daṭṭhabbaṃ.

1257-8. Yadi hetu, phalañca aññamaññarahitaṃ, kathaṃ hetuto phalaṃ nibbattatīti āha ‘‘kammañca kho upādāyā’’ti. Na kevalaṃ kammaphalameva suññaṃ katturahitaṃ, sabbampi dhammajātaṃ kārakarahitanti dassetuṃ ‘‘na hettha devo’’tiādigāthā vuttā. Hetusambhārapaccayāti ekena hetunā ekassa, anekassa vā phalassa anibbattito hetusamūhanimittaṃ, sambhāroti vā paccayādhivacananti hetupaccayanimittanti attho.

1259.Addhāsu taritvā kaṅkhanti tīsu addhāsu soḷasavidhaṃ kaṅkhaṃ vitaritvā. Na kevalametaṃ soḷasavidhameva kaṅkhaṃ vitarati, atha kho ‘‘satthari kaṅkhatī’’tiādinayappavattaṃ (dha. sa. 1123; vibha. 915) aṭṭhavidhaṃ kaṅkhampi pajahati. Tathā hettha buddho dhammo saṅgho sikkhāti kaṅkhāya gocarabhūtā lokiyā dhammā adhippetā. Na hi lokuttaradhamme ārabbha kilesā pavattituṃ sakkonti. Pubbantoti atītā khandhāyatanadhātuyo, aparantoti anāgatā, pubbantāparantoti tadubhayaṃ, addhāpaccuppannaṃ vā tadubhayabhāgayuttattā. Paṭiccasamuppannadhammaggahaṇena gahito aṭṭhamo kaṅkhāvisayo nāmarūpamattaṃ, idappaccayatā-ggahaṇena pana tassa paccayo gahito, tasmā soḷasavatthukāya pahīnāya aṭṭhavatthukā kaṅkhā appatiṭṭhāva hotīti. Etāsañca pahānena dvāsaṭṭhidiṭṭhigatānipi vikkhambhanti diṭṭhekaṭṭhattā vicikicchāya. Yathā hi diṭṭhi samucchijjamānā vicikicchāya saddhiṃyeva samucchijjati, evaṃ vicikicchā vikkhambhiyamānā diṭṭhiyā saddhiṃyeva vikkhambhīyati. Attābhinivesūpanissayā hi ‘‘ahosiṃ nu kho aha’’ntiādinayappavattā (ma. ni. 1.18; saṃ. ni. 2.20; mahāni. 174) soḷasavatthukā kaṅkhā, sā eva ca pubbantādivatthubhāvena vuttā, attābhinivesavatthukāni dvāsaṭṭhi diṭṭhigatāni, buddhādivatthukā ca tadekaṭṭhāti. Uṭṭhitanti uppajjitvā ṭhitaṃ.

1260-2.Kaṅkhāvitaraṇaṃnāmāti yathāvuttakaṅkhāvitaraṇato kaṅkhāvitaraṇaṃ nāma. Na kevalaṃ kaṅkhāvitaraṇaṃ nāma, dhammaṭṭhitiñāṇantipi yathābhūtañāṇantipi sammādassanantipi idaṃ samudīritaṃ. Ettha ca dharīyanti attano paccayehīti dhammā, tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhiti, dhammānaṃ ṭhiti dhammaṭṭhiti, paccayadhammā. Atha vā dhammoti kāraṇaṃ ‘‘dhammapaṭisambhidā’’tiādīsu (vibha. 718-721) viya, dhammassa ṭhitisabhāvo, dhammato ca añño sabhāvo natthīti paccayadhammānaṃ paccayabhāvo, dhammaṭṭhitiyaṃ ñāṇaṃ dhammaṭṭhitiñāṇaṃ. Saṅkhārānaṃ yathābhūtaṃ aniccatādi yathābhūtaṃ, tattha ñāṇanti yathābhūtañāṇaṃ. Sammā passatīti sammādassanaṃ. Laddhappatiṭṭhoti sāsane patiṭṭhā nāma ariyamaggo. Ayaṃ pana taṃ anadhigatopi tadadhigamupāyapaṭipattiyaṃ ṭhitattā laddhappatiṭṭho viya hotīti ‘‘laddhappatiṭṭho’’ti vutto. Tatoyeva cūḷako sotāpanno, lokiyāhi sīlasamādhipaññāhi samannāgatattā uttari appaṭivijjhanto sotāpanno viya niyato, sugatiparāyaṇo ca hotīti cūḷasotāpanno. Sotāpanno hi khīṇāpāyaduggativinipātoti. Atha vā laddhappatiṭṭho kaṅkhāvitaraṇavisuddhisamadhigamena. Sappaccayanāmarūpadassanena hi sammadditadiṭṭhikaṇṭako viniddhutaahetukavisamahetuvādo yathāsakapaccayeheva dhammappavattiṃ ñatvā sāsane patiṭṭhitasaddho laddhappatiṭṭho nāma hotīti. Nāmarūpavavatthānena dukkhasaccaṃ, dhammaṭṭhitiñāṇena samudayasaccaṃ, tasseva aparabhāge aniccato manasikārādividhinā maggasaccañca abhiññāya pavattiyā dukkhabhāvaṃ disvā tassa appavatte nirodhe ekaṃseneva ninnajjhāsayatāya lokiyeneva ñāṇena catunnaṃ ariyasaccānaṃ adhigatattā apāyesu abhabbuppattiko, sotāpannabhūmiyañca bhabbuppattiko hotīti cūḷasotāpanno nāmāti vuttaṃ ‘‘sotāpannohi cūḷako’’ti. Tasmāti yasmā evaṃ mahānisaṃsametaṃ ñāṇaṃ, tasmā sapañño attano hitānupekkhanapaññāya samannāgato. Tenāha ‘‘atthakāmo’’ti.

Iti abhidhammatthavikāsiniyā nāma

Abhidhammāvatārasaṃvaṇṇanāya

Kaṅkhāvitaraṇavisuddhiniddesavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app