Vasalasutta

1.

Kodhano upanāhīca,

Pāpamakkhī ca yo naro;

Vipannadiṭṭhī māyāvī,

Taṃ jaññā vasalo iti.

2.

Ekajaṃ vā dvijaṃ vāpi,

Yodha pāṇaṃ vihiṃsati;

Yassa pāṇe dayā natthi,

Taṃ jaññā vasalo iti.

3.

Yo hanti uparundhati,

Gāmāni nigamāni ca;

Niggāhako samaññāto,

Taṃ jaññā vasalo iti.

4.

Gāme vā yadi vā raññe,

Yaṃ paresaṃ mamāyitaṃ;

Theyyā adinnaṃ ādeti,

Taṃ jaññā vasalo iti.

5.

Yo have iṇamādāya,

Vuccamāno palāyati;

Na hi te iṇamatthīti,

Taṃ jaññā vasalo iti.

6.

Yodha kiñcikkhakamyatā,

Pathasmiṃ vajataṃ janaṃ;

Hantvā kiñcikkha mādeti;

Taṃ jaññā vasalo iti.

7.

Yo attahetu parahetu,

Dhanahetu ca yo naro;

Sakkhipuṭṭho musābrūti,

Taṃ jaññā vasalo iti.

8.

Yo ñātīnaṃ sakhīnaṃ vā,

Dāresu paṭidissati;

Sahasā sampiyena vā,

Taṃ jaññā vasalo iti.

9.

Yo 4 mātaraṃ pitaraṃ vā,

Jiṇṇakaṃ gatayobbanaṃ;

Pahusanto na bharati,

Taṃ jaññā vasalo iti.

10.

Yo mātaraṃ pitaraṃ vā,

Bhātaraṃ bhaginiṃ sassuṃ;

Hanti roseti vācāya,

Taṃ jaññā vasalo iti.

11.

Yo atthaṃ pucchito santo,

Anattha manusāsati;

Paṭicchannena manteti,

Taṃ jaññā vasalo iti.

12.

Yo katvā pāpakaṃ kammaṃ,

Māmaṃ jaññāti icchati;

Yo paṭicchannakammanto,

Taṃ jaññā vasalo iti.

13.

Yo ve parakulaṃ gantvā,

Bhutvāna sucibhojanaṃ;

Āgataṃ nappaṭipūjeti,

Taṃ jaññā vasalo iti.

14.

Yo samaṇaṃ vā brāhmaṇaṃ,

Aññaṃ vāpi vaṇibbakaṃ;

Musāvādena vañceti,

Taṃ jaññā vasalo iti.

15.

Yo samaṇaṃ vā brāhmaṇaṃ,

Bhattakāle upaṭṭhitaṃ;

Roseti vā na ca deti,

Taṃ jaññā vasalo iti.

16.

Asantaṃ yodha pabrūti,

Mohena paliguṇṭhito;

Kiñcanaṃ nijigīsāno,

Taṃ jaññā vasalo iti.

17.

Yocattānaṃ samukkaṃse,

Pareca mavajānāti;

Nihīno sena mānena,

Taṃ jaññā vasalo iti.

18.

Rosako kadarīyo ca,

Pāpiccho maccharī saṭho;

Ahirīko anottappī,

Taṃ jaññā vasalo iti.

19.

Yo buddhaṃ paribhāsati,

Athavā tassa sāvakaṃ;

Paribbajaṃ gahaṭṭhaṃ vā,

Taṃ jaññā vasalo iti.

Aṭṭhahi bhikkhave aṅgehi sampannāgatassa upāsakassa patto nikujjitabbo. Bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ anāvāsāya parisakkati, bhikkhūnaṃ akkosati paribhāsati, bhikkhūbhikkhūhi bhedeti, buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, anujānāmi bhikkhave imehi aṭṭhahi aṅgehi sampannāgatassa upāsakassa pattaṃ nikujjituṃ.

20.

Yo anarahaṃ santo,

Arahāti paṭijānāti;

Coro sabrahmake loke,

Taṃ jaññā vasalo iti.

21.

Ete kho vasalā vuttā,

Mayā ye te pakāsitā;

Na jaccā vasalo hoti,

Na jaccā hoti brāhmaṇo.

22.

Kammunā vasalo hoti,

Kammunā hoti brāhmaṇo.

23.

Tadamināpi jānātha,

Yathāhetaṃ nidassanaṃ;

Caṇḍālaputto sopāko,

Mātaṅgo iti vissuto.

24.

So yasaṃ paramaṃ patto,

Mātaṅgo yaṃ sudullabhaṃ;

Āgacchuṃ tassupaṭṭhānaṃ,

Khattiyā brāhmaṇā bahū.

25.

So devayānaṃ abhiruyha,

Virajaṃ so mahāpathaṃ;

Kāmarāgaṃ virājetvā,

Brahmalokūpago ahu.

Giriṃ nakhena khaṇasi,

Ayo dantebhi khādasi;

Jātavedaṃ padahasi,

Yo isiṃ paribhāsati.

Āvelitaṃ piṭṭhito uttamaṅgaṃ,

Bāhuṃ pasāreti akampaṇeyyaṃ;

Setāni akkhīni yathā matassa,

Ko me imaṃ puttamakāsi evaṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app