Cāṇakyanītilā gāthā

Lālane bahavo dosā,

Tāḷane bahavo guṇā;

Tasmā puttañca sissañca,

Tāḷaye na ca lālaye.

28.

Atītassa hi mittassa,

Yo ce dosaṃ pakāsaye;

So have paccuppannassa,

Dosaṃ bhāseti ñāyati.

29.

Latāviya sevakā te,

Ye nissayaṃ palambare;

Nissayassa vināsena,

Bhūmyaṃ senti anāthakā.

30.

Dosasiṅgehi vijjhanto,

Mānakhūrehi akkamaṃ;

Bhayaṃ karoti lokamhi,

Gova bālo vihiṃsako.

31.

Ādo upari lokoyaṃ,

Ujulekhāya tiṭṭhati;

Musāvātehi taṃlokaṃ,

Nipātesi anajjavaṃ.

32.

Sughaṭaṃ kumbhakārena,

Nāraho paribhuñjituṃ;

Tathūpamāya vekkheyya,

Sakammaparakammani.

33.

Anantaraṃsī sūropi,

Nasakkoti ghanaṃ tamaṃ;

Vijjhituṃ raṃsiyā loke,

Tathā madanamohitā;

Nasakkonti madaṃ bhetvā,

Paññābhāya pabhāsituṃ.

34.

Khedaveraṃ daliddamhi,

Bhogimhi rogupaddavaṃ;

Dessaverañca āṇimhi,

Passe lokassa veritaṃ.

35.

Saṃladdhena subhogena,

Jīvaṃ suddhaṃ kare nijaṃ;

Seṭṭho so tena jīvena,

Jeguccho malajīviko.

36.

Vajira puppharāgānaṃ,

Visesaṃ yo nabujjhati;

Kathañhi so vikkīṇeyya,

Kīṇeyya vā yathātathaṃ.

37.

Kippīli kopi cintetvā,

Pabbataṃ bhettu mussahaṃ;

Abalā tanumajjhattā,

Cintā hasyāva sā mudhā.

38.

Jātamattaṃ na yo sattuṃ,

Rogañcūpasamaṃ naye;

Mahābalopi teneva,

Vuddhiṃpatvā sa haññate.

39.

Sajīvamaṃsabhakkhehi ,

Sadāṭhīhi mukhehi bho;

Biḷārabyagghasīhānaṃ ,

Nihīnāni anekadhā;

Tikkhāni kharavādāni,

Manussānaṃ mukhāni ve.

40.

Viluppantā vidhāvanti,

Sajīvavuttikammunā;

Janā tena vihaññanti,

Caranti dhammavemukhā.

41.

Sulabhaṃ lokiyaṃ loke,

Sāsanīyaṃva dullabhaṃ;

Dullabhaṃ taṃ vamaññanto,

Eso bālatamo bhave.

42.

Yo patittha agyāvāṭaṃ,

Mohā taṃ upakārituṃ;

Aññorohi tadā vāṭaṃ,

Dutīyo muḷhamuḷhako.

43.

Byaggho āvudhaviddho hi,

Akā duṭṭhāni ninnadaṃ;

Tatheva sādhusatthena,

Viddho bālo pakuppito.

44.

Pivanti lohitaṃ ḍaṃsā,

Anto tuṇḍena makkhikā;

Bahiddhā parivārenti,

Jano tena ḍaṃsāyaye.

45.

Adhanassa khaṇo appo,

Saddhammo appakālino;

Appako tena yuñjeyyuṃ,

Khaṇaṃ bahuṃ labhetave.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app