16. Soḷasamo paricchedo

Abhiññāniddesavaṇṇanā

1045.Satāti satisampannena. Anuyoganti vīriyaṃ.

1047. Yogāvacarabhikkhunā nibbattitāsu abhiññāsu assa yogāvacarassa bhikkhuno samādhibhāvanā niṭṭhaṃ pariyosānaṃ gatā siyā.

1050.Danteti dante ṭhite. Acaleti acale ṭhite.

1052-4. Abhiññāya pādakaṃ kāraṇaṃ abhiññāpādakaṃ yogī sataṃ vāpi sahassaṃ vāpi yadi sace icchati, abhiññāpādakaṃ jhānaṃ samāpajjitvā tato abhiññāpādakajhānato vuṭṭhāya vuṭṭhahitvā ‘‘sataṃ homi, sataṃ homi’’ iti evaṃ kāmāvacaraparikammamānasaṃ katvā abhiññāya pādakaṃ kāraṇabhūtaṃ jhānaṃ punādhiṭṭhāti puna āpajjitvā tato jhānato vuṭṭhāya puna adhiṭṭhāti , sahādhiṭṭhānena cetasā adhiṭṭhānasaṅkhātena catutthajjhānacittena saha so yogī sataṃ hoti. Iddhividhañāṇaṃ.

1067-8.Eso adhigatābhiñño yogī pādakārammaṇena catutthajjhānassa paṭibhāganimittasaṅkhātena ārammaṇena phuṭṭhe okāse gate pavatte pana sadde suṇāti. Dibbasotañāṇaṃ.

1069. Parassa cittaṃ pariyati paricchijjatīti cetopariyaṃ, tameva mānasaṃ cetopariyamānasaṃ.

1070.Hadayaṃ pana nissāyāti hadayavatthuṃ nissāya pavattamānalohitaṃ, hadayakose pavattaṃ ruhiranti attho.

1075.Kāmāvacaracittañcāti kāmāvacarasattānaṃ kāmāvacaracittañca. Rūpārūpesu rūpabhavārūpabhavesu sattānaṃ mānasañca. Kiṃ bhūtaṃ? Sarāgādippabhedakaṃ mānasaṃ sabbaṃ cetopariyañāṇaṃ jānāti. Cetopariyañāṇaṃ.

1077-82.Nisajjā sabbapacchimāti sabbesaṃ iriyāpathānaṃ pacchā jātā nisajjā bhikkhunā āvajjitabbā. Tato pabhuti tato sabbapacchimato nisajjāto pabhuti taṃ sabbaṃ pacchimanisajjaṃ ādiṃ katvā paṭilomakkamā paṭilomakkamena sabbaṃ attanā kataṃ āvajjitabbaṃ. Asmiṃ bhave yāva yattakaṃ kālaṃ sandhi paṭisandhi hoti, tāva tattakaṃ kālaṃ kataṃ kiriyaṃ tena bhikkhunā āvajjitabbaṃ. Purimasmiṃ bhavepi cutikkhaṇepi nibbattaṃ nāmarūpañca sādhukaṃ āvajjitabbaṃ. Cutikkhaṇe nibbatte tasmiṃ nāmarūpe evaṃ bhikkhunā āvajjitabbe yadā tadeva tameva nāmarūpaṃ ārammaṇaṃ katvā cutikkhaṇe manodvāre manakkāro manodvārāvajjanacittaṃ uppajjati. Pubbenivāsānussatiñāṇaṃ.

1086-96. Abhiññāpādakaṃ kasiṇārammaṇaṃ jhānaṃ abhinīhārakkhamaṃ katvā imesu tīsu kasiṇesu katapuññehi. Tasmā tamitaraṃ vāpīti ālokakasiṇaṃ vā itaraṃ vāpi kasiṇadvayaṃ yathākkamaṃ uppādetvā upacārabhūmiyaṃyeva ṭhatvā taṃ ālokakasiṇaṃ ṭhapetabbaṃ. Appanaṃ paṇḍito na uppādeyya, sace uppādeti, taṃ ālokakasiṇaṃ pādakajjhānanissitaṃ pādakajjhānassa ārammaṇaṃ hoti. Vaḍḍhitassa jhānassa antogadhaṃ rūpaṃ tena yoginā passitabbaṃ bhave bhaveyya. Taṃ rūpaṃ passato passantassa tassa yogino parikammassa vāro atikkamati, tāvade tasmiṃyeva khaṇe ālokopi tassa yogino ālokopi khippaṃ antaradhāyati. Tasmiṃ āloke antarahite rūpagataṃ rūpaṃ na dissati. Divasampi nisīditvā passato rūpadassanaṃ hoti.

1100-1.Taṃcittasaṃyutanti tena catutthajjhānena yuttaṃ cittaṃ. Anāgataṃsañāṇassa parikammaṃ, yathākammūpagassa ñāṇassa ca parikammaṃ. Dibbacakkhuñāṇaṃ.

1103. Yo bhikkhu idha imasmiṃ sāsane imaṃ pana ganthaṃ suṇāti, citte karoti ca, so bhikkhu anena tarena iminā ganthena taritvā abhidhammamahaṇṇavapāraṃ yāti pāpuṇāti, jānātīti attho.

Iti abhidhammāvatāraṭīkāya

Abhiññāniddesavaṇṇanā niṭṭhitā.

Soḷasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app