Kāyapaccavekkhaṇā
1.
Nādikāla viparita, jana bhūtattha dassino;
Dātume kantikassādaṃ, satthu pādo timānito.
2.
Sīse pilandiyā modī, sambuddha caraṇa mbujaṃ;
Sādhu tuṭṭhikaraṃ brūmi, sukāya paccavekkhaṇaṃ.
3.
Yoniso manasīkatvā, nādā viruddha maññitaṃ;
Sādhavo ta mudikkhantu, mayāpi mandabuddhino.
4.
Icchitabbāna māyattā, tesañca cayabhāvato;
Tadākārena vattitā, kāyo jeguccha puñjako.
5.
Punappunaṃva okkama, ñāṇa manto pavesiya;
Bāhiraṃva anālamba, ikkhaṇā paccavekkhaṇā.
6.
Maṃsacchanna ṭṭhirūpeva, manoja vāyu cālite;
Nārī gatāti yācintā, neva sāpaccavekkhaṇā.
7.
Saññādiṭṭhica cittañca, vipallāsā imetayo;
Ta dākārena vattanti, avijjo ttharitā bhusaṃ.
8.
Āsā viparite yesaṃ,
Vipallāsāti tematā;
Āsā āsisanā vuttā,
Taṇhāyeva sabhāvato.
9.
Asubheva subhamiti, anicceeva niccato;
Dukkheyeva sukhaṃvāti, anattaniva attato.
10.
Saññāṇaṃ dassanaṃ cintā,
Dvādasā kārato tayo;
Diṭṭhisā cādi maggena,
Sesā sesehi vajjhitā.
11.
Taṇhā tassi mametanti, māno maññi ahantica;
Yassi diṭṭhica attāti, papañcā nāmime tayo.
12.
Papañcanti saṃsāraṃ, tasmā papañcanāmakā;
Bhavayante payojentā, mokkhaṃ nādaṃsu te ciraṃ.
13.
Bhavapaṅke ni mujjantā, papañcānaṃ vasānugā;
Cirassaṃ dukkhitā honti, ārā nibbānato tiva.
14.
Name nāhaṃ naattāti, etehi vivadaṃ kare;
Bhaṇḍantā vivadantā te, nibbānato adūrino.
15.
Vipallāse papañceca, dvepiete pahātave;
Sopaccavekkhitabbe vaṃ, kāyo jegucchapuñjako.
16.
Kesā lomā nakhādantā,
Taṇhāyāpica gocarā;
Tasmā te daṭṭhukāmena,
Taṇhā nivāritā sadā.
17.
Laggikā chaviyaṃyeva, taṇhā bāhiragocarā;
Tasmā ettha tacovāha, sambuddho na bahicchaviṃ.
18.
Esā tacapariyanta, padenāpi nivāritā;
Ato chavi manālamba, tacasīva manekare.
19.
Jigucchitāni chādeti, aṭṭhi maṃsa tacādini;
Ñāṇena chindi tabbāca, tasmā chavīti vuccati.
20.
Chaviṃ chetvā tacaṃ passe,
Taṃ chetvā maṃsakādayo;
Gabbhevatthūni dīpena,
Yathā paññāpadīpiko.
21.
Jeguccho chaviyā kāyo,
Asubhova subhāyate;
Nicchavā tacamattena,
Kathaṃ subhāyate ayaṃ.
22.
Nhārubandho ṭṭhisaṅghāto, maṃsalohi ta limpito;
Chaviyāva vimoheti, tacacchanno imaṃ pajaṃ.
23.
Vaṇṇa saṇṭhāna toceva,
Gandho kāsā sayehica;
Jegucchā paṭikulyāca,
Kesānāma na mepiyā.
24.
Ekekaṃ manasīkatvā, naye nicceva mādinā;
Bhāvetabbā samārambha, yathāpaññāyate tathā.
25.
Pūritaṃ matthaluṅgassa, sīsaṭṭhipi jigucchitaṃ;
Mukha nāsakkhi kaṇṇādi, chiddā vachidda duddasaṃ.
26.
Pūti vāyu vicarita, kucchiṭṭhantāni lohitaṃ;
Pittaṃ semhañca papphāsaṃ, hadayaṃ yakanampi dhī.
27.
Anna pānaṃ manuññampi, kheḷa tinta madhopari;
Dantehi pisitaṃ svāna, vamathūva jigucchitaṃ.
28.
Yāvatāyu adhotevā, māsaye gilitaṃ ṭhitaṃ;
Kimikūla samākiṇṇe, tahimevā sitāsitaṃ.
29.
Etaṃ udariyaṃ nāma, tamhā pakkāsayaṃ gataṃ;
Dinaccaye karīsantaṃ, sā sayaṃ taṃdvayampi dhī.
30.
Pakāsetvā paveseti, annapānaṃ mahārahaṃ;
Paṭicchanno niharati, tameva nto ṭhitaṃ jano.
31.
Pavese taṃ parivato,
Nihareko raho lino;
Manuññaṃva pavīsante,
Nikkhamante jigucchitaṃ.
32.
Jeguccha paṭikulyāni, maṃsanhāru tacaṭṭhini;
Napiyāni na tuṭṭhāni, nevaitthī napūpiso.
33.
Hattha pāda mukhādīni,
Natthaññāni jigucchitā;
Tatthā kumārikā kaññā,
Mohena atthisaññitā.
34.
Paccekaṃ vinibhuttesa, kesa loma nakhādisu;
Natthikaññā kumārīvā, sampiṇḍitesu sā kuto.
35.
Ākāsoyeva kāyāṅkhyo,
Tacādi parivārito;
Tathāsīsaṃ mukhaṃhattho,
Pādoru kaṭiādayo.
36.
Thambhādīsviva gehoti,
Piṇḍite svesu sammuti;
Kāyoti itthiposoti,
Saṃmuḷho tāyarajjati.
37.
Santaṃ cinteyya nāsantaṃ, santaṃ cintayato sukhaṃ;
Asantaṃ anucintento, nānādukkhehi tappati.
38.
Javatyā vijjamāneva, nāvijjā vijjamānake;
Tasmātaṃnāmako moho, taṇhāpica tadanvitā.
39.
Puṃkāyovāthīkāyovā , malāsucijigucchito;
Tassamaṃ natthigārayhaṃ, yvāmalampi malaṃkare.
40.
Natthi kāyasamoverī,
Mahānatthakaro cīraṃ;
Natthi kāyasamo vañco,
Asubhova subhāyate.
41.
Thīpuṃ saparakāyoti, passatipi napassati;
Jeguccha paṭikulyoti, sammā passati passati.
42.
Subhosubhoti maññantā,
Dhīti dhīti jinerite;
Lokālokā nadhīyesaṃ,
Bhavā bhavā vacārino.
43.
Bhiyyobhiyyova rāgaggi,
Subhosubhotipassato;
Mandomandova soaggi,
Dhīvadhīvavipassato.
44.
Bahussutopi bālova, asubhe subhamaññako;
Asubhoti vipassanto, appassutopipaṇḍito.
45.
Yoca sippāni jāneyya, satāni sahassānipi;
Kāyekajānanaṃ seyyo, yañce añña vijānaṃnaṃ.
46.
Kāyamekampi naññāmi, buddhāladdhanayo api;
Sutāca paṇḍitātyamhā, yuttoyevā tilajjituṃ.
47.
Subhatoyeva maññāmi, evaṃ jigucchitampinaṃ;
Mañca ñe paṇḍito tyāhu, alamevātilajjituṃ.
48.
Kāye asubhasaññaṃyo, nalabhāmi kadācipi;
Suladdha sugato vādo, svārahovātilajjituṃ.
49.
Kāyena saṃsarantopi, tadākāraṃ yathātathaṃ;
Bhavebhave ajānanto, mamāyitvāva taṃ cajiṃ.
50.
Kāyena saṃsarantopi, naññā kāya jiguccataṃ;
Niccupādā mamāyanto, piyāyitvāva taṃ cajiṃ.
51.
Kubhāraṃ sārasaññāya, piyāyitvāva hiṃsakaṃ;
Anantadukkha māpādiṃ, vipallāso bhavebhave.
52.
Mahājānīya pattoti, saṃvejetvā sakaṃmanaṃ;
Dirokata jinovādo, anivattita vīriyo.
53.
Adiṭṭhapubba metassa, tathākāraṃva passatu;
Kicca mañña mupekkhāya, saṃsāra bhaya bhīruko.
54.
Yañhikiccaṃ apaviṭṭhaṃ, akiccaṃ pana kayirā;
Unnaḷānaṃ pamattānaṃ, tesaṃ vaḍḍhanti āsavā.
55.
Yesañca susamāraddhā, niccaṃ kāyagatā sati;
Akiccaṃ te nasevanti, kicce sātata kārino;
Satānaṃ sampajānānaṃ, atthaṃ gacchanti āsavāti.
56.
Thomentā soṇṇaṃ kāyora,
Mukhakkhi tyādinā imaṃ;
Ratte muṭṭhe karontete,
Aññejane sayaṃviya.
57.
Kāyasobhya pakāsetā,
Vācā ve māradesanā;
Tadasobhya pakāsetā,
Vācā sammuddha desanā.
58.
Asubhoti jinuddiṭṭhaṃ, kāyaṃ subhoti gāhino;
Saṃmuḷhāte na muccanti, bhavā buddha virodhino.
59.
Asubhoti jinuddiṭṭhaṃ, kāyaṃ tatheva gāhino;
Paṇḍitā teva muccanti, bhavā buddhamatānugā.
60.
Sodhentelaṅkaronteva , malāsavantikāyato;
Alaṃ kāyavisodhena, bālova taṃ garuṃ karo.
61.
Gopenteva arogāya,
Kāyo rogenasaṃvase;
Gāyaguttaṃ mudhāyeva,
Cittaguttaṃva sātthakaṃ.
62.
Candanādi vilittopi,
Muttomaṇi vibhūsito;
Taṃsabhāvova sokāyo,
Vissavanto tatotato.
63.
Patiteca apatite,
Viseso natthi kiñcipi;
Kāyo cemanuñño tamhā,
Patitopi tathāsiyā.
64.
Kāyo manussajātīnaṃ, tiracchāna ttabhāvato;
Jegucchita tarohoti, dubbisodhoca dubbharo.
65.
Yathājātena kāyena, sakkā viharituṃ naca;
Paccahaṃ sodhanīyoca, dhovana majjanādibhi.
66.
Rattaṃ pātuṃ chaviṃ chetvā, sakkā ḍaṃsādayopinaṃ;
Chetvā maṃsa ṭṭhikādīni, dhīro nālambituṃ kathaṃ.
67.
Lagganti chavimatte ye, makkhikā sedapā yathā;
Thīpuṃ mukhādi saññāya, te pamuḷhā mahātapā.
68.
Cārī agocare kāme, laggālepe kapīriva;
Bahūhi pīḷitā rīhi, maranti atidukkhino.
69.
Rāgāriṃ dujjayaṃ jeyyuṃ, jayabhummāsubhe carā;
Sītānissita laṭukī, senakaṃva mahabbalaṃ.
70.
Kāyadhi ggocaro veso,
Jayabhūbuddha duttiyā;
Ettheva gocarā hontu,
Mābho kāme jayatthikā.
71.
Kāyā subhaṃ vipassantu, dibba kkhināpya passiyaṃ;
Āyatiṃ maggalābhāya, taṃ dassanaṃ bhavissati.
72.
Dhīcakkhunāva dhikkāyaṃ, passe na maṃsacakkhunā;
Ummilitvāva dhīcakkhuṃ, vivekaṭṭho udikkhatu.
73.
Pañcaṅgāni yathā kummo, cakkhādīni nigūhaye;
Verī labhatu mokāsaṃ, pañcadvārā arakkhitā.
74.
Cakkhurūpena saṃvāsā, rāgaputtaṃ vijāyati;
Mahānatthakaro soca, saṃvāsaṃ tena vāraye.
75.
Rūpādīsusañjantīti, sattā itthyādi saññāya;
Natveva khandhasaññāya, taṃsaññihi virāgino.
76.
Sakāyeparakāyeca ,
Āsaṃ chindeyya paṇḍito;
Āsaṃ chetvā sukhaṃseti,
Āsāya dukkhitā pajā.
77.
Dassane savane kāya,
Saṃsagge methunepica;
Nirāso sukhito hoti,
Anirāsotidukkhito.
78.
Bahīva sodhitaṃ yassa, na vanto jeguccha puñjakaṃ;
Taṃkāyaṃ asutaṃjāna, tanurāgo siyāttani.
79.
Kāyevirāga micchanto, nupasseyya tadantaraṃ;
Antodassī atappanto, labhe saṃsāramocanaṃ.
80.
Sattā sattā bahiṭṭhevā, sāraṃsāraṃ mamāyino;
Santosanto vipassanto, navānavāyatiṃbhave.
81.
Alaṃ alaṃ katvā kāyaṃ, malāmalāsavantito;
Sobhaṃ sobhaṃ naye ṭhānaṃ, manaṃ manaṃ pyalaṃ kataṃ.
82.
Saṃsaggajātassa bhavanti snehā,
Snehānvayaṃ dukkha midaṃ pahoti;
Ādinavaṃ snehajaṃpekkha māno,
Eko carekhagga visāṇa kappo.
83.
Khiṭṭā rati hoti sahāya majjhe,
Puttesuca vipulaṃ hoti pemaṃ;
Piyavippayogaṃ vijigucchamāno,
Eko care khaggavisāṇa kappo.
84.
Vaṃso visāloyathā visatto,
Puttesu dāresuca yāapekkhā;
Vaṃsakaḷirova asajjamāno,
Eko care khaggavisāṇa kappo.
85.
Kāmaṃ kāmaya mānassa, tassacetaṃ samijjhati;
Addhā pītimano hoti, macco laddhā yadicchati.
86.
Tassace kāmayānassa, chandajātassa jantuno;
Tekāmā parihāyanti, sallaviddhova ruppati.
87.
Yokāme parivajjeti, sappasseva padā siro;
Somaṃ visattikaṃ loke, sato samativattati.
88.
Khettaṃ vatthuṃ taḷākaṃvā, gavassaṃ dāsaporisaṃ;
Thiyo bandhū puthukāme, yonaro anugijjhati.
89.
Abalā naṃ balīyanti, maddantenaṃ parissayā;
Tatonaṃ dukkhamanveti, nāvaṃ bhinna mivodakaṃ.
90.
Tasmājantu sadāsato, kāmāni parivajjaye;
Te pahāya tare oghaṃ, nāvaṃ sitvāva pāragū.
91.
Kāmato jāyate soko,
Kāmato jāyate bhayaṃ;
Kāmato vippamuttassa,
Natthi soko kuto bhayaṃ.
92.
Subhānupassiṃ viharantaṃ, indriyesu asaṃvutaṃ;
Bhojanamhi amattaññuṃ, kusitaṃ hīna vīriyaṃ;
Taṃve pasahati māro, vāto rukkhaṃva dubbalaṃ.
93.
Asubhānupassiṃ viharantaṃ, indriyesu susaṃvutaṃ;
Bhojanamhica mattaññuṃ, saddhaṃ āraddha vīriyaṃ;
Taṃve nappasahati māro, vāto selaṃva pabbataṃ.
94.
Yathā agāraṃ ducchannaṃ, vuṭṭhi samati vijjhati;
Evaṃ abhāvitaṃ cittaṃ, rāgo samativijjhati.
95.
Tadevaṃ paccavekkhanti, ye te rāgaggidubbalā;
Patiṭṭhaṃ sāsane laddhā, nukkaṇṭhā nalasā ratā.
96.
Buddhāvādaṃ labhitvāpi, nāhaṃsakkā navomhiti;
Dosaṃ taṇhaṃ anāsento, paripakko kadābhave;
Puññakammaṃ akaronto, paravajjaṃ akhamanto.
97.
Kāya saṅkhārikā taṇhā, nīcānīcakarāca sā;
Cittasaṅkhārikā saddhā, uccā uccakarāca sā.
98.
Dassanīye ratā taṇhā, saddhāsvācārabhattikā;
Vikiṇṇacārikā taṇhā, saddhā visadacārinī.
99.
Manokilesikā taṇhā, sānugānanta dukkhadā;
Cittappasādikā saddhā, attānuga sukhāvahā.
100.
Taṇhā saddhāna miccevaṃ, visesaṃ jāna tatvato;
Ñatvā taṇhaṃ vināseyya, saddhaṃbhāveyya cetasi.
101.
Ucchukaṃ yantapattampi, sañcuṇṇitampi candanaṃ;
Madhuraṃva sugandhaṃva, mettiva hiṃsitopi saṃ.
102.
Attacchedampi vāseti, sugandheniva candanaṃ;
Santo mettāsugandhena, attahiṃsampi vāsaye.
103.
Kadācipi na duggandhi, sukkhaṃ cuṇṇampi candanaṃ;
Tatheva dukkhapattopi, na santo pāpakārako.
104.
Khame vajjaṃ kareyyatthaṃ, buddhakhanti manussaraṃ;
Mettātintena verīpi, nupanāho siyattani.
105.
Nagacchati ta makkoso, mamevā natthakārako;
Iti ñatvāva sappañño, neva kkoseyya kiñcanaṃ.
106.
Akkoso maṃ naāgacche,
Tassevā natthakārako;
Iti ñatvā titikkheyya,
Na paccakkosanaṃ kare.
107.
Akkosaka nayaṃ gaṇhi,
Paccakkoso na so varo;
Budho taṃ nānugāheyya,
Mā sova pāpiyo bhave.
108.
Taṇhāvijjāca mūlādve, saṃsāravisapādape;
Sabbhatti saddhammassutaṃ, dveyeva madhurā phalā.
109.
Sodhe citta mupakkamma, suddhaṃ upakkamena taṃ;
Vahe sukhaṃ asaṅkheyyaṃ, dukkhaṃ asodhitaṃ mali.
110.
Sodhitaṃ sugatiṃneti, duggatiṃva asodhitaṃ;
Cittaṃ sodhetu mālimpe, rāgadosa malehi taṃ.
111.
Dosejā nāsitā yena,
Sāsanevatthi sonayo;
Natthaññattha tamādāya,
Budho nāsetu taṃdvayaṃ.
112.
Ranakunavāsi katāvāse, daguṃcetī puratthime;
Vasatā aggadhammena, therena racito ayanti.
TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)