Paññā-niddesa

55.

Paññaṃ pathamamesehi,

Paññā-balaṃ bahuttamaṃ;

Kula-putta balaṃ paññā,

Kiṃhināma na sādhyati.

56.

Aneka-saṃsayucchedi ,

Parokkhatthassa dassakaṃ;

Sabbassa locanaṃ satthaṃ,

Yassa natthyandhameva so.

57.

Paññā sutaṃ vinicchindi,

Kitti-siloka-vaḍḍhanī;

Paññāsahito naro idha,

Api sukhānivindati.

58.

Sabbaññubuddha-pacceka ,

Catusacca-sutā iti;

Catu-buddhesu ekova,

Bahussuto naro bhave.

59.

Lekhacheko vācacheko,

Ganthacheko suvācako;

Vidhāyakacheko sūro,

Niddukkhova sakammani.

60.

Paññā hi seṭṭhā kusalā vadanti,

Nakkhatta-rājāriva tārakānaṃ;

Sīlaṃ sirīcāpi satañca dhammo,

Anvāyikā paññāvato bhavanti.

61.

Sevetha buddhe nipuṇe bahussutte,

Uggāhako ca paripucchako;

Suṇeyya sakkaccaṃ subhāsitāni,

Evaṃ karo paññavā hoti macco.

62.

Vayena yasa-pucchāhi,

Tiṭṭha-vāsena yoniso;

Sākacchā snehasaṃsevā,

Patirūpa-vāsenaca.

63.

Etāni aṭṭhaṭhānāni,

Buddhi-visada-kāraṇā;

Yesaṃ etāni sambhonti,

Tesaṃ buddhi pabhijjati.

64. Cattārome bhikkhave dhammā paññāvuddhiyā saṃvattanti. Katame cattāro. Sappurisasaṃsevo saddhammasavanaṃ yoniso manasikāro dhammānudhamma-paṭipatti. Ime kho bhikkhave cattāro dhammā paññā-vuddhiyā saṃvattantītti.

65.

Cakkhupasāda-sampanno ,

Acchimantañca passati;

Andhaṃ kāṇaṃ su-passantaṃ,

Andho sabbaṃ na passati.

66.

Passatti passo passantaṃ,

A-passantañca passati;

A-passanto a-passantaṃ,

Passantañca na passati.

67.

Pākaṭaṃ a-paṭicchannaṃ,

Rūpaṃ pasāda-cakkhunā;

Nāññaṃ passatti sabbaṃpi,

Tathato ñāṇa-cakkhunā.

68.

Sujanāsujanā sabbe,

Guṇenāpi vivekino;

Vivekaṃ na samāyanti,

A-vivekījanantike.

69.

Yo ca uppatitaṃ atthaṃ,

Na khippamanubujjhati;

A-mittavasamanveti,

Pacchā ca anutappati.

70.

Evaṃ mahiddhikā paññā,

Nipuṇā sādhucintinī;

Diṭṭhadhamma-hitatthāya,

Samparāya-sukhāya vā.

71.

Taṃ balānaṃ balaṃ seṭṭha,

Agga paññābalaṃ balaṃ;

Paññābalenupatthaddho,

Etthaṃ vindati paṇḍitto.

72.

Yena ñāṇena bujjhanti,

Ariyā kata-kiccataṃ;

Taṃ ñāṇa-ratanaṃ laddhaṃ,

Vāyāmetha jinorasā.

73.

Paññāratanamālassa ,

Na ciraṃ vattate bhavo;

Khippaṃ dasseti amataṃ,

Na ca so rocate bhave.

74.

Pamādamanuyuñjanti ,

Bālā dummedhino janā;

Appamādañca medhāvī,

Dhanaṃ seṭṭhaṃva rakkhati.

75.

Dhana-puñña-dhī-lābhena ,

Kālaṃ khiyyati paṇḍito;

Kīḷanena ca dummedho,

Niddāya kalahena vā.

76.

Pamādaṃ appamādena,

Yadā nūdati paṇḍito;

Paññāpāsāda-māruyha,

A-soko sokiniṃ pajaṃ,

Pabbataṭṭhova bhūmaṭṭhe,

Dhīro bāle avekkhati.

77.

Natti attasamaṃ pemaṃ,

Natthi dhaññasamaṃ dhanaṃ;

Natthi paññāsamā ābhā,

Vuṭṭhi ve paramā sarā.

78.

Diṭṭhe dhamme ca yo attho,

Yo cattho samparāyiko;

Atthābhisamayā dhīro,

Paṇḍitoti pavuccati.

79.

Na tena paṇḍito hoti,

Yāvatā bahu bhāsati;

Khemī a-verī a-bhayo,

Paṇḍitotti pavuccati.

80.

Yamhi saccañca dhammo ca,

A-hiṃsā saṃyamo damo;

Sa ve vantamalo dhīro,

Thero iti pavuccatti.

81.

Saka-guṇaṃ saka-dosaṃ,

Yo jānāti sapaṇḍito;

Para-guṇaṃ para-dosaṃ,

Yo jānāti sapaṇḍito.

82.

Sati-vīriya-paññāya ,

Yo karoti iriyāpathe;

So paṇḍito have bhave,

Ubhayattha-pariggaho.

83.

Kataññū vijjā-sampanno,

Jātimā dhanavā have;

So vicāraṇa-sīlo ca,

Niddukkho paṇḍito bhave.

Sabbe kammassakā sattā,

Kammaṃ satte vibhajjati.

84.

Yo passati paccakkhatthaṃ,

Yo ca saṃsāratthaṃ tesu;

Pacchimova pūjanīyo,

Ubhayattha-sudiṭṭhattā.

85.

Appena anavajjena,

Santuṭṭho sulabhena ca;

Mattaññū subharo hutvā,

Careyya paṇḍito naro.

86.

Attānameva pathamaṃ,

Patirūpe nivesaye;

Athaññamanusāseyya,

Na kilisseyya paṇḍito.

87.

Uttama-parisāya ve,

Utttamaṃ vācamuttamo;

Bhaṇeyyākhepa-vitthāraṃ,

Sā anagghyā lokattaye.

88.

Paṇḍitassa subhāsittaṃ,

Paṇḍitova sujāniyā;

Dummedho taṃ na jānāti,

Dhīro dhīraṃ mamāyati.

89.

Yena kenaci vaṇṇena,

Paro labhati rūppanaṃ;

Attho vācāya ce hoti,

Taṃ na bhāseyya paṇḍito.

90.

Bhuñjanatthaṃ kathanatthaṃ,

Mukhaṃ hotītti no vade;

Yaṃvā taṃvā mukhāruḷhaṃ,

Vacanaṃ paṇḍito naro.

91.

Para-sattitto sa-sattiṃ,

Dujjāno hi naro mite;

Ce jāne saka-sattiṃca,

Kā kathā para-sattiyā.

92.

Katta-guṇaṃ paresaṃ yo,

Paṭikaroti paṇḍito;

Jānāti so ācikkhati,

Na bālo guṇa-māmako.

93.

Pabhūtaṃ neva kātabbaṃ,

Bhavissaṃ neva cintaye;

Vattamānena kālena,

Vicaranti vicakkhaṇā.

94.

Dhammesu sati icchitā,

Rasesu loṇamicchitaṃ;

Rāja-kiccesu amaccaṃ,

Sabba-ṭhānesu paṇḍitaṃ.

95.

Khattiyo seṭṭho jane tasmiṃ,

Ye gottapaṭisārino;

Vijjā-caraṇa-sampanno,

So seṭṭho deva-mānuse.

96.

Sambuddho dvipadaṃ seṭṭho,

Ājānīyo catuppadaṃ;

Sussusā seṭṭhā bhariyānaṃ,

Yo ca puttānamassavo.

97.

Sātthako ca a-sammoho,

Sappāyo gocaro tathā;

Cattārimāni sikkheyyuṃ,

Sampajaññābhivaḍḍhakā.

98.

Paññañca kho a-sussusaṃ,

Na koci adhigacchati;

Bahussutaṃ anāgamma,

Dhammaṭṭhaṃ a-vinibbhajaṃ.

99.

Adhippāyo sudubbodho,

Yasmā vijjati pāḷiyaṃ;

Tasmā upaṭṭhahaṃ gaṇhe,

Garuṃ garumataṃ vidū.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app