Nội Dung Chính
Namo tassa bhagavato arahato sammāsambuddhassa
Caturārakkhadīpanī
Kāyapaccavekkhaṇā
1. Dussīlakathā,
2. Sīlānisaṃsakathā,
3. Anūsāsanakathā,
4. Āvāsikācārakathā,
5. Paccayanissaggakathā,
6. Pātimokkhakathā,
7. Dāyakovādakathā,
Paṇāmapaṭiñā
1.
Cakkavāḷa nahutā ga, devāli gaṇa cumbito;
Buddha pādambujo ṭhātu, sīse dayā tigandhajo.
2.
Nanta cakkavāḷa bbhugga, guṇa sanniccitaṃ jinaṃ;
Vande tappūjitaṃ dhammaṃ, tajjaṃ saṅghañca nimmalaṃ.
3.
Vakkhāmi caturārakkhaṃ, sambuddha vacana nvayaṃ;
Appamādāvahaṃ etaṃ, sottabbaṃ bhavabhīruhi.
4.
Buddhānussati maraṇā, bhubhā mettāca bhāvanā;
Appamādāya ārakkhā, catasso mānitā sataṃ.
1. Buddhānūssati bhāvanā,
2. Maraṇassati bhāvanā,
3. Asubha bhāvanā,
4. Mettā bhāvanā,
5.
Buddhovādaṃ saritvāva, maccubbiggā sukhesino;
Sītā sītataraṃ yanti, subhamettambusi-ṭṭhitā.
6.
Maraṇaggi vāraṇambu, sambuddhavacanaṃ yidaṃ;
Bahū tadaggi santattā, sītāvāsuṃ tadambunā.
7.
Saddhaṃ buddhena tejetvā, mānaṃ maraṇacintayā;
Asubhāya hane rāgaṃ, dosaṃ mettāya paññavā.
TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)