Paññā-niddesa
55.
Paññaṃ pathamamesehi,
Paññā-balaṃ bahuttamaṃ;
Kula-putta balaṃ paññā,
Kiṃhināma na sādhyati.
56.
Aneka-saṃsayucchedi ,
Parokkhatthassa dassakaṃ;
Sabbassa locanaṃ satthaṃ,
Yassa natthyandhameva so.
57.
Paññā sutaṃ vinicchindi,
Kitti-siloka-vaḍḍhanī;
Paññāsahito naro idha,
Api sukhānivindati.
58.
Sabbaññubuddha-pacceka ,
Catusacca-sutā iti;
Catu-buddhesu ekova,
Bahussuto naro bhave.
59.
Lekhacheko vācacheko,
Ganthacheko suvācako;
Vidhāyakacheko sūro,
Niddukkhova sakammani.
60.
Paññā hi seṭṭhā kusalā vadanti,
Nakkhatta-rājāriva tārakānaṃ;
Sīlaṃ sirīcāpi satañca dhammo,
Anvāyikā paññāvato bhavanti.
61.
Sevetha buddhe nipuṇe bahussutte,
Uggāhako ca paripucchako;
Suṇeyya sakkaccaṃ subhāsitāni,
Evaṃ karo paññavā hoti macco.
62.
Vayena yasa-pucchāhi,
Tiṭṭha-vāsena yoniso;
Sākacchā snehasaṃsevā,
Patirūpa-vāsenaca.
63.
Etāni aṭṭhaṭhānāni,
Buddhi-visada-kāraṇā;
Yesaṃ etāni sambhonti,
Tesaṃ buddhi pabhijjati.
64. Cattārome bhikkhave dhammā paññāvuddhiyā saṃvattanti. Katame cattāro. Sappurisasaṃsevo saddhammasavanaṃ yoniso manasikāro dhammānudhamma-paṭipatti. Ime kho bhikkhave cattāro dhammā paññā-vuddhiyā saṃvattantītti.
65.
Cakkhupasāda-sampanno ,
Acchimantañca passati;
Andhaṃ kāṇaṃ su-passantaṃ,
Andho sabbaṃ na passati.
66.
Passatti passo passantaṃ,
A-passantañca passati;
A-passanto a-passantaṃ,
Passantañca na passati.
67.
Pākaṭaṃ a-paṭicchannaṃ,
Rūpaṃ pasāda-cakkhunā;
Nāññaṃ passatti sabbaṃpi,
Tathato ñāṇa-cakkhunā.
68.
Sujanāsujanā sabbe,
Guṇenāpi vivekino;
Vivekaṃ na samāyanti,
A-vivekījanantike.
69.
Yo ca uppatitaṃ atthaṃ,
Na khippamanubujjhati;
A-mittavasamanveti,
Pacchā ca anutappati.
70.
Evaṃ mahiddhikā paññā,
Nipuṇā sādhucintinī;
Diṭṭhadhamma-hitatthāya,
Samparāya-sukhāya vā.
71.
Taṃ balānaṃ balaṃ seṭṭha,
Agga paññābalaṃ balaṃ;
Paññābalenupatthaddho,
Etthaṃ vindati paṇḍitto.
72.
Yena ñāṇena bujjhanti,
Ariyā kata-kiccataṃ;
Taṃ ñāṇa-ratanaṃ laddhaṃ,
Vāyāmetha jinorasā.
73.
Paññāratanamālassa ,
Na ciraṃ vattate bhavo;
Khippaṃ dasseti amataṃ,
Na ca so rocate bhave.
74.
Pamādamanuyuñjanti ,
Bālā dummedhino janā;
Appamādañca medhāvī,
Dhanaṃ seṭṭhaṃva rakkhati.
75.
Dhana-puñña-dhī-lābhena ,
Kālaṃ khiyyati paṇḍito;
Kīḷanena ca dummedho,
Niddāya kalahena vā.
76.
Pamādaṃ appamādena,
Yadā nūdati paṇḍito;
Paññāpāsāda-māruyha,
A-soko sokiniṃ pajaṃ,
Pabbataṭṭhova bhūmaṭṭhe,
Dhīro bāle avekkhati.
77.
Natti attasamaṃ pemaṃ,
Natthi dhaññasamaṃ dhanaṃ;
Natthi paññāsamā ābhā,
Vuṭṭhi ve paramā sarā.
78.
Diṭṭhe dhamme ca yo attho,
Yo cattho samparāyiko;
Atthābhisamayā dhīro,
Paṇḍitoti pavuccati.
79.
Na tena paṇḍito hoti,
Yāvatā bahu bhāsati;
Khemī a-verī a-bhayo,
Paṇḍitotti pavuccati.
80.
Yamhi saccañca dhammo ca,
A-hiṃsā saṃyamo damo;
Sa ve vantamalo dhīro,
Thero iti pavuccatti.
81.
Saka-guṇaṃ saka-dosaṃ,
Yo jānāti sapaṇḍito;
Para-guṇaṃ para-dosaṃ,
Yo jānāti sapaṇḍito.
82.
Sati-vīriya-paññāya ,
Yo karoti iriyāpathe;
So paṇḍito have bhave,
Ubhayattha-pariggaho.
83.
Kataññū vijjā-sampanno,
Jātimā dhanavā have;
So vicāraṇa-sīlo ca,
Niddukkho paṇḍito bhave.
Sabbe kammassakā sattā,
Kammaṃ satte vibhajjati.
84.
Yo passati paccakkhatthaṃ,
Yo ca saṃsāratthaṃ tesu;
Pacchimova pūjanīyo,
Ubhayattha-sudiṭṭhattā.
85.
Appena anavajjena,
Santuṭṭho sulabhena ca;
Mattaññū subharo hutvā,
Careyya paṇḍito naro.
86.
Attānameva pathamaṃ,
Patirūpe nivesaye;
Athaññamanusāseyya,
Na kilisseyya paṇḍito.
87.
Uttama-parisāya ve,
Utttamaṃ vācamuttamo;
Bhaṇeyyākhepa-vitthāraṃ,
Sā anagghyā lokattaye.
88.
Paṇḍitassa subhāsittaṃ,
Paṇḍitova sujāniyā;
Dummedho taṃ na jānāti,
Dhīro dhīraṃ mamāyati.
89.
Yena kenaci vaṇṇena,
Paro labhati rūppanaṃ;
Attho vācāya ce hoti,
Taṃ na bhāseyya paṇḍito.
90.
Bhuñjanatthaṃ kathanatthaṃ,
Mukhaṃ hotītti no vade;
Yaṃvā taṃvā mukhāruḷhaṃ,
Vacanaṃ paṇḍito naro.
91.
Para-sattitto sa-sattiṃ,
Dujjāno hi naro mite;
Ce jāne saka-sattiṃca,
Kā kathā para-sattiyā.
92.
Katta-guṇaṃ paresaṃ yo,
Paṭikaroti paṇḍito;
Jānāti so ācikkhati,
Na bālo guṇa-māmako.
93.
Pabhūtaṃ neva kātabbaṃ,
Bhavissaṃ neva cintaye;
Vattamānena kālena,
Vicaranti vicakkhaṇā.
94.
Dhammesu sati icchitā,
Rasesu loṇamicchitaṃ;
Rāja-kiccesu amaccaṃ,
Sabba-ṭhānesu paṇḍitaṃ.
95.
Khattiyo seṭṭho jane tasmiṃ,
Ye gottapaṭisārino;
Vijjā-caraṇa-sampanno,
So seṭṭho deva-mānuse.
96.
Sambuddho dvipadaṃ seṭṭho,
Ājānīyo catuppadaṃ;
Sussusā seṭṭhā bhariyānaṃ,
Yo ca puttānamassavo.
97.
Sātthako ca a-sammoho,
Sappāyo gocaro tathā;
Cattārimāni sikkheyyuṃ,
Sampajaññābhivaḍḍhakā.
98.
Paññañca kho a-sussusaṃ,
Na koci adhigacchati;
Bahussutaṃ anāgamma,
Dhammaṭṭhaṃ a-vinibbhajaṃ.
99.
Adhippāyo sudubbodho,
Yasmā vijjati pāḷiyaṃ;
Tasmā upaṭṭhahaṃ gaṇhe,
Garuṃ garumataṃ vidū.
TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)