Namo tassa bhagavato arahato sammāsambuddhassa

Dhammanīti

1.

Vanditvā ratanaṃ seṭṭhaṃ , nissāya pubbake garuṃ;

Nitidhammaṃpavakkhāmi, sabbalokasukhāvahaṃ.

2.

Ācariyocasippañca, paññāsutaṃkathādhanaṃ;

Desocanissayomittaṃ, dujjanosujanobalaṃ.

3.

Itthīputtocadāsoca , gharāvāsokatākato;

Ñātabbocaalaṅkāro, rājadhammopasevako;

Dukādimissakoceva, pakiṇṇakotimātikā.

4.

Kintehipādasussasā , yesaṃnatthigarūniha;

Yetappādarajokiṇṇā, tevasādhūvivekino.

5.

Vināgarūpadesantaṃ, bālolaṅkattumicchati;

Sampāpuṇenaviññūhi, hasabhāvaṃkathaṃnuso.

6.

Uṭṭhānāupaṭṭhānāca, sussusāparicārikā;

Sakkaccaṃsippuggahaṇaṃ, garuṃārādhayebudho.

7.

Upajjhācariyānañca , mātāpitūnamevaca;

Sakkaccaṃyonupaṭṭhāti, sutopitassatādiso.

8.

Upajjhācariyānañca, mātāpitūnamevaca;

Sakkaccaṃyoupaṭṭhāti, sutopitassatādiso;

9.

Sammāupaparikkhitvā;

Akkharesupadesuca;

Coraghātosissosiyā,

Garucoraṭṭakārako.

10.

Paṇḍitosutasampanno , yatthaatthīti cesuto;

Mahussāhenataṃṭhānaṃ, gantabbaṃvasutesinā.

11.

Sukhaṃrukkhassachāyāva, tatoñātimātāpitu;

Tatoācariyorañño, tatojinassasāsanaṃ.

12.

Pāsāṇachattaṃgarukaṃ, tatodevānacikkhanaṃ;

Tatovuḍḍhānamovādo, tatojinassasāsanaṃ.

13.

Tulaṃsallahukaṃloke , tatocapalajātiko;

Tatovuḍḍhānanovādo, yatidhammepamādako.

14.

Sutisammutisaṅkhyāca, yogānitivisesakā;

Gandhabbāgaṇikāceva, dhanubedācapūraṇā.

15.

Tikicchāitihāsāca , jotimāyācachandati;

Ketumantācasaddāca, sippāṭṭhārasakāime.

16.

Alasassakutosippaṃ, asippassakutodhanaṃ;

Adhanassakutomittaṃ, amittassakutosukhaṃ;

Asukhassakutopuññaṃ, apuññassakutonibbānaṃ.

17.

Sippaṃsamaṃdhanaṃnatthi, sippaṃcorānagaṇhanti;

Idhalokesippaṃmittaṃ, paralokesukhāvahaṃ.

18.

Bodhaputrasadāvityaṃ , mākhedācariyaṃgaruṃ;

Sadesepūjitorājā, budhosabbatthapūjito.

19.

Bodhaputrakimālasse, abodhobhāravāhako;

Bodhakopūjito loke, bodhaputradinedine.

20.

Rūpayobbannasampannā, visālakulasambhavā;

Vityāhīnānasobhanti, nigandhāivakiṃsukā.

21.

Mātāsatrurupitāca , bālakālenasikkhita;

Na sobhatisabhāmajjhe, haṃsamajjhebakoyathā.

22.

Guṇoseṭṭhaṅgataṃyāti, nauccesayanevase;

Pāsādasīkharevāso, kākokiṃgaruḷosiyā.

23.

Sabbasutamadhiyate, hīnamukkaṭṭhamajjhime;

Sabbassaatthaṃjāneyya, nacasabbaṃpayojaye.

24.

Nalokesobhatemuḷho ,

Kevalattapasaṃsako;

Apisampihitokūpe,

Katavijjopakāsito.

25.

Madantadamanaṃsatthaṃ, khalānaṃkurutemadaṃ;

Cakkhusaṅkhārakaṃtejaṃ, ulūkānamivandhakaṃ.

26.

Bhojanaṃmethunaṃniddā,

Gaveposecavijjati;

Vijjāvisesoposassa,

Taṃhīnogosamobhave.

27.

Yosissosippalobhena , bahuṃbahuṃvagaṇhāti;

Mugovasupinaṃpassaṃ, nasakkākathituṃ paraṃ.

28.

Sussusāsutavaḍḍhanā, paññāyavaḍḍhanaṃsutaṃ;

Paññāyaatthaṃjānanti, ñātoatthosukhāvaho.

29.

Anāgataṃbhayaṃdisvā , dūratoparivajjaye;

Āgatañcabhayaṃdisvā, abhitohotipaṇḍito.

30.

Lobhaṃkodhaṃmadaṃmānaṃ, tandiṃissaṃpamattakaṃ;

Soṇḍaṃniddālukaṃmakkhaṃ, maccherañcajahebudho.

31.

Saddhāhiricaottappaṃ, bāhusaccaṃviraṃsati;

Paññācasattadhammehi, sampannopaṇḍitomato.

32.

Diṭṭhedhammecayoattho ,

Yocatthosamparāyiko;

Atthābhisamayādhīro,

Paṇḍitotipavuccati.

33.

Sabhāvasadisaṃvākyaṃ, sabhāvasadisaṃpiyaṃ;

Sabhāvasadisaṃkodhaṃ, yojānātisapaṇḍito.

34.

Bhūpālopaṇḍitoniccaṃ, nevatulyokudācanaṃ;

Sadesepūjitorājā, budhosabbatthapūjito.

35.

Paṇḍitassapasaṃsāya , daṇḍobālenadiyyate;

Paṇḍitopaṇḍiteneva, vaṇṇitovasuvaṇṇito.

36.

Attanāyadiekena, vinithenamahājanā;

Vinayaṃyantisabbepi, kodhaṃnāseyyapaṇḍito.

37.

Sarīrassaguṇānañca, dūramaccantamantaraṃ;

Sarīraṃkhaṇaviddhaṃsi, guṇātukappaṭhāyino.

38.

Atthaṃmahantamāpajjaṃ, vijjaṃsampattimevaca;

Vicareyyāmānathaddho, paṇḍitosopavuccati.

39.

Nālabbhamatipatthenti , naṭṭhampinacasocare;

Vippatyañcanamuyhanti, yenarātevapaṇḍitā.

40.

Gaṇṭhiṭhāneekapade, nātimaññeyyapaṇḍito;

Kimakkoveḷupabbhāro, timahādīpabhānudo.

41.

Guṇadosesunekena, atthikocivivajjito;

Sukhumālapadumassa, naḷaṃbhavatikakkhaḷaṃ.

42.

Sumahantānisatthāni, dhārayantābahussutā;

Chedāyosaṃsayānantu, klissantilobhamohitā.

43.

Dosaṃpisaguṇedisvā , guṇavādīvadantina;

Nalokovijjamānampicandepassatilañjanaṃ.

44.

Sakiṃpiviññūdhīrena, karotisahasaṅgamaṃ;

Attatthañcaparatthañca, nibbānantaṃsukhaṃlabhe.

45.

Nadītīreṭṭhitekūpe, araṇitālavaṇḍake;

Navadāpādinatthīti, namukhevacanaṃtathā.

46.

Paṇḍitoapuṭṭhobherī , pajjunnohotipucchito;

Bālopuṭṭhoapuṭṭhopi, bahuṃvikatthatesadā.

47.

Guṇasampannalaṅkāro, sabbasattahitāvaho;

Parattatthaṃnacareyya, kutosopaṇḍitobhave.

48.

Saparatthaṃcaredhīro, asakkontosakaṃcare;

Tampicevaasakkonto, pāpāttānaṃviyojaye.

49.

Sabbaṃsuṇātisotena , sabbaṃpassaticakkhunā;

Nacadiṭṭhaṃsutaṃdhīro, sabbicchitumarahati.

50.

Cakkhumāssayathāandho, sotavābadhiroyathā;

Paññāvāpiyathāmugo, balavādubbaloriva;

Athaatthesamuppanne, sayeyyamatasāyitaṃ.

51.

Atijātaṃmanujātaṃ, puttamicchantipaṇḍitā;

Avajātaṃnaicchanti, yohotikulachinnako.

52.

Tayovapaṇḍitāsatthe , ahamevātivādica;

Ahamapitivādīca, nāhanticaimetayo;

53.

Nasāsabhāyatthanasantisanto,

Natesantoyenavadantidhammaṃ;

Rāgañcadosañcapahāyamohaṃ,

Dhammaṃbhaṇantāvabhavantisanto.

54.

Bālecummattakebhūpe, gurumātāpitūsvapi;

Saṅghejeṭhecabhātari, nadosākariyābudhā.

55.

Attanāmanotāpañca , ghareduccaritānica;

Vañcanañcaavamānaṃ, matimānapakāsaye.

56.

Paradāraṃjanettiṃva, leḍḍuṃvaparasantakaṃ;

Attāvasabbasattānaṃ, yopassatisapaṇḍito.

57.

Saṭhenamittaṃkalusenadhammaṃ,

Paropatāpenasamiddhibhāvaṃ;

Sukhenavijjaṃpharusenanāriṃ,

Icchantiyetenacevapaṇḍitā.

58.

Nipuṇesuhameseyya , vicinitvāsutatthiko;

Sattaṃhukkhaliyaṃpakkaṃ, bhājanepitathābhave.

59.

Vasuṃgaṇhantidūraṭṭhā, pabbateratanocite;

Namilakkhāsamīpaṭṭhā, evaṃbālābahussute.

60.

Hiraññenamigānaṃva , susīlenaasīlino;

Adhammikassadhamena, bālānampisutenakiṃ.

61.

Appassutāyaṃpuriso, balibaddhovajīvati;

Maṃsānitassavaḍḍhanti, paññātassanavaḍḍhati.

62.

Appassutosutaṃappaṃ, bahumaññatimāniko;

Sindhūdakaṃapassanto, kūpesoyaṃvamaṇḍuko.

63.

Tadamināpijānātha , sobbhesupatīresuca;

Saṇantāyantikusobbhā, tuṇhīyantimahodadhī.

64.

Subhāsitaṃuttamamāhusanto,

Dhammaṃbhaṇenādhammaṃ, taṃdutiyaṃ;

Piyaṃbhaṇenāpiyaṃtaṃtatiyaṃ,

Saccaṃbhaṇenālikaṃtaṃcatutthaṃ.

65.

Sīhamedāsuvaṇṇeva , nacatiṭṭhantiracate;

Paṇḍitānaṃkathāvākyaṃ nacatiṭṭhatidujjane.

66.

Mahātejopitejoyaṃ, mattikaṃnamuduṃkare;

Āpopāpetimudukaṃ, sādhuvācācakakkhaḷaṃ;

67.

Mudunāvaripuṃjeti, mudunājetidāruṇaṃ;

Nāsiddhimudunākiñci, yatotomudunājaye.

68.

Candanaṃ sītalaṃ loke, tato candaṃva sītalaṃ;

Candana canda sītamhā, sādhuvākyaṃ subhāsitaṃ.

69.

Sītavāco bahumitto, pharusotu amittako;

Upamaṃ ettha ñātabbā, candasūriyarājunaṃ.

70.

Pattakalloditaṃappaṃ, vākyaṃsubhāsitaṃbhave;

Khudditassakadannampi, bhuttaṃsādurasobhave.

71.

Satthakāpibahuvācā , nādarābahubhāṇino;

Sopakārampyudāsīnaṃ, nanudiṭṭhaṃnadījalaṃ.

72.

Nātivelaṃpabhāseyya, natuṇhisabbadāsiyā;

Avikiṇṇaṃmitaṃvākyaṃ, pattakāleudīraye.

73.

Icchitabbesukammesu, vācāyakusalaṃmūlaṃ;

Vācāyakusalenaṭṭhe, icchitabbaṃnasijjhati.

74.

Hatthapādāsiropiṭṭhi, kucchipañcaimejanā;

Mukhamevūpasevanti, sadāvaanusāsitā.

75.

Saddhādhanaṃsīladhanaṃ , hiriottappiyaṃdhanaṃ;

Sutadhanañcacāgoca, paññāvesattamaṃdhanaṃ.

76.

Itthīnañcadhanaṃrūpaṃ, purisānaṃdhanaṃkulaṃ;

Uragānaṃdhanaṃvisaṃ, bhūpālānaṃdhanaṃbalaṃ;

Bhikkhūnañcadhanaṃsīlaṃ, brahmaṇānaṃdhanaṃvijjā.

77.

Narūpaṃnacapaññāṇaṃ , nacakulañcasambhavo;

Kālavippattisampatte, dhanamevavisesakaṃ.

78.

Dhanahīnaṃcajemittā, puttadārāsahodarā;

Dhanavantaṃvasevanti, dhanaṃlokemahāsakhā.

79.

Sattāsadūpasevanti, sodakaṃvāpiādikaṃ;

Sabhogaṃsadhanañceva, tucchātecejahantite.

80.

Attanāvakatālakkhī , alakkhīattanākatā;

Nahilakkhiṃalakkhiñca, aññoaññassakārito.

81.

Dhanavājotiyorājā, nadīvejjotathāime;

Pañcayatthanavijjanti, natatthadivasaṃvase.

82.

Yatthadesenasamāno , napītinacabandhavo;

Nacavijjāgamokoci, natatthadivasaṃvase.

83.

Amānanāyatthasiyā, santānaṃavamānanaṃ;

Hīnasamānanāvāpi, natatthadivasaṃvase.

84.

Desamosajjagacchanti, sīhāsappurisāgajā;

Tattevanidhanaṃyanti, kākākāpurisāmigā.

85.

Yatthālasocadakkhoca , sūrobhirusamapūjā;

Nasantotatthavasanti, avisesakarenako.

86.

Calatyekenapādena, tiṭṭhatyekenapaṇḍito;

Nāsamikkhyaparaṃṭhānaṃ, pubbamāyatanaṃcaje.

87.

Ṭhānabhaṭṭhānasobhante, dantākesānakhānarā;

Itiviññāyamatimā, saṭhānaṃnalahuṃcaje.

88.

Guṇosabbaññutulyopi, sīdatyekoanissayo;

Anagghaṃratanaṃmaṇi, hemaṃnissāyasobhate.

89.

Nasevepharusaṃsāmiṃ, taṃpisevenamacchariṃ;

Tatoniggaṇhikaṃsāmiṃ, nevāpaggaṇhikaṃtato.

90.

Parokkheguṇahantāraṃ , paccakkhepiyabhāṇinaṃ;

Tādisaṃnopaseveyya, visakumbhaṃpalobhitaṃ.

91.

Piṭṭhitokkaṃniseveyya, niseveaggikucchinā;

Sāmīnaṃsabbakāyena, paralokaṃamuḷhako.

92.

Nasevekatapāpamhi, na sevālikavādane;

Naseveattadatthamhi, naseveatisantake.

93.

Mahantaṃnissayaṃkatvā , khuddakopimahābhave;

Hemapabbataṃnissāya, hemapakkhībhavantite.

94.

Asahāyosamattopi, tejasīkiṃkarissati;

Nivātasaṇṭhitoaggi, sayamevūpasammati.

95.

Rukkhāsubhūminissāya, pupphaphalaṃpavaḍḍhati;

Sappūrisūpanissāya, mahāpuññaṃpavaḍḍhati.

96.

Analasoacaṇḍikko , asaṭṭhosucisaccavā;

Aluddhoatthakāmoca, tamuttaṃuttamonaro.

97.

Ahitepaṭisedhoca, hitesucaniyojako;

Byasanecāpariccāgo, saṅkhepaṃmittalakkhaṇaṃ.

98.

Āturebyasanesace , dubbhikkheparaviggahe;

Rājadvāresusāneca, saṅkhepaṃmittalakkhiṇaṃ.

99.

Hitesanosumittoca, viññūcadullabhojano;

Yathosadhañcasāduñca, rogahārīcasajjano.

100.

Yodhuvāniparicajja, adhuvānopasevati;

Dhuvānitassanassanti, adhuvesukathāvakā.

101.

Luddhamatthenagaṇheyya , thaddhamañjathikammunā;

Chandānuvattiyāmuḷhaṃ, yathābhūtenapaṇḍitaṃ.

102.

Saccābhikkhaṇasaṃsaggā, asamosaraṇenaca;

Etenamittājiranti, akāleyācanenaca.

103.

Tasmānābhikkhaṇaṃgacche, nacagacchecirāciraṃ;

Kālenayācaṃyāceyya, evaṃmittānajīyare.

104.

Yenamittenasaṃsaggā , yogakkhemovihīyati;

Pubbevajjhabhavaṃtassa, rakkheyyaggiṃvapaṇḍito.

105.

Yenamittenasaṃsaggā, yogakkhemopavaḍḍhati;

Kareyyattasamaṃvuttiṃ, sabbakiccesupaṇḍito.

106.

Pabbepabbekamenucchu, visesarasavāggato;

Tathāsumettikosādhu, viparittovadujjano.

107.

Tenevamunināvuttaṃ , dhammāyekecilokiyā;

Tatālokuttarāceva, dhammānibbānagāmino.

108.

Kalyāṇamittamāgamma, sabbetehontipāṇinaṃ;

Tasmākalyāṇamittesu, kātabbaṃhisadādaraṃ.

109.

Yohavekataññūkatavedidhīro,

Kalyāṇamittedaḷhabhatticahoti;

Dukkhitassasakkaccaṃkarotikiccaṃ,

Tabbhāvaṃsappurisaṃvadantiloke.

110.

Hitakāroparobandhu , bandhūpiahitoparo;

Ahitodehajobyādhi, hitamāraññamosadhaṃ.

111.

Padumaṃvamukhayassa, vācācandanasītalaṃ;

Madhutiṭṭhatijivhagge, hadayesuhalāhalaṃ;

Tādisaṃnopaseveyya, taṃmittaṃparivajjaye.

112.

Katvānakusalaṃkammaṃ , katvāna, kusalaṃpure;

Sukhitaṃdukkhitaṃhontaṃ, sobāloyonapassati.

113.

Kālakkhepenahāpeti, dānasīlādikaṃjaḷo;

Athiraṃpithiraṃmaññe, attānaṃsassatīsamaṃ.

114.

Bālodhapāpakaṃkatvā, nataṃchaṭṭitumussahe;

Kiṃbyagghaādigacchanto, padaṃmakkhetumussahe.

115.

Niddhanopicakāmeti , dubbaloverikaṃkaro;

Mandasatthovivādatthī, tividhaṃmuḷhalakkhaṇaṃ.

116.

Anavhāyaṃgamayanto, apucchābahubhāsako;

Attagguṇaṃpasaṃsanti, tividhaṃhīnalakkhaṇaṃ.

117.

Yathācuṭṭamparāpakkā, bahirattakamevaca;

Antokimilapūraṇo, evaṃdujjanadhammatā.

118.

Yadūnakaṃsaṇatitaṃ, yaṃpūraṃsantamevataṃ;

Aḍḍhakumbhupamobālo, yaṃpūrakumbhovapaṇḍito.

119.

Budhehisāsamānopi , khalobahutaketavo;

Ghaṃsiyamānopaṅgāro, nilamattaṃnigacchati.

120.

Muḷhasissopadesena, kunārībharaṇenaca;

Khalasattūhisaṃyogā, paṇḍitopyavasīdati.

121.

Cārutāparadārāya, dhanaṃlokatapattiyā;

Pasutaṃsādhunāsāya, khalekhalatarāguṇā.

122.

Itohāsataraṃloke , kiñcitassanavijjati;

Dujjanoticayaṃāha, sujanaṃdujjanosayaṃ.

123.

Navināparavādena, ramantidujjanākhalu;

Nasāsabbarasebhutvā, vināsuddhenatussati.

124.

Tappateyātisambandhaṃ, dravaṃbhavatyavanataṃ;

Mududujjanacittaṃna kiṃlohenapamīyate.

125.

Tasmādujjanasaṃsaggaṃ , āsivīsamivoragaṃ;

Ārakāparivajjeyya, bhūtakāmovicakkhaṇo.

126.

Dujjanenahisaṃsaggaṃ, sattutāpinayujjati;

Tattovaḍayhatyaṅgāro, santokāḷāyataṃkaro;

127.

Dujjanovajjanīyova, vijjāyālaṅkatopice;

Maṇinālaṅkatosanto, sabbokiṃnubhayaṃkaro.

128.

Agginodahatodāyaṃ, sakhābhavatimāluto;

Soevadīpaṃnāseti, khalenatthevamittatā.

129.

Sabboduṭṭhokhaloduṭṭho , sabbāduṭṭhatarokhalo;

Mantosadhehisosabbo, khalokenupasammati.

130.

Hadayaṭṭhenasutena, khalonevasusīlavā;

Madhunākoṭaraṭṭhena, nimbokiṃmadhurobhave.

131.

Asataṃsampayogena, santopiasantobhave;

Maggokacavarayutto, ujumpiasādhubhave.

132.

Putimacchaṃkusaggena , yonaroupanayhati;

Kusāpiputiṃvāyanti, evaṃbālupasevanā.

133.

Bālaṃnapassenasuṇe, nacabāsenasaṃvase;

Bālenālāpasallāpaṃ, nakarenacarocaye.

134.

Anayaṃnetidummedho, adhurāyaniyuñjati;

Dunnayoseyyasohoti, sammāvuttopikuppati;

Vinayaṃsonajānāti, sādhusenaadassanaṃ.

135.

Yāvajīvaṃpicebālo , paṇḍitaṃpayirūpāsi;

Nasodhammaṃvijānāti, dabbisūparasaṃyathā.

136.

Phalaṃvekadaliṃhanti, hantiveḷunaḷaṃphalaṃ;

Sakkārokāpurisaṃhanti, gabbhoassatariṃyathā.

137.

Sunakhosunakhaṃdisvā, dantaṃdassetihiṃsituṃ;

Dujjanodujjanaṃdisvā, rosayaṃhiṃsamicchati.

138.

Maṇḍūkopinukkosīho , sukaropinukkodīpi;

Bilārosadisobyaggho, duppaññopinapaññavā.

139.

Maṇḍūkopisīhoviya,

Kākogaṇhepiññepiññe;

Bālocapaṇḍitoviya,

Dhīropucchevayevaye.

140.

Kākoduṭṭhosakuṇesu, ghareduṭṭhocamūsiko;

Vānarocavaneduṭṭho, manussesucabrahmaṇo.

141.

Tiṇānibhūmicodakaṃ , catutthaṃvākyasuṭṭhutaṃ;

Etānihisataṃgehe, nochijjantekadācipi.

142.

Ambuṃpivantinonajjo, rukkhākhādantinophalaṃ;

Meghokadācinosassaṃ, paratthāyasataṃdhanaṃ.

143.

Guṇākubbantidūtattaṃ , dūrepivasataṃsataṃ;

Keṭakegandhamāghāya, gacchantibhamarāsayaṃ.

144.

Ākiṇṇopiasabbhīdha, asaṃsaṭṭhovabhaddako;

Bahunāsannajātena, gacche naummattakena.

145.

Pāpamittevivajjetvā, bhajeyyuttamapuggalaṃ;

Ovādecassatiṭṭheyya, patthantoacalaṃsukhaṃ.

146.

Yathācapanasāpakkā, bahisaṇḍakamevaca;

Antoamatapūraṇo, evaṃ sujanadhammatā.

147.

Taggarañjapalāsena , yonaroupanayhati;

Pattāpigandhaṃvāyanti, evaṃdhīrupasevanā.

148.

Dhīraṃpassesuṇedhīraṃ, dhīrenasahasaṃvase;

Dhīrenālāpasallāpaṃ, taṃkaretañcarocaye.

149.

Nayaṃnayati medhāvī, adhurāyanayujjati;

Sunayoseyyasohoti, sammāvuttonakuppati;

Vinayaṃsopajānāti, sādhutenasamāgamo.

150.

Appakenapiceviññū , paṇḍitaṃpayirūpāsi;

Khippaṃdhammaṃvijānāti, jivhāsūparasaṃyathā.

151.

Bāhubalañcaamaccaṃ, bhogaṃabhijaccaṃbalaṃ;

Imehicatubalehi, paññāveseṭhataṃbalaṃ.

152.

Balaṃpakkhīnamākāso , macchānaṃudakaṃbalaṃ;

Dubbalassabalaṃrājā, kumārānaṃrudaṃbalaṃ.

153.

Balaṃcandobalaṃsūro, balaṃsamaṇabrahmaṇā;

Balaṃvelaṃsamuddassa, balaṃtibalamitthiyā.

154.

Sapādānaṃbalaṃsīho, tatopuḷuvakobalaṃ;

Tatokippilikonaro, rājāsabbesamantato.

155.

Gatimigānaṃpavanaṃ, ākāsopakkhinaṃgati;

Virāgogatidhammānaṃ, nibbānārahataṃgati.

156.

Careyyakulajaṃpañño , virūpamavikaññakaṃ;

Hīnāyapisurūpāya, vivāhasadisaṃkare.

157.

Sāmāmigakkhīsukesī, tanumajjhimadantavā;

Dassanīyāmukhavaṇṇā, gambhīranābhivācakā;

Susīlāvāyamatica, hīnakulaṃpivāhaye.

158.

Suttomātāvabhojesi , bharaṇesucadhātiyo;

Kammesusakapanti ca, katakammesudhātinaṃ.

159.

Dhammesupatiṭṭhāniccaṃ, sayanesucavaṇṇibhā;

Kulesubhātaraṃvācī, yānārīseṭṭhasammatā.

160.

Yonaṃbharatisabbadā , niccaṃātāpiussuko;

Sabbakāmaharaṃposaṃ, bhattāraṃnātimaññati.

161.

Nacāpisvatthibhattāraṃ, icchācārenarosaye;

Bhattucagarunosabbe, patipūjetipaṇḍitā.

162.

Uṭṭhāhikāanalassā, saṅgāhikāparijane;

Bhattumanāpaṃcarati, sambhatamanurakkhati.

163.

Evaṃvattatiyānārī, bhattuchandavasānugā;

Manāpānāmatedevā, yatthasāupapajjati.

164.

Itthiyekacciyovāpi , seyyāvuttāvamuninā;

Bhaṇḍānaṃuttamāitthī, aggupaṭṭhāyikātipi.

165.

Mātarādhītarāvāpi, bhaginiyāvicakkhaṇo;

Navivittāsanemante, nārīmāyāvinīnanu.

166.

Vijjutānañcalolattaṃ, satthānañcātitikkhaṇaṃ;

Siṅghataṃvāyutejānaṃ, anukubbantināriyo.

167.

Diguṇothīnamāhāro ,

Buddhicāpicatugguṇo;

Chaguṇohotivāyāmo,

Kāmotvaṭṭhaguṇobhave.

168.

Ekamekāyaitthiyā, aṭṭhaaṭṭhapatinosiyuṃ;

Sūrocapalavantoca, sabbakāmarasāharā;

Kareyyanavamechandaṃ, unnattāhinapūrati.

169.

Vivādasīlīussuyā , passantataṇhikāgatā;

Amitābhuñjanāniddā, sataṃputtaṃpitaṃjahe.

170.

Lapantīsaddhimaññena, passantaññaṃsavibbhamā;

Cittakaṃcintayantaññaṃ, nārīnaṃnāmakopiyo.

171.

Gaṇheyyavātaṃjālena, sāgaramekapāṇinā;

Osiñceyyacatāḷena, sakenajanayeravaṃ;

Pamādāsuvisajjeyya, itthiyesāvadhammatā.

172.

Jivhāsahassikoyohi , jīvevassasataṃnaro;

Tenanikammunāvutto, thidosokiṃkhayaṃgato.

173.

Pañcaṭhānānisampassaṃ , puttamicchantipaṇḍitā;

Bhatovānobharissati, kiccaṃvānokarissati.

174.

Kulavaṃsociraṃtiṭṭhe, dāyajjaṃpatipajjati;

Athavāpanapetānaṃ, dakkhiṇānupadassati.

175.

Atijātamanujātaṃ, puttamicchantipaṇḍitā;

Avajātaṃnaicchanti, yohotikulachinnako.

176.

Ekūdarasamuppannā, nabhavantisamassamā;

Nānāvaṇṇānānācarā, yathābadarakaṇḍakā.

177.

Adammebahavodose , dammetubahavoguṇe;

Tasmāputtañcasissañca, dammakālevadammaye.

178.

Ovādeyyānusāseyya,

Asappāyānivāraye;

Dantohiyopiyohoti,

Adantohotiappiyo.

179.

Puttaṃvābhātaraṃduṭṭhaṃ, anusāseyyanojahe;

Kiṃnuchejjaṃhatthapādaṃ, littaasucināsiyā.

180.

Antojātodhanakkito , dāsabyopagatosayaṃ;

Dāsākaramarānito, iccevaṃcatudhāsiyuṃ.

181.

Dāsāpañcevacorayya, sakhañātattasadisā;

Tathāviññūhiviññeyya, mittādārācabandhavā.

182.

Duṭṭhadārenaamityā , dāsocuttaravācako;

Sasappecagharevāso, maccumevanasaṃsayo.

183.

Yasaṃlābhaṃpatthayantaṃ, naraṃvajjantidūrato;

Tasmāanapekkhitvāna, taṃmaggaṃmaggayebudho.

184.

Khalaṃsālaṃpasuṃkhettaṃ , gantācassaabhikkhaṇaṃ;

Mitaṃdhaññaṃnidhāpeyya, mitañcapācayeghare.

185.

Añjanānaṃkhayaṃdisvā, vammikānañcasañcayaṃ;

Madhūnañcasamāhāraṃ, paṇḍitogharamāvase.

186.

Sayaṃāyaṃvayaṃjaññā, sayaṃjaññākatākataṃ;

Niggaṇheniggaṇhārahaṃ, paggaṇhepaggaṇhārahaṃ.

187.

Ekayāmonarādhippo ,

Dviyāmopaṇḍitonaro;

Tayoyāmogharāvāsoca,

Catuyāmocaduggato.

188.

Yocabandhuhiteyutto,

Sopitāyocaposako;

Taṃmittaṃyatthavisāso,

Bhariyāyatthanibbuti.

189.

Saddhāpemesusantesu, nagaṇemāsakaṃsataṃ;

Saddhāpemeasantesu, māsakaṃpisataṃgaṇe.

190.

Yācakoapiyohoti , yācaṃadadamappiyaṃ;

Tasmāseṭṭhanaroloke, dhanaṃsippaṃpariggahe.

191.

Sabbadāpidhanaṃrakkhe, dāraṃrakkhedhanaṃpica;

Dāraṃdhanañcaattānaṃ, rakkhāyevasadābhave.

192.

Nasādhāraṇadārassa, nabhuñjesādumekako;

Nasevelokāyatikaṃ, netaṃpaññāyavaḍḍhanaṃ.

193.

Sīlavāvattasampanno , appamattovicakkhaṇo;

Nivātavuttiathaddho, sūratosakhilomudu.

194.

Saṅgahetāvamittānaṃ, saṃvibhāgīvijānavā;

Tappeyyaannapānena, sadāsamaṇabrahmaṇā.

195.

Dhammakāmosutaddharo, bhaveyyaparipucchāko;

Sakkaccaṃpayirūpāse, sīlavantebahussute.

196.

Pubbasirosimedhāvī , dīghāyudakkhiṇaṃsiro;

Pacchimocittasantosi, maraṇaṃuttarobhave.

197.

Āyumāpācinaṃmūkhaṃ, dhanavādakkhiṇaṃbhave;

Pacchimaṃyasasībhuñje, nobhuñjeuttaraṃmukhaṃ;

198.

Bhutvānisīdanaṃthūlaṃ, tiṭṭhantobalavaḍḍhano;

Āyumācaṅkamosiyā, dhāvantorogavajjito.

199.

Yocasitañcauṇhañca , tiṇābhiyyonamaññati;

Karaṃpurisakiccāni, sosukhānavihāyati.

200.

Visamhāmatamādeyya, asuddhamhāpikañcanaṃ;

Nīcamhāpyuttamovijjaṃ, ratanathiṃpidukkulā.

201.

Guyhamatthamasambuddhaṃ, sambodhayatiyonaro;

Mantabhedabhayātassa, dāsabhūtotitikkhati.

202.

Aññātavāsavasatā, jātavedasamenapi;

Khamitabbaṃsapaññena, apidāsassatajjitaṃ.

203.

Dhanadhaññapayogesu , tathāvijjāgamesuca;

Dūtecabyāhāresu, cattolajjaṃsadābhave.

204.

Nahikocikatekicce, kattāraṃsamapekkhate;

Tasmāsabbānikammāni, sāvasesānikāraye.

205.

Upakāraṃhiteneva, sattunāsattumuddhare;

Pādalaggaṃkaraṭṭhena, kaṇḍakenevakaṇḍakaṃ.

206.

Namenamantassabhajebhajantaṃ ,

Kiccānikubbassakareyyakiccaṃ;

Nānatthakāmassakareyyaatthaṃ,

Asambhajantaṃpinasambhajeyya.

207.

Vajecajantisinehākiriyā,

Apemacittena nasambhajeyya;

Dijovadumaṃkhiṇaphalaṃñatvā,

Aññaṃapekkheyyamahāhiloko.

208.

Cajeekaṃkulassatthaṃ, gāmassatthaṃkulaṃcaje,

Gāmaṃjanapadassatthaṃ, attatthaṃpathaviṃcaje.

209.

Dhanaṃcajeaṅgaṃvarassahetu ,

Aṅgaṃcajejīvitaṃrakkhamāno;

Dhanaṃaṅgaṃjīvitañcāpisabbaṃ,

Cajenarodhammamanussaranto.

210.

Ahāgacchantihāyantā, sattānamihajīvitaṃ;

Tasmāhimāpamattataṃ, gacchantujinasāsane.

211.

Etesiyyosamāyanti , santitesaṃnajīrati;

Yoadhippannaṃsahati, yocajānātidesanaṃ.

212.

Aggiāpoitthīmuḷho, sapporājakulānica;

Payatanovagantabbo, maccupāṇaharāniti.

213.

Satthaṃsunicchitamapītivicintanīyaṃ,

Sārādhitopyavanipoparisaṅkanīyo;

Hatthaṅgatāpiyuvatīparirakkhanīyā,

Satthāvanīpayuvatīsukutovasītaṃ.

214.

Ussāhoripuvamittaṃ , alasomittaṃvaripu,

Visaṃviyāmataṃvijjā, pamādoamataṃvisaṃ.

215.

Vaheamittaṃkhandhena, yāvakāleanāgate;

Tamevaāgatekāle, bhindekumbhaṃvasilāyaṃ.

216.

Siṅgiṃpaññāsahatthena , satenavāhanaṃcaje;

Hatthīnantusahassena, desacajjenadujjanaṃ.

217.

Paccakkhegaravosaṃse, parokkhemittabandhave;

Kammantecadāsabhacce, puttadāresaṃsemate.

218.

Sinesippaṃsinedhanaṃ, sinepabbatamāruhe;

Sinekāmocakodhoca, imepañcasinesine.

219.

Sataṃcakkhusataṃkaṇṇā , nāyakassasutosadā;

Tathāpiandhabadhiro, esānāyakadhammatā.

220.

Bahūnaṃappasārānaṃ, sāmaggiyātidujjayo;

Tiṇenavaṭṭaterajju, tenanāgopibandhate.

221.

Uppajjatesacekodho, āvajjekakacūpamaṃ;

Uppajjaterasetaṇhā, puttamaṃsūpamaṃsare.

222.

Dānaṃsinehabhesajjaṃ, maccheraṃdosanosadhaṃ;

Dānaṃyasassibhesajjaṃ, maccheraṃkappanosadhaṃ.

223.

Dhanamicchevaṇijjeyya , sippamicchebahussute;

Puttamicchenārikaññe, rājāmaccaṃicchāgate.

224.

Mahantaṃvaṭṭarukkhādiṃ, khuddabījaṃbahupphalaṃ;

Sakkhiṃkatvāudikkheyya, puññapāpaṃkaronaro.

225.

Garukātabbaposesu, nīcavuttiṃkarotiyo;

Nīcattaṃsopahantvāna, uttamatthepatiṭṭhati.

226.

Uttamaṃpaṇipātena , sūraṃbhedenavijaye;

Hīnamappapadānena, vikkamenasamaṃjaye.

227.

Nattadosaṃparejaññā, jaññādosaṃparassatu;

Kummoguyhāivaṅgāni, parabhāvañcalakkhaye.

228.

Ussūraseyyaṃālasyaṃ , caṇḍikkaṃdīghasuttiyaṃ;

Ekassaddhānagamanaṃ, paradārupasevanaṃ;

Etaṃbrahmaṇassevassu, anatthāyabhavissati.

229.

Surāyogovikāloca, samajjānagharaṅgato;

Khiḍḍadhuttopāpamitto, alasosoimejanā;

Mahābhogāvinassanti, hīnabhāvassidaṃphalaṃ.

230.

Atisītaṃatiuṇhaṃ, atisāyamidaṃahu;

Itivissaṭṭhakammante, khaṇāaccantimāṇave.

231.

Paranāsanatonaṭṭho , purevaparanāsako;

Siṅghaṃvaānasaṃyāti, tiṇopāsādajhāpako.

232.

Navisāseamittassa, mittañcāpinavisāse;

Kadācikuppitomitto, sabbadosapakāsako.

233.

Kudesañcakumittañca, kusambandhaṃkubandhavaṃ;

Kudārañcakurājānaṃ, dūratoparivajjaye.

234.

Kakkaṭoasīsoyāti , sabbāpadovagacchati;

Athanīkukkuṭīputtā, purisenāvamaññare.

235.

Hīnaputtorājāmacco, bālaputtopipaṇḍito;

Adhanassaputtoseṭṭhi, purisenāvamaññare.

236.

Yenamicchatisambandhaṃ, tenatīṇinakāraye;

Vivādamatthasambandhaṃ, parokkhedāradassanaṃ.

237.

Iṇasesoaggiseso ,

Satrusesotathevaca;

Punappunampivaḍḍhanti,

Tasmāsesaṃnakāraye.

238.

Kulajātokulaputto, kulavaṃsasurakkhito;

Attanādukkhapattopi, hīnakammaṃnakāraye.

239.

Samiddhodhanadhaññena, nakaṭṭhodatiṇaggihi;

Sabbatoduggatonaṭṭho, tasmānadukkaṭaṃkare.

240.

Nagaṇassaggathogacche , siddhekammesamaṃphalaṃ;

Kammavippatticehoti, pharusaṃtassabhāsaye.

241.

Bālakkopetadhūmoca, vuḍḍhitthipallalodakaṃ;

Āyukkhayakaraṃniccaṃ, rattocadadhibhojanaṃ.

242.

Itthīnaṃdujjanānañca, visāsonopapajjate;

Visesigimhinadiyaṃ, rogerājakulamhica.

243.

Ayuttakammārabhanaṃvirodho ,

Saṅghassayuddhañcamahābalehi;

Visāsakammaṃpamadāsuniccaṃ,

Dvārānimaccussavadantividvā.

244.

Thiyoseveyyanaccantaṃ, sādubhuñjeyyanāhitaṃ;

Pūjayemānayevuḍḍhe, garuṃmāyāyanobhaje.

245.

Vināsatthaṃnagaccheyya, sūrosaṅgāmabhūmiyaṃ;

Paṇḍitvaddhagūvāṇijjo, videsagamanotathā.

246.

Dehītivacanadvārā , dehaṭṭhāpañcadevatā;

Sajjaniyyantidhikitti, matihīrisirīpica.

247.

Natthītivacanaṃdukkhaṃ, dehītivacanaṃtathā;

Vākyanatthītidehīti, mābhaveyyabhavābhave.

248.

Yatthavosaṃnajānanti, jātiyāvinayenavā;

Natatthamānaṃkiriyā, janevasamaññātake.

249.

Mātāhīnassadubbhāsā , pitāhīnassadukriyā;

Ubhomātāpitāhīnā, dubbhāsācadukkiriyā.

250.

Mātāseṭṭhassasubhāsā,

Pitāseṭṭhassasukiriyā;

Ubhomātāpitāseṭṭhā,

Subhāsācasukiriyā.

251.

Atidīghomahāmuḷho , majjhimocavicakkhaṇo;

Vāsudevaṃpurekkhitvā, sabbevāmanakāsaṭhā.

252.

Ācārokulamakkhāti, desamakkhatibhāsitaṃ;

Sambhavopemamakkhāti, dehamakkhātibhojanaṃ.

253.

Jalappamāṇaṃkumudanāḷaṃ,

Kulappamāṇaṃkaraṇakammaṃ;

Paññāpamāṇaṃkathitavākyaṃ,

Bhūmippamāṇaṃbhajjalatiṇaṃ.

254.

Javenabhadraṃjānanti , vahenacabalibaddhaṃ;

Duhenadhenujānanti, bhāsamānenapaṇḍitaṃ.

255.

Jāneyyapesanebhaccaṃ bandhavaṃpibhayāgame,

Byasanecatathāmittaṃ, dārañcavibhavakkhaye.

256.

Vināsatthaṃnajānanti, kālaṃsabbepijotikā;

Kukkuṭāpanajānanti, tatorukkhātatobhvāpā.

257.

Pathavībhūsanaṃmeru , rattiyābhūsanaṃsasī;

Janānaṃbhūsanaṃrājā, senānaṃbhūsanaṃgajo.

258.

Sīlatāsobhaterūpaṃ,

Cāritāsobhatekulaṃ;

Sapupphāsobhateraññaṃ,

Sagajāsobhatebalaṃ.

259.

Kokilānaṃsaddaṃrūpaṃ , nārīrūpaṃpatibbataṃ;

Vijjārūpaṃarūpānaṃ, khamārūpaṃtapassinaṃ.

260.

Kisāsobhātapassīca,

Thūlāsobhācatuppadā;

Vijjāsobhāmanussāca,

Itthīsobhācasāmikā.

261.

Rattihīnonacandaro, ūmihīnonasāgaro;

Haṃsahīnonasaṃphullo, itthihīnonapuriso.

262.

Vatthahīnaṃnalaṅkāraṃ , patihīnānanārikā;

Sippahīnonapuriso, dhenuhīnaṃnabhojanaṃ.

263.

Dīpakedīpakocando, nārikedīpakopati;

Tilokedīpakodhammo, suputtokuladīpako.

264.

Aputtakaṃgharaṃsuññaṃ, desaṃsuññaṃarājikaṃ;

Apaññassamukhaṃsuññaṃ, sabbasuññaṃdaliddakaṃ.

265.

Sotaṃsutenevanakuṇḍalena ,

Dānenapāṇīnatukaṅkaṇena;

Ābhātikāyopurisuttamassa,

Paropakārenanacandanena.

266.

Dānaṃsīlaṃpariccāgaṃ , ajjavaṃmaddavaṃtapaṃ;

Akodhaṃavihiṃsañca, khantīcaavirodhanaṃ;

Dasetedhammerājāno, appamattenadhāreyyuṃ.

267.

Dānaṃatthacariyāpiya, vācāattasamaṃpica;

Saṅgahācaturoime, munindenapakāsitā.

268.

Vanemigānalabhanti, matābhayāniddasukhaṃ;

Rājānopinalabhanti, uttarathāmabhītato;

Saṃsārabhayabhitena, naramantiyepaṇḍitā.

269.

Khamājāgariyuṭṭhānaṃ , saṃvibhāgodayikkhanā;

Nāyakassaguṇāete, icchitabbāhitatthino.

270.

Paribhūtomuduhoti, atitikkhañcaveravā;

Etañcaubhayaṃñatvā, anumajjhaṃsamācare.

271.

Nekantamudunāsakkā, ekantatikhiṇenavā;

Mahatteṭṭhapituattaṃ, tasmāubhayamācare.

272.

Kassakovāṇijomacco , samaṇosutasīlavā;

Tesuvipulajātesu, raṭṭhaṃpivipulaṃsiyā.

273.

Tesudubbalajātesu, raṭṭhaṃpidubbalaṃsiyā;

Saraṭṭhaṃvipulaṃtasmā, dhāreyyaraṭṭhabhāravā.

274.

Mahārukkhassaphalino, āmaṃchindatiyophalaṃ;

Rasañcassanajānāti, bījañcassavinassati.

275.

Mahārukkhūpamaṃraṭṭhaṃ, adhammenapasāsati;

Rasañcassanajānāti, raṭṭhañcāpivinassati.

276.

Mahārukkhassaphalino , pakkaṃchindatiyophalaṃ;

Rasañcassavijānāti, bījañcassananassati.

277.

Mahārukkhūpamaṃraṭṭhaṃ, dhammena yopasāsati;

Rasañcassavijānāti, raṭṭhañcāpinanassati.

278.

Yocarājājanapadaṃ, adhammenapasāsati;

Sabbosadhīhisorājā, viruddhohotikhattiyo.

279.

Tathevanegamehiṃsaṃ , yeyuttākayavikkaye;

Ojādānabalikāre, sakosenavirujjhati.

280.

Pahāravarakhettaññū, saṅgāmekatanissame;

Ussitehiṃsayaṃrājā, sabalenavirujjhati.

281.

Tathevaisayohiṃsaṃ, saṃyamebrahmacāriyo;

Adhammacārikhattiyo, sasaggenavirujjhati.

282.

Sayaṃkatānaparena , mahānajjojuvaṅkatā;

Issarenatathāraññā, saraṭṭheadhipaccattā.

283.

Puttopāpaṃkatomātā,

Sissopāpaṃkatogaru;

Nāgarehikatorājā,

Rājāpāpaṃpurohito.

284.

Puññāpuññaṃkarontesu, chabhāgoekadesakaṃ;

Rājālabhatisabbehi, tasmāpāpānivāraye;

Puññamevapavaḍḍhento, janakāyaṃpasāsaye.

285.

Bālassajīvitaṃappaṃ , paṇḍitassabahutaraṃ;

Janakāyassarājāva, rājadhammovarājunaṃ.

286.

Anāyakāvinassanti, nassantibahunāyakā;

Thināyakāvinassanti, nassantisusunāyakā.

287.

Kacchapīnañcamacchīnaṃ, kukkuṭīnañcadhenunaṃ;

Puttaposoyathāhoti, tathāmaccesurājunaṃ.

288.

Nahirājakulaṃpatto , aññātolabhateyasaṃ;

Nāsūronātidummedho, napamattokudācanaṃ.

289.

Yadāsīlañcapaññañca , soceyyañcādhigacchati;

Athavisāsitotamhi, guyhañcassanarakkhati.

290.

Divāvāyadivārattiṃ, rājakiccesupaṇḍito;

Ajjhiṭṭhonavikappeyya, sarājavasatiṃvase.

291.

Naraññāsamakaṃvatthaṃ, namālaṃnavilepanaṃ;

Ākappaṃsarakuttiṃvā, naraññāsadisamācare.

292.

Kiḷerājāamaccehi , bhariyāparivārito;

Nāmaccorājabhariyā, bhāvaṃkubbethapaṇḍito.

293.

Anuddhatoacapalo, nipakosaṃvutindriyo;

Manopaṇidhisampanno, sarājavasatiṃvase.

294.

Nāssabhariyākiḷeyya, namanteyyarahogato;

Nāssakosedhanaṃgaṇhe, sarājavasatiṃvase.

295.

Na niddaṃbahuṃmaññeyya, namadāyasuraṃpive;

Nāsadāyemigehaññe, sarājavasatiṃvase.

296.

Nāssapiṭṭhaṃnapallaṅkaṃ, nakocchaṃnanāvaṃrathaṃ;

Sammatomhītiāruḷhe, sarājavasatiṃvase.

297.

Nātidūrebhajerañño, naccāsannevicakkhaṇo;

Samukhācassatiṭṭheyya, santasantosabhattuno.

298.

Namerājāsakhāhoti 6, narājāhotimethuno;

Khippaṃkujjhantirājāno, sulenakkhivaghaṭṭitaṃ.

299.

Napūjitomaññamāno, medhāvīpaṇḍitonaro;

Pharusaṃpatimanteyya, rājānaṃparisaṃgataṃ.

300.

Laddhadvārolabhedvāraṃ, nevarājūsuvīsaye;

Aggiṃvasaṃyatotiṭṭhe, sarājavasatiṃvase.

301.

Puttaṃvābhātaraṃvāpi , sampaggaṇhātikhattiyo;

Gāmehinigamehivā, raṭṭhehijanapadehi;

Tuṇhibhūtovudikkheyya, nabhaṇechekapāpakaṃ.

302.

Hatthāroheanikaṭṭhe, rathikepattikārake;

Tesaṃkammāvadhānena, rājāvaḍḍhetivettanaṃ;

Natesaṃantarāgacche, sarājavasatiṃvase.

303.

Cāpovūnūdarocassa , vaṃsovāpipakampayye;

Paṭilomaṃnavatteyya, sarājavasatiṃvase.

304.

Cāpovūnūdarocassa, macchovassaajivhako;

Abhāsaṃnipakosūro, sarājavasatiṃvase.

305.

Nabāḷhaṃitthiṃgaccheyya, sampassaṃ tejasaṅkhayaṃ;

Kāsaṃsāsaṃthaddhābalaṃ, khīṇamedhonigacchati.

306.

Nātivelaṃpabhāseyya , natuṇhisabbadāsiyā;

Avitiṇṇaṃmitaṃvācaṃ, patthakāleudīraye.

307.

Akodhanoasaṅghaṭṭo,

Saccosaṇhoapesuṇo;

Samphaṃgiraṃnabhāseyya,

Sarājavasatiṃvase.

308.

Mātāpitubharoassa , kulejeṭṭhāpacāyiko;

Hiriottappasampanno, sarājavasatiṃvase.

309.

Vinitosippavādanto, yatattoniyatomudu;

Appamattosucidakkho, sarājavasatiṃvase.

310.

Nivātavuttivuḍḍhesu , sappatissosagāravo;

Sūratosukhasaṃvāso, sarājavasatiṃvase.

311.

Ārakāparivajjeyya, saññituṃpahitaṃjanaṃ;

Bhattāramevudikkheyya, nacaaññassarājino.

312.

Samaṇebrahmaṇecāpi, sīlavantebahussute;

Sakkaccaṃpayirūpāse, annapānenatappayye;

Āsajjapañhepuccheyya, ākaṅkhaṃvuḍḍhimattano.

313.

Dinnapubbaṃnahāpeyya , dānaṃsamaṇabrahmaṇe;

Nacakiñcinivāreyya, dānakālevaṇibbake.

314.

Paññāvāvuḍḍhisampanno, vidhānavidhikovido;

Kālaññūsamayaññūca, sarājavasatiṃvase.

315.

Uṭṭhātākammaceresu, appamattovicakkhaṇo;

Susaṃvihitakammanto, sarājavasatiṃvase.

316.

Khalaṃsālaṃpasuṃkhettaṃ , gantācassaabhikkhaṇaṃ;

Mitaṃdhaññaṃnidhāpeyya, mitañcapācayeghare.

317.

Puttaṃvābhātaraṃvāpi, sīlesuasamāhitaṃ;

Anaṅgavāhitebālā, yathāpetātathevate;

Coḷañcanesaṃpiṇḍañca, āsanañcapadāpare.

318.

Dāsekammakarepose , sīlesususamāhite;

Dakkheuṭṭhānasampanne, adhipaccamhiṭhāpaye.

319.

Sīlavācaalobhoca, anuruttocarājino;

Āvīrahohitocassa, sarājavasatiṃvase.

320.

Chandaññūrājinoassa, cittaṭṭhocassarājino;

Asaṅkusakavuttissa, sarājavasatiṃvase.

321.

Ucchādanenhāpaneca , dhotepādeadosiraṃ;

Āhatopinakuppeyya, sarājavasatiṃvase.

322.

Kumbhiñhipañjaliṃkriyā, cātañcāpipadakkhiṇaṃ;

Kimevasabbakāmānaṃ, nadādaṃdhīramuttamaṃ.

323.

Yodetisayanaṃvatthaṃ, yānaṃāvasataṃgharaṃ;

Pajjunnorivabhūtānaṃ, bhogehiabhivassati.

324.

Dvevimekaṇḍakātikkhā , sarīraparisositā;

Kāmetiniddhanoyoca, yocakuppatyanissaro.

325.

Adhanassarasaṃkhādā, abalassahatāhatā;

Apaññassakathāvākyā, tividhaṃhīnalakkhaṇaṃ.

326.

Pathabyāmadhurātīṇi , ucchunārīsubhāsitaṃ;

Ucchunārīsutappanti, natappantisubhāsitaṃ.

327.

Pathabyātīṇiratanāni, saṅgahānimahītale;

Sippaṃdhaññañcamittañca, bhavantiratanāime.

328.

Kalyāṇamittaṃkantāraṃ, yuddhaṃsabhāyabhāsituṃ;

Asatthāgantumicchanti, muḷhātecaturojanā.

329.

Jīvantopimatāpañca , byāsenaparikittitā;

Dukkhitobyādhitopakkho, iṇavānityasevako.

330.

Cakkhudvārādikaṃchakkaṃ, saṃvutosapaññonaro;

Chabbidhohotisīlena, asīlenāpichabbidho.

331.

Niddālukopamādoca, sukhitorogavālaso;

Nicchandocakammārāmo, sattetesatthavajjitā.

332.

Kulajopaññavāchando , hirottapposutaddharo;

Atthakāmosurakkhoca, aṭṭhetesatthayujjitā.

333.

Kulaseṭṭhosapaññoca, vuḍḍhisūrocasīlavā;

Bahussutovuṭṭhānoca, mīrosugatigāmiko;

Navetesujanāseṭṭhā, pāpāttānaṃnivāraye.

334.

Buddhopaccekabuddhoca, arahāaggasāvako;

Mātāpitāgarusatthā, dāyakodhammadesako;

Paṇḍitehiimedasa, na dubbhantītijāniyā.

335.

Dhammatthakāmamokkhānaṃ , pāṇosaṃsiddhikāraṇaṃ;

Taṃnighātokiṃnihato, rakkhitokiṃnarakkhati.

336.

Sathaṃdīghāyukosabba , sattānaṃsukhakāraṇaṃ;

Asathaṃpanasabbesaṃ, dukkhahetunasaṃsayo.

337.

Yantagatoucchurasaṃ, najahātigajotathā;

Saṅgāmesugatoliḷaṃ, sussutenāpicandanaṃ.

338.

Sāragandhaṃnajahāti, dukkhapattopipaṇḍito;

Najahātisataṃdhammaṃ, sukhakālekathāvakā.

339.

Attābandhumanussānaṃ, ripuattāvajantunaṃ;

Attāvaniyatoñāti, attāvaniyatoripu.

340.

Attānaṃpariccāgena , yaṃnissitānurakkhanaṃ;

Karontisajjanāyeva, nataṃnitimātāmataṃ.

341.

Satthakabbavicārena, kālogacchatidhīmataṃ;

Byasanenaasādhūnaṃ, niddāyakalahenavā.

342.

Bhamarāpupphamicchanti, putimicchantimakkhikā;

Sujānāguṇamicchanti, dosamicchantidujjanā.

343.

Namantiphalinorukkhā , namatevabudhājanā;

Sukkhakaṭṭhañcamuḷhoca, nevanamantibhijjate.

344.

Sacesantovivādati, khippasandhiyarepuna;

Bālopattāvabhijjanti, natesamatamāgamuṃ.

345.

Appampisādhūnaṃdhanaṃ, kūpāvārivanissayo;

Bahukaṃpiasādhūnaṃ, nacavārivaaṇṇave.

346.

Sokaṭhānasahassāni , bhayaṭhānasatānica;

Divasedivasemuḷhaṃ, āvīsantinapaṇḍitaṃ.

347.

Duṭṭhacittopanāhissa, kodhopāsāṇalekhito;

Kucchitabbosujanassa, jalelekhāciraṭṭhitā.

348.

Nidulukoasantuṭṭho, akataññūcabhiruko;

Sakkontinasamācāraṃ, sikkhituṃtekadācipi.

349.

Sādhuttaṃsujanasamāgamākhalānaṃ ,

Sādhūnaṃnakhalasamāgamākhalattaṃ;

Āmodaṃkusumabhavaṃdadhātibhūmi,

Bhūgandhaṃnacakusumānidhārayanti.

350.

Guṇamaddhisamaṃmakkhe, parenakalahesati;

Addhisamaṃpakāsentaṃ, anumattaṃpidosakaṃ.

351.

Dosaṃparassapassanti, attadosaṃnapassati;

Tilamattaṃparadosaṃ, nāḷikeraṃnapassati.

352.

Kodhoatthaṃnajānāti , kodhodhammaṃnapassati;

Andhatamaṃtadāhoti, yaṃkodhosahatenaraṃ.

353.

Kodhoabbhantarejāto, dhuvaṃnāsetikodhanaṃ;

Vatthālaṅkārapuṇṇāyaṃ, mañjusāyaṃsikhīyathā.

354.

Rāgonāmamanosallaṃ, guṇavarattacorako;

Rāhuvijjāsasaṅkissa, tapodhanahutāsano.

355.

Natittirājādhanena , paṇḍitopisubhāsite;

Cakkhūpipiyadassane, sāgaropimahājale.

356.

Asantuṭṭhoyatinaṭṭho, santuṭṭhopimahīpati;

Sasajjāgaṇikānaṭṭhā, nilajjāsukulagatā.

357.

Bhūpāṇṇavaggithīsippī, abhijjhālucapuggalo;

Etesaṃmahicchantānaṃ, mahicchatāanicchitā.

358.

Ārogyaṃparamaṃlābhaṃ , santuṭṭhīparamaṃdhanaṃ;

Visāsoparamaṃñāti, nibbānaṃparamaṃsukhaṃ.

359.

Duggataṃgacchabholābha, lābholābhenapūrati;

Thalepavuṭṭhapajjunna, āpoāpenapūrati.

360.

Bodhayantinayācanti, dehītipacchimājanā;

Passavatthuṃadānassa, mābhavatūtiīdiso.

361.

Seleselenamāṇikaṃ , gajegajenamuttikaṃ;

Vanevanenacandanaṃ, ṭhāneṭhānenapaṇḍitaṃ.

362.

Satesujāyatesūro, sahassesucapaṇḍito;

Vākyaṃsatasahassesu, cāgobhavativānavā.

363.

Jinenaāgataṃsūraṃ, dhanañcagehamāgataṃ;

Jiṇṇaannaṃpasaṃseyya, dārañcagatayobbanaṃ.

364.

Potthakesucayaṃsippaṃ , parahatthesuyaṃdhanaṃ;

Yadāicchesamuppanne, nataṃsippaṃnataṃdhanaṃ.

365.

Vācāvudhācarājāno, saccāvudhācasamaṇā;

Dhanāvudhāseṭṭhinoca, goṇāvudhādaliddakā.

366.

Ukkaṭṭhesūramicchanti, kolāhalesubhāsitaṃ;

Piyaṃannañcapānañca, atthakiccesupaṇḍitaṃ.

367.

Kapaṇetārayemittaṃ , dubbhikkhedhaññaṃdhāraye;

Sabhāyaṃdhārayesippaṃ, saṅgahānimahītale.

368.

Dubbhikkheannadānañca, subhikkhecahiraññadaṃ;

Bhayecabhayadhātāraṃ, sabbesaṃvaramaṃvaraṃ.

369.

Haṃsomajjhenakākānaṃ, sīhogunnaṃnasobhate;

Gadrabhānaṃnaturaṅgo, bālānañcanapaṇḍito.

370.

Nasorājāyoajeyyaṃ , jinātinasosakhāraṃ;

Yoayuttenajināti, nasābhariyāpatino;

Virodhatinateputtā, yenabharanti jiṇṇa.

371.

Natthivijjāsamaṃmittaṃ, natthibyādhisamoripu;

Natthiattasamaṃpemaṃ, natthikammaparaṃbalaṃ.

372.

Itthimissokutosīlaṃ,

Maṃsabhakkhokutodayaṃ;

Surāpānokutosaccaṃ,

Mahākodhokutotapaṃ.

373.

Kvātibhārosamatthānaṃ , kiṃdūrobyavahārinaṃ;

Kovidesosavijjānaṃ, koparopiyavādinaṃ.

374.

Dubbhikkhokasinonatthi, santānaṃnatthipāpako;

Mugassakalahonatthi, natthijāgaratobhayaṃ.

375.

Bālitthīmakkhikātuṇḍi, isīnañcakamaṇḍalu;

Setambuphalaṃtambulaṃ, nojjhiṭṭhamupajāyato.

376.

Pañcaratyāsugandhabbā , sattaratyādhanuggahā;

Ekamāsāsubhariyā, aḍḍhamāsāsissāmalā.

377.

Malitthiyāduccaritaṃ, maccheraṃdadatomalaṃ;

Malāvelāmakādhammā, asmiṃlokeparamhica;

Malaṃmalataraṃtato, avijjāparamaṃmalaṃ.

378.

Sutassarakkhāsabbadābhiyogo,

Kulassavatthaṃpurisassavijjā;

Raññopamādopasamodhanassa,

Itthīnantunatthevajāturakkhā.

379.

Sattānaṃjaratāhanti , taṇhāhantisabbasukhaṃ;

Sabbabalaṃcintāhanti, dayāhantisakaṃdhanaṃ.

380.

Nīcevāsosiriṃhanti, hantigaruṃcayācako;

Pasaṃsāsuguṇaṃhanti, hanticittaṃasaññatā.

381.

Asanaṃbhayamantānaṃ , maccānaṃmaraṇaṃbhayaṃ;

Uttamānantusabbesaṃ, avamānaṃparaṃbhayaṃ.

382.

Sūriyotapanaṃtapo, nasantiparivāritā;

Candaraṃsītalaṃjātaṃ, tārakāparivāritā;

Upamāetthañātabbā, sūriyacandarājunaṃ.

383.

Alasomandabuddhica, sukhitorogapīḷito;

Niddāromaṃsavaḍḍhano, subhakkhocaviluddhako.

384.

Pamādojāyatemadā, pamādājāyatekhayo;

Khayādosāpavaḍḍhanti, madaṃkiṃnajahebudho.

385.

Yādisaṃvappatebījaṃ , tādisaṃphalaṃsampatto;

Kalyāṇakārikalyāṇaṃ, pāpakārīcapāpakaṃ.

386.

Puññāpāpaphalaṃyoce, nasaddahatisaccato;

Sovesakānanaṃkhippaṃ, ādāsatalamānaye.

387.

Samparāyikattheyo , nasaddahaticepiso;

Āvāsesappagāmīnaṃ, mokkhabhekiṃnapassati.

388.

Saddhāhiricaottappaṃ, bāhusaccaṃviraṃsati;

Paññācasattadhammehi, sampannopaṇḍitomato.

389.

Ravimūlaṃsasīkhandhaṃ, soriaṅgācapattikaṃ;

Buddhaṃpupphaṃgarubījaṃ, bharaguphalamevaca.

390.

Potthakādīnikhettaṃva , lekhāniyuganaṅgalaṃ;

Akkharānibījaṃkatvā, carantopaṇḍitobhave.

391.

Akkharaṃekamekañca, buddharūpaṃsamaṃsiyā;

Tasmāhipaṇḍitoposo, likheyyapiṭakattayaṃ.

392.

Duggatiṃnābhijāyeyya, piṭakattayakārako;

Bahukkhattuṃcakkavatti, rājācatudīpādhipo.

393.

Padesarajjaṃvipulaṃ, gaṇanātoasaṅkhyeyo;

Chakāmāvacarodeva, rājāhotibahukkhattuṃ.

394.

Dānādīnicapuññāni , karontobodhiaṅkuro;

Bhavāsabbaṅgasampanno, tilokapūjitobhave.

395.

Addhemahaddhanephite, jāyarekulamuttame;

Uttamenevasaṃvāso, piṭakattayavācako.

396.

Ekakkharaphalenahi, piṭakattayakārako;

Caturāsītisahassaṃ, labhantipavaraṃsukhaṃ.

397.

Appakenāpimedhāvī, pābhatenavicakkhaṇo;

Samuṭṭhāpetiattānaṃ, anumaggivasandhamaṃ.

398.

Dukkhaṃpāpassapuññassa , sukhaṃmissassamissakaṃ;

Sabbaṃsadisakaṃyāti, ñātabbaṃkammunophalaṃ.

399.

Codentocatubhāgāca, kammakārātayobhāgā;

Sāminosamabhāgāca, ekabhāgānumodanā.

400.

Anattassavākyāparamaṃtuṇhi ,

Asantamittāparamaṃekaṃ;

Surūpadārāvaramandhā,

Dūrekalābhāvaramassasukkhaṃ.

401.

Hīnacajjopice hoti, uṭṭhātādhītimānaro;

Sīlaācārasampanno, niseaggivabhāsati.

402.

Nacajjavasalohoti,

Nacajjahotibrahmaṇo;

Kammunāvasalohoti,

Kammunāhotibrahmaṇo.

403.

Pathavīveḷukaṃpattaṃ , cakkavāḷaṃsucipphalaṃ;

Sineruvammikaṃkhuddaṃ, samuddopātitaṃyathā.

404.

Ekenevacakappena, mātukhīraṃnasañcayaṃ;

Tatotusamuddocāpi, atirekataraṃbahuṃ.

405.

Brahmātimātāpītaro, pubbācariyāvuccate;

Āhuneyyācaputtānaṃ, pajānamanukampakā.

406.

Tasmāhinenamasseyya , sakkareyyacapaṇḍito;

Annenaathopānena, vatthenasayanenaca.

407.

Ucchādanenanhāpena, pādānaṃdhovanenaca;

Uṭṭhāyapādacariyā, upaṭṭhāpeyyapaṇḍito;

Idhevanaṃpasaṃsanti, paccasaggepamodati.

408.

Ekassekenakappena , puggalassaṭṭhisañcayo;

Samaṃpabbatarāsimhi, itivuttaṃmahesinā.

409.

Sabbadānaṃdhammadānaṃjināti;

Sabbarasaṃdhammarasojināti,

Sabbaratiṃdhammaratijināti;

Sabbadukkhaṃtaṇhakkhayojināti.

410.

Appamādaratāhotha, sacittamanurakkhatha;

Dukkhāuddharathattānaṃ, paṅkesannaṃvakuñjaraṃ.

411.

Cajadujjanasaṃsaggaṃ , bhajasādhusamāgamaṃ;

Karapuññamahorattiṃ, saraniccamaniccataṃ.

412.

Aniccāvatasaṅkhārā, uppādavayadhammino;

Uppajjitvānirujjhanti, tesaṃvūpasamosukho.

413.

Nahidhammoadhammoca, ubhosamavipākino;

Adhammonirayaṃneti, dhammopāpetisuggatiṃ.

414.

Samasīsaṃsamapādaṃ , antarañcasamaṃsamaṃ;

Idaṃmanasinidhāya, likheyyapiṭakattayanti.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app