7. Pakiṇṇakakaṇḍo

138.

Itthimisse kutosīlaṃ,

Maṃsa bhakkhe kutodayā;

Surā pāne kutosaccaṃ,

Mahālobhe kutohirī;

Mahātande kutosippaṃ,

Mahā kodhe kutodhanaṃ.

139.

Surā yogo vikālo ca,

Samajja caraṇālasaṃ;

Khiḍḍādhutto pāpamitto,

Bhoganāsamukhā ime.

140.

Divā nādikkhā vattabbaṃ,

Ratto nāvacanena ca;

Sañcareyya bhayā bhīto,

Vane vanacarī yathā.

141.

Jīvantāpi matāpañca,

Byāsena parikittitā;

Dukkhito byādhitomūḷho,

Iṇavā nityasevako.

142.

Anāgataṃ bhayaṃ disvā,

Dūrato parivajjaye;

Āgatañca bhayaṃ disvā,

A bhīto hoti paṇḍito.

143.

Niddāluko pamattoca,

Sukhatto rogavālaso;

Mahiccho kammārāmoca,

Satte te satthavajjitā.

144.

Duggataṃ gaccha he lābha,

Lābhī lābhena pūrati;

Thale pavassa pajjunna,

Sindhu āpena pūrati;

Natthidaṃ kammappadhānakaṃ.

145.

Na hi koci kate kicce,

Kattāraṃ samupekkhate;

Tasmā sabbāni kiccāni,

Sāva sesena kāraye.

146.

Tūlaṃ sallahukaṃ loke,

Tato cāpalla-jātiko;

Tato vuḍḍha manovādo,

Pamatto buddhasāsane.

147.

Pāsāṇachattaṃ garukaṃ,

Tato devānacikkhaṇaṃ;

Tato vuḍḍhānamovādo,

Tato buddhassa sāsanaṃ.

148.

Kāyassa dakkhiṇa hattho,

Doso ettha kaniṭṭhako;

Kaṇṇa ghānāna-makkhīnaṃ,

Vāmo tu pāda-pāsako.

149.

Tambūlassa majjha patte,

Kuvero rakkhatī sadā;

Mūlamhi rakkhati yakkho,

Aggamhi kālakaṇṇikā;

Tāni bhuñjeyya chinditvā,

Sirī evaṃ pavaḍḍhati.

150.

Sampuṇṇarakkho brahmāva,

Accurakkho ca bissaṇo;

Tasmā hi te pūjayantu,

Sadā mānenti taṃ naraṃ.

151.

Goṇā hi sabbagihīnaṃ,

Posakā bhogadāyakā;

Tasmā hi mātā pitūva,

Mānaye sakkareyya ca.

152.

Yeca khādanti gomaṃsaṃ,

Mātu maṃsaṃva khādare;

Matesu tesu gijjhānaṃ,

Dade sote ca vāhaye.

153.

Gurusiddho sippārambho,

Ravi sokrā ca majjhimo;

Na sippo buddhacandaro,

Sorī aṅgāca maraṇaṃ.

154.

Aṭṭhamiyaṃ guruṃ hanti,

Sissaṃ hanti catuddasiṃ;

Sippaṃ hanti dasa sippaṃ,

Mātāpitā ca puṇṇamiṃ.

155.

Nāḷikaṃ satta nabhuñje,

Na lābuṃ navamaṃ tathā;

Dvādasa prinnaṃtriminaṃ,

Bhuñje sippaṃ vinassati.

156.

Ekaṃ caje kulaatthaṃ,

Gāmassatthaṃ kuvaṃ caje;

Gāma caje janapadatthaṃ,

Attatthaṃ pathaviṃ caje.

157.

Desaṃ ossajja gacchanti,

Sīho sappuriso gajo;

Tattheva nidhanaṃ yanti,

Kāko kāpuriso migo.

158.

Yamhi padese na māno,

Na pemaṃ na ca bandhavā;

Na ca vijjāgāho koci,

Na tattha vasanaṃ kare.

159.

Caratyekena pādena,

Tiṭṭhatyekena paṇḍito;

A nisamma paraṃ ṭhānaṃ,

Na pubbamālayaṃ jahe.

160.

Dhana dhañña payogesu,

Tathā vijjāgamesu ca;

Dūtesu apacāresu,

Cajjā lajjā tadā bhave.

161.

Dvi guṇo thīnamāhāro,

Buddhicāpi catugguṇo;

Chagguṇo hoti vāyāmo,

Kāmotvaṭṭha-guṇo bhave.

162.

Pabbe pabbe kamenucchu,

Visesarasavāggato;

Tathā sumettiko sādhu,

Viparītova dujjano.

163.

Kassako vāṇijo macco,

Samaṇo suta sīlavā;

Tesu vipula jātesu,

Raṭṭhampi vipulaṃ siyā.

164.

Asajjhāya malā mantā,

Anuṭṭhāna malā gharā;

Malaṃ vaṇṇassa kosajjaṃ,

Pamādo rakkhato malaṃ.

165.

Hīnānaṃ gacchate vittaṃ,

Vīrānaṃ santakattanaṃ;

Vadanti ca hīnā janā,

Pubba-kammappadhānakā.

166.

Na vadanti cevaṃdhīrā,

Vāyamiṃsu sabbakamme;

Na ce sijjhati taṃ kammaṃ,

A-phalaṃ eva ko doso.

167.

Nīcaṃ kulaṃ nipaññaṃ vā,

Nirūpaṃ nibalaṃ samaṃ;

Imaṃ kālaṃ chuttakālaṃ,

Dhanameva visesakaṃ.

Pakiṇṇakakaṇḍo niṭṭhito.

Paṇḍito sujano kaṇḍo,

Dujjano mitta-itthi ca;

Rājā pakiṇṇako cāti,

Satta-kaṇḍa-vibhūsitaṃ.

Visuddhā cāra-therena,

Visuddhārāma-vāsinā;

Sabba-kulānamatthāya

Visodhitaṃ pathakkhaye.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app