Kāyakhamanīya-niddesa

234.

Abhivādana-sīlissa ,

Niccaṃ vuḍḍhāpacāyino;

Cattāro dhammā vaḍḍhanti,

Āyu vaṇṇo sukhaṃ balaṃ.

235. Pañcime bhikkhave dhammā āyussā, katame pañca. Sappāya-kārī hoti. Sappāyeca mattaṃ jānāti. Pariṇattabhojī ca hoti. Kāla-cārī ca, brahma-cārīca. Ime kho bhikkhave pañca dhammā āyussāti.

236. Pañcime bhikkhave dhammā āyussā, katame pañca. Sappāya-kārī hoti. Sappāyeca mattaṃ jānāti. Pariṇatabhojīcahoti. Sīlavāca, kalyāṇa mittoca. Ime kho bhikkhave pañca dhammā āyussāti.

237.

Pañca-sīlaṃ samādāya,

Samaṃ katvā dine dine;

Satimā paññavā hutvā,

Care sabbiriyāpathe.

238. Pañcime bhikkhave caṅkame ānisaṃsā, katame pañca, addhānakkhamo hoti. Padhānakkhamo hoti. Appābādho hoti. Asitaṃpītaṃkhāyitaṃsāyitaṃ sammā pariṇāmaṃ gacchati. Caṅkamādhigato samādhi ciraṭṭhitiko hoti. Imekho bhikkhave pañca caṅkame āni saṃsāti.

239.

Parissāvana-dānañca ,

Āvāsa-dānameva ca;

Gilāna-vatthu-dānañca,

Dātabbaṃ manujādhipa.

240.

Kātabbaṃ jiṇṇakāvāsaṃ,

Paṭisaṅkharaṇaṃ tathā;

Pañca-sīla-samādānaṃ,

Katvā taṃ sādhu-rakkhitaṃ;

Uposathopavāso ca,

Kātabboposathe iti.

241.

Ati-bhottā roga-mūlaṃ,

Āyukkhayaṃ karoti ve;

Tasmā taṃ ati-bhuttiṃva,

Parihareyya paṇḍito.

242.

A-jiṇṇe bhojanaṃ visaṃ,

Dulladdhe a-vicārake;

Jiṇṇe su-laddhe vicāre,

Na vajjaṃ sabba-bhojanaṃ.

243.

Cattāro pañca ālope,

Ābhutvā udakaṃ pive;

Alaṃ phāsu-vihārāya;

Pahitattassa bhikkhuno.

244.

Manujassa sadā satimato,

Mattaṃ jānato laddha-bhojanaṃ;

Tanukassa bhavanti vedanā,

Sanikaṃ jīrati āyu pālayaṃ.

245.

Garūnaṃ aḍḍha-sohiccaṃ,

Lahūnaṃ nāti-kittiyā;

Mattā-pamāṇaṃ niddiṭṭhaṃ,

Sukhaṃ jīrati tāvatā.

246.

Toyābhāve pipāsattā,

Khaṇā pāṇehi muccate;

Tasmā sabbāsuvatthāsu,

Deyyaṃ vāriṃ pipāsaye.

247.

Sītodakaṃ payo khuddaṃ,

Ghatamekekaso dviso;

Tisso samaggamatha vā,

Page pitaṃ yuvattadaṃ.

248.

Annaṃ brahmā rase viṇhu,

Bhutte ceva mahesaro;

Evaṃ ñatvātu yo bhuñje,

Anna-dosaṃ na limpate.

249.

Kattikassantimo bhāgo,

Yaṃ cādo miga-māsajo;

Tāvubho yama-dāṭhākhyo,

Laghvāhārova jīvati.

250.

Satthānukula-cariyā ,

Cittaññāvasavattinā;

Buddhi-rakkhilitatthena,

Paripuṇṇaṃ rasāyanaṃ.

250.

A-jātiyā a-jātānaṃ,

Jātānaṃ vinivattiyā;

Rogānaṃ yo vidhi diṭṭho,

Taṃ sukhatthī samācare.

252.

Ārogyaṃ paramā lābhā,

Santuṭṭhi paramaṃ dhanaṃ;

Vissāsā paramā ñāti,

Nibbānaṃ paramaṃ sukhaṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app