Sujanakaṇḍa

176.

Saddhāsīlādidhammehi, sappanno seṭṭhamānuso;

Vutto buddhādisantehi, sādhusappuriso iti.

Saddādhanaṃ sīladhanaṃ, hirīottappiyaṃ dhanaṃ;

Sutadhanañca cāgo ca, paññā ve sattamaṃ dhanaṃ.

Yassa ete dhanā atthi, itthiyā purisassa vā;

Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.

Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

Anuyuñjetha medhāvī, saraṃ buddhānasāsanaṃ.

177.

Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

Sataṃ saddhammamaññāya, seyyo hoti na pāpiyo.

178.

Caja dujjanasaṃsaggaṃ, bhaja sādhusamāgamaṃ;

Kara puññamahorattaṃ, sara niccamaniccataṃ.

179.

Yo ve kataññū katavedī dhīro,

Kalyāṇamitto daḷhabhatti ca hoti;

Dukkhitassa sakkacca karoti kiccaṃ,

Tathāvidhaṃ sappurisaṃ vadanti.

180.

Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;

Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.

181.

Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;

Taṃ ve devā tāvatiṃsā, āhu ‘‘sappuriso’’iti.

182.

Kulajāto kulaputto, kulavaṃsasurakkhato;

Attanā dukkhappattopi, hīnakammaṃ na kāraye.

183.

Udeyya bhāṇu pacchime, nameyya meruaddipi;

Sītalaṃ yadi naraggi, pabbatagge ca uppalaṃ;

Vikase na viparitā, sādhuvācā kudācanaṃ.

184.

Sukhā rukkhassa chāyāva, tato ñātimātāpitu;

Tato ācerassa rañño, tato buddhassanekadhā.

185.

Bhamarā pupphamicchanti, guṇamicchanti sajjanā;

Makkhikā pūtimicchanti, dosamicchanti dujjanā.

186.

Mātuhīno dubbhāso hi, pituhīno dukkiriyo;

Ubho mātupituhīnā, dubbhāsā ca dukkiriyā.

187.

Mātuseṭṭho subhāso hi, pituseṭṭho sukiriyo;

Ubhomātu pituseṭṭhā, subhāsā ca sukiriyā.

188.

Sunakho sunakhaṃ disvā, dantaṃ dasseti hiṃsituṃ;

Dujjano sujanaṃ disvā, rosayaṃ hiṃsamicchati.

189.

Na ca vegena kiccāni, kattabbāni kudācanaṃ;

Sahasā kāritaṃ kammaṃ, bālo pacchānutappati.

190.

Kodhaṃ vadhitvā na kadāci socati,

Makkhappahānaṃ isayo vaṇṇayanti;

Sabbesaṃ vuttaṃ pharusaṃ khametha,

Etaṃ khantiṃ uttamamāhu santo.

191.

Dukkho nivāso sambādhe, ṭhāne asucīsaṅkate;

Tato arimhi appiye, tatopi akataññunā.

192.

Ovadeyyā’nusāseyya , asabbhā ca nivāraye;

Satañhi so piyo hoti, asataṃ hotiappiyo.

193.

Uttamattanivātena, kakkhaḷaṃ mudunā jaye;

Nīcaṃ appakadānena, vāyāmena samaṃ jaye.

194.

Na visaṃ visamiccāha, dhanaṃ saṅghassa uccate;

Visaṃ ekaṃva hanati, hanati saṅghassa sabbaṃ.

195.

Dhanamappampi sādhūnaṃ, kūpe vāriva nissayo;

Bahuṃapi asādhūnaṃ, na ca vāriva aṇṇave.

196.

Apattheyyaṃ na pattheyya, acinteyyaṃ na cintaye;

Dhammameva sucinteyya, kālaṃ moghaṃ na icchaye.

197.

Acintitampi bhavati, cintitampi vinassati;

Na hi cintāmayā bhogā, itthiyā purisassa vā.

198.

Asantassa piyo hoti, sante na kurute piyaṃ;

Asataṃ dhammaṃ roceti, taṃ parābhavato mukhaṃ.

199.

Guṇā kubbanti dūtattaṃ, dūrepi vasataṃ sataṃ;

Ketake gandhaṃ ghāyitvā, gacchanti bhamarā sayaṃ.

200.

Pubbajātikataṃ kammaṃ, taṃ kammamīti kathyate;

Tasmā purisākārenaṃ, yataṃ kare atandito.

201.

Mattikapiṇḍato kattā, kurute yaṃ yadicchati;

Evamattakataṃ kammaṃ, māṇavo paṭipajjate.

202.

Uṭṭhāyoṭṭhāya bodheyyaṃ, mahabbhaya mupaṭṭhitaṃ;

Maraṇabyādhisokānaṃ, kimajja nipatissati.

203.

Pāṇā yathāttanobhiṭṭhā, bhūtānamapi te tathā;

Attopamena bhūtesu, dayaṃ kubbanti sādhavo.

Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno;

Attānaṃ upamaṃ katvā, na haneyya na ghātaye.

204.

Bālo vā yadi vā vuddho, yuvā vā gehamāgato;

Tassa pūjā vidhātabbā, sabbassābhyāgato garu.

205.

Ākiṇṇopi asantehi, asaṃsaṭṭhova bhaddako;

Bahunā sannajātena, gacchena ubbattenidha.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app