Nāyakakathā

164.

Kassako vāṇijomacco,

Samaṇo sutasīlavā;

Tesu vipulajātesu,

Raṭṭhaṃpi vipulaṃ siyā.

165.

Tesu dubbalajātesu,

Raṭṭhaṃpi dubbalaṃ siyā;

Tasmā raṭṭhaṃpi vipulaṃ,

Dhāraye raṭṭhasāravā.

166.

Mahārukkhassa phalino,

Āmaṃ chindati yo phalaṃ;

Rasañcassa najānāti,

Bījañcassa vinassati.

167.

Mahārukkhupamaṃ raṭṭhaṃ,

Yo adhammena sāsati;

Rasañcassa najānāti,

Raṭṭhañcāpi vinassati.

168.

Mahārukkhassa phalino,

Pakkaṃ chindati yo phalaṃ;

Rasañcassa vijānāti,

Bījañcassa nanassati.

169.

Mahārukkhupamaṃ raṭṭhaṃ,

Dhammena yo pasāsati;

Rasañcassa vijānāti,

Raṭṭhañcāpi nanassati.

170.

Janappadañca yorājā,

Adhammena pasāsati;

Sabbo sadhihi sorājā,

Viruddho hoti khattiyo.

171.

Tatheva nigame hiṃsaṃ,

Ye yuttā kayavikkaye;

Suṅkadānabalīkāre,

Sa kosena virujjhati.

172.

Mahāravarakhettesu,

Saṅga, me katanissame;

Ussite hiṃsayaṃ rājā,

Sabalena virujjhati.

173.

Tatheva isayo hiṃso,

Saṃyame brahmacāriyo;

Adhammacāri khattīyo,

So saggena virujjhati.

174.

Sayaṃkatā naparena,

Mahānajjo juvakatā;

Issarena tathā raññā,

Saraṭṭhe adhipaccatā.

175.

Pāpaṃvāpi hi puññaṃvā,

Padhāno yaṃ karotice;

Lokopevaṃ karotyeva,

Taṃ vijāneyya paṇḍito.

176.

Kacchapīnañca macchīnaṃ,

Kukkuṭīnañca dhenūnaṃ;

Puttaposā yathāhoti,

Tathā maccesu rājūnaṃ.

177.

Anāyakā vinassanti,

Nassanti bahunāyakā;

Thīnāyakā vinassanti,

Nassanti susunāyakā.

178.

Bahuvo yattha netāro,

Sabbe paṇḍitamānino;

Sabbe mahattamicchanti,

Kataṃ nesaṃ vinassati.

179.

Nodayāya vināsāya,

Bahunāyakatā bhūsaṃ;

Nomilanti vinassanti,

Padmā nyakkehisattahi.

180.

Asantuṭṭho yatī naṭṭho,

Santuṭṭhoca mahīpati;

Salajjā gaṇikā naṭṭhā,

Nilajjātu kulaṅganā.

181.

Na gaṇassa ggato gacche,

Siddhe kamme samaṃphalaṃ;

Kammavippatti cehoti,

Mukharo tatra haññate.

182.

Padhiro ca tapassīni,

Sūro raṇavaṇo tathā;

Majjapo patithī rājā,

Ete nasaddahāmahaṃ.

183.

Jāneyya pesane bhaccaṃ,

Bandhavāpi bhayāgate;

Āpadāsu tathā mittaṃ,

Dārañca vibhavakkhaye.

184.

Raṇā paccāgataṃ sūraṃ,

Dhanañca gharamāgataṃ;

Jiṇṇa mannaṃ pasaṃseyya,

Dārañca gatayobbanaṃ.

185.

Saddhāpemesu santesu,

Nagaṇe māsakaṃ sataṃ;

Saddhāvemesva santesu,

Māsakaṃpi sataṃ gaṇe.

186.

Adantadamanaṃ dānaṃ,

Dānaṃ sabbatthasādhakaṃ;

Dānena piyavācena,

Unnamanti namantica.

187.

Dānaṃ sinehabhesajjaṃ,

Maccheraṃ dussanosadhaṃ;

Dānaṃ yasassabhosajjaṃ,

Maccheraṃ kappanosadhaṃ.

188.

Dubbhikkhe annadātaṃca,

Subhikkheca hiraññadaṃ;

Bhayecābhayatādānaṃ,

Saggepi bahu maññate.

189.

Sataṃcakkhu sataṃkaṇṇā,

Nāyakassa sutā sadā;

Tathāpi andhapadhīro;

Esā nāyakadhammatā.

190.

Khamā jāgariyu ṭṭhānaṃ,

Saṃvibhāgo dayikkhaṇā;

Nāyakassa guṇāete,

Icchitabbā hitatthinā.

191.

Paribhūto mudū hoti,

Atitikkhoca veravā;

Etañcaubhayaṃ ñatvā,

Anumajjhaṃ samācare.

192.

Nekantamudunā sakkā,

Ekantatikhiṇenavā;

Attaṃ mahante ṭhapetuṃ,

Tasmā ubhaya mācare.

193.

Piṭṭhito kkaṃ niseveyya,

Kucchinātu hutāsanaṃ;

Sāmikaṃ sabbabhāvena,

Paralokaṃ amāyāya.

194.

Naseve pharusaṃsāmiṃ,

Taṃpi sevena macchariṃ;

Tato paggaṇhakaṃseve,

Seve niggaṇhakaṃ tato;

195.

Na sā rājā yo ajeyyaṃ jināti,

Na so sakhāyo sakhāraṃ jināti;

Na sā bhariyā patino virodhati,

Na te vuttā ye nabharanti jiṇṇakaṃ.

196.

Na sā sabhā yattha nasanti santo,

Na te santo ye navadanti dhammaṃ;

Rāgañca dosañca pahāya mohaṃ,

Dhammaṃ bhaṇantāva bhavanti santo.

197.

Sutassa rakkhā satatābhiyogo;

Kulassa vattaṃ purisassa vijjā;

Rañño pamādo pasamodhanassa,

Thīnantu jānāmi na jātu rakkhaṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app