Pakiṇṇakakaṇḍa

316.

Kulasīlaguṇopeto , sabbadhammaparāyaṇo;

Pavīṇo pesanājjhakkho, dhammajjhakkho vidhīyate.

317.

Vedavedaṅgatatvañño, jappahomaparāyaṇo;

Āsīvādavacoyutto, esa rājapurohito.

Kappo byākaraṇaṃ joti – satthaṃ sikkhā nirutti ca;

Chandoviciti cetāni, vedaṅgāni vadanti cha.

318.

Sakiṃ vuttagahitatto, lahuhattho jitakkharo;

Sabbasatthasamālokī, pakaṭṭho nāma lekhako.

319.

Samattanītisatthañño , vāhane pūritassamo;

Sūravīraguṇopeto, senājhakkho vidhīyate.

320.

Sudhī vākyapaṭu, pañño, paracittopalakkhaṇo;

Dhīro yathātthavādī ca, esa dūto vidhīyate.

321.

Puttanattaguṇopeto, satthañño rasapācako;

Sūro ca kathino ceva, sūpakāro sa vuccate.

322.

Iṅgitākāratattañño, balavāpiyadassano;

Appamādī sadā dakkho, patīhāro sa uccate.

323.

Itthimisse kuto sīlaṃ, maṃsabhakkhe kuto dayā;

Surāpāne kuto saccaṃ, mahālobhe kuto lajjā;

Mahātande kuto sippaṃ, mahākodhe kuto dhanaṃ.

324.

Surāyogo velālo ca, samajjacaraṇaṅgato;

Khiḍḍā dhutto pāpamitto, alaso bhoganāsakā.

325.

Jīvantāpi matā pañca, byāsena parikittitā;

Dukkhito byādhiti mūḷho, iṇavā niccasevako.

326.

Niddāluko pamādo ca, sukhito rogavālaso;

Kāmuko kammārāmo ca, sattete satthavajjitā.

327.

Goṇāhi sabbagihīnaṃ, posakā bhogadāyako;

Tasmā hi mātāpitūva, mānaye sakkareyya ca.

328.

Yathā mātā pitā bhātā, aññevāpi ca ñātakā;

Gāvo no paramā mittā, yāsu jāyanti osadhā.

329.

Annadā baladā cetā, vaṇṇadā sukhadā tathā;

Etamatthavasaṃ ñatvā, nāsu gāvo haniṃsu te.

330.

Ye ca khādanti gomaṃsaṃ, mātumaṃsaṃva khādare;

Matesu tesu gijjhānaṃ, dade sote ca vāhaye.

331.

Dviguṇo thīnamāhāro, buddhicāpi catugguṇo;

Chagguṇo hoti vāyāmo, kāmotvaṭṭhaguṇo bhave.

332.

Na loke sobhate mūḷho, kevalattapasaṃsako;

Api sampihite kūpe, katavijjo pakāsate.

333.

Kosajjaṃ bhayato disvā, vīriyārambhañca khemato;

Āraddhavīriyā hotha, esā buddhānusāsanī.

334.

Vivādaṃ bhayato disvā, avivādañca khemato;

Samaggā sakhilā hotha, esā buddhānusāsanī.

335.

Pamādaṃ bhayato disvā, appamādañca khemato;

Bhāvethaṭṭhaṅgikaṃ maggaṃ, esā buddhānusāsanī.

336.

Garahā ca pasaṃsā ca, aniccā tāvakālikā;

Appakācekadesāva, na tā ikkheyya paṇḍito;

Dhammādhammaṃva ikkheyya, atthānatthaṃ hitāhitaṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app