Kāyapaccavekkhaṇā

1.

Nādikāla viparita, jana bhūtattha dassino;

Dātume kantikassādaṃ, satthu pādo timānito.

2.

Sīse pilandiyā modī, sambuddha caraṇa mbujaṃ;

Sādhu tuṭṭhikaraṃ brūmi, sukāya paccavekkhaṇaṃ.

3.

Yoniso manasīkatvā, nādā viruddha maññitaṃ;

Sādhavo ta mudikkhantu, mayāpi mandabuddhino.

4.

Icchitabbāna māyattā, tesañca cayabhāvato;

Tadākārena vattitā, kāyo jeguccha puñjako.

5.

Punappunaṃva okkama, ñāṇa manto pavesiya;

Bāhiraṃva anālamba, ikkhaṇā paccavekkhaṇā.

6.

Maṃsacchanna ṭṭhirūpeva, manoja vāyu cālite;

Nārī gatāti yācintā, neva sāpaccavekkhaṇā.

7.

Saññādiṭṭhica cittañca, vipallāsā imetayo;

Ta dākārena vattanti, avijjo ttharitā bhusaṃ.

8.

Āsā viparite yesaṃ,

Vipallāsāti tematā;

Āsā āsisanā vuttā,

Taṇhāyeva sabhāvato.

9.

Asubheva subhamiti, anicceeva niccato;

Dukkheyeva sukhaṃvāti, anattaniva attato.

10.

Saññāṇaṃ dassanaṃ cintā,

Dvādasā kārato tayo;

Diṭṭhisā cādi maggena,

Sesā sesehi vajjhitā.

11.

Taṇhā tassi mametanti, māno maññi ahantica;

Yassi diṭṭhica attāti, papañcā nāmime tayo.

12.

Papañcanti saṃsāraṃ, tasmā papañcanāmakā;

Bhavayante payojentā, mokkhaṃ nādaṃsu te ciraṃ.

13.

Bhavapaṅke ni mujjantā, papañcānaṃ vasānugā;

Cirassaṃ dukkhitā honti, ārā nibbānato tiva.

14.

Name nāhaṃ naattāti, etehi vivadaṃ kare;

Bhaṇḍantā vivadantā te, nibbānato adūrino.

15.

Vipallāse papañceca, dvepiete pahātave;

Sopaccavekkhitabbe vaṃ, kāyo jegucchapuñjako.

16.

Kesā lomā nakhādantā,

Taṇhāyāpica gocarā;

Tasmā te daṭṭhukāmena,

Taṇhā nivāritā sadā.

17.

Laggikā chaviyaṃyeva, taṇhā bāhiragocarā;

Tasmā ettha tacovāha, sambuddho na bahicchaviṃ.

18.

Esā tacapariyanta, padenāpi nivāritā;

Ato chavi manālamba, tacasīva manekare.

19.

Jigucchitāni chādeti, aṭṭhi maṃsa tacādini;

Ñāṇena chindi tabbāca, tasmā chavīti vuccati.

20.

Chaviṃ chetvā tacaṃ passe,

Taṃ chetvā maṃsakādayo;

Gabbhevatthūni dīpena,

Yathā paññāpadīpiko.

21.

Jeguccho chaviyā kāyo,

Asubhova subhāyate;

Nicchavā tacamattena,

Kathaṃ subhāyate ayaṃ.

22.

Nhārubandho ṭṭhisaṅghāto, maṃsalohi ta limpito;

Chaviyāva vimoheti, tacacchanno imaṃ pajaṃ.

23.

Vaṇṇa saṇṭhāna toceva,

Gandho kāsā sayehica;

Jegucchā paṭikulyāca,

Kesānāma na mepiyā.

24.

Ekekaṃ manasīkatvā, naye nicceva mādinā;

Bhāvetabbā samārambha, yathāpaññāyate tathā.

25.

Pūritaṃ matthaluṅgassa, sīsaṭṭhipi jigucchitaṃ;

Mukha nāsakkhi kaṇṇādi, chiddā vachidda duddasaṃ.

26.

Pūti vāyu vicarita, kucchiṭṭhantāni lohitaṃ;

Pittaṃ semhañca papphāsaṃ, hadayaṃ yakanampi dhī.

27.

Anna pānaṃ manuññampi, kheḷa tinta madhopari;

Dantehi pisitaṃ svāna, vamathūva jigucchitaṃ.

28.

Yāvatāyu adhotevā, māsaye gilitaṃ ṭhitaṃ;

Kimikūla samākiṇṇe, tahimevā sitāsitaṃ.

29.

Etaṃ udariyaṃ nāma, tamhā pakkāsayaṃ gataṃ;

Dinaccaye karīsantaṃ, sā sayaṃ taṃdvayampi dhī.

30.

Pakāsetvā paveseti, annapānaṃ mahārahaṃ;

Paṭicchanno niharati, tameva nto ṭhitaṃ jano.

31.

Pavese taṃ parivato,

Nihareko raho lino;

Manuññaṃva pavīsante,

Nikkhamante jigucchitaṃ.

32.

Jeguccha paṭikulyāni, maṃsanhāru tacaṭṭhini;

Napiyāni na tuṭṭhāni, nevaitthī napūpiso.

33.

Hattha pāda mukhādīni,

Natthaññāni jigucchitā;

Tatthā kumārikā kaññā,

Mohena atthisaññitā.

34.

Paccekaṃ vinibhuttesa, kesa loma nakhādisu;

Natthikaññā kumārīvā, sampiṇḍitesu sā kuto.

35.

Ākāsoyeva kāyāṅkhyo,

Tacādi parivārito;

Tathāsīsaṃ mukhaṃhattho,

Pādoru kaṭiādayo.

36.

Thambhādīsviva gehoti,

Piṇḍite svesu sammuti;

Kāyoti itthiposoti,

Saṃmuḷho tāyarajjati.

37.

Santaṃ cinteyya nāsantaṃ, santaṃ cintayato sukhaṃ;

Asantaṃ anucintento, nānādukkhehi tappati.

38.

Javatyā vijjamāneva, nāvijjā vijjamānake;

Tasmātaṃnāmako moho, taṇhāpica tadanvitā.

39.

Puṃkāyovāthīkāyovā , malāsucijigucchito;

Tassamaṃ natthigārayhaṃ, yvāmalampi malaṃkare.

40.

Natthi kāyasamoverī,

Mahānatthakaro cīraṃ;

Natthi kāyasamo vañco,

Asubhova subhāyate.

41.

Thīpuṃ saparakāyoti, passatipi napassati;

Jeguccha paṭikulyoti, sammā passati passati.

42.

Subhosubhoti maññantā,

Dhīti dhīti jinerite;

Lokālokā nadhīyesaṃ,

Bhavā bhavā vacārino.

43.

Bhiyyobhiyyova rāgaggi,

Subhosubhotipassato;

Mandomandova soaggi,

Dhīvadhīvavipassato.

44.

Bahussutopi bālova, asubhe subhamaññako;

Asubhoti vipassanto, appassutopipaṇḍito.

45.

Yoca sippāni jāneyya, satāni sahassānipi;

Kāyekajānanaṃ seyyo, yañce añña vijānaṃnaṃ.

46.

Kāyamekampi naññāmi, buddhāladdhanayo api;

Sutāca paṇḍitātyamhā, yuttoyevā tilajjituṃ.

47.

Subhatoyeva maññāmi, evaṃ jigucchitampinaṃ;

Mañca ñe paṇḍito tyāhu, alamevātilajjituṃ.

48.

Kāye asubhasaññaṃyo, nalabhāmi kadācipi;

Suladdha sugato vādo, svārahovātilajjituṃ.

49.

Kāyena saṃsarantopi, tadākāraṃ yathātathaṃ;

Bhavebhave ajānanto, mamāyitvāva taṃ cajiṃ.

50.

Kāyena saṃsarantopi, naññā kāya jiguccataṃ;

Niccupādā mamāyanto, piyāyitvāva taṃ cajiṃ.

51.

Kubhāraṃ sārasaññāya, piyāyitvāva hiṃsakaṃ;

Anantadukkha māpādiṃ, vipallāso bhavebhave.

52.

Mahājānīya pattoti, saṃvejetvā sakaṃmanaṃ;

Dirokata jinovādo, anivattita vīriyo.

53.

Adiṭṭhapubba metassa, tathākāraṃva passatu;

Kicca mañña mupekkhāya, saṃsāra bhaya bhīruko.

54.

Yañhikiccaṃ apaviṭṭhaṃ, akiccaṃ pana kayirā;

Unnaḷānaṃ pamattānaṃ, tesaṃ vaḍḍhanti āsavā.

55.

Yesañca susamāraddhā, niccaṃ kāyagatā sati;

Akiccaṃ te nasevanti, kicce sātata kārino;

Satānaṃ sampajānānaṃ, atthaṃ gacchanti āsavāti.

56.

Thomentā soṇṇaṃ kāyora,

Mukhakkhi tyādinā imaṃ;

Ratte muṭṭhe karontete,

Aññejane sayaṃviya.

57.

Kāyasobhya pakāsetā,

Vācā ve māradesanā;

Tadasobhya pakāsetā,

Vācā sammuddha desanā.

58.

Asubhoti jinuddiṭṭhaṃ, kāyaṃ subhoti gāhino;

Saṃmuḷhāte na muccanti, bhavā buddha virodhino.

59.

Asubhoti jinuddiṭṭhaṃ, kāyaṃ tatheva gāhino;

Paṇḍitā teva muccanti, bhavā buddhamatānugā.

60.

Sodhentelaṅkaronteva , malāsavantikāyato;

Alaṃ kāyavisodhena, bālova taṃ garuṃ karo.

61.

Gopenteva arogāya,

Kāyo rogenasaṃvase;

Gāyaguttaṃ mudhāyeva,

Cittaguttaṃva sātthakaṃ.

62.

Candanādi vilittopi,

Muttomaṇi vibhūsito;

Taṃsabhāvova sokāyo,

Vissavanto tatotato.

63.

Patiteca apatite,

Viseso natthi kiñcipi;

Kāyo cemanuñño tamhā,

Patitopi tathāsiyā.

64.

Kāyo manussajātīnaṃ, tiracchāna ttabhāvato;

Jegucchita tarohoti, dubbisodhoca dubbharo.

65.

Yathājātena kāyena, sakkā viharituṃ naca;

Paccahaṃ sodhanīyoca, dhovana majjanādibhi.

66.

Rattaṃ pātuṃ chaviṃ chetvā, sakkā ḍaṃsādayopinaṃ;

Chetvā maṃsa ṭṭhikādīni, dhīro nālambituṃ kathaṃ.

67.

Lagganti chavimatte ye, makkhikā sedapā yathā;

Thīpuṃ mukhādi saññāya, te pamuḷhā mahātapā.

68.

Cārī agocare kāme, laggālepe kapīriva;

Bahūhi pīḷitā rīhi, maranti atidukkhino.

69.

Rāgāriṃ dujjayaṃ jeyyuṃ, jayabhummāsubhe carā;

Sītānissita laṭukī, senakaṃva mahabbalaṃ.

70.

Kāyadhi ggocaro veso,

Jayabhūbuddha duttiyā;

Ettheva gocarā hontu,

Mābho kāme jayatthikā.

71.

Kāyā subhaṃ vipassantu, dibba kkhināpya passiyaṃ;

Āyatiṃ maggalābhāya, taṃ dassanaṃ bhavissati.

72.

Dhīcakkhunāva dhikkāyaṃ, passe na maṃsacakkhunā;

Ummilitvāva dhīcakkhuṃ, vivekaṭṭho udikkhatu.

73.

Pañcaṅgāni yathā kummo, cakkhādīni nigūhaye;

Verī labhatu mokāsaṃ, pañcadvārā arakkhitā.

74.

Cakkhurūpena saṃvāsā, rāgaputtaṃ vijāyati;

Mahānatthakaro soca, saṃvāsaṃ tena vāraye.

75.

Rūpādīsusañjantīti, sattā itthyādi saññāya;

Natveva khandhasaññāya, taṃsaññihi virāgino.

76.

Sakāyeparakāyeca ,

Āsaṃ chindeyya paṇḍito;

Āsaṃ chetvā sukhaṃseti,

Āsāya dukkhitā pajā.

77.

Dassane savane kāya,

Saṃsagge methunepica;

Nirāso sukhito hoti,

Anirāsotidukkhito.

78.

Bahīva sodhitaṃ yassa, na vanto jeguccha puñjakaṃ;

Taṃkāyaṃ asutaṃjāna, tanurāgo siyāttani.

79.

Kāyevirāga micchanto, nupasseyya tadantaraṃ;

Antodassī atappanto, labhe saṃsāramocanaṃ.

80.

Sattā sattā bahiṭṭhevā, sāraṃsāraṃ mamāyino;

Santosanto vipassanto, navānavāyatiṃbhave.

81.

Alaṃ alaṃ katvā kāyaṃ, malāmalāsavantito;

Sobhaṃ sobhaṃ naye ṭhānaṃ, manaṃ manaṃ pyalaṃ kataṃ.

82.

Saṃsaggajātassa bhavanti snehā,

Snehānvayaṃ dukkha midaṃ pahoti;

Ādinavaṃ snehajaṃpekkha māno,

Eko carekhagga visāṇa kappo.

83.

Khiṭṭā rati hoti sahāya majjhe,

Puttesuca vipulaṃ hoti pemaṃ;

Piyavippayogaṃ vijigucchamāno,

Eko care khaggavisāṇa kappo.

84.

Vaṃso visāloyathā visatto,

Puttesu dāresuca yāapekkhā;

Vaṃsakaḷirova asajjamāno,

Eko care khaggavisāṇa kappo.

85.

Kāmaṃ kāmaya mānassa, tassacetaṃ samijjhati;

Addhā pītimano hoti, macco laddhā yadicchati.

86.

Tassace kāmayānassa, chandajātassa jantuno;

Tekāmā parihāyanti, sallaviddhova ruppati.

87.

Yokāme parivajjeti, sappasseva padā siro;

Somaṃ visattikaṃ loke, sato samativattati.

88.

Khettaṃ vatthuṃ taḷākaṃvā, gavassaṃ dāsaporisaṃ;

Thiyo bandhū puthukāme, yonaro anugijjhati.

89.

Abalā naṃ balīyanti, maddantenaṃ parissayā;

Tatonaṃ dukkhamanveti, nāvaṃ bhinna mivodakaṃ.

90.

Tasmājantu sadāsato, kāmāni parivajjaye;

Te pahāya tare oghaṃ, nāvaṃ sitvāva pāragū.

91.

Kāmato jāyate soko,

Kāmato jāyate bhayaṃ;

Kāmato vippamuttassa,

Natthi soko kuto bhayaṃ.

92.

Subhānupassiṃ viharantaṃ, indriyesu asaṃvutaṃ;

Bhojanamhi amattaññuṃ, kusitaṃ hīna vīriyaṃ;

Taṃve pasahati māro, vāto rukkhaṃva dubbalaṃ.

93.

Asubhānupassiṃ viharantaṃ, indriyesu susaṃvutaṃ;

Bhojanamhica mattaññuṃ, saddhaṃ āraddha vīriyaṃ;

Taṃve nappasahati māro, vāto selaṃva pabbataṃ.

94.

Yathā agāraṃ ducchannaṃ, vuṭṭhi samati vijjhati;

Evaṃ abhāvitaṃ cittaṃ, rāgo samativijjhati.

95.

Tadevaṃ paccavekkhanti, ye te rāgaggidubbalā;

Patiṭṭhaṃ sāsane laddhā, nukkaṇṭhā nalasā ratā.

96.

Buddhāvādaṃ labhitvāpi, nāhaṃsakkā navomhiti;

Dosaṃ taṇhaṃ anāsento, paripakko kadābhave;

Puññakammaṃ akaronto, paravajjaṃ akhamanto.

97.

Kāya saṅkhārikā taṇhā, nīcānīcakarāca sā;

Cittasaṅkhārikā saddhā, uccā uccakarāca sā.

98.

Dassanīye ratā taṇhā, saddhāsvācārabhattikā;

Vikiṇṇacārikā taṇhā, saddhā visadacārinī.

99.

Manokilesikā taṇhā, sānugānanta dukkhadā;

Cittappasādikā saddhā, attānuga sukhāvahā.

100.

Taṇhā saddhāna miccevaṃ, visesaṃ jāna tatvato;

Ñatvā taṇhaṃ vināseyya, saddhaṃbhāveyya cetasi.

101.

Ucchukaṃ yantapattampi, sañcuṇṇitampi candanaṃ;

Madhuraṃva sugandhaṃva, mettiva hiṃsitopi saṃ.

102.

Attacchedampi vāseti, sugandheniva candanaṃ;

Santo mettāsugandhena, attahiṃsampi vāsaye.

103.

Kadācipi na duggandhi, sukkhaṃ cuṇṇampi candanaṃ;

Tatheva dukkhapattopi, na santo pāpakārako.

104.

Khame vajjaṃ kareyyatthaṃ, buddhakhanti manussaraṃ;

Mettātintena verīpi, nupanāho siyattani.

105.

Nagacchati ta makkoso, mamevā natthakārako;

Iti ñatvāva sappañño, neva kkoseyya kiñcanaṃ.

106.

Akkoso maṃ naāgacche,

Tassevā natthakārako;

Iti ñatvā titikkheyya,

Na paccakkosanaṃ kare.

107.

Akkosaka nayaṃ gaṇhi,

Paccakkoso na so varo;

Budho taṃ nānugāheyya,

Mā sova pāpiyo bhave.

108.

Taṇhāvijjāca mūlādve, saṃsāravisapādape;

Sabbhatti saddhammassutaṃ, dveyeva madhurā phalā.

109.

Sodhe citta mupakkamma, suddhaṃ upakkamena taṃ;

Vahe sukhaṃ asaṅkheyyaṃ, dukkhaṃ asodhitaṃ mali.

110.

Sodhitaṃ sugatiṃneti, duggatiṃva asodhitaṃ;

Cittaṃ sodhetu mālimpe, rāgadosa malehi taṃ.

111.

Dosejā nāsitā yena,

Sāsanevatthi sonayo;

Natthaññattha tamādāya,

Budho nāsetu taṃdvayaṃ.

112.

Ranakunavāsi katāvāse, daguṃcetī puratthime;

Vasatā aggadhammena, therena racito ayanti.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app